Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Tantrasāra
Agastīyaratnaparīkṣā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 4.1 tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt /
AHS, Sū., 3, 5.2 saumyatvād atra somo hi balavān hīyate raviḥ //
AHS, Sū., 5, 21.2 prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 12.0 vyaktādiviśeṣaṇābhidhānādyūhādiśaktimatāṃ viśeṣapratipattir bhaviṣyatīty abhiprāyavatātrāvasthāgrahaṇaṃ na kṛtam iti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 23.0 atrāpi kāraṇaviśeṣotpāditā dīkṣā hetuḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 1.0 atra vidyākalāpaśusaṃjñitaṃ vividhaṃ kāryaṃ dravyam ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 24.0 tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 92.1 atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 111.0 atra ca pañcavidhabhaikṣābhidhāyakaṃ vākyaṃ caren mādhukarīm ityādy avirodhena vyākhyeyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 162.0 avyucchinnapravāho nityatvam atrābhipretaṃ yathā nityapravāhā gaṅgetī //
Tantrasāra
TantraS, Caturdaśam āhnikam, 19.0 atra ca sarvatra vāsanāgrahaṇam eva bhedakam mantrāṇāṃ vāsanānuguṇyena tattatkāryakāritvāt //
TantraS, Viṃśam āhnikam, 10.0 ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
Agastīyaratnaparīkṣā
AgRPar, 1, 1.2 likhyante cātra saṃbhidya yathāmaulyaṃ yathāguṇam //