Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 1.1 atha śālīnayāyāvarāṇām ātmayājināṃ prāṇāhutīr vyākhyāsyāmaḥ //
BaudhDhS, 2, 12, 15.1 sarvakratuyājinām ātmayājī viśiṣyate //
BaudhDhS, 2, 12, 15.1 sarvakratuyājinām ātmayājī viśiṣyate //
BaudhDhS, 2, 13, 1.2 tadvat sarvāṇi pāpāni dahyante hy ātmayājinaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 23.2 vatsebhyo manuṣyebhyaḥ punardohāya kalpatām iti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 8.0 athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 12.0 atyākramyāśrāvyāhendraṃ yajeti mahendram iti vā yadi mahendrayājī bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 16.0 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 2, 19.0 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 13, 7.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 13, 15.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 14, 5.1 mahendrāyeti vā yadi mahendrayājī bhavati //
BhārŚS, 1, 15, 8.1 nāsomayājī saṃnayed iti vijñāyate //
BhārŚS, 1, 15, 11.1 ta ete mahendrayājinaḥ śuśruvān grāmaṇī rājanya aurvo gautamo bhāradvājaḥ //
BhārŚS, 1, 15, 13.1 athetara indrayājinaḥ //
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 2.3 agacchan vai te tad yatrāśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.4 kva nv aśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.10 tān vāyur ātmani dhitvā tatrāgamayad yatrāśvamedhayājino 'bhavann iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
DrāhŚS, 7, 2, 2.0 somayājyapīti śāṇḍilyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā //
Gopathabrāhmaṇa
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 3.1 tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti //
HirGS, 2, 4, 15.1 somayājī tṛtīyaṃ nāma kurvīteti vijñāyate //
Jaiminīyabrāhmaṇa
JB, 1, 21, 4.0 sa ya evaṃ vidvān agnihotraṃ juhoty ubhāv eva lokāv abhijayati yaś cāgnihotrahuto yaś ca vājapeyayājinaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 5, 16.0 yasyaivaitau yathāyathaṃ hūyete sa somayājī //
Khādiragṛhyasūtra
KhādGS, 1, 5, 5.0 bahuyājino vāgārācchūdravarjam //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 24.0 rājasūyayājinaḥ karmāpavarge vā sautrāmaṇī //
Kāṭhakasaṃhitā
KS, 13, 12, 101.0 trayāṇām vāvaiṣāvaruddhā saṃvatsarasado gṛhamedhinas sahasrayājinaḥ //
KS, 14, 6, 12.0 vājapeyayājī tvai pūta iti //
KS, 14, 6, 33.0 vājapeyayājī tvā amuṣmiṃl loke sambhavatīti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 64.0 devayājy ekaḥ //
MS, 1, 8, 6, 65.0 sahasrayājy ekaḥ //
MS, 1, 8, 6, 67.0 yo darśapūrṇamāsau yajate sa devayājī //
MS, 1, 8, 6, 68.0 yaś cāturmāsyairyajate sa sahasrayājī //
MS, 1, 10, 8, 26.0 ṛtuyājī vā anyaś cāturmāsyayājy anyaḥ //
MS, 1, 10, 8, 26.0 ṛtuyājī vā anyaś cāturmāsyayājy anyaḥ //
MS, 1, 10, 8, 27.0 yo vasanto 'bhūt prāvṛḍ abhūccharad abhūd iti yajate sa ṛtuyājī //
MS, 1, 10, 8, 28.0 atha yas trayodaśaṃ māsaṃ sampādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājī //
MS, 1, 11, 6, 9.0 tasmād āhur vājapeyayājy eva pūta iti //
Pañcaviṃśabrāhmaṇa
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
Taittirīyabrāhmaṇa
TB, 2, 2, 11, 3.9 so 'kāmayata somapaḥ somayājī syām /
TB, 2, 2, 11, 3.10 ā me somapaḥ somayājī jāyeteti //
TB, 2, 2, 11, 4.3 tasya prayukti somapaḥ somayājy abhavat /
TB, 2, 2, 11, 4.4 āsya somapaḥ somayājy ajāyata /
TB, 2, 2, 11, 4.5 yaḥ kāmayeta somapaḥ somayājī syām /
