Occurrences

Śukasaptati

Śukasaptati
Śusa, 6, 2.5 paścāttāpo 'tra bhavitā bhāryāyā vaṇijo yathā /
Śusa, 6, 3.2 śukaḥ astyatra jayantī nāma nagarī /
Śusa, 8, 3.9 atrāntare 'haṃ taṃ svecchayā bhuktvā samupāgacchāmi /
Śusa, 12, 2.1 astyatra nalauḍāgrāme kulālo mahādhanaḥ /
Śusa, 13, 2.11 sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
Śusa, 15, 6.11 atraiva grāme uttarasyāṃ diśi yakṣo 'sti /
Śusa, 23, 16.1 atrāntare viśālākṣi candro hantuṃ tamoripum /
Śusa, 23, 32.1 evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt śṛṇu yadatra kautukaṃ saṃvṛttam /
Śusa, 24, 2.12 nātra saṃśayaḥ /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Śusa, 28, 2.10 sāha he prabhor īdṛśa eva vṛkṣaḥ atrārūḍhairmithunaṃ dṛśyate /