Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 4.0 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
ĀpDhS, 1, 1, 7.0 śuśrūṣā śūdrasyetareṣāṃ varṇānām //
ĀpDhS, 1, 1, 8.0 pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 5, 17.0 plāvanaṃ ca nāmno 'bhivādanapratyabhivādane ca pūrveṣāṃ varṇānām //
ĀpDhS, 1, 9, 12.0 tathānyasyāṃ striyāṃ varṇavyatikrāntāyāṃ maithune //
ĀpDhS, 1, 13, 2.0 pūjā varṇajyāyasāṃ kāryā //
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 1, 27, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
ĀpDhS, 2, 2, 2.0 sarvavarṇānāṃ svadharmānuṣṭhāne paramaparimitaṃ sukham //
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 2, 7.0 etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām //
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
ĀpDhS, 2, 11, 8.0 varṇajyāyasāṃ cetarair varṇaiḥ //
ĀpDhS, 2, 11, 8.0 varṇajyāyasāṃ cetarair varṇaiḥ //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 13, 3.1 pūrvavatyām asaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ //
ĀpDhS, 2, 25, 1.1 vyākhyātāḥ sarvavarṇānāṃ sādhāraṇavaiśeṣikā dharmāḥ /
ĀpDhS, 2, 26, 11.0 sarvavarṇānāṃ ca striyaḥ //
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //