Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
Atharvaprāyaścittāni
AVPr, 2, 9, 2.0 spṛtibhir juhuyād vāyave niyutvate yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam ālabheta //
AVPr, 5, 5, 9.0 upākṛtaś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ //
Atharvaveda (Paippalāda)
AVP, 1, 16, 2.2 ā tvā svo aśnutāṃ varṇaḥ parā śvetāni pātaya //
AVP, 1, 25, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 28, 1.2 yo rohitasya gor varṇas tena tvā pari dadhmasi //
AVP, 1, 28, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVP, 1, 33, 5.2 hiraṇyavarṇās tata ut punantu mā pra mā muñcantu varuṇasya pāśāt //
AVP, 1, 82, 2.1 yad dhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire /
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 22, 1.2 go rohitasya varṇena tena tvā paridadhmasi //
AVŚ, 1, 22, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVŚ, 1, 23, 2.2 ā tvā svo viśatāṃ varṇaḥ parā śuklāni pātaya //
AVŚ, 1, 33, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsv agniḥ /
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 3, 13, 6.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
AVŚ, 5, 5, 6.1 hiraṇyavarṇe subhage sūryavarṇe vapuṣṭame /
AVŚ, 5, 5, 6.1 hiraṇyavarṇe subhage sūryavarṇe vapuṣṭame /
AVŚ, 5, 5, 7.1 hiraṇyavarṇe subhage śuṣme lomaśavakṣaṇe /
AVŚ, 5, 7, 10.1 hiraṇyavarṇā subhagā hiraṇyakaśipur mahī /
AVŚ, 7, 71, 1.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvataḥ //
AVŚ, 8, 3, 22.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvataḥ //
AVŚ, 9, 1, 4.2 hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu //
AVŚ, 11, 3, 8.1 trapu bhasma haritaṃ varṇaḥ puṣkaram asya gandhaḥ //
AVŚ, 11, 8, 16.2 yenedam adya rocate ko asmin varṇam ābharat //
AVŚ, 11, 8, 17.2 īśā vaśasya yā jāyā sāsmin varṇam ābharat //
AVŚ, 12, 3, 28.2 asaṃkhyātā opyamānāḥ suvarṇāḥ sarvaṃ vyāpuḥ śucayaḥ śucitvam //
AVŚ, 12, 3, 54.1 tanvaṃ svargo bahudhā vicakre yathā vida ātmann anyavarṇām /
AVŚ, 13, 1, 22.1 anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ /
AVŚ, 13, 3, 16.2 yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vibhāti /
AVŚ, 14, 1, 61.1 sukiṃśukaṃ vahatuṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 10.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
BaudhDhS, 1, 3, 17.1 bhavatpūrvāṃ brāhmaṇo bhikṣeta bhavanmadhyāṃ rājanyo bhavadantāṃ vaiśyaḥ sarveṣu varṇeṣu //
BaudhDhS, 1, 6, 4.2 ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti //
BaudhDhS, 1, 9, 10.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
BaudhDhS, 1, 16, 1.1 catvāro varṇā brāhmaṇakṣatriyaviṭśūdrāḥ //
BaudhDhS, 1, 16, 2.1 teṣāṃ varṇānupūrvyeṇa catasro bhāryā brāhmaṇasya //
BaudhDhS, 1, 16, 16.1 triṣu varṇeṣu sādṛśyād avrato janayet tu yān /
BaudhDhS, 1, 17, 15.1 varṇasaṃkarād utpannān vrātyān āhur manīṣiṇaḥ /
BaudhDhS, 1, 19, 15.1 catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ //
BaudhDhS, 2, 2, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
BaudhDhS, 2, 3, 9.1 caturṇāṃ varṇānāṃ goaśvājāvayo jyeṣṭhāṃśaḥ //
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
BaudhDhS, 2, 4, 2.1 sarveṣām eva varṇānāṃ dārā rakṣyatamā dhanāt //
BaudhDhS, 2, 4, 18.2 gavārthe brāhmaṇārthe vā varṇānāṃ vāpi saṃkare /
BaudhDhS, 2, 5, 4.2 sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ /
BaudhDhS, 2, 8, 13.3 hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ /
BaudhDhS, 2, 16, 3.2 prajām utpādayed yuktaḥ sve sve varṇe jitendriyaḥ //
BaudhDhS, 2, 16, 14.1 sarvavarṇebhyaḥ phalavattvād iti /
BaudhDhS, 2, 18, 14.1 bhaikṣaṃ vā sarvavarṇebhya ekānnaṃ vā dvijātiṣu /
BaudhDhS, 2, 18, 14.2 api vā sarvavarṇebhyo na caikānnaṃ dvijātiṣv iti //
BaudhDhS, 3, 10, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 11.2 dhṛṣadvarṇaṃ dive dive bhettāraṃ bhaṅgurāvataḥ iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 18, 2, 17.0 rājā rājasūyena yakṣyamāṇa ādhyāyati triṣu varṇeṣv abhiṣikteṣv adhyabhiṣicyeya purohite sthapatau sūta iti //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 2, 5, 9.3 hiraṇyavarṇa haryakṣa arthaṃ mahyaṃ sādhaya svāhā /
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 13.2 sa śaudraṃ varṇam asṛjata pūṣaṇam /
BĀU, 6, 2, 14.9 tasyā āhutyai puruṣo bhāsvaravarṇaḥ sambhavati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 6.0 aryābhāve yaḥ kaścāryo varṇaḥ //
DrāhŚS, 11, 3, 16.0 paścimenāgnīdhrīyaṃ bahirvedi pariśrite mithunau saṃbhavetāṃ yau varṇau labheran //
Gautamadharmasūtra
GautDhS, 1, 2, 36.1 ādimadhyānteṣu bhavacchabdaḥ prayojyo varṇānukrameṇa //
GautDhS, 1, 4, 16.1 brāhmaṇyajījanat putrān varṇebhya ānupūrvyād brāhmaṇasūtamāgadhacaṇḍālān //
GautDhS, 1, 4, 18.1 varṇāntaragamanam utkarṣāpakarṣābhyāṃ saptame pañcame vācāryāḥ //
GautDhS, 1, 7, 24.1 tadvarṇasaṃkarābhakṣyaniyamas tu //
GautDhS, 2, 1, 50.1 śūdraś caturtho varṇa ekajātiḥ //
GautDhS, 2, 2, 9.1 varṇān āśramāṃś ca nyāyato 'bhirakṣet //
GautDhS, 2, 2, 29.1 varṇāśramāḥ svasvadharmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣena viśiṣṭadeśajātikularūpāyuḥśrutacitravittasukhamedhaso janma pratipadyante //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
GautDhS, 2, 5, 28.1 avaraś ced varṇaḥ pūrvavarṇam upaspṛśet pūrvo vāvaraṃ tatra śavoktam āśaucam //
GautDhS, 3, 1, 1.1 ukto varṇadharmaś cāśramadharmaś ca //
GautDhS, 3, 3, 9.1 bhrūṇahani hīnavarṇasevāyāṃ ca strī patati //
GautDhS, 3, 5, 14.1 śvabhir ādayed rājā nihīnavarṇagamane striyaṃ prakāśam //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 13.0 mantravarṇo bhavati //
GobhGS, 4, 7, 8.0 sthirāghātam ekavarṇam aśuṣkam anūṣaram amaruparihitam akilinam //
Gopathabrāhmaṇa
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 16, 7.0 tasya prathamena varṇenāpaḥ snehaṃ cānvabhavat //
GB, 1, 1, 16, 8.0 tasya dvitīyena varṇena tejo jyotīṃṣy anvabhavat //
GB, 1, 1, 24, 14.0 kativarṇaḥ //
GB, 1, 1, 24, 20.0 ko varṇa iti pūrve praśnāḥ //
GB, 1, 1, 25, 7.0 kiṃ caitadvarṇaḥ //
GB, 1, 1, 25, 15.0 yā sā prathamā mātrā brahmadevatyā raktā varṇena //
GB, 1, 1, 25, 17.0 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena //
GB, 1, 1, 25, 19.0 yā sā tṛtīyā mātraiśānadevatyā kapilā varṇena //
GB, 1, 1, 25, 21.0 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasannibhā varṇena //
GB, 1, 1, 25, 27.0 śuklo varṇaḥ //
GB, 1, 1, 26, 15.0 eva dvivarṇa ekākṣara om ity oṃkāro nirvṛttaḥ //
GB, 1, 1, 27, 15.0 tad vācy upalakṣayed varṇākṣarapadāṅkaśaḥ //
GB, 1, 1, 27, 18.0 varṇānām ayam idaṃ bhaviṣyatīti //
GB, 1, 1, 27, 22.0 gāyatrī vai devānām ekākṣarā śvetavarṇā ca vyākhyātā //
GB, 1, 3, 16, 6.0 kativarṇā //
GB, 1, 3, 16, 16.0 trayaś ca varṇāḥ śuklaḥ padmaḥ suvarṇa iti //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 2, 6, 6, 11.0 tad yad ekaikasya raśmer dvau dvau varṇau bhavatas tasmād dvisūktāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 21, 5.4 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
HirGS, 2, 18, 9.4 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 17.0 tāsām alābhe japārūpakākutthābhaṇḍīkuraṇḍakavarjaṃ gandhavatyo vā sarvavarṇāḥ //
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
JaimGS, 1, 12, 32.1 iyaṃ duruktād iti mekhalām ābadhnīta iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
JaimGS, 2, 9, 2.8 grahavarṇāni puṣpāṇi prājñas tatropakalpayet /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
Jaiminīyabrāhmaṇa
JB, 1, 39, 13.0 suvarṇāṃ tvā suvarṇamayīṃ hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām iti //
JB, 1, 88, 1.0 rathantaravarṇām uttamāṃ gāyanti //
JB, 1, 220, 10.0 sākāmayatāpa pāpaṃ varṇaṃ hanīyeti //
JB, 1, 253, 11.0 tasya sampadaṃ lobhayed yad rathantaravarṇām abhyasyet //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 17.0 dvitīyāṃ rathaṃtaravarṇāṃ karoti //
Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
KauśS, 7, 5, 5.0 hiraṇyavarṇā ity etena sūktena gandhapravādābhir alaṃkṛtya //
KauśS, 9, 5, 1.2 samatīte saṃdhivarṇe 'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ //
KauśS, 13, 44, 8.1 tatra hiraṇyavarṇā ity udakam āsecayet //
Kaṭhopaniṣad
KaṭhUp, 1, 28.2 abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta //
Khādiragṛhyasūtra
KhādGS, 2, 5, 3.0 go'śvāvimithunāni dakṣiṇāḥ pṛthagvarṇānām //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 12.0 paśau mantravarṇāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
KāṭhGS, 16, 5.0 kaṃse hiraṇyaṃ samupya hiraṇyavarṇā iti catasṛbhiḥ samavamṛśante //
KāṭhGS, 26, 4.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
KāṭhGS, 41, 11.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
Kāṭhakasaṃhitā
KS, 8, 3, 31.0 yad udite sūrya ādadhītāgneyād varṇād iyāt //
KS, 8, 3, 34.0 ubhā evaindrāgnyor varṇā āpnoti //
KS, 8, 3, 35.0 asuryā vai rātrī varṇena śukriyam ahaḥ //
KS, 9, 11, 22.0 ahnā devān asṛjata te śuklaṃ varṇam apuṣyan //
KS, 11, 1, 18.0 aindrī vaiśvadevavarṇe yājyānuvākye bhavataḥ //
KS, 13, 4, 19.0 asuryo hi sa varṇaḥ //
KS, 13, 5, 58.0 ubhayor evainaṃ varṇayoḥ praṇudate //
KS, 13, 12, 89.0 tapaso havir asi prajāpater varṇaḥ //
KS, 15, 7, 23.0 hiraṇyavarṇam uṣaso vyuṣṭā ayassthūṇam uditau sūryasya //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 20, 2, 3.0 yat kṛṣṇā eṣa hi taṃ varṇas sacate yaṃ nirṛtir gṛhṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 4.1 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ /
MS, 1, 2, 5, 5.5 tapasas tanūr asi prajāpater varṇaḥ /
MS, 2, 6, 9, 24.0 hiraṇyavarṇam uṣaso vyuṣṭā ayaḥsthūṇam uditau sūryasya //
MS, 2, 7, 2, 15.2 maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ //
MS, 2, 7, 2, 17.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvatām //
MS, 2, 9, 10, 3.1 ime hiraṇyavarṇāḥ svaṃ yonim āviśantau /
MS, 2, 10, 1, 3.3 semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 1, 2.1 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
MS, 2, 13, 1, 3.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
MS, 2, 13, 1, 12.2 manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 3.1 yadā paśyaḥ paśyate rukmavarṇaṃ kartāram īśaṃ puruṣaṃ brahmayonim /
Mānavagṛhyasūtra
MānGS, 1, 2, 11.1 āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte //
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
MānGS, 1, 13, 6.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
MānGS, 1, 22, 10.1 iyaṃ duruktāt paribādhamānā varṇaṃ purāṇaṃ punatī ma āgāt /
MānGS, 2, 14, 30.2 bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 10.0 dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya //
PB, 5, 5, 14.0 śūdrāryau carmaṇi vyāyacchete tayor āryaṃ varṇam ujjāpayanti //
PB, 5, 5, 16.0 yadāryaṃ varṇam ujjāpayanty ātmānam eva tad ujjāpayanti //
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 9, 10, 2.0 asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 8.1 tisro brāhmaṇasya varṇānupūrvyeṇa //
PārGS, 2, 2, 8.2 iyaṃ duruktam paribādhamānā varṇaṃ pavitraṃ punatī ma āgāt /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.2 śukravarṇām ud u no yaṃsate dhiyam /
TB, 1, 2, 6, 7.2 daivyo vai varṇo brāhmaṇaḥ /
TB, 2, 1, 5, 7.3 rathantarasyaiṣa varṇaḥ /
TB, 2, 1, 5, 7.6 vāmadevyasyaiṣa varṇaḥ /
TB, 2, 1, 5, 7.9 bṛhata eṣa varṇaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 6, 31.2 dhṛṣadvarṇaṃ dive dive bhettāram bhaṅgurāvataḥ //
TS, 1, 7, 1, 3.2 tām āhriyamāṇām abhimantrayeta surūpavarṣavarṇa ehīti //
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 5, 1, 3, 31.1 maryaśrī spṛhayadvarṇo agnir iti āha //
TS, 6, 1, 3, 1.4 eṣa vā ṛco varṇo yacchuklaṃ kṛṣṇājinasya /
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 10, 25.0 tapasas tanūr asi prajāpater varṇa ity āha //
TS, 6, 4, 2, 37.0 ahorātrayor evāsmai varṇaṃ gṛhṇāti //
Taittirīyopaniṣad
TU, 1, 2, 1.2 varṇaḥ svaraḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
Vaitānasūtra
VaitS, 1, 4, 24.1 darśapaurṇamāsau triṃśataṃ varṇāni /
VaitS, 3, 4, 1.4 hiraṇyavarṇo nabhaso deva sūryo gharmo bhrājan divo antān paryeṣi vidyutā /
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
Vasiṣṭhadharmasūtra
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 1, 39.1 trayo varṇā brāhmaṇasya nirdeśena varteran //
VasDhS, 2, 1.1 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
VasDhS, 2, 2.1 trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ //
VasDhS, 2, 48.3 māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ //
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
VasDhS, 3, 36.1 na varṇagandharasaduṣṭābhir yāś ca syur aśubhāgamāḥ //
VasDhS, 15, 11.1 vedaviplāvakaḥ śūdrayājaka uttamavarṇavargapatitās teṣāṃ pātraninayanam //
VasDhS, 16, 5.1 samaḥ sarveṣu bhūteṣu yathāsanam aparādho hy ādyavarṇayor vidyāntataḥ //
VasDhS, 18, 18.1 kṛṣṇavarṇā yā rāmā ramaṇāyaiva na dharmāya na dharmāyeti //
VasDhS, 19, 7.1 deśadharmajātikuladharmān sarvān evaitān anupraviśya rājā caturo varṇān svadharme sthāpayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 2.4 dīkṣātapasos tanūr asi tāṃ tvā śivāṃ śagmāṃ paridadhe bhadraṃ varṇaṃ puṣyan //
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 11, 24.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
VSM, 11, 26.2 dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvatām //
Vārāhagṛhyasūtra
VārGS, 4, 3.1 athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ /
VārGS, 5, 7.1 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt /
VārGS, 9, 9.0 āpo hi ṣṭheti tisṛbhiḥ hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ snātvāhate vāsasī paridadhīta vasvasi vasumantaṃ māṃ kuru sauvarcasāya vāṃ tejase brahmavarcasāya paridadhānīti //
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 30.4 rūpam asi varṇo nāma bṛhaspater ādhipatye prajāṃ me dāḥ /
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 4.0 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
ĀpDhS, 1, 1, 7.0 śuśrūṣā śūdrasyetareṣāṃ varṇānām //
ĀpDhS, 1, 1, 8.0 pūrvasmin pūrvasmin varṇe niḥśreyasam bhūyaḥ //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 5, 17.0 plāvanaṃ ca nāmno 'bhivādanapratyabhivādane ca pūrveṣāṃ varṇānām //
ĀpDhS, 1, 9, 12.0 tathānyasyāṃ striyāṃ varṇavyatikrāntāyāṃ maithune //
ĀpDhS, 1, 13, 2.0 pūjā varṇajyāyasāṃ kāryā //
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
ĀpDhS, 1, 18, 13.0 sarvavarṇānāṃ svadharme vartamānānāṃ bhoktavyaṃ śūdravarjam ity eke //
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 1, 25, 11.1 prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta /
ĀpDhS, 1, 27, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
ĀpDhS, 2, 2, 2.0 sarvavarṇānāṃ svadharmānuṣṭhāne paramaparimitaṃ sukham //
ĀpDhS, 2, 2, 3.1 tataḥ parivṛttau karmaphalaśeṣeṇa jātiṃ rūpaṃ varṇaṃ balaṃ medhāṃ prajñāṃ dravyāṇi dharmānuṣṭhānam iti pratipadyate /
ĀpDhS, 2, 2, 7.0 etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām //
ĀpDhS, 2, 11, 1.0 itareṣāṃ varṇānām ā prāṇaviprayogāt samavekṣya teṣāṃ karmāṇi rājā daṇḍam praṇayet //
ĀpDhS, 2, 11, 8.0 varṇajyāyasāṃ cetarair varṇaiḥ //
ĀpDhS, 2, 11, 8.0 varṇajyāyasāṃ cetarair varṇaiḥ //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 13, 3.1 pūrvavatyām asaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ //
ĀpDhS, 2, 25, 1.1 vyākhyātāḥ sarvavarṇānāṃ sādhāraṇavaiśeṣikā dharmāḥ /
ĀpDhS, 2, 26, 11.0 sarvavarṇānāṃ ca striyaḥ //
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //
Āpastambagṛhyasūtra
ĀpGS, 10, 4.1 vasanto grīṣmaḥ śarad ity ṛtavo varṇānupūrvyeṇa //
ĀpGS, 11, 16.1 vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 2.1 hiraṇyavarṇā ity upahitā abhimantrayate //
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 33, 4.2 hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ patiḥ sed u hiraṇyavarṇaḥ /
ĀpŚS, 16, 33, 8.1 sarvān varṇān iṣṭakānāṃ kuryād iti //
ĀpŚS, 18, 14, 16.1 hiraṇyavarṇāv ity udyatāv abhimantrayate //
ĀpŚS, 19, 27, 1.1 asitavarṇā harayaḥ suparṇā iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 6.0 ajāṃ vaikavarṇām //
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 3.2 tasyā etacchilpameṣa varṇastadyatkṛṣṇājinam bhavati yajñasyaiva sarvatvāya tasmāt kṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya tasmād adhyavahananam adhipeṣaṇam bhavaty askannaṃ havirasaditi tadyadevātra taṇḍulo vā piṣṭaṃ vā skandāt tad yajñe yajñaḥ pratitiṣṭhāditi tasmād adhyavahananamadhipeṣaṇam //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 5, 5, 4, 9.1 catvāro vai varṇāḥ /
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 4, 4, 9.2 agna āyāhi vītaya ity avitava ityetat tad enam brahmaṇā yajuṣaitasmācchaudrād varṇād apādatte //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 3, 11, 7.0 ekavarṇaṃ dvivarṇaṃ trivarṇaṃ vā //
ŚāṅkhGS, 3, 11, 7.0 ekavarṇaṃ dvivarṇaṃ trivarṇaṃ vā //
ŚāṅkhGS, 3, 11, 7.0 ekavarṇaṃ dvivarṇaṃ trivarṇaṃ vā //
Ṛgveda
ṚV, 1, 73, 7.2 naktā ca cakrur uṣasā virūpe kṛṣṇaṃ ca varṇam aruṇaṃ ca saṃ dhuḥ //