TB, 2, 2, 11, 4.6 ā me somapaḥ somayājī jāyeteti /
TB, 2, 2, 11, 4.8 somapa eva somayājī bhavati /
TB, 2, 2, 11, 4.9 āsya somapaḥ somayājī jāyate /
Taittirīyasaṃhitā
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 3, 4, 3, 8.5 sā vā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ /
TS, 6, 4, 2, 13.0 yo vā brāhmaṇo bahuyājī tasya kumbhyānāṃ gṛhṇīyāt //
TS, 6, 6, 2, 21.0 yat sṛñjayān bahuyājino 'yīyajo yajñe yajñam praty atiṣṭhipā3 yajñapatā3v iti sa hovāca //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 13.0 ātmayājinām idam ijyam agnihotraṃ yāvajjīvakamiti brahmavādino vadanti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 8.0 yaḥ somayājī tasya sadāgnihotraṃ juhuyāt //
VaikhŚS, 3, 7, 19.0 indrayājina indram upalakṣayen mahendrayājino mahendram //
VaikhŚS, 3, 7, 19.0 indrayājina indram upalakṣayen mahendrayājino mahendram //
VaikhŚS, 3, 9, 4.0 nāsomayājī saṃnayet //
VaikhŚS, 3, 9, 5.0 asomayājy apīty eke //
Vasiṣṭhadharmasūtra
VasDhS, 8, 10.1 alaṃ ca somāya nāsomayājī //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 7.2 mahendrāyeti mahendrayājinaḥ //
VārŚS, 1, 2, 2, 26.2 mahendrāyeti mahendrayājinaḥ //
VārŚS, 1, 2, 2, 32.2 mahendrāyeti mahendrayājinaḥ //
VārŚS, 1, 2, 2, 37.1 somayājino 'māvāsyāyāṃ nityaṃ saṃnayanaṃ yathākāmy asomayājinaḥ //
VārŚS, 1, 2, 2, 37.1 somayājino 'māvāsyāyāṃ nityaṃ saṃnayanaṃ yathākāmy asomayājinaḥ //
VārŚS, 3, 1, 2, 45.0 na vājapeyayājī kaṃcana pratyavarohen na pratyuttiṣṭhet //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 29.0 ahaviryājī //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 7.1 indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ //
ĀpŚS, 1, 2, 7.1 indraṃ nigameṣūpalakṣayed indrayājino mahendraṃ mahendrayājinaḥ //
ĀpŚS, 6, 15, 13.1 yo vā somayājī satyavādī tasya juhuyāt //
ĀpŚS, 7, 1, 1.0 sarvāṃllokān paśubandhayājy abhijayati //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 1, 2.1 tad yad etena rājasūyayājī yajate /
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād vā etena rājasūyayājī yajate //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 5, 5, 4, 14.1 tadyadetayā rājasūyayājī yajate /
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 10, 1, 5, 4.4 ardhamāse 'rdhamāse darśapūrṇamāsayājī /
ŚBM, 10, 1, 5, 4.5 caturṣu caturṣu māseṣu cāturmāsyayājī /
ŚBM, 10, 1, 5, 4.6 ṣaṭsu ṣaṭsu paśubandhayājī /
ŚBM, 10, 1, 5, 4.7 saṃvatsare saṃvatsare somayājī /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 8.1 purupaśuviṭkulāmbarīṣabahuyājinām anyatamasmād agnim indhīta //
Mahābhārata
MBh, 1, 25, 2.4 aspṛśyā yājināṃ nityaṃ satyaṃ ca vada me dvija //
MBh, 1, 189, 49.9 tindusāro 'tisāraśca kṣatriyāḥ kratuyājinaḥ /
MBh, 3, 210, 14.2 muṣṇantyatra sthitā hyete svargato yajñayājinaḥ //
MBh, 6, BhaGī 9, 25.2 bhūtāni yānti bhūtejyā yānti madyājino 'pi mām //
MBh, 6, BhaGī 9, 34.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 6, BhaGī 18, 65.1 manmanā bhava madbhakto madyājī māṃ namaskuru /
MBh, 9, 4, 34.2 dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām //
MBh, 9, 4, 40.1 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ /
MBh, 9, 36, 48.1 tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ /
MBh, 9, 37, 17.1 sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ /
MBh, 9, 37, 18.1 naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām /
MBh, 9, 49, 29.1 lokān samutpatantaṃ ca śubhān ekāntayājinām /
MBh, 9, 49, 30.2 tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām /
MBh, 9, 49, 31.2 teṣāṃ sthānaṃ tathā yāntaṃ tathāgniṣṭomayājinām //
MBh, 12, 29, 94.1 yaḥ sahasraṃ sahasrāṇāṃ rājñām ayutayājinām /
MBh, 12, 35, 6.1 grāmayājī ca kaunteya rājñaśca parivikrayī /
MBh, 12, 236, 23.1 ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ /
MBh, 12, 236, 24.2 sadaiva yājināṃ yajñād ātmanījyā nivartate //
MBh, 12, 236, 29.2 bhaved yatheṣṭā gatir ātmayājino na saṃśayo dharmapare jitendriye //
MBh, 12, 237, 28.1 prādeśamātre hṛdi niśritaṃ yat tasmin prāṇān ātmayājī juhoti /
MBh, 13, 69, 7.2 nṛgastadātmānam atho nyavedayat purātanaṃ yajñasahasrayājinam //
MBh, 13, 142, 9.1 sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ /
Manusmṛti
ManuS, 4, 205.1 nāśrotriyatate yajñe grāmayājikṛte tathā /
ManuS, 12, 91.2 samaṃ paśyann ātmayājī svārājyam adhigacchati //
Rāmāyaṇa
Rām, Su, 16, 2.1 ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām /
Kūrmapurāṇa
KūPur, 2, 11, 85.1 manmanā mannamaskāro madyājī matparāyaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 6, 8.1 dharaṇīṃ janayāmāsa mānasīṃ yajñayājinīm /
LiPur, 1, 66, 70.1 yajñayājī jitakrodhaḥ sarvabhūtānukampanaḥ /
LiPur, 1, 89, 80.1 ekāhād yajñayājināṃ śuddhiruktā svayaṃbhuvā /
Matsyapurāṇa
MPur, 50, 61.1 tataḥprabhṛti śāpena kṣatriyasya tu yājinaḥ /
MPur, 50, 61.2 utsannā yājino yajñe tataḥprabhṛti sarvaśaḥ //
MPur, 50, 62.1 kṣatrasya yājinaḥ kecicchāpāttasya mahātmanaḥ /
MPur, 154, 81.1 tvaṃ bhrāntiḥ sarvabodhānāṃ tvaṃ gatiḥ kratuyājinām /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
Viṣṇupurāṇa
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 78.1 yajñayājī ca //
ViSmṛ, 82, 12.1 bahuyājinaḥ //
ViSmṛ, 82, 13.1 grāmayājinaḥ //
ViSmṛ, 82, 14.1 śūdrayājinaḥ //
ViSmṛ, 82, 15.1 ayājyayājinaḥ //
ViSmṛ, 82, 17.1 tadyājinaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 163.1 avīrāstrīsvarṇakārastrījitagrāmayājinām /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 50.2 na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate //
Bhāratamañjarī
BhāMañj, 1, 531.1 yājino 'pi gatiḥ svarge brahmaputrasya sundarī /
BhāMañj, 1, 869.2 atharvasaṃhitāyājī vidadhe vidhivaddhutam //
BhāMañj, 1, 1395.2 śvetaketornarapaterbahuvatsarayājinaḥ /
BhāMañj, 6, 80.1 ye 'pi dravyatapoyogasvādhyāyajñānayājinaḥ /
BhāMañj, 6, 121.1 madekaśaraṇā nityaṃ kṛtino 'nanyayājinaḥ /
BhāMañj, 7, 531.2 śekharaṃ sarvavīrāṇāṃ vadānyaṃ bahuyājinam //
BhāMañj, 13, 404.1 yājinaḥ śuddhasaṃkalpāstyāginaḥ pātravarṣiṇaḥ /
BhāMañj, 13, 875.2 akṛṣṭapacyā pṛthivī yadabhūdbhūriyājinaḥ //
BhāMañj, 13, 1419.1 yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām /
BhāMañj, 13, 1610.2 yājine chandasāṃ dhāmne śuddhāya brahmacāriṇe //
Garuḍapurāṇa
GarPur, 1, 96, 62.2 śāstravikrayiṇaścaiva strījitagrāmayājinām //
Rasārṇava
RArṇ, 1, 14.1 śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 13.1 munīnām ātmavidyānāṃ dvijānāṃ yajñayājinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 13.1 janmāntaraśataisteṣāṃ jñānināṃ devayājinām /
SkPur (Rkh), Revākhaṇḍa, 149, 6.1 satrayājiphalaṃ jantur labhate dvādaśābdakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 44.1 sattrayājiphalaṃ yacca labhate dvādaśābdikam /
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 229, 6.2 satrayājī phalaṃ yatra labhate dvādaśābdikam //
SkPur (Rkh), Revākhaṇḍa, 232, 26.1 satrayājī phalaṃ yacca labhate dvādaśābdikam /