Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 13.1 ataḥ puṃbhir dvijaśreṣṭhā varṇāśramavibhāgaśaḥ /
BhāgPur, 1, 4, 18.2 sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk //
BhāgPur, 1, 9, 33.1 tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne /
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 1, 18, 45.1 tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ /
BhāgPur, 1, 18, 45.2 tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ //
BhāgPur, 2, 1, 37.1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
BhāgPur, 2, 7, 11.1 satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ /
BhāgPur, 2, 8, 16.2 mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ //
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 6, 31.2 yo jātas trāyate varṇān pauruṣaḥ kaṇṭakakṣatāt //
BhāgPur, 3, 6, 34.1 ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim /
BhāgPur, 3, 7, 23.2 tvayerito yato varṇās tadvibhūtīr vadasva naḥ //
BhāgPur, 3, 7, 29.1 varṇāśramavibhāgāṃś ca rūpaśīlasvabhāvataḥ /
BhāgPur, 3, 21, 54.1 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ /
BhāgPur, 3, 22, 38.2 nṛṇāṃ varṇāśramāṇāṃ ca sarvabhūtahitaḥ sadā //
BhāgPur, 3, 29, 31.1 tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ /
BhāgPur, 4, 14, 18.2 ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ //
BhāgPur, 4, 17, 2.1 brāhmaṇapramukhānvarṇānbhṛtyāmātyapurodhasaḥ /
BhāgPur, 8, 8, 10.2 rūpaudāryavayovarṇamahimākṣiptacetasaḥ //
BhāgPur, 10, 3, 20.1 sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ /
BhāgPur, 10, 3, 20.2 sargāya raktaṃ rajasopabṛṃhitaṃ kṛṣṇaṃ ca varṇaṃ tamasā janātyaye //
BhāgPur, 11, 2, 51.1 na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ /
BhāgPur, 11, 3, 16.2 trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi //
BhāgPur, 11, 5, 2.3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak //
BhāgPur, 11, 5, 19.2 kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ /
BhāgPur, 11, 5, 20.3 nānāvarṇābhidhākāro nānaiva vidhinejyate //
BhāgPur, 11, 5, 24.1 tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ /
BhāgPur, 11, 5, 32.1 kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam /
BhāgPur, 11, 10, 1.3 varṇāśramakulācāram akāmātmā samācaret //
BhāgPur, 11, 12, 17.3 manomayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ //
BhāgPur, 11, 16, 19.2 āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha //
BhāgPur, 11, 17, 1.3 varṇāśramācāravatāṃ sarveṣāṃ dvipadām api //
BhāgPur, 11, 17, 9.3 varṇāśramācāravatāṃ tam uddhava nibodha me //
BhāgPur, 11, 17, 10.1 ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ /
BhāgPur, 11, 17, 15.1 varṇānām āśramāṇāṃ ca janmabhūmyanusāriṇīḥ /
BhāgPur, 11, 18, 18.1 bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret /
BhāgPur, 11, 18, 47.1 varṇāśramavatāṃ dharma eṣa ācāralakṣaṇaḥ /
BhāgPur, 11, 20, 2.1 varṇāśramavikalpaṃ ca pratilomānulomajam /