ṚV, 1, 87, 2.2 ścotanti kośā upa vo ratheṣv ā ghṛtam ukṣatā madhuvarṇam arcate //
ṚV, 1, 92, 10.1 punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā /
ṚV, 1, 96, 5.1 naktoṣāsā varṇam āmemyāne dhāpayete śiśum ekaṃ samīcī /
ṚV, 1, 104, 2.2 devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam //
ṚV, 1, 113, 2.2 samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne //
ṚV, 1, 140, 1.2 vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam //
ṚV, 1, 143, 7.2 indhāno akro vidatheṣu dīdyacchukravarṇām ud u no yaṃsate dhiyam //
ṚV, 1, 165, 12.2 saṃcakṣyā marutaś candravarṇā acchānta me chadayāthā ca nūnam //
ṚV, 1, 179, 6.2 ubhau varṇāv ṛṣir ugraḥ pupoṣa satyā deveṣv āśiṣo jagāma //
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 3, 5.2 vyacasvatīr vi prathantām ajuryā varṇam punānā yaśasaṃ suvīram //
ṚV, 2, 4, 5.1 ā yan me abhvaṃ vanadaḥ panantośigbhyo nāmimīta varṇam /
ṚV, 2, 5, 5.1 tā asya varṇam āyuvo neṣṭuḥ sacanta dhenavaḥ /
ṚV, 2, 10, 5.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 2, 34, 11.2 hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe //
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 2, 35, 9.2 tasya jyeṣṭham mahimānaṃ vahantīr hiraṇyavarṇāḥ pari yanti yahvīḥ //
ṚV, 2, 35, 10.1 hiraṇyarūpaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
ṚV, 2, 35, 11.2 yam indhate yuvatayaḥ sam itthā hiraṇyavarṇaṃ ghṛtam annam asya //
ṚV, 2, 35, 13.2 so apāṃ napād anabhimlātavarṇo 'nyasyeveha tanvā viveṣa //
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 34, 9.2 hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 4, 5, 13.2 kadā no devīr amṛtasya patnīḥ sūro varṇena tatanann uṣāsaḥ //
ṚV, 4, 51, 9.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti /
ṚV, 5, 2, 3.1 hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam /
ṚV, 5, 38, 2.2 paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram //
ṚV, 5, 43, 12.2 sādadyoniṃ dama ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema //
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 7, 77, 2.2 hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci //
ṚV, 8, 3, 3.2 pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata //
ṚV, 8, 26, 6.2 dhiyañjinvā madhuvarṇā śubhas patī //
ṚV, 9, 65, 8.1 yasya varṇam madhuścutaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 71, 2.1 pra kṛṣṭiheva śūṣa eti roruvad asuryaṃ varṇaṃ ni riṇīte asya tam /
ṚV, 9, 71, 8.1 tveṣaṃ rūpaṃ kṛṇute varṇo asya sa yatrāśayat samṛtā sedhati sridhaḥ /
ṚV, 9, 97, 15.2 pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ //
ṚV, 9, 104, 4.2 gobhiṣ ṭe varṇam abhi vāsayāmasi //
ṚV, 9, 105, 4.2 śuciṃ te varṇam adhi goṣu dīdharam //
ṚV, 10, 3, 3.2 supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt //
ṚV, 10, 68, 3.1 sādhvaryā atithinīr iṣirā spārhāḥ suvarṇā anavadyarūpāḥ /
ṚV, 10, 85, 20.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
ṚV, 10, 87, 22.2 dhṛṣadvarṇaṃ dive dive hantāram bhaṅgurāvatām //
ṚV, 10, 124, 7.2 kṣemaṃ kṛṇvānā janayo na sindhavas tā asya varṇaṃ śucayo bharibhrati //
Ṛgvedakhilāni
ṚVKh, 2, 6, 1.1 hiraṇyavarṇāṃ hariṇīṃ suvarṇarajatasrajām /
ṚVKh, 2, 6, 4.2 padmesthitāṃ padmavarṇāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 2, 6, 14.1 ārdrāṃ puṣkariṇīṃ yaṣṭīṃ suvarṇāṃ hemamālinīm /
ṚVKh, 3, 10, 12.1 bālaghnān mātṛpitṛvadhād bhūmitaskarāt sarvavarṇamithunasaṃgamāt /
ṚVKh, 4, 2, 8.1 ye agnivarṇāṃ śubhāṃ saumyāṃ kīrtayiṣyanti ye dvijāḥ /
ṚVKh, 4, 2, 12.1 tām agnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām /
ṚVKh, 4, 11, 9.1 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 35.1 rathantaravarṇām uttamāṃ gāyati //
ṢB, 2, 2, 26.1 rathantaravarṇām uttamāṃ gāyet /
Arthaśāstra
ArthaŚ, 1, 3, 4.1 eṣa trayīdharmaścaturṇāṃ varṇānām āśramāṇāṃ ca svadharmasthāpanād aupakārikaḥ //
ArthaŚ, 1, 3, 17.1 vyavasthitāryamaryādaḥ kṛtavarṇāśramasthitiḥ /
ArthaŚ, 1, 4, 16.1 caturvarṇāśramo loko rājñā daṇḍena pālitaḥ /
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 4, 21.1 uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām //
ArthaŚ, 2, 4, 21.1 uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 10, 13.1 akārādayo varṇāstriṣaṣṭiḥ //
ArthaŚ, 2, 10, 14.1 varṇasaṃghātaḥ padam //
ArthaŚ, 2, 11, 30.1 vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ //
ArthaŚ, 2, 11, 30.1 vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ //
ArthaŚ, 2, 11, 30.1 vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ //
ArthaŚ, 2, 11, 32.1 śuddhasphaṭiko mūlāṭavarṇaḥ śītavṛṣṭiḥ sūryakāntaśca /
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 11, 39.1 mārjārākṣakaṃ śirīṣapuṣpakaṃ gomūtrakaṃ gomedakaṃ śuddhasphaṭikaṃ mūlāṭīvarṇaṃ maṇivarṇānām anyatamavarṇam iti vajravarṇāḥ //
ArthaŚ, 2, 11, 45.1 haricandanaṃ śukapattravarṇam āmragandhi tārṇasaṃ ca //
ArthaŚ, 2, 11, 51.1 kālaparvatakaṃ raktakālam anavadyavarṇaṃ vā //
ArthaŚ, 2, 11, 54.1 nāgaparvatakaṃ rūkṣaṃ śaivalavarṇaṃ vā //
ArthaŚ, 2, 11, 61.1 tailaparṇikam aśokagrāmikaṃ māṃsavarṇaṃ padmagandhi //
ArthaŚ, 2, 11, 66.1 bhadraśriyaṃ pāralauhityakaṃ jātīvarṇam //
ArthaŚ, 2, 11, 67.1 āntaravatyam uśīravarṇam //
ArthaŚ, 2, 11, 83.1 kālikā kapilā kapotavarṇā vā //
ArthaŚ, 2, 11, 89.1 ṣaṭtriṃśadaṅgulam añjanavarṇaṃ sāmūram //
ArthaŚ, 2, 11, 91.1 sāmūlī godhūmavarṇā /
ArthaŚ, 2, 11, 94.1 nalatūlā nalatūlavarṇā //
ArthaŚ, 2, 11, 104.1 sauvarṇakuḍyakaṃ sūryavarṇaṃ maṇisnigdhodakavānaṃ caturaśravānaṃ vyāmiśravānaṃ ca //
ArthaŚ, 2, 11, 110.1 godhūmavarṇā laikucī //
ArthaŚ, 2, 11, 112.1 śeṣā navanītavarṇā //
ArthaŚ, 2, 12, 1.1 ākarādhyakṣaḥ śulbadhātuśāstrarasapākamaṇirāgajñas tajjñasakho vā tajjātakarmakaropakaraṇasampannaḥ kiṭṭamūṣāṅgārabhasmaliṅgaṃ vākaraṃ bhūtapūrvam abhūtapūrvaṃ vā bhūmiprastararasadhātum atyarthavarṇagauravam ugragandharasaṃ parīkṣeta //
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 5.1 pītakās tāmrakāstāmrapītakā vā bhūmiprastaradhātavo bhinnā nīlarājīvanto mudgamāṣakṛsaravarṇā vā dadhibindupiṇḍacitrā haridrāharītakīpadmapattraśaivalayakṛtplīhānavadyavarṇā bhinnāś cuñcuvālukālekhābindusvastikavantaḥ sugulikā arciṣmantastāpyamānā na bhidyante bahuphenadhūmāśca suvarṇadhātavaḥ pratīvāpārthās tāmrarūpyavedhanāḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 2, 12, 13.1 kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho vā visraḥ sīsadhātuḥ //
ArthaŚ, 2, 12, 14.1 ūṣarakarburaḥ pakvaloṣṭavarṇo vā trapudhātuḥ //
ArthaŚ, 2, 12, 15.1 khurumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo vā tīkṣṇadhātuḥ //
ArthaŚ, 2, 12, 16.1 kākāṇḍabhujapattravarṇo vā vaikṛntakadhātuḥ //
ArthaŚ, 2, 13, 4.1 kiñjalkavarṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭhaṃ raktapītakaṃ madhyamaṃ raktam avaram //
ArthaŚ, 2, 13, 14.1 udgatacūlikam acchaṃ bhrājiṣṇu dadhivarṇaṃ ca śuddham //
ArthaŚ, 2, 13, 21.1 kāliṅgakastāpīpāṣāṇo vā mudgavarṇo nikaṣaḥ śreṣṭhaḥ //
ArthaŚ, 2, 13, 24.1 sthiraḥ paruṣo viṣamavarṇaścāpratirāgī krayahitaḥ //
ArthaŚ, 2, 13, 25.1 chedaścikkaṇaḥ samavarṇaḥ ślakṣṇo mṛdur bhrājiṣṇuśca śreṣṭhaḥ //
ArthaŚ, 2, 13, 26.1 tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo vā śreṣṭhaḥ //
ArthaŚ, 2, 13, 26.1 tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo vā śreṣṭhaḥ //
ArthaŚ, 2, 13, 47.0 tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati //
ArthaŚ, 2, 13, 54.1 śvetatārabhāgau dvāvekastapanīyasya mudgavarṇaṃ karoti //
ArthaŚ, 2, 13, 56.1 pratilepinā rasena dviguṇābhyaktaṃ tapanīyaṃ śukapattravarṇaṃ bhavati //
ArthaŚ, 2, 14, 5.1 yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
ArthaŚ, 2, 15, 5.1 sasyavarṇānām arghāntareṇa vinimayaḥ parivartakaḥ //
ArthaŚ, 2, 25, 28.1 madhukaniryūhayuktā kaṭaśarkarā varṇaprasādanī ca //
ArthaŚ, 4, 1, 18.1 mukulāvadātaṃ śilāpaṭṭaśuddhaṃ dhautasūtravarṇaṃ pramṛṣṭaśvetaṃ caikarātrottaraṃ dadyuḥ //
ArthaŚ, 4, 1, 30.1 varṇotkarṣam apasāraṇaṃ yogaṃ vā sādhayataḥ pañcaśato daṇḍaḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 22.1 dhānyasnehakṣāralavaṇagandhabhaiṣajyadravyāṇāṃ samavarṇopadhāne dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 12.1 hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
Avadānaśataka
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 6, 5.1 tato bhagavatā vaḍikasya gṛhapateḥ putrasya tām avasthāṃ dṛṣṭvā sūryasahasrātirekaprabhāḥ kanakavarṇā marīcayaḥ sṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Aṣṭasāhasrikā
ASāh, 3, 7.5 tasyaivaṃ bhavati sacedahaṃ vyāpādamutpādayiṣyāmi tenendriyāṇi me paribhetsyante mukhavarṇaś ca me dhakṣyate /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.3 na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.4 api tu prajñāpāramitāyā evaikasyā bhagavān varṇaṃ bhāṣate nāmadheyaṃ ca parikīrtayati /
ASāh, 3, 21.6 prajñāpāramitāyā evāhamānanda varṇaṃ bhāṣe nāmadheyaṃ ca parikīrtayāmi nānyāsāṃ pāramitānām /
ASāh, 4, 1.57 yatra codake sthāpyeta tadapyudakamekavarṇaṃ kuryātsvakena varṇena /
ASāh, 4, 1.57 yatra codake sthāpyeta tadapyudakamekavarṇaṃ kuryātsvakena varṇena /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.33 tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati /
ASāh, 8, 14.7 tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet /
ASāh, 8, 14.8 abhāṣyamāṇe 'pi varṇe naivākāśasya parihānirbhavet /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 11, 1.46 tadyathāpi nāma subhūte kaścideva puruṣo hastinam apaśyan hastino varṇasaṃsthāne paryeṣeta /
ASāh, 11, 1.49 hastipadācca hastino varṇasaṃsthāne grahītavye manyeta /
ASāh, 11, 1.78 dṛṣṭvā ca īdṛśo rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ceti nimittaṃ gṛhītvā koṭṭarājaṃ paśyet /
ASāh, 11, 1.79 sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti /
ASāh, 11, 1.79 sa tasya koṭṭarājasya varṇaṃ saṃsthānaṃ teja ṛddhiṃ ca nimittaṃ ca gṛhītvā apratibalo viśeṣagrahaṇaṃ prati evaṃ vadet īdṛśa eva sa rājā cakravartī varṇena saṃsthānena tejasā ṛddhyā ca nimittena ceti /
ASāh, 11, 8.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ bhāṣyamāṇāyāṃ śikṣyamāṇāyāṃ vā kaścideva tatrāgatya devānāṃ varṇaṃ bhāṣiṣyate evaṃ sukhitā devāḥ evaṃsukhāḥ svargāḥ evaṃ kāmadhātau kāmāḥ sevitavyāḥ evaṃ rūpadhātau dhyānāni samāpattavyāni evamārūpyadhātau tatsamāpattayaḥ samāpattavyāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 69.0 varṇo varṇena //
Aṣṭādhyāyī, 2, 1, 69.0 varṇo varṇena //
Aṣṭādhyāyī, 3, 1, 25.0 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic //
Aṣṭādhyāyī, 4, 1, 39.0 varṇād anudāttāt topadhāt to naḥ //
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 5, 1, 123.0 varṇadṛḍhādibhyaḥ ṣyañ ca //
Aṣṭādhyāyī, 5, 2, 132.0 dharmaśīlavarṇāntāc ca //
Aṣṭādhyāyī, 5, 2, 134.0 varṇād brahmacāriṇi //
Aṣṭādhyāyī, 5, 4, 31.0 varṇe ca anitye //
Aṣṭādhyāyī, 6, 2, 3.0 varṇo varṇeṣv anete //
Aṣṭādhyāyī, 6, 2, 3.0 varṇo varṇeṣv anete //
Aṣṭādhyāyī, 6, 2, 90.0 arme ca avarṇam dvyac tryac //
Aṣṭādhyāyī, 6, 2, 112.0 karṇo varṇalakṣaṇāt //
Aṣṭādhyāyī, 6, 3, 85.0 jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu //
Aṣṭādhyāyī, 6, 3, 112.0 sahivahor od avarṇasya //
Aṣṭādhyāyī, 7, 4, 53.0 yīvarṇayor dīdhīvevyoḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 19.1 gavām anekavarṇānāṃ kṣīrasyāpy ekavarṇatā /
Brahmabindūpaniṣat, 1, 19.1 gavām anekavarṇānāṃ kṣīrasyāpy ekavarṇatā /
Buddhacarita
BCar, 1, 13.2 mahārhajāmbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ //
BCar, 4, 18.2 yoṣitsaṃtoṣayāmāsa varṇasthānāvarā satī //
BCar, 5, 6.1 kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān /
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //
BCar, 14, 12.1 pāyyante kvathitaṃ kecid agnivarṇam ayorasam /
Carakasaṃhitā
Ca, Sū., 5, 8.1 mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti //
Ca, Sū., 6, 3.1 tasyāśitādyād āhārād balaṃ varṇaśca vardhate /
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 14.2 nirvāpaṇaṃ mṛdukaraṃ svaravarṇaprasādanam //
Ca, Sū., 13, 42.1 āyuḥprakarṣakāmāśca balavarṇasvarārthinaḥ /
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 22.1 malāpahaṃ rogaharaṃ balavarṇaprasādanam /
Ca, Sū., 16, 5.2 hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam //
Ca, Sū., 16, 15.2 balavarṇapraṇāśaśca tṛpyato bṛṃhaṇairapi //
Ca, Sū., 16, 18.1 indriyāṇi manobuddhir varṇaścāsya prasīdati /
Ca, Sū., 17, 75.2 sarpirvarṇaṃ madhurasaṃ lājagandhi prajāyate //
Ca, Sū., 17, 108.2 pāṇḍurāḥ pāṇḍuvarṇāśca bhasmābhā mecakaprabhāḥ //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 10.1 yaścāpyaruṇavarṇābhaḥ śotho naktaṃ praṇaśyati /
Ca, Sū., 18, 42.2 rujāvarṇasamutthānasthānasaṃsthānanāmabhiḥ //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 23, 27.1 dehāgnibalavarṇaujaḥśukramāṃsaparikṣayaḥ /
Ca, Sū., 23, 39.2 sadyaḥ saṃtarpaṇo manthaḥ sthairyavarṇabalapradaḥ //
Ca, Sū., 24, 4.1 tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā /
Ca, Sū., 24, 24.1 prasannavarṇendriyamindriyārthānicchantamavyāhatapaktṛvegam /
Ca, Sū., 24, 37.1 raktaṃ haritavarṇaṃ vā viyat pītamathāpi vā /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 64.2 darśanaśrotramedhāgnivayovarṇasvarāyuṣām //
Ca, Sū., 27, 65.2 gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 2, 5.1 saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate //
Ca, Nid., 4, 29.1 gandhavarṇarasasparśairyathā kṣārastathāvidham /
Ca, Nid., 4, 30.1 masīvarṇamajasraṃ yo mūtramuṣṇaṃ pramehati /
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 23.1 svadhātusamavarṇāni vṛttasthūlānyaṇūni ca /
Ca, Vim., 6, 3.4 tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 7, 27.1 evaṃ dvayānāṃ śleṣmapurīṣasaṃbhavānāṃ krimīṇāṃ samutthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ /
Ca, Vim., 8, 38.1 atha śabdaḥ śabdo nāma varṇasamāmnāyaḥ sa caturvidhaḥdṛṣṭārthaśca adṛṣṭārthaśca satyaśca anṛtaśceti /
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Vim., 8, 106.1 varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām /
Ca, Vim., 8, 108.1 mṛdvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ /
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Śār., 2, 29.2 kurvanti doṣā vividhāni duṣṭāḥ saṃsthānavarṇendriyavaikṛtāni //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 10.1 yāni tu khalvasya garbhasyātmajāni yāni cāsyātmataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā tāsu tāsu yoniṣūtpattirāyurātmajñānaṃ mana indriyāṇi prāṇāpānau preraṇaṃ dhāraṇamākṛtisvaravarṇaviśeṣāḥ sukhaduḥkhe icchādveṣau cetanā dhṛtirbuddhiḥ smṛtirahaṅkāraḥ prayatnaśceti //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 12.2 kiṃtu paribarho varṇavarjaṃ syāt /
Ca, Śār., 8, 12.3 putravarṇānurūpastu yathāśīreva tayoḥ paribarho'nyaḥ kāryaḥ syāt //
Ca, Śār., 8, 15.1 na khalu kevalametadeva karma varṇavaiśeṣyakaraṃ bhavati /
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 65.5 tathā balavarṇaśarīrāyuṣāṃ saṃpadam avāpnotīti //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 8.1 tatrādita eva varṇādhikāraḥ /
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 9.2 iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 11.0 varṇabhedena glāniharṣaraukṣyasnehā vyākhyātāḥ //
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 1, 14.2 iti varṇādhikāraḥ //
Ca, Indr., 1, 17.0 iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti //
Ca, Indr., 1, 18.2 yasya vaikāriko varṇaḥ śarīra upapadyate /
Ca, Indr., 1, 19.2 mukhārdham anyathā varṇo mukhārdhe'riṣṭamucyate //
Ca, Indr., 1, 26.1 yaccānyadapi kiṃcit syād vaikṛtaṃ svaravarṇayoḥ /
Ca, Indr., 1, 27.2 iti varṇasvarāvuktau lakṣaṇārthaṃ mumūrṣatām /
Ca, Indr., 3, 3.1 varṇe svare ca gandhe ca rase coktaṃ pṛthak pṛthak /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.9 tasya cennakhā vītamāṃsaśoṇitāḥ pakvajāmbavavarṇāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 4, 11.1 yo 'gniṃ prakṛtivarṇasthaṃ nīlaṃ paśyati niṣprabham /
Ca, Indr., 6, 14.2 hīnavarṇabalāhāramauṣadhairnopapādayet //
Ca, Indr., 7, 7.1 saṃsthānena pramāṇena varṇena prabhayā tathā /
Ca, Indr., 7, 9.2 chāyā yā sā praticchāyā chāyā varṇaprabhāśrayā //
Ca, Indr., 7, 16.1 varṇamākrāmati chāyā bhāstu varṇaprakāśinī /
Ca, Indr., 7, 16.1 varṇamākrāmati chāyā bhāstu varṇaprakāśinī /
Ca, Indr., 7, 23.2 śaśvacca balavarṇābhyāṃ hīyate na sa jīvati //
Ca, Indr., 7, 26.2 hīnavarṇabalāhāro yo naro na sa jīvati //
Ca, Indr., 9, 12.1 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ /
Ca, Indr., 9, 19.1 niṣṭhyūte yasya dṛśyante varṇā bahuvidhāḥ pṛthak /
Ca, Indr., 11, 24.1 varṇasvarāvagnibalaṃ vāgindriyamanobalam /
Ca, Indr., 12, 51.2 gandhā vikṛtimāyānti bhedaṃ varṇasvarau tathā //
Ca, Indr., 12, 77.2 gandhaḥ surabhirvarṇaśca suśuklo madhuro rasaḥ //
Ca, Cik., 1, 7.2 prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param //
Ca, Cik., 1, 73.2 strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 29.1 avipākāsyavairasye hāniśca balavarṇayoḥ /
Ca, Cik., 3, 176.1 labhante sukhamaṅgāni balaṃ varṇaśca vardhate /
Ca, Cik., 4, 9.1 saṃyogād dūṣaṇāttattu sāmānyādgandhavarṇayoḥ /
Ca, Cik., 4, 20.1 hāridranīlaharitatāmrair varṇair upadrutam /
Ca, Cik., 4, 27.1 kuṣṭhānyarśāṃsi vīsarpaṃ varṇanāśaṃ bhagandaram /
Ca, Cik., 23, 139.2 savarṇāstatkṛtā daṃśā bahūttaraviṣā bhṛśāḥ //
Ca, Cik., 1, 3, 16.1 tīkṣṇāyasasya pattrāṇi vahnivarṇāni sādhayet /
Ca, Cik., 1, 3, 27.2 āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam //
Ca, Cik., 1, 3, 31.1 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 25.1 paramūrjaskaraṃ caiva varṇasvarakaraṃ tathā /
Ca, Cik., 1, 4, 44.2 vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā //
Ca, Cik., 2, 1, 41.3 balavarṇasvarakaraḥ pumāṃstena vṛṣāyate //
Ca, Cik., 2, 2, 26.2 varṇasvarabalopetaḥ pumāṃstena vṛṣāyate //
Ca, Cik., 2, 2, 30.1 etaiḥ prayogairvidhivadvapuṣmān vīryopapanno balavarṇayuktaḥ /
Ca, Cik., 2, 3, 3.2 samānavarṇavatsāṃ ca jīvadvatsāṃ ca buddhimān //
Lalitavistara
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
LalVis, 3, 4.2 sahasrāraṃ sanemikaṃ sanābhikaṃ suvarṇavarṇakarmālaṃkṛtaṃ saptatālamuccaiḥ samantād dṛṣṭvāntaḥpuraṃ rājñaḥ kṣatriyasya mūrdhābhiṣiktasya taddivyaṃ cakraratnameva bhavati /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.17 tasya khalu punaruragasāracandanasyaivaṃrūpo varṇaḥ tadyathāpi nāma abhijātasya nīlavaiḍūryasya /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 6, 59.3 punareva ca bodhisattvo dakṣiṇaṃ suvarṇavarṇapāṇimutkṣipya brahmāṇaṃ sahāpatiṃ brahmakāyikāṃśca devaputrān pratisaṃmodate sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 97.21 sūkṣmasuvarṇavarṇacchaviḥ /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
Mahābhārata
MBh, 1, 1, 1.19 śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam /
MBh, 1, 1, 74.2 śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam //
MBh, 1, 2, 67.3 varṇadharmastato jñeyam āśramāṇāṃ ca kīrtanam /
MBh, 1, 3, 68.1 yuvāṃ varṇān vikurutho viśvarūpāṃs te 'dhikṣiyanti bhuvanāni viśvā /
MBh, 1, 18, 3.3 brūhi varṇaṃ tvam apyasya tato 'tra vipaṇāvahe //
MBh, 1, 24, 4.10 bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ //
MBh, 1, 39, 29.5 hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka //
MBh, 1, 41, 21.6 pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ /
MBh, 1, 47, 25.1 uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ /
MBh, 1, 56, 32.9 eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata /
MBh, 1, 57, 12.1 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada /
MBh, 1, 57, 20.13 vāsobhiḥ pañcavarṇaistu samālyair bhūṣitaṃ dhvajam //
MBh, 1, 57, 68.12 smārto varṇāśramācāro yamaiśca niyamair yutaḥ /
MBh, 1, 57, 68.19 trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ /
MBh, 1, 58, 8.3 sarveṣām eva varṇānāṃ pranaṣṭānāṃ mahīpate /
MBh, 1, 58, 8.7 catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ //
MBh, 1, 58, 12.2 brāhmaṇādyāstadā varṇā lebhire mudam uttamām //
MBh, 1, 58, 22.1 svakarmaniratāścāsan sarve varṇā narādhipa /
MBh, 1, 62, 6.1 na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ /
MBh, 1, 62, 9.1 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ /
MBh, 1, 64, 31.3 jaṭāvarṇavibhāgajñair ucyamānānyanekaśaḥ /
MBh, 1, 68, 13.23 varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ /
MBh, 1, 71, 2.2 varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā /
MBh, 1, 76, 17.4 caturṇām api varṇānāṃ vivāhaṃ brāhmaṇo 'rhati /
MBh, 1, 76, 19.2 ekadehodbhavā varṇāś catvāro 'pi varāṅgane /
MBh, 1, 76, 30.5 svayaṃgrahe mahān doṣo brāhmaṇyāṃ varṇasaṃkarāt /
MBh, 1, 76, 31.3 varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomyaham //
MBh, 1, 79, 15.1 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MBh, 1, 80, 12.2 brāhmaṇapramukhā varṇā idaṃ vacanam abruvan //
MBh, 1, 80, 16.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MBh, 1, 92, 24.18 niyamaiḥ sarvavarṇānāṃ brahmottaram avartata /
MBh, 1, 94, 8.2 niyamāt sarvavarṇānāṃ brahmottaram avartata //
MBh, 1, 100, 19.8 pāṇḍutvaṃ varṇatastasya mātṛdoṣād bhaviṣyati //
MBh, 1, 112, 13.5 apālayat sarvavarṇān pitā putrān ivaurasān //
MBh, 1, 113, 14.1 anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi /
MBh, 1, 113, 14.2 yathā gāvaḥ sthitāstāta sve sve varṇe tathā prajāḥ /
MBh, 1, 142, 7.2 adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam //
MBh, 1, 151, 25.25 matsyayantraṃ ca kṛtavān dūre varṇapariṣkṛtam /
MBh, 1, 155, 38.1 jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam /
MBh, 1, 155, 50.1 kṛṣṇetyevābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ /
MBh, 1, 158, 51.1 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ /
MBh, 1, 176, 21.2 haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ //
MBh, 1, 184, 16.1 kaccit savarṇapravaro manuṣya udriktavarṇo 'pyuta veha kaccit /
MBh, 1, 185, 23.2 na tatra varṇeṣu kṛtā vivakṣā na jīvaśilpe na kule na gotre //
MBh, 1, 189, 31.5 keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ //
MBh, 1, 189, 37.1 tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān /
MBh, 1, 200, 9.39 sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ /
MBh, 1, 200, 9.54 paribhūṣayitā vācāṃ varṇataḥ svarato 'rthataḥ /
MBh, 1, 212, 1.196 gantavyaṃ sarvavarṇaiśca gantavyaṃ sarvayādavaiḥ /
MBh, 1, 214, 5.2 rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam /
MBh, 1, 214, 5.3 catvāra iva te varṇā remire taṃ janādhipāḥ //
MBh, 1, 216, 6.2 citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam //
MBh, 2, 4, 1.8 bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam /
MBh, 2, 11, 30.8 ete caturṣu varṇeṣu pūjyante pitaro nṛpa /
MBh, 2, 31, 22.2 haṃsāṃśuvarṇasadṛśān āyojanasudarśanān //
MBh, 2, 32, 18.2 tatṛpuḥ sarvavarṇāśca tasmin yajñe mudānvitāḥ //
MBh, 2, 47, 17.1 indragopakavarṇābhāñ śukavarṇānmanojavān /
MBh, 2, 47, 17.1 indragopakavarṇābhāñ śukavarṇānmanojavān /
MBh, 2, 47, 18.1 anekavarṇān āraṇyān gṛhītvāśvānmanojavān /
MBh, 2, 48, 19.1 īṣādantān hemakakṣān padmavarṇān kuthāvṛtān /
MBh, 2, 48, 33.1 sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā /
MBh, 2, 48, 38.2 apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane //
MBh, 2, 54, 25.1 evaṃ varṇasya varṇasya samuccīya sahasraśaḥ /
MBh, 2, 54, 25.1 evaṃ varṇasya varṇasya samuccīya sahasraśaḥ /
MBh, 2, 62, 11.1 tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām /
MBh, 2, 71, 40.1 jvālāvarṇo devadatto dhanuṣmān kavacī śarī /
MBh, 3, 18, 6.1 mukhasya varṇo na vikalpate 'sya celuś ca gātrāṇi na cāpi tasya /
MBh, 3, 24, 15.1 ity evam ukte vacane 'rjunena te brāhmaṇāḥ sarvavarṇāś ca rājan /
MBh, 3, 27, 14.1 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir varṇaṃ dvitīyaṃ bhajate cirāya /
MBh, 3, 42, 5.1 tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ /
MBh, 3, 61, 35.2 virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ //
MBh, 3, 81, 95.2 tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ /
MBh, 3, 81, 169.3 padmavarṇena yānena brahmalokaṃ sa gacchati //
MBh, 3, 82, 43.2 vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ //
MBh, 3, 82, 52.2 padmavarṇena yānena brahmalokaṃ prapadyate //
MBh, 3, 82, 80.2 itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati //
MBh, 3, 88, 10.2 tatra vaivarṇyavarṇau ca supuṇyau manujādhipa //
MBh, 3, 112, 1.3 suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ //
MBh, 3, 134, 10.3 diśaś catasraś caturaśca varṇāś catuṣpadā gaur api śaśvad uktā //
MBh, 3, 146, 18.1 nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ /
MBh, 3, 147, 2.2 brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati //
MBh, 3, 148, 18.2 tadā hi samakarmāṇo varṇā dharmān avāpnuvan //
MBh, 3, 155, 65.1 pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ /
MBh, 3, 155, 76.1 haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ /
MBh, 3, 155, 78.2 ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ //
MBh, 3, 155, 81.1 kvacid añjanavarṇābhāḥ kvacit kāñcanasaṃnibhāḥ /
MBh, 3, 155, 82.2 śaśalohitavarṇābhāḥ kvacid gairikadhātavaḥ //
MBh, 3, 157, 17.2 dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī //
MBh, 3, 157, 19.2 pañcavarṇāni pātyante puṣpāṇi bharatarṣabha /
MBh, 3, 157, 37.1 citrā vividhavarṇābhāś citramañjaridhāriṇaḥ /
MBh, 3, 161, 7.1 anekavarṇaiśca sugandhibhiś ca mahādrumaiḥ saṃtatam abhramālibhiḥ /
MBh, 3, 177, 26.3 saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ //
MBh, 3, 177, 31.1 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate /
MBh, 3, 184, 7.2 supuṇyagandhābhir alaṃkṛtābhir hiraṇyavarṇābhir atīva hṛṣṭaḥ //
MBh, 3, 186, 86.1 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ /
MBh, 3, 186, 99.2 kṣatriyāśca pravartante sarvavarṇānurañjane //
MBh, 3, 187, 31.1 śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama /
MBh, 3, 188, 41.2 ekavarṇas tadā loko bhaviṣyati yugakṣaye //
MBh, 3, 189, 13.1 śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca /
MBh, 3, 198, 27.2 svakarmaniratā varṇāś catvāro 'pi dvijottama //
MBh, 3, 198, 30.2 sarveṣām eva varṇānāṃ trātā rājā bhavatyuta //
MBh, 3, 210, 3.2 jajñe tejomayo 'rciṣmān pañcavarṇaḥ prabhāvanaḥ //
MBh, 3, 210, 5.1 pañcavarṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ /
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 3, 218, 6.1 hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava /
MBh, 3, 221, 1.4 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ //
MBh, 3, 242, 21.1 viduras tvevam ājñaptaḥ sarvavarṇān ariṃdama /
MBh, 3, 253, 11.1 kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ kiṃ te mukhaṃ śuṣyati dīnavarṇam /
MBh, 3, 262, 3.1 na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava /
MBh, 3, 266, 31.1 gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ /
MBh, 3, 294, 32.1 yādṛśas te pitur varṇas tejaśca vadatāṃ vara /
MBh, 3, 294, 32.2 tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ //
MBh, 3, 296, 41.1 nīlabhāsvaravarṇaiśca pādapair upaśobhitam /
MBh, 3, 297, 8.2 mukhavarṇāḥ prasannā me bhrātṝṇām ityacintayat //
MBh, 4, 9, 14.2 śataṃ sahasrāṇi samāhitāni varṇasya varṇasya viniścitā guṇaiḥ /
MBh, 4, 9, 14.2 śataṃ sahasrāṇi samāhitāni varṇasya varṇasya viniścitā guṇaiḥ /
MBh, 4, 13, 13.3 vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām //
MBh, 4, 16, 13.1 na te prakṛtimān varṇaḥ kṛśā pāṇḍuśca lakṣyase /
MBh, 4, 19, 14.1 varṇāvakāśam api me paśya pāṇḍava yādṛśam /
MBh, 4, 20, 28.1 vadatāṃ varṇadharmāṃśca brāhmaṇānāṃ hi me śrutam /
MBh, 4, 33, 16.2 śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya //
MBh, 4, 37, 4.2 bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ //
MBh, 4, 37, 5.1 rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ /
MBh, 4, 38, 26.2 hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ //
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 4, 39, 18.1 pṛthivyāṃ caturantāyāṃ varṇo me durlabhaḥ samaḥ /
MBh, 4, 53, 11.1 atha śoṇān sadaśvāṃstān haṃsavarṇair manojavaiḥ /
MBh, 4, 67, 29.1 varṇopapannās tā nāryo rūpavatyaḥ svalaṃkṛtāḥ /
MBh, 5, 14, 8.1 tatra divyāni padmāni pañcavarṇāni bhārata /
MBh, 5, 29, 25.1 etān rājā pālayann apramatto niyojayan sarvavarṇān svadharme /
MBh, 5, 37, 29.1 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 5, 44, 19.2 nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam /
MBh, 5, 55, 10.1 yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat /
MBh, 5, 55, 11.1 yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram /
MBh, 5, 71, 35.2 ghorāṇi rūpāṇi tathaiva cāgnir varṇān bahūn puṣyati ghorarūpān /
MBh, 5, 73, 6.1 niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā /
MBh, 5, 80, 17.2 gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk //
MBh, 5, 81, 62.2 brāhmaṇānāṃ trayo varṇāḥ kaccit tiṣṭhanti śāsane //
MBh, 5, 84, 6.1 ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ /
MBh, 5, 120, 4.1 prāptavān asmi yal loke sarvavarṇeṣvagarhayā /
MBh, 5, 132, 40.1 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ /
MBh, 5, 139, 26.1 indragopakavarṇāśca kekayā bhrātarastathā /
MBh, 5, 141, 25.1 pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā /
MBh, 5, 149, 19.2 divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ //
MBh, 5, 153, 5.2 ekatastu trayo varṇā ekataḥ kṣatriyarṣabhāḥ //
MBh, 5, 153, 6.1 te sma yuddheṣvabhajyanta trayo varṇāḥ punaḥ punaḥ /
MBh, 5, 155, 18.2 dhvajenādityavarṇena praviveśa mahācamūm //
MBh, 5, 161, 10.2 jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat //
MBh, 6, 1, 9.1 ekasthāḥ sarvavarṇāste maṇḍalaṃ bahuyojanam /
MBh, 6, 2, 21.2 trivarṇāḥ parighāḥ saṃdhau bhānum āvārayantyuta //
MBh, 6, 2, 23.2 candro 'bhūd agnivarṇaśca samavarṇe nabhastale //
MBh, 6, 2, 23.2 candro 'bhūd agnivarṇaśca samavarṇe nabhastale //
MBh, 6, 3, 21.1 agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca /
MBh, 6, 4, 20.1 alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām /
MBh, 6, 7, 30.2 suvarṇavarṇāśca narāḥ striyaścāpsarasopamāḥ //
MBh, 6, 8, 15.2 striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ //
MBh, 6, 8, 16.1 candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ /
MBh, 6, 8, 25.2 taruṇādityavarṇāśca jāyante tatra mānavāḥ //
MBh, 6, 9, 12.1 padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ /
MBh, 6, 9, 16.2 agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam //
MBh, 6, 11, 11.1 sarvavarṇā mahārāja jāyante dvāpare sati /
MBh, 6, 12, 19.3 gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa //
MBh, 6, 12, 19.3 gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa //
MBh, 6, 12, 28.1 varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate /
MBh, 6, 17, 20.3 padmavarṇastvanīkānāṃ sarveṣām agrataḥ sthitaḥ //
MBh, 6, 17, 22.3 syandanair varavarṇābhair bhīṣmasyāsan puraḥsarāḥ //
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, 20, 7.1 duryodhano hastinaṃ padmavarṇaṃ suvarṇakakṣyaṃ jātibalaṃ prabhinnam /
MBh, 6, BhaGī 1, 41.2 strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ //
MBh, 6, BhaGī 1, 43.1 doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ /
MBh, 6, BhaGī 8, 9.2 sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt //
MBh, 6, BhaGī 11, 5.3 nānāvidhāni divyāni nānāvarṇākṛtīni ca //
MBh, 6, BhaGī 11, 24.1 nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram /
MBh, 6, 46, 56.1 teṣām ādityavarṇāni vimalāni mahānti ca /
MBh, 6, 48, 18.1 cañcadbahupatākena balākāvarṇavājinā /
MBh, 6, 50, 84.2 mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ //
MBh, 6, 55, 89.2 yathādipadmaṃ taruṇārkavarṇaṃ rarāja nārāyaṇanābhijātam //
MBh, 6, 55, 111.2 śaraughajālair vimalāgnivarṇair nivārayāmāsa kirīṭamālī //
MBh, 6, 67, 3.2 bahuvarṇaṃ ca citraṃ ca divyaṃ vānaralakṣaṇam /
MBh, 6, 67, 29.1 sūryavarṇaiśca nistriṃśaiḥ pātyamānāni sarvaśaḥ /
MBh, 6, 75, 53.2 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ //
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 6, 76, 19.1 tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam /
MBh, 6, 79, 24.2 rathenādityavarṇena sadhvajena mahābalaḥ //
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 81, 22.2 bhīto 'si nūnaṃ drupadasya putra tathā hi te mukhavarṇo 'prahṛṣṭaḥ //
MBh, 6, 86, 15.2 kāmavarṇajavair aśvaiḥ saṃvṛto bahubhir nṛpa //
MBh, 6, 86, 16.1 te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ /
MBh, 6, 104, 3.1 dhmāyatsu dadhivarṇeṣu jalajeṣu samantataḥ /
MBh, 7, 5, 22.1 varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā /
MBh, 7, 9, 52.2 indragopakavarṇāśca raktavarmāyudhadhvajāḥ //
MBh, 7, 19, 35.2 teṣām ādityavarṇābhā marīcyaḥ pracakāśire //
MBh, 7, 21, 29.2 pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ //
MBh, 7, 22, 2.2 ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram /
MBh, 7, 22, 9.1 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ /
MBh, 7, 22, 10.1 hāridrasamavarṇāstu javanā hemamālinaḥ /
MBh, 7, 22, 11.1 indragopakavarṇaistu bhrātaraḥ pañca kekayāḥ /
MBh, 7, 22, 17.2 palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan //
MBh, 7, 22, 18.1 mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ /
MBh, 7, 22, 19.1 yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ /
MBh, 7, 22, 28.1 palālakāṇḍavarṇāstu vārdhakṣemiṃ tarasvinam /
MBh, 7, 22, 31.1 rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ /
MBh, 7, 22, 36.2 nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ //
MBh, 7, 22, 38.1 babhrukauśeyavarṇāstu suvarṇavaramālinaḥ /
MBh, 7, 22, 42.1 ye tu puṣkaranālasya samavarṇā hayottamāḥ /
MBh, 7, 22, 43.1 śaśalohitavarṇāstu pāṇḍurodgatarājayaḥ /
MBh, 7, 22, 44.2 tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 45.1 māṣavarṇāstu javanā bṛhanto hemamālinaḥ /
MBh, 7, 22, 46.2 padmakiñjalkavarṇābhā daṇḍadhāram udāvahan //
MBh, 7, 22, 49.1 ekavarṇena sarveṇa dhvajena kavacena ca /
MBh, 7, 22, 52.1 kalāyapuṣpavarṇāstu śvetalohitarājayaḥ /
MBh, 7, 22, 53.2 taṃ paṭaccarahantāraṃ śukavarṇāvahan hayāḥ //
MBh, 7, 22, 54.2 ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 55.1 ekavarṇena sarveṇa dhvajena kavacena ca /
MBh, 7, 22, 57.1 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ /
MBh, 7, 22, 60.1 nānārūpeṇa varṇena nānākṛtimukhā hayāḥ /
MBh, 7, 22, 61.1 suvarṇavarṇā dharmajñam anīkasthaṃ yudhiṣṭhiram /
MBh, 7, 22, 61.3 varṇaiścoccāvacair divyaiḥ sadaśvānāṃ prabhadrakāḥ //
MBh, 7, 50, 19.1 mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate /
MBh, 7, 57, 58.1 namo hiraṇyavarṇāya hiraṇyakavacāya ca /
MBh, 7, 75, 31.2 balākavarṇān dāśārhaḥ pāñcajanyaṃ vyanādayat //
MBh, 7, 76, 21.1 tathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 76, 31.1 yathā hi mukhavarṇo 'yam anayor iti menire /
MBh, 7, 80, 2.3 rūpato varṇataścaiva nāmataśca nibodha me //
MBh, 7, 80, 5.2 nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ //
MBh, 7, 87, 37.1 anīkam asatām etad dhūmavarṇam udīryate /
MBh, 7, 87, 56.1 tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ /
MBh, 7, 91, 16.2 rathenādityavarṇena bhāsvareṇa patākinā //
MBh, 7, 91, 18.1 āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ /
MBh, 7, 91, 25.1 rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ /
MBh, 7, 94, 4.1 taṃ yāntam aśvaiḥ śaśiśaṅkhavarṇair vigāhya sainyaṃ puruṣapravīram /
MBh, 7, 107, 25.1 aśvān ṛśyasavarṇāṃstu haṃsavarṇair hayottamaiḥ /
MBh, 7, 107, 26.1 ṛśyavarṇān hayān karkair miśrānmārutaraṃhasaḥ /
MBh, 7, 108, 33.2 śaṅkhavarṇāśca tān aśvān bāṇair ninye yamakṣayam //
MBh, 7, 137, 3.2 turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe //
MBh, 7, 148, 8.2 śaṅkhavarṇānmahāvegān saindhavān sādhuvāhinaḥ //
MBh, 7, 150, 13.2 kāmavarṇajavā yuktā balavanto 'vahan hayāḥ //
MBh, 7, 163, 19.2 ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī //
MBh, 7, 171, 65.1 yuvānam indīvaradāmavarṇaṃ cedipriyaṃ yuvarājaṃ prahasya /
MBh, 8, 1, 45.2 viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham //
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 8, 34.1 tato bhāskaravarṇābham añjogatimayasmayam /
MBh, 8, 12, 61.1 teṣu prarugṇeṣu guros tanūjaṃ bāṇaiḥ kirīṭī navasūryavarṇaiḥ /
MBh, 8, 17, 98.2 rathenātipatākena candravarṇahayena ca //
MBh, 8, 17, 114.1 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān /
MBh, 8, 18, 27.2 vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum //
MBh, 8, 23, 32.3 tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ //
MBh, 8, 24, 76.1 nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ /
MBh, 8, 30, 66.3 svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet //
MBh, 8, 31, 49.2 nānāvarṇā rathe bhānti śvasanena prakampitāḥ //
MBh, 8, 34, 3.2 haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram //
MBh, 8, 35, 19.2 haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ //
MBh, 8, 40, 86.2 haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau //
MBh, 8, 43, 59.2 nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ //
MBh, 8, 55, 3.1 āyāntam aśvair himaśaṅkhavarṇaiḥ suvarṇamuktāmaṇijālanaddhaiḥ /
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 68, 47.2 grahaś ca tiryag jvalitārkavarṇo yamasya putro 'bhyudiyāya rājan //
MBh, 8, 68, 49.2 bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ //
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 9, 10, 37.1 ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge /
MBh, 9, 15, 46.2 svayaṃ saṃcodayann aśvān dantavarṇānmanojavān //
MBh, 9, 44, 100.3 kalmāṣā bahavo rājaṃścitravarṇāśca bhārata //
MBh, 9, 44, 101.2 nānāvarṇāḥ savarṇāśca mayūrasadṛśaprabhāḥ //
MBh, 10, 3, 18.2 varṇe varṇe samādhatta ekaikaṃ guṇavattaram //
MBh, 10, 3, 18.2 varṇe varṇe samādhatta ekaikaṃ guṇavattaram //
MBh, 10, 3, 19.2 dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām //
MBh, 10, 8, 80.2 tena cākāśavarṇena tadācarata so 'sinā //
MBh, 10, 13, 2.1 ādityodayavarṇasya dhuraṃ rathavarasya tu /
MBh, 11, 6, 6.3 tām āhustu jarāṃ prājñā varṇarūpavināśinīm //
MBh, 11, 16, 36.1 surūpavarṇā bahavaḥ kravyādair avaghaṭṭitāḥ /
MBh, 11, 16, 45.1 etānyādityavarṇāni tapanīyanibhāni ca /
MBh, 11, 22, 6.1 atīva mukhavarṇo 'sya nihatasyāpi śobhate /
MBh, 12, 28, 20.1 gandhavarṇarasasparśā nivartante svabhāvataḥ /
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 47, 23.1 hiraṇyavarṇaṃ yaṃ garbham aditir daityanāśanam /
MBh, 12, 47, 29.2 hiraṇyavarṇaḥ śakunistasmai haṃsātmane namaḥ //
MBh, 12, 47, 43.2 pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ //
MBh, 12, 57, 30.2 sudarśaḥ sarvavarṇānāṃ nayāpanayavit tathā //
MBh, 12, 60, 2.1 ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak /
MBh, 12, 60, 27.2 prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat //
MBh, 12, 60, 28.1 tasmācchūdrasya varṇānāṃ paricaryā vidhīyate /
MBh, 12, 60, 29.1 śūdra etān paricaret trīn varṇān anasūyakaḥ /
MBh, 12, 60, 31.2 avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate //
MBh, 12, 60, 36.1 uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata /
MBh, 12, 60, 39.1 ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate /
MBh, 12, 60, 41.1 saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ /
MBh, 12, 60, 41.3 tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā //
MBh, 12, 60, 43.1 yajño manīṣayā tāta sarvavarṇeṣu bhārata /
MBh, 12, 60, 43.3 tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate //
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 60, 51.2 sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ /
MBh, 12, 61, 1.3 caturṇām iha varṇānāṃ karmāṇi ca yudhiṣṭhira //
MBh, 12, 62, 2.3 varṇāstān anuvartante trayo bharatasattama //
MBh, 12, 63, 9.2 tasmād varṇāñ jātidharmeṣu saktān matvā viṣṇur necchati pāṇḍuputra //
MBh, 12, 63, 11.1 yaśca trayāṇāṃ varṇānām icched āśramasevanam /
MBh, 12, 64, 6.2 yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā /
MBh, 12, 65, 6.2 svaṃ svaṃ dharmaṃ ye na caranti varṇās tāṃstān dharmān ayathāvad vadanti //
MBh, 12, 65, 12.1 ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ /
MBh, 12, 65, 23.2 dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ /
MBh, 12, 67, 19.1 viśvāsanārthaṃ varṇānāṃ sarveṣām aviśeṣataḥ /
MBh, 12, 68, 29.1 anayāḥ sampravarteran bhaved vai varṇasaṃkaraḥ /
MBh, 12, 68, 34.1 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ /
MBh, 12, 69, 2.1 kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham /
MBh, 12, 69, 50.2 yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ //
MBh, 12, 70, 5.1 some prayatnaṃ kurvanti trayo varṇā yathāvidhi /
MBh, 12, 70, 8.2 sarveṣām eva varṇānāṃ nādharme ramate manaḥ //
MBh, 12, 70, 10.2 prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca //
MBh, 12, 70, 19.2 sarveṣām eva varṇānāṃ svadharmāccyavate manaḥ //
MBh, 12, 70, 20.2 yogakṣemasya nāśaśca vartate varṇasaṃkaraḥ //
MBh, 12, 70, 22.1 hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsyuta /
MBh, 12, 73, 3.2 kutaḥ svid brāhmaṇo jāto varṇāścāpi kutastrayaḥ /
MBh, 12, 73, 5.1 varṇānāṃ paricaryārthaṃ trayāṇāṃ puruṣarṣabha /
MBh, 12, 73, 5.2 varṇaścaturthaḥ paścāt tu padbhyāṃ śūdro vinirmitaḥ //
MBh, 12, 73, 7.2 dvitīyaṃ varṇam akarot prajānām anuguptaye //
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
MBh, 12, 73, 11.2 gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaśca vai dvijaḥ //
MBh, 12, 76, 11.1 sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇāstathā /
MBh, 12, 78, 17.1 trīn varṇān anutiṣṭhanti yathāvad anasūyakāḥ /
MBh, 12, 79, 14.3 brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ //
MBh, 12, 79, 17.2 tadā varṇā yathādharmam āviśeyuḥ svakarmasu //
MBh, 12, 79, 18.2 sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira //
MBh, 12, 79, 25.2 duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ //
MBh, 12, 79, 33.2 ātmatrāṇe varṇadoṣe durgasya niyameṣu ca //
MBh, 12, 79, 34.2 abhyutthite dasyubale kṣatrārthe varṇasaṃkare /
MBh, 12, 79, 34.3 sampramūḍheṣu varṇeṣu yadyanyo 'bhibhaved balī //
MBh, 12, 80, 12.2 avaśyaṃ tāta yaṣṭavyaṃ tribhir varṇair yathāvidhi //
MBh, 12, 81, 21.1 rūpavarṇasvaropetastitikṣur anasūyakaḥ /
MBh, 12, 86, 21.2 ājīvakasya stenasya varṇasaṃkarakasya ca //
MBh, 12, 87, 18.2 niyuñjyācca prayatnena sarvavarṇān svakarmasu //
MBh, 12, 91, 31.1 kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt /
MBh, 12, 92, 3.2 śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ //
MBh, 12, 93, 5.2 hemavarṇam upāsīnaṃ yayātim iva nāhuṣam //
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
MBh, 12, 120, 6.1 yasmin arthe hitaṃ yat syāt tad varṇaṃ rūpam āviśet /
MBh, 12, 126, 31.2 anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā //
MBh, 12, 149, 14.1 dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ /
MBh, 12, 149, 60.2 imaṃ kanakavarṇābhaṃ bhūṣaṇaiḥ samalaṃkṛtam /
MBh, 12, 156, 3.3 avikāritamaṃ satyaṃ sarvavarṇeṣu bhārata //
MBh, 12, 159, 27.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
MBh, 12, 159, 31.1 gobrāhmaṇahitārthaṃ ca varṇānāṃ saṃkareṣu ca /
MBh, 12, 160, 8.1 tatastasyottaraṃ vākyaṃ svaravarṇopapāditam /
MBh, 12, 160, 46.3 vikurvan bahudhā varṇānnīlapāṇḍuralohitān //
MBh, 12, 161, 48.1 sucāruvarṇākṣaraśabdabhūṣitāṃ manonugāṃ nirdhutavākyakaṇṭakām /
MBh, 12, 162, 30.1 tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit /
MBh, 12, 175, 3.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 8.1 kathaṃ sṛṣṭāni bhūtāni kathaṃ varṇavibhaktayaḥ /
MBh, 12, 175, 30.1 agnimārutatoyānāṃ varṇāḥ kṣititalasya ca /
MBh, 12, 181, 5.1 brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ /
MBh, 12, 181, 5.2 vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitastathā //
MBh, 12, 181, 6.2 cāturvarṇyasya varṇena yadi varṇo vibhajyate /
MBh, 12, 181, 6.2 cāturvarṇyasya varṇena yadi varṇo vibhajyate /
MBh, 12, 181, 6.3 sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ //
MBh, 12, 181, 6.3 sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ //
MBh, 12, 181, 7.2 sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate //
MBh, 12, 181, 8.2 tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate //
MBh, 12, 181, 9.2 teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ //
MBh, 12, 181, 9.2 teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ //
MBh, 12, 181, 10.2 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat /
MBh, 12, 181, 10.3 brahmaṇā pūrvasṛṣṭaṃ hi karmabhir varṇatāṃ gatam //
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 181, 15.1 varṇāścatvāra ete hi yeṣāṃ brāhmī sarasvatī /
MBh, 12, 191, 3.2 nānāsaṃsthānavarṇāni nānārūpaphalāni ca //
MBh, 12, 200, 33.1 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ /
MBh, 12, 213, 2.3 sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ //
MBh, 12, 221, 70.2 adṛśyantāryavarṇeṣu śūdrāścāpi tapodhanāḥ //
MBh, 12, 224, 65.1 tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca /
MBh, 12, 227, 1.3 ṛksāmavarṇākṣarato yajuṣo 'tharvaṇastathā //
MBh, 12, 228, 24.1 varṇato gṛhyate cāpi kāmāt pibati cāśayān /
MBh, 12, 230, 14.1 tretādau sakalā vedā yajñā varṇāśramāstathā /
MBh, 12, 232, 32.1 api varṇāvakṛṣṭastu nārī vā dharmakāṅkṣiṇī /
MBh, 12, 259, 7.2 sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ /
MBh, 12, 261, 44.1 evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu /
MBh, 12, 262, 18.2 sarvavarṇeṣu yat teṣu nāsīt kaścid vyatikramaḥ //
MBh, 12, 270, 9.2 anupraviśya tadvarṇo dṛśyate rañjayan diśaḥ //
MBh, 12, 270, 10.2 vivarṇo varṇam āśritya deheṣu parivartate //
MBh, 12, 270, 31.1 aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam /
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 271, 33.2 raktaṃ punaḥ sahyataraṃ sukhaṃ tu hāridravarṇaṃ susukhaṃ ca śuklam //
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 271, 35.2 gatiḥ punar varṇakṛtā prajānāṃ varṇastathā kālakṛto 'surendra //
MBh, 12, 271, 37.1 kṛṣṇasya varṇasya gatir nikṛṣṭā sa majjate narake pacyamānaḥ /
MBh, 12, 271, 38.1 śataṃ sahasrāṇi tataścaritvā prāpnoti varṇaṃ haritaṃ tu paścāt /
MBh, 12, 271, 39.2 sa lohitaṃ varṇam upaiti nīlo manuṣyaloke parivartate ca //
MBh, 12, 271, 40.2 tataḥ sa hāridram upaiti varṇaṃ saṃhāravikṣepaśate vyatīte //
MBh, 12, 271, 41.1 hāridravarṇastu prajāvisargān sahasraśastiṣṭhati saṃcaran vai /
MBh, 12, 271, 46.2 śuklasya varṇasya parā gatir yā trīṇyeva ruddhāni mahānubhāva //
MBh, 12, 271, 47.2 ṣaṣṭhasya varṇasya parā gatir yā siddhā viśiṣṭasya gataklamasya //
MBh, 12, 271, 66.1 hāridravarṇe rakte vā vartamānastu pārthiva /
MBh, 12, 274, 39.2 karālaḥ kṛṣṇavarṇaśca raktavāsāstathaiva ca //
MBh, 12, 276, 36.1 caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet /
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 12, 280, 4.1 varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati /
MBh, 12, 280, 5.1 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā /
MBh, 12, 281, 4.1 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam /
MBh, 12, 282, 1.2 vṛttiḥ sakāśād varṇebhyastribhyo hīnasya śobhanā /
MBh, 12, 282, 4.2 tathā satsaṃnikarṣeṇa hīnavarṇo 'pi dīpyate //
MBh, 12, 282, 5.1 yādṛśena hi varṇena bhāvyate śuklam ambaram /
MBh, 12, 283, 2.1 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate /
MBh, 12, 285, 1.2 varṇo viśeṣavarṇānāṃ maharṣe kena jāyate /
MBh, 12, 285, 1.2 varṇo viśeṣavarṇānāṃ maharṣe kena jāyate /
MBh, 12, 285, 7.1 caturṇām eva varṇānām āgamaḥ puruṣarṣabha /
MBh, 12, 285, 9.2 ete caturbhyo varṇebhyo jāyante vai parasparam //
MBh, 12, 285, 19.2 viśeṣadharmān varṇānāṃ prabrūhi bhagavanmama /
MBh, 12, 285, 22.1 viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ /
MBh, 12, 285, 25.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 12, 285, 26.1 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ /
MBh, 12, 285, 39.1 sarve varṇā dharmakāryāṇi samyak kṛtvā rājan satyavākyāni coktvā /
MBh, 12, 290, 49.1 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ /
MBh, 12, 306, 86.1 sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma /
MBh, 12, 306, 87.2 nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ //
MBh, 12, 306, 88.2 tathā varṇā jñānahīnāḥ patante ghorād ajñānāt prākṛtaṃ yonijālam //
MBh, 12, 308, 53.2 ayathārtho hi te varṇo vakṣyāmi śṛṇu tanmama //
MBh, 12, 308, 59.1 varṇapravaramukhyāsi brāhmaṇī kṣatriyo hyaham /
MBh, 12, 308, 59.2 nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram //
MBh, 12, 308, 176.2 bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ //
MBh, 12, 308, 177.1 varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ /
MBh, 12, 308, 180.1 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca /
MBh, 12, 308, 180.2 parasparapṛthaktvācca kathaṃ te varṇasaṃkaraḥ //
MBh, 12, 308, 181.1 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā /
MBh, 12, 310, 22.1 na cāsya hīyate varṇo na glānir upajāyate /
MBh, 12, 310, 25.2 agnivarṇā jaṭāstāta prakāśante mahātmanaḥ //
MBh, 12, 311, 11.1 bibhrat pituśca kauravya rūpavarṇam anuttamam /
MBh, 12, 314, 5.2 citravarṇair mayūraiśca kekāśatavirājitaiḥ /
MBh, 12, 314, 45.2 śrāvayeccaturo varṇān kṛtvā brāhmaṇam agrataḥ //
MBh, 12, 326, 2.2 kṛśānuvarṇaḥ kiṃcicca kiṃcid dhiṣṇyākṛtiḥ prabhuḥ //
MBh, 12, 326, 3.1 śukapatravarṇaḥ kiṃcicca kiṃcit sphaṭikasaprabhaḥ /
MBh, 12, 326, 4.1 pravālāṅkuravarṇaśca śvetavarṇaḥ kvacid babhau /
MBh, 12, 326, 4.1 pravālāṅkuravarṇaśca śvetavarṇaḥ kvacid babhau /
MBh, 12, 326, 4.2 kvacit suvarṇavarṇābho vaiḍūryasadṛśaḥ kvacit //
MBh, 12, 326, 5.2 mayūragrīvavarṇābho muktāhāranibhaḥ kvacit //
MBh, 12, 326, 6.1 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ /
MBh, 12, 327, 50.2 prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param /
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 329, 46.13 meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat //
MBh, 12, 330, 3.2 varṇaśca me hariśreṣṭhas tasmāddharir ahaṃ smṛtaḥ //
MBh, 12, 330, 14.2 kṛṣṇo varṇaśca me yasmāt tasmāt kṛṣṇo 'ham arjuna //
MBh, 12, 330, 35.2 svaravarṇasamuccārāḥ sarvāṃstān viddhi matkṛtān //
MBh, 12, 330, 45.2 babhūvur muñjavarṇāstu tato 'haṃ muñjakeśavān //
MBh, 12, 334, 16.1 taṃ lokasākṣiṇam ajaṃ puruṣaṃ ravivarṇam īśvaragatiṃ bahuśaḥ /
MBh, 12, 337, 44.2 kṛṣṇe yuge ca samprāpte kṛṣṇavarṇo bhaviṣyasi //
MBh, 13, 3, 1.2 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa /
MBh, 13, 10, 14.1 varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama /
MBh, 13, 10, 60.2 brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane //
MBh, 13, 10, 62.2 na pravaktavyam iha hi kiṃcid varṇāvare jane //
MBh, 13, 10, 63.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 13, 14, 153.1 śuklavarṇāya śuklāya śuklāmbaradharāya ca /
MBh, 13, 14, 161.2 varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ /
MBh, 13, 15, 12.1 divyāṃ mālām urasānekavarṇāṃ samudvahantaṃ gulphadeśāvalambām /
MBh, 13, 24, 10.2 tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 19.1 agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ /
MBh, 13, 24, 39.2 jātakarmādikān sarvāṃstriṣu varṇeṣu bhārata /
MBh, 13, 24, 47.1 avedavratacāritrās tribhir varṇair yudhiṣṭhira /
MBh, 13, 27, 34.1 varṇāśramā yathā sarve svadharmajñānavarjitāḥ /
MBh, 13, 28, 4.2 brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhistribhiḥ /
MBh, 13, 28, 7.1 dvijāteḥ kasyacit tāta tulyavarṇaḥ sutaḥ prabhuḥ /
MBh, 13, 30, 9.1 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato /
MBh, 13, 40, 31.1 gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ /
MBh, 13, 47, 7.2 brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ /
MBh, 13, 47, 14.1 varṇe tṛtīye jātastu vaiśyāyāṃ brāhmaṇād api /
MBh, 13, 47, 17.2 triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet //
MBh, 13, 47, 18.1 smṛtā varṇāśca catvāraḥ pañcamo nādhigamyate /
MBh, 13, 47, 29.2 yadā sarve trayo varṇāstvayoktā brāhmaṇā iti //
MBh, 13, 47, 37.2 rājan viśeṣo nāstyatra varṇayor ubhayor api //
MBh, 13, 47, 44.2 sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ //
MBh, 13, 47, 46.3 itareṣāṃ tu varṇānāṃ kathaṃ viniyamo bhavet //
MBh, 13, 47, 55.2 tribhir varṇaistathā jātaḥ śūdro deyadhano bhavet //
MBh, 13, 47, 57.1 jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ /
MBh, 13, 47, 57.2 sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ //
MBh, 13, 47, 59.1 samavarṇāsu jātānāṃ viśeṣo 'styaparo nṛpa /
MBh, 13, 48, 1.2 arthāśrayād vā kāmād vā varṇānāṃ vāpyaniścayāt /
MBh, 13, 48, 1.3 ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ //
MBh, 13, 48, 1.3 ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ //
MBh, 13, 48, 2.1 teṣām etena vidhinā jātānāṃ varṇasaṃkare /
MBh, 13, 48, 7.2 hīnavarṇastṛtīyāyāṃ śūdra ugra iti smṛtaḥ //
MBh, 13, 48, 9.2 bāhyaṃ varṇaṃ janayati cāturvarṇyavigarhitam //
MBh, 13, 48, 11.3 ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho //
MBh, 13, 48, 14.1 ete 'pi sadṛśaṃ varṇaṃ janayanti svayoniṣu /
MBh, 13, 48, 15.1 yathā caturṣu varṇeṣu dvayor ātmāsya jāyate /
MBh, 13, 48, 16.1 te cāpi sadṛśaṃ varṇaṃ janayanti svayoniṣu /
MBh, 13, 48, 18.2 hīnā hīnāt prasūyante varṇāḥ pañcadaśaiva te //
MBh, 13, 48, 19.1 agamyāgamanāccaiva vartate varṇasaṃkaraḥ /
MBh, 13, 48, 25.1 āyogavīṣu jāyante hīnavarṇāsu te trayaḥ /
MBh, 13, 48, 30.1 caturṇām eva varṇānāṃ dharmo nānyasya vidyate /
MBh, 13, 48, 30.2 varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit //
MBh, 13, 48, 38.2 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam /
MBh, 13, 48, 44.2 svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye //
MBh, 13, 48, 44.2 svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye //
MBh, 13, 49, 1.2 brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak /
MBh, 13, 49, 7.2 triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira /
MBh, 13, 49, 7.3 varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata //
MBh, 13, 49, 8.1 eko dvivarṇa evātha tathātraivopalakṣitaḥ /
MBh, 13, 49, 24.2 tad gotravarṇatastasya kuryāt saṃskāram acyuta //
MBh, 13, 49, 25.1 atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira /
MBh, 13, 49, 25.2 saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye //
MBh, 13, 49, 28.1 dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate /
MBh, 13, 51, 22.1 anargheyā mahārāja dvijā varṇamahattamāḥ /
MBh, 13, 61, 74.2 itareṣāṃ tu varṇānāṃ tārayet kṛśadurbalān //
MBh, 13, 62, 46.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 68, 3.1 sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ /
MBh, 13, 70, 23.2 taruṇādityavarṇāni sthāvarāṇi carāṇi ca //
MBh, 13, 76, 18.2 suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ //
MBh, 13, 76, 19.1 tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ /
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 76, 22.2 yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām //
MBh, 13, 76, 22.2 yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām //
MBh, 13, 76, 30.1 evam avyagravarṇānāṃ kapilānāṃ mahaujasām /
MBh, 13, 78, 16.1 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 17.1 palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 20.1 pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām /
MBh, 13, 78, 24.2 vimānenārkavarṇena divi rājan virājatā //
MBh, 13, 80, 15.2 nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka //
MBh, 13, 84, 67.1 kīdṛgvarṇo 'pi vā devi kīdṛgrūpaśca dṛśyate /
MBh, 13, 95, 15.2 vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām //
MBh, 13, 101, 3.2 varṇato hemavarṇaḥ sa suvarṇa iti paprathe //
MBh, 13, 101, 3.2 varṇato hemavarṇaḥ sa suvarṇa iti paprathe //
MBh, 13, 101, 27.1 akaṇṭakānāṃ vṛkṣāṇāṃ śvetaprāyāśca varṇataḥ /
MBh, 13, 101, 30.2 raktabhūyiṣṭhavarṇāśca kṛṣṇāścaivopahārayet //
MBh, 13, 101, 62.1 agradātāgrabhogī syād balavarṇasamanvitaḥ /
MBh, 13, 107, 20.1 paradārā na gantavyāḥ sarvavarṇeṣu karhicit /
MBh, 13, 107, 124.2 tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet //
MBh, 13, 107, 124.2 tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet //
MBh, 13, 107, 148.2 anukampatā sarvavarṇān brahmaṇā samudāhṛtam //
MBh, 13, 109, 1.2 sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha /
MBh, 13, 109, 36.2 taptakāñcanavarṇābhaṃ vimānam adhirohati //
MBh, 13, 110, 7.2 taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ //
MBh, 13, 110, 34.2 padmavarṇanibhaṃ caiva vimānam adhirohati //
MBh, 13, 110, 42.2 nīlotpalanibhair varṇai raktotpalanibhaistathā //
MBh, 13, 112, 102.1 varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ /
MBh, 13, 127, 6.2 nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ /
MBh, 13, 128, 11.2 tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ //
MBh, 13, 128, 28.3 cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ //
MBh, 13, 129, 15.2 śūdradharmaḥ samākhyātastrivarṇaparicāraṇam //
MBh, 13, 131, 5.2 trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ //
MBh, 13, 131, 7.2 jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ //
MBh, 13, 131, 12.1 tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ /
MBh, 13, 131, 14.1 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ /
MBh, 13, 131, 27.2 śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ /
MBh, 13, 131, 31.1 dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ /
MBh, 13, 133, 25.1 sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā /
MBh, 13, 138, 8.1 suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ /
MBh, 13, 144, 25.1 agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat /
MBh, 13, 144, 28.1 brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana /
MBh, 13, 145, 29.1 śareṇādityavarṇena kālāgnisamatejasā /
MBh, 14, 9, 35.1 vṛttāḥ sthūlā rajatastambhavarṇā daṃṣṭrāścatasro dve śate yojanānām /
MBh, 14, 21, 12.1 yastu te viṣayaṃ gacchenmantro varṇaḥ svaro 'pi vā /
MBh, 14, 27, 8.1 pañcavarṇāni divyāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 9.1 suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 10.1 caturvarṇāni divyāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 11.1 śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 12.1 surabhīṇyekavarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 27, 13.1 bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 35, 27.1 cāturvidyaṃ tathā varṇāṃścaturaścāśramān pṛthak /
MBh, 14, 35, 33.1 sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate /
MBh, 14, 36, 30.2 varṇān paryāyaśaścāpi prāpnuvantyuttarottaram //
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 15, 10, 4.2 sabhāvihārabhettāro varṇānāṃ ca pradūṣakāḥ /
MBh, 15, 20, 11.1 tato 'nantaram evātra sarvavarṇānmahīpatiḥ /
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
MBh, 16, 1, 5.2 trivarṇāḥ śyāmarūkṣāntāstathā bhasmāruṇaprabhāḥ //
MBh, 16, 4, 4.1 yuktaṃ rathaṃ divyam ādityavarṇaṃ hayāharan paśyato dārukasya /
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //
Manusmṛti
ManuS, 1, 2.1 bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ /
ManuS, 1, 91.2 eteṣām eva varṇānāṃ śuśrūṣām anasūyayā //
ManuS, 1, 107.2 caturṇām api varṇānām ācāraś caiva śāśvataḥ //
ManuS, 1, 116.2 āpaddharmaṃ ca varṇānāṃ prāyaścittavidhiṃ tathā //
ManuS, 2, 18.2 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate //
ManuS, 2, 25.2 sambhavaś cāsya sarvasya varṇadharmān nibodhata //
ManuS, 2, 33.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
ManuS, 2, 137.1 pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca /
ManuS, 3, 20.1 caturṇām api varṇānāṃ pretya ceha hitāhitān /
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 35.2 itareṣāṃ tu varṇānām itaretarakāmyayā //
ManuS, 4, 68.2 varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam //
ManuS, 5, 57.2 caturṇām api varṇānāṃ yathāvad anupūrvaśaḥ //
ManuS, 5, 128.2 avyāptāś ced amedhyena gandhavarṇarasānvitāḥ //
ManuS, 5, 146.2 ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmān nibodhata //
ManuS, 7, 24.1 duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ /
ManuS, 7, 35.2 varṇānām āśramāṇāṃ ca rājā sṛṣṭo 'bhirakṣitā //
ManuS, 8, 24.2 varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām //
ManuS, 8, 25.2 svaravarṇeṅgitākāraiś cakṣuṣā ceṣṭitena ca //
ManuS, 8, 32.2 varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati //
ManuS, 8, 40.1 dātavyaṃ sarvavarṇebhyo rājñā caurair hṛtaṃ dhanam /
ManuS, 8, 63.1 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
ManuS, 8, 83.2 tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //
ManuS, 8, 123.1 kauṭasākṣyaṃ tu kurvāṇāṃs trīn varṇān dhārmiko nṛpaḥ /
ManuS, 8, 124.2 triṣu varṇeṣu yāni syur akṣato brāhmaṇo vrajet //
ManuS, 8, 142.2 māsasya vṛddhiṃ gṛhṇīyād varṇānām anupūrvaśaḥ //
ManuS, 8, 172.1 svādānād varṇasaṃsargāt tv abalānāṃ ca rakṣaṇāt /
ManuS, 8, 269.1 samavarṇe dvijātīnāṃ dvādaśaiva vyatikrame /
ManuS, 8, 348.2 dvijātīnāṃ ca varṇānāṃ viplave kālakārite //
ManuS, 8, 353.1 tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ /
ManuS, 8, 359.2 caturṇām api varṇānāṃ dārā rakṣyatamāḥ sadā //
ManuS, 8, 374.1 śūdro guptam aguptaṃ vā dvaijātaṃ varṇam āvasan /
ManuS, 8, 379.2 itareṣāṃ tu varṇānāṃ daṇḍaḥ prāṇāntiko bhavet //
ManuS, 9, 6.1 imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam /
ManuS, 9, 66.2 varṇānāṃ saṃkaraṃ cakre kāmopahatacetanaḥ //
ManuS, 9, 84.2 tāsāṃ varṇakrameṇa syāj jyaiṣṭhyaṃ pūjā ca veśma ca //
ManuS, 9, 154.1 samavarṇāsu vā jātāḥ sarve putrā dvijanmanām /
ManuS, 9, 185.2 itareṣāṃ tu varṇānāṃ sarvābhāve haren nṛpaḥ //
ManuS, 9, 236.1 prāyaścittaṃ tu kurvāṇāḥ sarvavarṇā yathoditam /
ManuS, 9, 332.1 eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ /
ManuS, 10, 1.1 adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ /
ManuS, 10, 3.2 saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ //
ManuS, 10, 4.1 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ /
ManuS, 10, 5.1 sarvavarṇeṣu tulyāsu patnīṣv akṣatayoniṣu /
ManuS, 10, 10.1 viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ /
ManuS, 10, 10.1 viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ /
ManuS, 10, 10.2 vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ //
ManuS, 10, 12.2 vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ //
ManuS, 10, 24.1 vyabhicāreṇa varṇānām avedyāvedanena ca /
ManuS, 10, 24.2 svakarmaṇāṃ ca tyāgena jāyante varṇasaṃkarāḥ //
ManuS, 10, 27.1 ete ṣaṭ sadṛśān varṇāñ janayanti svayoniṣu /
ManuS, 10, 28.1 yathā trayāṇāṃ varṇānāṃ dvayor ātmāsya jāyate /
ManuS, 10, 31.2 hīnā hīnān prasūyante varṇān pañcadaśaiva tu //
ManuS, 10, 57.1 varṇāpetam avijñātaṃ naraṃ kaluṣayonijam /
ManuS, 10, 61.1 yatra tv ete paridhvaṃsāj jāyante varṇadūṣakāḥ /
ManuS, 10, 130.1 ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva vā /
ManuS, 11, 139.2 caturṇām api varṇānāṃ nārīr hatvānavasthitāḥ //
ManuS, 11, 151.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ManuS, 12, 70.1 svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi /
Nyāyasūtra
NyāSū, 2, 2, 45.0 dravyavikāravaiṣamyavat varṇavikāravikalaḥ //
NyāSū, 2, 2, 50.0 varṇatvāvyatirekāt varṇavikārāṇām apratiṣedhaḥ //
NyāSū, 2, 2, 50.0 varṇatvāvyatirekāt varṇavikārāṇām apratiṣedhaḥ //
NyāSū, 2, 2, 53.0 nityānām atīndriyatvāt taddharmavikalpāt ca varṇavikārāṇām apratiṣedhaḥ //
NyāSū, 2, 2, 54.0 anavasthāyitve ca varṇopalabdhivat tadvikāropapattiḥ //
NyāSū, 2, 2, 59.0 guṇāntarāpattyupamardahrāsavṛddhiśleṣebhyaḥ tu vikāropapatteḥ varṇavikārāḥ //
NyāSū, 2, 2, 62.0 yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
NyāSū, 5, 2, 8.0 varṇakramanirdeśavannirarthakam //
Rāmāyaṇa
Rām, Bā, 1, 11.1 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān /
Rām, Bā, 6, 16.1 varṇeṣv agryacaturtheṣu devatātithipūjakāḥ /
Rām, Bā, 6, 17.2 śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ //
Rām, Bā, 12, 12.2 sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ //
Rām, Bā, 52, 20.1 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca /
Rām, Bā, 53, 22.1 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ /
Rām, Ay, 15, 11.1 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām /
Rām, Ay, 23, 17.2 apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate //
Rām, Ay, 55, 8.1 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam /
Rām, Ay, 70, 4.2 āpītavarṇavadanaṃ prasuptam iva bhūmipam //
Rām, Ay, 85, 73.1 nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān /
Rām, Ay, 88, 5.2 pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ //
Rām, Ay, 88, 20.2 bahulā bahulair varṇair nīlapītasitāruṇaiḥ //
Rām, Ay, 98, 57.2 dharmeṇa caturo varṇān pālayan kleśam āpnuhi //
Rām, Ār, 21, 9.1 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām /
Rām, Ār, 21, 13.1 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham /
Rām, Ār, 22, 9.1 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
Rām, Ār, 40, 16.1 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ /
Rām, Ār, 41, 1.2 hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam //
Rām, Ār, 41, 13.1 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ /
Rām, Ār, 41, 21.2 taruṇādityavarṇena nakṣatrapathavarcasā /
Rām, Ār, 44, 15.1 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini /
Rām, Ār, 45, 23.1 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm /
Rām, Ār, 50, 21.1 sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam /
Rām, Ār, 50, 30.1 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale /
Rām, Ār, 58, 28.2 sā hi campakavarṇābhā grīvā graiveyaśobhitā //
Rām, Ār, 60, 19.1 tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata /
Rām, Ār, 65, 6.2 nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam //
Rām, Ār, 69, 28.2 pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ //
Rām, Ār, 69, 33.2 sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān //
Rām, Ār, 71, 18.2 nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva //
Rām, Ki, 4, 24.1 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate /
Rām, Ki, 20, 25.2 vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī //
Rām, Ki, 24, 33.3 astārkasamavarṇaṃ ca lakṣyate jīvato yathā //
Rām, Ki, 27, 19.2 anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam //
Rām, Ki, 32, 27.1 rumāṃ tu vīraḥ parirabhya gāḍhaṃ varāsanastho varahemavarṇaḥ /
Rām, Ki, 36, 3.1 taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ /
Rām, Ki, 36, 7.1 taruṇādityavarṇāś ca parvate ye mahāruṇe /
Rām, Ki, 38, 13.1 taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ /
Rām, Ki, 38, 13.2 padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ //
Rām, Ki, 39, 54.2 prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ //
Rām, Ki, 41, 31.1 taruṇādityavarṇāni bhrājamānāni sarvataḥ /
Rām, Ki, 49, 21.2 nīlavaiḍūryavarṇāś ca padminīḥ patagāvṛtāḥ //
Rām, Su, 1, 2.1 atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ /
Rām, Su, 1, 4.1 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ /
Rām, Su, 1, 50.1 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ /
Rām, Su, 2, 55.1 śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam /
Rām, Su, 4, 17.1 aprāvṛtāḥ kāñcanarājivarṇāḥ kāścit parārdhyāstapanīyavarṇāḥ /
Rām, Su, 4, 17.1 aprāvṛtāḥ kāñcanarājivarṇāḥ kāścit parārdhyāstapanīyavarṇāḥ /
Rām, Su, 4, 17.2 punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ //
Rām, Su, 4, 17.2 punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ //
Rām, Su, 5, 2.2 prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam //
Rām, Su, 7, 25.1 manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm /
Rām, Su, 7, 30.1 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam /
Rām, Su, 7, 40.2 prabhāvarṇaprasādāśca virejustatra yoṣitām //
Rām, Su, 7, 51.2 nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire //
Rām, Su, 8, 48.1 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm /
Rām, Su, 9, 31.2 kāścit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye //
Rām, Su, 12, 10.2 anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ //
Rām, Su, 13, 45.2 tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat //
Rām, Su, 13, 46.1 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā /
Rām, Su, 14, 21.1 seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī /
Rām, Su, 20, 27.1 taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ /
Rām, Su, 20, 39.2 jvaladbhāskaravarṇābhaṃ praviveśa niveśanam //
Rām, Su, 27, 5.1 śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ /
Rām, Su, 33, 16.1 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān /
Rām, Su, 33, 16.2 samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ //
Rām, Su, 34, 27.1 kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi /
Rām, Su, 55, 6.1 pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca /
Rām, Su, 55, 6.2 haritāruṇavarṇāni mahābhrāṇi cakāśire //
Rām, Yu, 17, 38.1 yastu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ /
Rām, Yu, 18, 32.2 yaṃ sūryatulyavarṇābham anuparyeti parvatam //
Rām, Yu, 18, 33.1 yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ /
Rām, Yu, 21, 3.1 ayathāvacca te varṇo dīnaścāsi niśācara /
Rām, Yu, 23, 2.1 nayane mukhavarṇaṃ ca bhartustat sadṛśaṃ mukham /
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 38, 12.1 mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca /
Rām, Yu, 43, 7.2 vivarṇo mukhavarṇaśca gadgadaścābhavat svaraḥ //
Rām, Yu, 43, 15.1 rajaścāruṇavarṇābhaṃ subhīmam abhavad bhṛśam /
Rām, Yu, 47, 130.2 tenārkavarṇaṃ sahasā kirīṭaṃ cicheda rakṣo'dhipater mahātmā //
Rām, Yu, 53, 29.1 sa puṣpavarṇair avakīryamāṇo dhṛtātapatraḥ śitaśūlapāṇiḥ /
Rām, Yu, 60, 13.1 sa śaṅkhaśaśivarṇena chatreṇa ripusūdanaḥ /
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 74, 8.1 sa rathenāgnivarṇena balavān rāvaṇātmajaḥ /
Rām, Yu, 82, 1.2 rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ //
Rām, Yu, 87, 45.1 grahanakṣatravarṇāṃśca maholkāmukhasaṃsthitān /
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 113, 14.2 tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca //
Rām, Yu, 113, 42.1 hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ /
Rām, Utt, 18, 28.1 varṇo manoharaḥ saumyaścandramaṇḍalasaṃnibhaḥ /
Rām, Utt, 18, 30.1 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ /
Rām, Utt, 18, 31.2 hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham //
Rām, Utt, 18, 32.2 eṣa kāñcanako varṇo matprītyā te bhaviṣyati //
Rām, Utt, 28, 3.1 sa rathenāgnivarṇena kāmagena mahārathaḥ /
Rām, Utt, 30, 17.2 ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ //
Rām, Utt, 41, 5.1 kokilair bhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ /
Rām, Utt, 65, 18.2 pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ //
Rām, Utt, 65, 22.1 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ /
Rām, Utt, 80, 24.2 budhasya samavarṇābham ilāputraṃ mahābalam //
Saundarānanda
SaundĀ, 9, 48.1 yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye /
SaundĀ, 10, 30.2 vaiḍūryavarṇābhirupāntamadhyeṣvalaṃkṛtā yatra khagāścaranti //
SaundĀ, 10, 31.1 rociṣṇavo nāma patatriṇo 'nye dīptāgnivarṇā jvalitairivāsyaiḥ /
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 24.1 sa bhavati pṛthivīraso varṇasampanno gandhasampanno rasasampannaḥ evaṃrūpo varṇena tadyathā navanītam evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam //
SBhedaV, 1, 24.1 sa bhavati pṛthivīraso varṇasampanno gandhasampanno rasasampannaḥ evaṃrūpo varṇena tadyathā navanītam evaṃrūpo rasena tadyathā kṣaudramadhv aneḍakam //
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 32.1 teṣāṃ yāsau śubhā varṇanibhā sāntarhitā //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 37.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 38.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 45.1 antarhite pṛthivīrase teṣāṃ sattvānāṃ pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampanna evaṃrūpo varṇena tadyathā karṇikārapuṣpam evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 48.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham asmi durvarṇas tvam iti //
SBhedaV, 1, 49.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako 'ntarhitaḥ //
SBhedaV, 1, 56.0 antarhite pṛthivīparpaṭake teṣāṃ sattvānāṃ vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā evaṃrūpā varṇena tadyathā kadambakāpuṣpam evaṃrūpā rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 56.0 antarhite pṛthivīparpaṭake teṣāṃ sattvānāṃ vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā evaṃrūpā varṇena tadyathā kadambakāpuṣpam evaṃrūpā rasena tadyathā kṣaudramadhvaneḍakam //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 59.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān aham durvarṇas tvam iti //
SBhedaV, 1, 60.1 teṣāṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 95.1 teṣām asmākaṃ pṛthivīrasaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 99.1 varṇadvimātratāyāṃ satyāṃ sattvaḥ sattvam avamanyate haṃbhoḥ sattva varṇavān ahaṃ durvarṇas tvam iti //
SBhedaV, 1, 100.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīraso 'ntarhitaḥ //
SBhedaV, 1, 101.1 antarhite pṛthivīrase pṛthivīparpaṭakaḥ prādurbhūto varṇasampanno gandhasampanno rasasampannaḥ //
SBhedaV, 1, 102.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ pṛthivīparpaṭako 'ntarhitaḥ //
SBhedaV, 1, 103.1 antarhite pṛthivīparpaṭake vanalatā prādurbhūtā varṇasampannā gandhasampannā rasasampannā //
SBhedaV, 1, 104.1 teṣām asmākaṃ varṇābhimānikānāṃ satāṃ teṣām eva pāpakānām akuśalānāṃ dharmāṇāṃ samādānahetoḥ vanalatā antarhitā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 194.0 sāmantakena śabdo visṛtaḥ kṛṣṇadvaipāyanariṣiḥ suvarṇavarṇaḥ saṃvṛtta iti //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 28.1 ekaikaṃ nyūnam uddiṣṭaṃ varṇe varṇe yathā kramam /
Vṛddhayamasmṛti, 1, 28.1 ekaikaṃ nyūnam uddiṣṭaṃ varṇe varṇe yathā kramam /
Śira'upaniṣad
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 36.10 yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam /
ŚiraUpan, 1, 36.11 yā sā tṛtīyā mātrā īśānadevatyā kapilā varṇena yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Śvetāśvataropaniṣad
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
ŚvetU, 3, 8.1 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt /
ŚvetU, 4, 1.1 ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti /
ŚvetU, 4, 1.1 ya eko 'varṇo bahudhā śaktiyogād varṇān anekān nihitārtho dadhāti /
Abhidharmakośa
AbhidhKo, 1, 13.1 pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā /
Agnipurāṇa
AgniPur, 16, 11.1 varṇāśramāś ca dharmeṣu sveṣu sthāsyanti sattama /
AgniPur, 17, 8.2 hiraṇyavarṇamabhavat tadaṇḍamudakeśayam //
AgniPur, 248, 7.2 dhanurvede gururvipraḥ prokto varṇadvayasya ca //
AgniPur, 249, 6.2 varṇān madhyamayā tatra vāmāṅgulyā ca dhārayet //
AgniPur, 249, 7.2 dakṣiṇe gātrabhāge tu kṛtvā varṇaṃ vimokṣayet //
Amarakośa
AKośa, 1, 196.2 luptavarṇapadaṃ grastaṃ nirastaṃ tvaritoditam //
AKośa, 2, 405.1 vaṃśo 'nvavāyaḥ saṃtāno varṇāḥ syurbrāhmaṇādayaḥ /
AKośa, 2, 479.1 yathārhavarṇaḥ praṇidhirapasarpaścaraḥ spaśaḥ /
AKośa, 2, 509.1 praveṇyāstaraṇaṃ varṇaḥ paristomaḥ kutho dvayoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 30.2 dhīvarṇendriyavaimalyaṃ vṛṣatāṃ dairghyam āyuṣaḥ //
AHS, Sū., 5, 35.2 navanītaṃ navaṃ vṛṣyaṃ śītaṃ varṇabalāgnikṛt //
AHS, Sū., 5, 63.2 sakaṣāyaṃ svarārogyapratibhāvarṇakṛl laghu //
AHS, Sū., 7, 4.2 hīyate varṇagandhādyaiḥ klidyate candrikācitaḥ //
AHS, Sū., 7, 24.1 anekavarṇaṃ vamati mūtrayaty atisāryate /
AHS, Sū., 9, 8.1 āgneyaṃ dāhabhāvarṇaprakāśapavanātmakam /
AHS, Sū., 10, 7.2 bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām //
AHS, Sū., 12, 6.1 vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ /
AHS, Sū., 12, 51.1 stambhaḥ kaṣāyarasatā varṇaḥ śyāvo 'ruṇo 'pi vā /
AHS, Sū., 12, 52.2 kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ //
AHS, Sū., 12, 54.1 varṇaḥ śveto rasau svādulavaṇau cirakāritā /
AHS, Sū., 15, 43.4 varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ //
AHS, Sū., 22, 14.2 mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ //
AHS, Sū., 27, 53.1 prasannavarṇendriyam indriyārthān icchantam avyāhatapaktṛvegam /
AHS, Sū., 29, 2.2 śopho 'lpo 'lpoṣmaruk sāmaḥ savarṇaḥ kaṭhinaḥ sthiraḥ //
AHS, Śār., 1, 57.2 ṣaṣṭhe snāyusirāromabalavarṇanakhatvacām //
AHS, Śār., 3, 43.1 svadhātusamavarṇāni vṛttasthūlāny aṇūni ca /
AHS, Śār., 3, 54.1 yad annaṃ dehadhātvojobalavarṇādipoṣaṇam /
AHS, Śār., 3, 97.1 priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ /
AHS, Śār., 3, 114.1 dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthiraprabhaḥ /
AHS, Śār., 5, 21.2 akasmād yugapad gātre varṇau prākṛtavaikṛtau //
AHS, Śār., 5, 29.2 niṣṭhyūtaṃ bahuvarṇaṃ vā yasya māsāt sa naśyati //
AHS, Śār., 5, 39.2 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ //
AHS, Śār., 5, 41.2 saṃsthānena pramāṇena varṇena prabhayāpi vā //
AHS, Śār., 5, 43.2 varṇaprabhāśrayā yā tu sā chāyaiva śarīragā //
AHS, Śār., 5, 51.2 varṇam ākrāmati chāyā prabhā varṇaprakāśinī //
AHS, Śār., 5, 51.2 varṇam ākrāmati chāyā prabhā varṇaprakāśinī //
AHS, Śār., 5, 126.1 akasmād varṇagandhādeḥ svastho 'pi na sa jīvati /
AHS, Śār., 6, 1.3 pāṣaṇḍāśramavarṇānāṃ savarṇāḥ karmasiddhaye /
AHS, Śār., 6, 1.3 pāṣaṇḍāśramavarṇānāṃ savarṇāḥ karmasiddhaye /
AHS, Śār., 6, 36.2 gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ //
AHS, Nidānasthāna, 3, 3.2 gandhavarṇānuvṛtteśca raktena vyapadiśyate //
AHS, Nidānasthāna, 3, 6.1 raktahāridraharitavarṇatā nayanādiṣu /
AHS, Nidānasthāna, 3, 6.2 nīlalohitapītānāṃ varṇānām avivecanam //
AHS, Nidānasthāna, 3, 7.1 svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati /
AHS, Nidānasthāna, 3, 31.2 kramād vīryaṃ ruciḥ paktā balaṃ varṇaśca hīyate //
AHS, Nidānasthāna, 7, 19.1 śiraḥpṛṣṭhorasāṃ śūlam ālasyaṃ bhinnavarṇatā /
AHS, Nidānasthāna, 7, 45.2 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ //
AHS, Nidānasthāna, 9, 14.2 aśmarī mahatī ślakṣṇā madhuvarṇāthavā sitā //
AHS, Nidānasthāna, 9, 39.1 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat /
AHS, Nidānasthāna, 9, 39.2 śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadanti tam //
AHS, Nidānasthāna, 10, 8.1 mūtravarṇādibhedena bhedo meheṣu kalpyate /
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Nidānasthāna, 10, 37.1 hāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam /
AHS, Nidānasthāna, 11, 58.2 agnivarṇabalabhraṃśo vegānāṃ cāpravartanam //
AHS, Nidānasthāna, 12, 39.1 kāsaśvāsāruciyutaṃ nānāvarṇasirātatam /
AHS, Nidānasthāna, 13, 3.1 tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān /
AHS, Nidānasthāna, 14, 30.2 kuṣṭhaliṅgair yutaṃ sarvair naikavarṇaṃ tato bhavet //
AHS, Nidānasthāna, 14, 39.2 varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram //
AHS, Nidānasthāna, 14, 44.1 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ /
AHS, Nidānasthāna, 16, 45.1 dāhaśca syād apāne tu male hāridravarṇatā /
AHS, Nidānasthāna, 16, 47.2 balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ //
AHS, Nidānasthāna, 16, 52.1 udānenāvṛte prāṇe varṇaujobalasaṃkṣayaḥ /
AHS, Cikitsitasthāna, 3, 100.2 strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet //
AHS, Cikitsitasthāna, 3, 114.2 ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe 'tra ca kṣipet //
AHS, Cikitsitasthāna, 3, 119.2 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param //
AHS, Cikitsitasthāna, 3, 131.1 tad valīpalitaṃ hanyād varṇāyurbalavardhanam /
AHS, Cikitsitasthāna, 5, 81.1 etad udvartanaṃ kāryaṃ puṣṭivarṇabalapradam /
AHS, Cikitsitasthāna, 8, 10.2 ruciranne 'gnipaṭutā svāsthyaṃ varṇabalodayaḥ //
AHS, Cikitsitasthāna, 8, 43.2 tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiśca jāyate //
AHS, Cikitsitasthāna, 9, 78.2 nānāvarṇam atīsāraṃ puṭapākairupācaret //
AHS, Cikitsitasthāna, 10, 62.1 sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam /
AHS, Cikitsitasthāna, 14, 105.1 ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam /
AHS, Kalpasiddhisthāna, 4, 21.2 khajena mathito vastir vātaghno balavarṇakṛt //
AHS, Kalpasiddhisthāna, 4, 59.1 saindhavenāgnivarṇena taptaṃ cānilajid ghṛtam /
AHS, Kalpasiddhisthāna, 5, 24.2 sa vidagdhaṃ sravatyasraṃ varṇaiḥ pittaṃ ca bhūribhiḥ //
AHS, Kalpasiddhisthāna, 6, 3.1 śasyate bheṣajaṃ jātaṃ yuktaṃ varṇarasādibhiḥ /
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Utt., 1, 16.1 avyaṅge brahmacāriṇyau varṇaprakṛtitaḥ same /
AHS, Utt., 1, 49.1 varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ /
AHS, Utt., 2, 21.1 śakṛn nānāvyathāvarṇaṃ mūtraṃ pītaṃ sitaṃ ghanam /
AHS, Utt., 2, 40.2 bālasya sarvarogeṣu pūjitaṃ balavarṇadam //
AHS, Utt., 3, 30.1 nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ //
AHS, Utt., 3, 54.1 sarvarogagrahaharaṃ dīpanaṃ balavarṇadam /
AHS, Utt., 6, 11.1 śītacchāyodakākāṅkṣā nagnatvaṃ pītavarṇatā /
AHS, Utt., 8, 19.1 bahalaṃ bahalair māṃsaiḥ savarṇaiścīyate samaiḥ /
AHS, Utt., 10, 3.2 pṛthumūlabalaḥ snigdhaḥ savarṇo mṛdupicchilaḥ //
AHS, Utt., 10, 12.2 śuklārma śophas tvarujaḥ savarṇo bahalo 'mṛduḥ //
AHS, Utt., 12, 32.1 vaiḍūryavarṇāṃ stimitāṃ prakṛtisthām ivāvyathām /
AHS, Utt., 14, 7.2 chattrābhā naikavarṇā ca chattrakī nāma nīlikā //
AHS, Utt., 17, 17.2 savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ //
AHS, Utt., 17, 23.1 stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ /
AHS, Utt., 21, 6.1 śītāsahau gurū śūnau savarṇapiṭikācitau /
AHS, Utt., 21, 55.1 sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt /
AHS, Utt., 23, 21.2 savarṇo nīrujaḥ śophastaṃ vidyād upaśīrṣakam //
AHS, Utt., 23, 27.2 kaphād ghanatvag varṇāṃśca yathāsvaṃ nirdiśet tvaci //
AHS, Utt., 25, 22.2 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ //
AHS, Utt., 29, 5.1 śītaḥ savarṇaḥ kaṇḍūmān pakvaḥ pūyaṃ sraved ghanam /
AHS, Utt., 29, 23.2 savarṇān kaṭhinān snigdhān vārtākāmalakākṛtīn //
AHS, Utt., 31, 1.3 snigdhā savarṇā grathitā nīrujā mudgasaṃnibhā /
AHS, Utt., 31, 8.2 masūramātrās tadvarṇās tatsaṃjñāḥ piṭikā ghanāḥ //
AHS, Utt., 31, 13.1 rājīkāvarṇasaṃsthānapramāṇā rājikāhvayāḥ /
AHS, Utt., 31, 18.2 durgandhaṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ //
AHS, Utt., 32, 22.2 lepaḥ savarṇakṛt piṣṭaṃ svarasena ca tindukam //
AHS, Utt., 32, 30.2 hanti tan nasyam abhyastaṃ mukhopacayavarṇakṛt //
AHS, Utt., 34, 44.2 raktayonyām asṛgvarṇairanubandham avekṣya ca //
AHS, Utt., 34, 63.1 parīkṣya varṇair doṣāṇāṃ duṣṭaṃ tadghnairupācaret /
AHS, Utt., 35, 34.2 tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ //
AHS, Utt., 36, 6.2 snigdhā vicitravarṇābhistiryag ūrdhvaṃ ca citritāḥ //
AHS, Utt., 37, 53.2 pakvajambūsavarṇaṃ ca daṃśāt sravati śoṇitam //
AHS, Utt., 37, 61.2 avyaktavarṇaḥ pracalaḥ kiṃcitkaṇḍūrujānvitaḥ //
AHS, Utt., 37, 62.2 vyaktavarṇo nato madhye kaṇḍūmān granthisaṃnibhaḥ //
AHS, Utt., 39, 1.2 prabhāvarṇasvaraudāryaṃ dehendriyabalodayam //
AHS, Utt., 39, 45.1 āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni /
Bodhicaryāvatāra
BoCA, 5, 76.2 svavarṇe bhāṣyamāṇe ca bhāvayet tadguṇajñatām //
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 59.2 varṇāśramāḥ svadharmebhyaḥ kiṃ vā vicalitā mayā //
BKŚS, 3, 47.2 saptavarṇapure pūrvaṃ vāyumukte pure 'vasat //
BKŚS, 9, 95.1 praśasyavarṇasaṃsthānā sā me buddhau sthirā sthitā /
BKŚS, 10, 31.2 varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ //
BKŚS, 10, 238.2 tantrīṇāṃ varṇatantrīva madhurā padmadevikā //
BKŚS, 16, 68.2 pāyasenenduvarṇena sūpakāreṇa pūritā //
BKŚS, 17, 83.1 bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham /
BKŚS, 18, 40.1 hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu /
BKŚS, 18, 585.1 vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam /
BKŚS, 20, 121.2 apaśyaṃ kuṅkumābhe 'pi svakare varṇasaṃkaram //
BKŚS, 20, 185.2 sthūlamauktikavarṇāni saptaparṇāni dṛṣṭavān //
BKŚS, 21, 61.1 atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram /
BKŚS, 21, 163.1 hīnavarṇābhigāminyaḥ pātakinyaḥ kila striyaḥ /
BKŚS, 23, 73.1 tathā ca varṇasaṃsthānakalāvijñānasampadaḥ /
BKŚS, 24, 3.2 ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ //
BKŚS, 28, 93.2 śyāmānāṃ maṇḍanaṃ tajjñaiś citravarṇaṃ tu varṇitam //
Daśakumāracarita
DKCar, 2, 2, 3.1 nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 246.1 vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā //
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
Divyāvadāna
Divyāv, 1, 38.0 abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ //
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 2, 533.0 tato bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭā yayā jambudvīpo vilīnakanakāvabhāsaḥ saṃvṛttaḥ //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 3, 48.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Divyāv, 3, 161.0 teṣāṃ varṇānubhāvena mahānudārāvabhāsaḥ saṃvṛttaḥ //
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 5, 3.1 suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ /
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 5, 35.2 taṃ bhāṣase varṇapadāni tasya dadāmi te grāmavarāṇi pañca //
Divyāv, 8, 18.0 kathaṃ parikathayā teṣāṃ janapadānāṃ varṇaṃ bhāṣate evaṃ parikathayā //
Divyāv, 8, 19.0 kutomukho bhadantānanda bhagavān niṣīdati katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate magadhābhimukho bhavanto bhagavān niṣīdati māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate //
Divyāv, 8, 19.0 kutomukho bhadantānanda bhagavān niṣīdati katameṣāṃ ca janapadānāṃ varṇaṃ bhāṣate magadhābhimukho bhavanto bhagavān niṣīdati māgadhakānāṃ janapadānāṃ varṇaṃ bhāṣate //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 8, 341.0 api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni //
Divyāv, 8, 348.0 punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam //
Divyāv, 8, 349.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yat khalu mahāsārthavāha jānīyāḥ śastravarṇaṃ pānīyaṃ dṛśyate //
Divyāv, 8, 350.0 maghaḥ sārthavāhaḥ kathayati naitacchastravarṇaṃ pānīyam //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 12, 290.1 bhagavataḥ kāyādraśmayo nirgatya sarvaṃ prātihāryamaṇḍapaṃ suvarṇavarṇāvabhāsaṃ kṛtavatyaḥ //
Divyāv, 12, 323.1 tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṣṭhāni sphaṭikavarṇāni //
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 18, 6.1 paścāttairvaṇigbhiḥ karṇadhāra ukta udghoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam //
Divyāv, 18, 13.1 tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata //
Divyāv, 18, 344.1 tato 'sau śreṣṭhī pratyekabuddhodāharaṇaṃ pravṛttaḥ kartum evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṣaṇṇacetāḥ kathayaty etāmapyahaṃ pratyekabodhiṃ na śaktaḥ samudānayitum //
Divyāv, 18, 345.1 tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayaty asminnapi tāvat praṇidhatsva cittam //
Divyāv, 19, 21.1 sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva //
Harivaṃśa
HV, 1, 25.1 hiraṇyavarṇam abhavat tad aṇḍam udakeśayam /
HV, 6, 48.1 tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ /
HV, 8, 8.1 śyāmavarṇaṃ tu tadrūpaṃ saṃjñā dṛṣṭvā vivasvataḥ /
HV, 20, 18.1 hiraṇyavarṇā yā devyo dhārayanty ātmanā jagat /
HV, 23, 30.3 caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ha //
HV, 23, 106.2 ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ sudarśanam //
HV, 30, 28.1 trayo varṇās trayo lokās traividyaṃ pāvakās trayaḥ /
Harṣacarita
Harṣacarita, 1, 6.1 anyavarṇaparāvṛttyā bandhacihnanigūhanaiḥ /
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kirātārjunīya
Kir, 8, 57.1 saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram /
Kir, 14, 3.1 viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām /
Kir, 14, 22.1 vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 28.1 varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ /
KumSaṃ, 5, 56.1 upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam /
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 1, 5, 2.1 tadviparīta uttamavarṇāsu paraparigṛhītāsu ca /
KāSū, 1, 5, 2.2 pratiṣiddho 'varavarṇāsvaniravasitāsu /
KāSū, 2, 2, 5.2 yathā saptaparṇo vṛkṣaḥ pañcavarṇo balir iti vātsyāyanaḥ //
KāSū, 6, 2, 5.8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā /
KāSū, 6, 3, 3.1 viraktaṃ ca nityam eva prakṛtivikriyāto vidyāt mukhavarṇācca //
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 97.2 sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ //
KātySmṛ, 1, 253.1 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
KātySmṛ, 1, 267.1 varṇavākyakriyāyuktam asaṃdigdhaṃ sphuṭākṣaram /
KātySmṛ, 1, 269.2 yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet //
KātySmṛ, 1, 428.2 varṇasaṃkarajātānāṃ pāpābhyāsapravartinām //
KātySmṛ, 1, 448.1 vatsanābhanibhaṃ pītaṃ varṇajñānena niścayaḥ /
KātySmṛ, 1, 484.1 caturṇām api varṇānāṃ prāyaścittam akurvatām /
KātySmṛ, 1, 715.2 triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
KātySmṛ, 1, 716.1 varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 718.1 kṣatraviśśūdradharmas tu samavarṇe kadācana /
KātySmṛ, 1, 721.1 pravrajyāvasitā yatra trayo varṇā dvijādayaḥ /
KātySmṛ, 1, 952.2 varṇāśramavilopaś ca prarṇasaṅkaralopanam //
Kāvyādarśa
KāvĀ, 1, 47.2 bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ //
KāvĀ, 1, 55.1 varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca /
KāvĀ, 1, 61.1 āvṛttiṃ varṇasaṃghātagocarāṃ yamakaṃ viduḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 9.2 trivarṇarājibhiḥ kaṇṭhair ete mañjugiraḥ śukāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 5.1 sarūpavarṇavinyāsam anuprāsaṃ pracakṣate /
KāvyAl, 2, 17.2 varṇānāṃ yaḥ punarvādo yamakaṃ tannigadyate //
KāvyAl, 4, 3.2 arthavān varṇasaṃghātaḥ suptiṅantaṃ padaṃ punaḥ //
KāvyAl, 4, 5.1 kramavṛttiṣu varṇeṣu saṃghātādi na yujyate /
KāvyAl, 4, 6.1 dhīr antyaśabdaviṣayā vṛttavarṇāhitasmṛtiḥ /
KāvyAl, 4, 25.2 gurorlaghośca varṇasya yo 'sthāne racanāvidhiḥ /
KāvyAl, 6, 8.1 nanvakārādivarṇānāṃ samudāyo'bhidheyavān /
KāvyAl, 6, 9.2 varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ //
KāvyAl, 6, 13.1 iyanta īdṛśā varṇā īdṛgarthābhidhāyinaḥ /
KāvyAl, 6, 20.1 varṇabhedādidaṃ bhinnaṃ varṇāḥ svāṃśavikalpataḥ /
KāvyAl, 6, 20.1 varṇabhedādidaṃ bhinnaṃ varṇāḥ svāṃśavikalpataḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.3 prayatanaṃ prayatnaḥ spṛṣṭatādir varṇaguṇaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.7 tathā ivarṇaḥ tathā uvarṇaḥ tathā ṛvarṇaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.7 tathā ivarṇaḥ tathā uvarṇaḥ tathā ṛvarṇaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.22 ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati /
Kūrmapurāṇa
KūPur, 1, 1, 85.2 varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ /
KūPur, 1, 1, 96.2 ke te varṇāśramācārā yaiḥ samārādhyate paraḥ /
KūPur, 1, 1, 118.1 tasmāt sarvaprayatnena varṇāśramavidhau sthitaḥ /
KūPur, 1, 2, 39.1 tataḥ sthiteṣu varṇeṣu sthāpayāmāsa cāśramān /
KūPur, 1, 2, 86.1 evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ /
KūPur, 1, 2, 97.1 varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ /
KūPur, 1, 2, 107.2 śānto dānto jitakrodho varṇāśramavidhānavit //
KūPur, 1, 3, 1.2 varṇā bhagavatoddiṣṭāścatvāro 'pyāśramāstathā /
KūPur, 1, 4, 7.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
KūPur, 1, 6, 3.1 sahasraśīrṣā puruṣo rukmavarṇastvatīndriyaḥ /
KūPur, 1, 6, 20.1 namo 'stvādityavarṇāya namaste padmayonaye /
KūPur, 1, 11, 174.1 avarṇa varṇarahitā nivarṇā bījasaṃbhavā /
KūPur, 1, 11, 174.2 anantavarṇānanyasthā śaṅkarī śāntamānasā //
KūPur, 1, 11, 231.1 oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijottamaḥ /
KūPur, 1, 11, 265.1 śrutismṛtyuditaṃ samyak karma varṇāśramātmakam /
KūPur, 1, 11, 276.1 varṇānāmanukampārthaṃ manniyogād virāṭ svayam /
KūPur, 1, 15, 172.1 rarāja madhye bhagavān surāṇāṃ vivāhano vāridavarṇavarṇaḥ /
KūPur, 1, 15, 172.1 rarāja madhye bhagavān surāṇāṃ vivāhano vāridavarṇavarṇaḥ /
KūPur, 1, 15, 191.1 tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt /
KūPur, 1, 21, 72.1 svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
KūPur, 1, 27, 9.2 bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ //
KūPur, 1, 27, 33.1 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam /
KūPur, 1, 27, 48.1 varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavān prabhuḥ /
KūPur, 1, 27, 51.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
KūPur, 1, 29, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ /
KūPur, 1, 29, 42.1 nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ /
KūPur, 1, 34, 32.1 dīptakāñcanavarṇābhair vimānair bhānuvarṇibhiḥ /
KūPur, 1, 34, 45.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
KūPur, 1, 38, 25.2 varṇāśramavibhāgena svadharmo muktaye dvijāḥ //
KūPur, 1, 41, 23.2 śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ /
KūPur, 1, 41, 23.3 hemante tāmravarṇaḥ syācchiśire lohito raviḥ //
KūPur, 1, 45, 19.1 ilāvṛte padmavarṇā jambūphalarasāśinaḥ /
KūPur, 1, 45, 20.1 bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrtitāḥ /
KūPur, 1, 47, 10.1 ijyate bhagavān somo varṇaistatra nivāsibhiḥ /
KūPur, 1, 47, 17.1 yajanti satataṃ tatra varṇā vāyuṃ sanātanam /
KūPur, 1, 47, 59.2 nānāvarṇavicitrāṅgair nānābhogaratipriyaiḥ //
KūPur, 1, 48, 9.2 na varṇāśramadharmāśca na nadyo na ca parvatāḥ //
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 5, 37.1 tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 9, 13.1 vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 11, 103.1 varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ /
KūPur, 2, 12, 26.3 varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ //
KūPur, 2, 12, 47.1 brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
KūPur, 2, 12, 48.1 gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
KūPur, 2, 12, 50.1 pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca /
KūPur, 2, 13, 14.1 na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
KūPur, 2, 23, 40.1 rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu /
KūPur, 2, 23, 41.1 sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
KūPur, 2, 23, 41.2 tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu //
KūPur, 2, 23, 52.1 avaraśced varaṃ varṇamavaraṃ vā varo yadi /
KūPur, 2, 23, 65.2 bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam //
KūPur, 2, 24, 6.2 trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām //
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva vā /
KūPur, 2, 33, 32.2 punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ //
KūPur, 2, 35, 22.1 tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam /
KūPur, 2, 43, 35.2 dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ //
KūPur, 2, 43, 36.1 kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
KūPur, 2, 43, 59.1 ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrtiḥ /
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
KūPur, 2, 44, 72.2 varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam //
KūPur, 2, 44, 114.1 varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ /
Liṅgapurāṇa
LiPur, 1, 1, 19.2 varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam //
LiPur, 1, 3, 2.2 gandhavarṇarasairhīnaṃ śabdasparśādivarjitam //
LiPur, 1, 3, 3.2 gandhavarṇarasairyuktaṃ śabdasparśādilakṣaṇam //
LiPur, 1, 7, 26.2 apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā //
LiPur, 1, 7, 27.1 kālaṃdhurastu kathitā varṇato manavaḥ śubhāḥ /
LiPur, 1, 7, 27.2 nāmato varṇataścaiva varṇataḥ punareva ca //
LiPur, 1, 7, 27.2 nāmato varṇataścaiva varṇataḥ punareva ca //
LiPur, 1, 8, 99.2 agnivarṇe 'thavā vidyudvalayābhe samāhitaḥ //
LiPur, 1, 10, 7.2 varṇāśrameṣu yuktasya svargādisukhakāriṇaḥ //
LiPur, 1, 10, 17.1 ijyā vedātmakaṃ śrautaṃ smārtaṃ varṇāśramātmakam /
LiPur, 1, 10, 22.2 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ //
LiPur, 1, 10, 44.2 śvete śvetena varṇena dṛṣṭvā kalpe tu māṃ śubhe //
LiPur, 1, 11, 8.1 tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 12, 1.3 brahmā yatra mahātejā raktavarṇamadhārayat //
LiPur, 1, 14, 1.2 tatastasmingate kalpe pītavarṇe svayaṃbhuvaḥ /
LiPur, 1, 14, 3.2 kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 14, 4.2 kṛṣṇavarṇaṃ mahāvīryaṃ dīpyamānaṃ svatejasā //
LiPur, 1, 15, 1.2 tatastasmin gate kalpe kṛṣṇavarṇe bhayānake /
LiPur, 1, 16, 12.1 namo vikaraṇāyaiva kālavarṇāya varṇine /
LiPur, 1, 17, 51.1 ādyavarṇamakāraṃ tu ukāraṃ cottare tataḥ /
LiPur, 1, 17, 52.1 sūryamaṇḍalavaddṛṣṭvā varṇamādyaṃ tu dakṣiṇe /
LiPur, 1, 17, 84.2 caturviṃśativarṇāḍhyaṃ catuṣkalamanuttamam //
LiPur, 1, 17, 88.1 varṇāḥ ṣaḍadhikāḥ ṣaṣṭirasya mantravarasya tu /
LiPur, 1, 17, 89.1 atha dṛṣṭvā kalāvarṇamṛgyajuḥsāmarūpiṇam /
LiPur, 1, 18, 2.2 sūryāgnisomavarṇāya yajamānāya vai namaḥ //
LiPur, 1, 18, 13.2 śvetāya śvetavarṇāya tuhinādricarāya ca //
LiPur, 1, 20, 9.2 hemagarbhāṇḍajo brahmā rukmavarṇo hyatīndriyaḥ //
LiPur, 1, 21, 47.1 namo vai padmavarṇāya mṛtyughnāya ca mṛtyave /
LiPur, 1, 21, 48.1 mahāsaṃdhyābhravarṇāya cārudīptāya dīkṣiṇe /
LiPur, 1, 21, 52.2 citrāya citraveṣāya citravarṇāya medhase //
LiPur, 1, 23, 4.2 śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 8.1 matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ /
LiPur, 1, 23, 9.2 tato 'syā lohitatvena varṇasya ca viparyayāt //
LiPur, 1, 23, 11.1 vijñātaḥ svena yogena tasminvarṇāntare sthitaḥ /
LiPur, 1, 23, 13.1 yadāhaṃ punareveha pītavarṇo yugakramāt /
LiPur, 1, 23, 14.2 pītavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 18.2 yadāhaṃ punarevāsaṃ kṛṣṇavarṇo bhayānakaḥ //
LiPur, 1, 23, 19.1 matkṛtena ca varṇena saṃkalpaḥ kṛṣṇa ucyate /
LiPur, 1, 23, 27.1 yasmācca sarvavarṇatvaṃ prajānāṃ ca bhaviṣyati /
LiPur, 1, 23, 27.2 sarvabhakṣā ca medhyā ca varṇataś ca bhaviṣyati //
LiPur, 1, 23, 43.2 tasmācceyamajā bhūtvā sarvavarṇā maheśvarī //
LiPur, 1, 28, 33.1 varṇāśramavinirmuktā varṇāśramaparāyaṇaiḥ //
LiPur, 1, 28, 33.1 varṇāśramavinirmuktā varṇāśramaparāyaṇaiḥ //
LiPur, 1, 39, 19.1 varṇāśramavyavasthā ca tadāsīnna ca saṃkaraḥ /
LiPur, 1, 39, 27.2 teṣveva jāyate tāsāṃ gandhavarṇarasānvitam //
LiPur, 1, 39, 50.1 varṇāśramapratiṣṭhāṃ ca cakāra svena tejasā /
LiPur, 1, 39, 55.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
LiPur, 1, 39, 58.2 mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ //
LiPur, 1, 40, 10.1 varṇāśramapratiṣṭhāno jāyate nṛṣu sarvataḥ /
LiPur, 1, 40, 40.2 varṇāśramāṇāṃ ye cānye pāṣaṇḍāḥ paripanthinaḥ //
LiPur, 1, 40, 55.2 varṇavyatyāsajātāś ca ye ca tānanujīvinaḥ //
LiPur, 1, 40, 71.1 varṇāśramaparibhraṣṭāḥ saṃkaṭaṃ ghoramāsthitāḥ /
LiPur, 1, 40, 79.1 varṇāśramācārayutaṃ śrautaṃ smārtaṃ dvidhā tu yam /
LiPur, 1, 40, 98.2 evaṃ varṇāśramāṇāṃ tu pravibhāgo yuge yuge //
LiPur, 1, 40, 99.2 varṇāśramavibhāgāś ca yugāni yugasiddhayaḥ //
LiPur, 1, 46, 45.2 varṇāśramācārayutāḥ prajāstatra niveśitāḥ //
LiPur, 1, 46, 46.2 jñeyaḥ pañcasu dharmo vai varṇāśramavibhāgaśaḥ //
LiPur, 1, 48, 17.1 nairṛte kṛṣṇavarṇā ca tathā śuddhavatī śubhā /
LiPur, 1, 48, 33.1 jāṃbūnadasamaprakhyā nānāvarṇāś ca bhoginaḥ /
LiPur, 1, 49, 19.1 caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ /
LiPur, 1, 49, 20.2 mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān //
LiPur, 1, 51, 6.2 snigdhavarṇaṃ mahāmūlamanekaskandhapādapam //
LiPur, 1, 51, 11.1 amlānamālānicitair nānāvarṇair gṛhottamaiḥ /
LiPur, 1, 51, 14.2 nānāvarṇākṛtidharair nānāsaṃsthānasaṃsthitaiḥ //
LiPur, 1, 52, 13.1 striyaścotpalavarṇābhā jīvitaṃ cāyutaṃ smṛtam /
LiPur, 1, 52, 13.2 bhadrāśve śuklavarṇāś ca striyaścandrāṃśusaṃnibhāḥ //
LiPur, 1, 52, 25.2 śatāyuṣaḥ samākhyātā nānāvarṇālpadehinaḥ //
LiPur, 1, 52, 31.1 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu /
LiPur, 1, 52, 33.2 suvarṇavarṇāś ca narāḥ striyaścāpsarasopamāḥ //
LiPur, 1, 52, 44.2 varṇāyurbhojanādyāni saṃkṣipya na tu vistarāt //
LiPur, 1, 52, 51.1 mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān /
LiPur, 1, 57, 2.1 daśabhiścākṛśairaśvairnānāvarṇai rathaḥ smṛtaḥ /
LiPur, 1, 59, 39.2 śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ //
LiPur, 1, 59, 40.1 hemante tāmravarṇastu śiśire lohito raviḥ /
LiPur, 1, 59, 40.2 iti varṇāḥ samākhyātā mayā sūryasamudbhavāḥ //
LiPur, 1, 61, 26.2 āśrayāḥ puṇyakīrtīnāṃ śuklāścāpi svavarṇataḥ //
LiPur, 1, 65, 106.2 kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvavarṇikaḥ //
LiPur, 1, 66, 81.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
LiPur, 1, 67, 1.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
LiPur, 1, 70, 4.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
LiPur, 1, 70, 117.1 sahasraśīrṣā puruṣo rukmavarṇas tvatīndriyaḥ /
LiPur, 1, 70, 233.2 varṇena kapiśenogrāste bhūtāḥ piśitāśanāḥ //
LiPur, 1, 71, 76.1 śrautasmārtaviruddhaṃ ca varṇāśramavivarjitam /
LiPur, 1, 72, 15.1 mantrā ghaṇṭāḥ smṛtāsteṣāṃ varṇāḥ pādāstathāśramāḥ /
LiPur, 1, 72, 56.1 rarāja madhye bhagavānsurāṇāṃ vivāhano vārijapatravarṇaḥ /
LiPur, 1, 72, 126.1 agnivarṇāya raudrāya aṃbikārdhaśarīriṇe /
LiPur, 1, 76, 29.2 sudhūmravarṇaṃ raktākṣaṃ trinetraṃ candrabhūṣaṇam //
LiPur, 1, 77, 69.2 tadvarṇair laukikaiścaiva cūrṇairvittavivarjitaiḥ //
LiPur, 1, 77, 87.1 tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi vā /
LiPur, 1, 77, 88.2 varṇāni ca nyasetpatre rudraiḥ prāgādyanukramāt //
LiPur, 1, 77, 89.1 praṇavādinamo'ntāni sarvavarṇāni suvratāḥ /
LiPur, 1, 77, 98.2 tatphalaṃ labhate sarvaṃ varṇamaṇḍaladarśanāt //
LiPur, 1, 78, 19.2 sarvavarṇeṣu viprendrāḥ pāpakarmaratā api //
LiPur, 1, 80, 43.2 bhavasya bālārkasahasravarṇaṃ vimānamādyaṃ parameśvarasya //
LiPur, 1, 82, 64.1 ete hiraṇyavarṇābhā garuḍā viṣṇuvāhanāḥ /
LiPur, 1, 83, 45.1 vṛṣabhaṃ nīlavarṇābhamurodeśasamunnatam /
LiPur, 1, 85, 17.2 provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam //
LiPur, 1, 85, 26.2 varṇānvarṇavibhāgāṃś ca sarvadharmāṃś ca śobhanān //
LiPur, 1, 85, 26.2 varṇānvarṇavibhāgāṃś ca sarvadharmāṃś ca śobhanān //
LiPur, 1, 85, 41.1 bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati /
LiPur, 1, 85, 48.2 nakāraḥ pītavarṇaś ca sthānaṃ pūrvamukhaṃ smṛtam //
LiPur, 1, 85, 49.2 makāraḥ kṛṣṇavarṇo'sya sthānaṃ vai dakṣiṇāmukham //
LiPur, 1, 85, 50.2 śikāro dhūmravarṇo'sya sthānaṃ vai paścimaṃ mukham //
LiPur, 1, 85, 51.2 vākāro hemavarṇo'sya sthānaṃ caivottaraṃ mukham //
LiPur, 1, 85, 52.2 yakāro raktavarṇaś ca sthānam ūrdhvaṃ mukhaṃ virāṭ //
LiPur, 1, 85, 121.2 dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam //
LiPur, 1, 85, 121.2 dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam //
LiPur, 1, 85, 133.1 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ //
LiPur, 1, 86, 46.1 śramārthamāśramaścāpi varṇānāṃ paramārthataḥ /
LiPur, 1, 86, 108.2 varṇāśramābhimānī yastyaktakrodho dvijottamāḥ //
LiPur, 1, 86, 132.1 āpyaṃ dravamiti proktaṃ varṇākhyo vahnirucyate /
LiPur, 1, 88, 39.1 yogena paśyenna ca cakṣuṣā punarnirindriyaṃ puruṣaṃ rukmavarṇam /
LiPur, 1, 89, 16.2 bhaikṣyacaryā hi varṇeṣu jaghanyā vṛttirucyate //
LiPur, 1, 89, 51.1 gandhavarṇarasairduṣṭamaśucisthānasaṃsthitam /
LiPur, 1, 89, 67.2 avyāptaṃ yadamedhyena gandhavarṇarasānvitam //
LiPur, 1, 89, 70.1 paṇyaṃ prasāritaṃ caiva varṇāśramavibhāgaśaḥ /
LiPur, 1, 89, 95.1 varṇāśramavyavasthā ca tretāprabhṛti suvratāḥ /
LiPur, 1, 91, 5.1 rukmavarṇaṃ drumaṃ paśyedgandharvanagarāṇi ca /
LiPur, 1, 98, 37.2 kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ //
LiPur, 1, 98, 55.1 varṇāśramagururvarṇī śatrujicchatrutāpanaḥ /
LiPur, 1, 98, 99.1 hiraṇyavarṇo jyotiṣmān nānābhūtadharo dhvaniḥ /
LiPur, 1, 103, 13.1 abhyayuḥ śaṅkhavarṇāś ca gaṇakoṭyo gaṇeśvarāḥ /
LiPur, 1, 104, 22.2 pītāya kṛṣṇavarṇāya raktāyātyantatejase //
LiPur, 1, 105, 18.1 varṇāccyutānāṃ nārīṇāṃ narāṇāṃ narapuṅgava /
LiPur, 2, 1, 11.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 32.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 51.1 vimānenārkavarṇena gacchantamamarairvṛtam /
LiPur, 2, 5, 46.1 brāhmaṇādīṃśca varṇāṃśca svasvakarmaṇy ayojayat /
LiPur, 2, 17, 6.1 varṇāśramavyavasthāśca sthāpayāmāsa vai virāṭ /
LiPur, 2, 19, 22.2 caturvaktrāṃ caturvarṇāṃ devīṃ vai sarvatomukhīm //
LiPur, 2, 19, 33.1 siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam /
LiPur, 2, 19, 38.1 somaṃ sitaṃ bhūmijam agnivarṇaṃ cāmīkarābhaṃ budhamindusūnum /
LiPur, 2, 19, 40.1 pūrṇenduvarṇena ca puṣpagandhaprasthena toyena śubhena pūrṇam /
LiPur, 2, 20, 10.2 varṇāśramakṛtairdharmairviparītaṃ kvacitsamam //
LiPur, 2, 20, 46.2 bhauvanaṃ ca padaṃ caiva varṇākhyaṃ mātramuttamam //
LiPur, 2, 20, 49.2 padaṃ varṇākhyakaṃ vipra buddhīndriyavikalpanam //
LiPur, 2, 21, 1.2 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
LiPur, 2, 21, 65.2 tattvavarṇakalāyuktaṃ bhuvanena yathākramam //
LiPur, 2, 22, 21.1 kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam /
LiPur, 2, 25, 57.1 oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā //
LiPur, 2, 25, 60.1 oṃ raktāyai raktavarṇāyai āgneyajihvāyai anekavarṇāyai vidveṣaṇamohanāyai svāhā //
LiPur, 2, 25, 60.1 oṃ raktāyai raktavarṇāyai āgneyajihvāyai anekavarṇāyai vidveṣaṇamohanāyai svāhā //
LiPur, 2, 25, 68.1 oṃ hrīṃ vāgīśvarīṃ śyāmavarṇāṃ viśālākṣīṃ yauvanonmattavigrahām /
LiPur, 2, 27, 14.1 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ /
LiPur, 2, 27, 16.2 prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ //
LiPur, 2, 28, 50.1 varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet /
LiPur, 2, 28, 50.1 varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet /
LiPur, 2, 45, 8.1 parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
Matsyapurāṇa
MPur, 2, 23.2 varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam //
MPur, 11, 51.1 śyāmagaureṇa varṇena haṃsavāraṇagāminī /
MPur, 17, 46.2 sarvavarṇena cānnena piṇḍāṃstu pitṛyajñavat //
MPur, 18, 4.1 janane'pyevameva syātsarvavarṇeṣu sarvadā /
MPur, 20, 31.1 suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī /
MPur, 22, 79.2 varṇāśramāṇāṃ gehe'pi tīrthaṃ tu samudāhṛtam //
MPur, 30, 20.2 ekadehodbhavā varṇāścatvāro'pi varānane /
MPur, 30, 33.3 varṇasaṃkarato brahmanniti tvāṃ pravṛṇomyaham //
MPur, 33, 16.2 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm /
MPur, 34, 15.2 brāhmaṇapramukhā varṇā idaṃ vacanamabruvan //
MPur, 34, 19.2 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ /
MPur, 47, 186.2 vibhrāntavīkṣite sādhvi trivarṇāyatalocane //
MPur, 47, 257.2 pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā //
MPur, 48, 28.2 caturo niyatānvarṇānsa vai sthāpayitā prabhuḥ //
MPur, 50, 19.1 tasyāṃ vai dhūmavarṇāyāmajamīḍhaḥ samīyivān /
MPur, 50, 19.2 ṛkṣaṃ sā janayāmāsa dhūmavarṇaṃ śatāgrajam //
MPur, 58, 14.1 tatastvanekavarṇāḥ syuścaravaḥ pratidaivatam /
MPur, 58, 21.2 añjasā maṇḍalaṃ kuryātpañcavarṇena tattvavit //
MPur, 63, 19.1 laḍḍukāñchvetavarṇāṃśca saṃyāvamatha pūrikāḥ /
MPur, 64, 12.2 padmotpalāni rajasā nānāvarṇena kārayet //
MPur, 70, 1.2 varṇāśramāṇāṃ prabhavaḥ purāṇeṣu mayā śrutaḥ /
MPur, 83, 19.1 vitānakaṃ copari pañcavarṇam amlānapuṣpābharaṇaṃ sitaṃ ca /
MPur, 93, 18.1 grahavarṇāni deyāni vāsāṃsi kusumāni ca /
MPur, 105, 4.1 dīptakāñcanavarṇābhairvimānaiḥ sūryasaṃnibhaiḥ /
MPur, 105, 16.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
MPur, 113, 13.2 nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ //
MPur, 113, 14.2 pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai //
MPur, 113, 16.1 pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ /
MPur, 113, 16.2 tenāsya kṣatrabhāvaḥ syāditi varṇāḥ prakīrtitāḥ //
MPur, 113, 17.2 mayūrabarhavarṇaśca śātakaumbhaḥ sa śṛṅgavān //
MPur, 113, 37.2 cāturvarṇyasamo varṇaiścaturasraḥ samucchritaḥ //
MPur, 113, 38.1 nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate /
MPur, 113, 38.3 uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ //
MPur, 113, 50.1 striyaś cotpalavarṇābhāḥ sundaryaḥ priyadarśanāḥ /
MPur, 113, 53.2 striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ //
MPur, 113, 54.1 candraprabhāś candravarṇāḥ pūrṇacandranibhānanāḥ /
MPur, 114, 13.2 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu //
MPur, 114, 65.2 suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ //
MPur, 114, 70.2 padmaprabhāḥ padmavarṇāḥ padmapattranibhekṣaṇāḥ //
MPur, 115, 21.0 tuhinasadṛśahaimavarṇapuñjāṃ tuhinayaśāḥ saritaṃ dadarśa rājā //
MPur, 116, 14.2 svatīradrumasambhūtanānāvarṇasugandhinīm //
MPur, 118, 39.2 pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca //
MPur, 118, 39.2 pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca //
MPur, 119, 1.2 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau /
MPur, 119, 15.1 sūryendukāntayaścaiva nīlo varṇāntimaśca yaḥ /
MPur, 122, 38.2 varṇāśramācārayutā deśāste sapta viśrutāḥ //
MPur, 122, 42.1 na teṣu saṃkaraḥ kaścidvarṇāśramakṛtaḥ kvacit /
MPur, 122, 99.1 varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate /
MPur, 123, 23.2 varṇāśramāṇāṃ vārttā ca pāśupālyaṃ vaṇikkṛṣiḥ //
MPur, 125, 9.1 viṣuvadgrahavarṇaśca sarvametaddhruveritam /
MPur, 126, 51.2 aśvāstamekavarṇāste vahante śaṅkhavarcasaḥ //
MPur, 127, 11.2 palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ //
MPur, 132, 19.1 agnivarṇamajaṃ devamagnikuṇḍanibhekṣaṇam /
MPur, 132, 19.2 agnyādityasahasrābham agnivarṇavibhūṣitam //
MPur, 133, 29.2 caturvarṇāḥ salīlāśca babhūvuḥ svarṇakuṇḍalāḥ //
MPur, 133, 66.1 pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ /
MPur, 136, 14.2 candrabhāskaravarṇābhair bhīmair āvaraṇairvṛtām //
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 142, 42.2 varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt //
MPur, 142, 51.1 tataḥ samuditā varṇāstretāyāṃ dharmaśālinaḥ /
MPur, 142, 53.1 śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ /
MPur, 142, 55.1 varṇāśramavyavasthānameṣāṃ brahmā tathākarot /
MPur, 142, 74.2 tadā pravartate dharmo varṇāśramavibhāgaśaḥ /
MPur, 143, 4.1 varṇāśramapratiṣṭhānaṃ kṛtvā mantraiśca taiḥ punaḥ /
MPur, 144, 4.1 pradhvaṃsaścaiva varṇānāṃ karmaṇāṃ tu viparyayaḥ /
MPur, 144, 6.2 varṇānāṃ dvāpare dharmāḥ saṃkīryante tathāśramāḥ //
MPur, 144, 26.2 varṇāśramaparidhvaṃsaḥ kāmadveṣau tathaiva ca //
MPur, 144, 73.1 varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ /
MPur, 144, 77.2 abhakṣyāhāradoṣeṇa ekavarṇagatāḥ prajāḥ //
MPur, 144, 78.1 yathā kṛtayuge pūrvamekavarṇamabhūtkila /
MPur, 144, 96.1 varṇāśramācārayutaṃ śrautasmārtavidhānataḥ /
MPur, 145, 22.1 varṇāśrameṣu yuktasya sukhodarkasya svargatau /
MPur, 145, 31.1 smārto varṇāśramācāro yamaiśca niyamairyutaḥ /
MPur, 145, 33.1 tasmātsmārtaḥ sūto dharmo varṇāśramavibhāgaśaḥ /
MPur, 145, 36.2 trayī vārttā daṇḍanītiḥ prajāvarṇāśramepsayā //
MPur, 145, 40.2 ijyāvedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ /
MPur, 145, 51.1 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ /
MPur, 154, 6.3 tuṣṭuvuḥ spaṣṭavarṇārthairvacobhiḥ kamalāsanam //
MPur, 154, 192.1 vicitravarṇairbhāsantau svacchāyāpratibimbitau /
MPur, 154, 292.2 uvāca vācā śailendraḥ snehagadgadavarṇayā //
MPur, 154, 409.3 ūcurmunivarāḥ prītāḥ svalpavarṇaṃ tvarānvitāḥ //
MPur, 154, 553.2 girijovāca sasnehaṃ girā madhuravarṇayā //
MPur, 157, 9.2 vākyaṃ vācā cirodgīrṇavarṇanirṇītavāñchitam //
MPur, 157, 10.3 sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ //
MPur, 161, 5.2 vimānenārkavarṇena haṃsayuktena bhāsvatā //
MPur, 161, 59.2 añjanāśokavarṇāśca bahavaścitrakā drumāḥ //
MPur, 165, 8.1 tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ /
MPur, 165, 18.2 varṇānāṃ caiva saṃdeho yugānte ravinandana //
MPur, 167, 29.1 sadvṛttamāsthitāḥ sarve varṇā brāhmaṇapūrvakāḥ /
MPur, 167, 51.1 ādityavarṇaḥ puruṣo makhe brahmamayo makhaḥ /
MPur, 174, 47.2 suvarṇavarṇavapuṣā suparṇaṃ khecarottamam //
Meghadūta
Megh, Pūrvameghaḥ, 50.1 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
Megh, Pūrvameghaḥ, 53.2 kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
Nāradasmṛti
NāSmṛ, 1, 2, 13.1 bindumātrāpadavarṇeṣv ekāvidhiṣṭayā /
NāSmṛ, 2, 1, 28.2 prati prati ca varṇānāṃ sarveṣāṃ svagṛhe gṛhī //
NāSmṛ, 2, 1, 47.2 aviśeṣeṇa varṇānāṃ sarveṣāṃ trividhaṃ dhanam //
NāSmṛ, 2, 1, 51.1 sarveṣām eva varṇānām eṣa dharmyo dhanāgamaḥ /
NāSmṛ, 2, 1, 177.1 bhidyate mukhavarṇo 'sya lalāṭaṃ svidyate tathā /
NāSmṛ, 2, 5, 37.1 varṇānāṃ prātilomyena dāsatvaṃ na vidhīyate /
NāSmṛ, 2, 12, 38.1 aṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ /
NāSmṛ, 2, 12, 73.2 rājñī pravrajitā dhātrī sādhvī varṇottamā ca yā //
NāSmṛ, 2, 12, 103.1 ānulomyena varṇānāṃ yaj janma sa vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 103.2 prātilomyena yaj janma sa jñeyo varṇasaṃkaraḥ //
NāSmṛ, 2, 12, 110.1 savarṇo brāhmaṇīputraḥ kṣatriyāyām anantaraḥ /
NāSmṛ, 2, 12, 112.2 ānulomyena varṇānāṃ putrā hy ete prakīrtitāḥ //
NāSmṛ, 2, 12, 113.2 prātilomyena varṇānāṃ tadvad ete 'py anantarāḥ //
NāSmṛ, 2, 12, 117.1 rājñā parīkṣyaṃ na yathā jāyate varṇasaṃkaraḥ /
NāSmṛ, 2, 13, 14.2 varṇāvareṣv aṃśahānir ūḍhājāteṣv anukramāt //
NāSmṛ, 2, 15/16, 18.1 samavarṇadvijātīnāṃ dvādaśaiva vyatikrame /
NāSmṛ, 2, 15/16, 25.1 yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt /
NāSmṛ, 2, 18, 4.1 varṇasaṃkaradoṣaś ca tadvṛttiniyamas tathā /
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
NāSmṛ, 2, 18, 14.1 yadi rājā na sarveṣāṃ varṇānāṃ daṇḍadhāraṇam /
NāSmṛ, 2, 18, 48.2 nāsadbhyaḥ pratigṛhṇīyād varṇebhyo niyame 'sati //
NāSmṛ, 2, 19, 17.1 varṇasvarākārabhedāt sasaṃdigdhanivedanāt /
NāSmṛ, 2, 19, 43.2 triṣu varṇeṣu yāni syur brāhmaṇo rakṣitaḥ sadā //
NāSmṛ, 2, 20, 35.1 śārṅgahaimavataṃ śastaṃ gandhavarṇarasānvitam /
Nāṭyaśāstra
NāṭŚ, 1, 86.1 varṇāścatvāra evātha stambheṣu viniyojitāḥ /
NāṭŚ, 2, 70.1 nānāvarṇāni deyāni tathā bhūtapriyo baliḥ /
NāṭŚ, 2, 74.2 lāṅgale śuddhavarṇau tu dhuryau yojyau prayatnataḥ //
NāṭŚ, 3, 6.1 mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 1.0 atra yathānyeṣām api varṇāśramiṇām āśramaprativibhāgakarāṇi liṅgāni bhavanti //
PABh zu PāśupSūtra, 1, 9, 293.1 taptakāñcanavarṇena gavāṃ mūtreṇa yāvakam /
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 3, 4, 1.0 atra sarvabhūtaśabdo varṇāśramiṣu draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 4, 2.0 kasmāducyate varṇāśramiṣviti //
PABh zu PāśupSūtra, 3, 11, 6.0 ato varṇāśramavyucchedo vairāgyotsāhaśca jāyate //
PABh zu PāśupSūtra, 3, 14, 4.3 dehotpattirvarṇahīne kule vā pratyādeśaḥ karmaṇāṃ duṣkṛtānām //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 6, 24.0 paravarṇā lokāsteṣu tadadhyakṣeṣu vihartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 8, 12.1 janā iti varṇāśramiṇāṃ janānām adhikṛtānāṃ grahaṇam uktaṃ hi /
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 7.0 janaśabdenātra dharmādharmajananādhikṛtā varṇāśramino 'bhidhīyanta iti //
Suśrutasaṃhitā
Su, Sū., 1, 28.1 prāṇināṃ punarmūlam āhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayāḥ dravyāṇi punar oṣadhayaḥ /
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 8, 13.1 teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 26.2 gurutvaṃ stabdhatāṅgeṣu glānirvarṇasya bhedanam //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 21, 17.1 anuṣṇaśītaṃ madhuraṃ snigdhaṃ raktaṃ ca varṇataḥ /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 13.2 na kevalaṃ vraṇeṣūkto vedanāvarṇasaṃgrahaḥ /
Su, Sū., 23, 19.1 kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ /
Su, Sū., 25, 40.2 sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //
Su, Sū., 28, 8.1 gandhavarṇarasādīnāṃ viśeṣāṇāṃ svabhāvataḥ /
Su, Sū., 29, 5.1 pākhaṇḍāśramavarṇānāṃ sapakṣāḥ karmasiddhaye /
Su, Sū., 29, 27.2 śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ //
Su, Sū., 30, 9.2 varṇānyatā vā rājyo vā yasya gātre bhavanti hi //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 9.1 saṃkaraḥ sarvavarṇānāṃ praṇāśo dharmakarmaṇām /
Su, Sū., 34, 22.2 yuktamātraṃ manaskāntaṃ gandhavarṇarasānvitam //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 12.1 gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate /
Su, Sū., 38, 25.2 varṇaprasādanaḥ kaṇḍūpiḍakākoṭhanāśanaḥ //
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Sū., 45, 11.3 tatra kharatā paicchilyamauṣṇyaṃ dantagrāhitā ca sparśadoṣaḥ paṅkasikatāśaivālabahuvarṇatā rūpadoṣaḥ vyaktarasatā rasadoṣaḥ aniṣṭagandhatā gandhadoṣaḥ yadupayuktaṃ tṛṣṇāgauravaśūlakaphaprasekānāpādayati sa vīryadoṣaḥ yadupayuktaṃ cirādvipacyate viṣṭambhayati vā sa vipākadoṣa iti /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 184.1 tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ /
Su, Sū., 45, 185.2 varṇakṛjjaraṇaḥ svaryo vibandhaghno 'rśasāṃ hitaḥ //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 6.2 cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ //
Su, Sū., 46, 42.1 sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca /
Su, Sū., 46, 45.2 sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ //
Su, Sū., 46, 61.2 tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ //
Su, Sū., 46, 107.1 gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ /
Su, Sū., 46, 153.1 hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam /
Su, Sū., 46, 244.2 vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṃdhānakaro rasonaḥ //
Su, Sū., 46, 405.2 vātapittaharā balyā varṇadṛṣṭiprasādanāḥ //
Su, Sū., 46, 438.1 balyaṃ varṇakaraṃ samyaganupānaṃ sadocyate /
Su, Sū., 46, 516.1 snehamārdavakṛtsnigdho balavarṇakarastathā /
Su, Nid., 2, 6.2 gajatālunibhāś cāpi varṇataḥ saṃprakīrtitāḥ /
Su, Nid., 3, 6.1 yathāsvavedanāvarṇaṃ duṣṭaṃ sāndramathāvilam /
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 7, 7.2 tatpūrvarūpaṃ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ //
Su, Nid., 9, 10.2 nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān //
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 11, 11.2 ananyavarṇair upacīyamānaṃ cayaprakarṣādapacīṃ vadanti //
Su, Nid., 11, 18.1 avedanaṃ snigdham ananyavarṇam apākam aśmopamam apracālyam /
Su, Nid., 13, 28.2 durgandhaṃ klinnamatyarthaṃ nānāvarṇaṃ tataḥ sirāḥ //
Su, Nid., 16, 9.1 kharjūraphalavarṇābhiḥ piḍakābhiḥ samācitau /
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 4.1 teṣu vātavarṇavedanaṃ vātena pittavarṇavedanaṃ pittena śleṣmavarṇavedanaṃ śleṣmaṇā śoṇitavarṇavedanaṃ kuṇapagandhyanalpaṃ ca raktena granthibhūtaṃ śleṣmavātābhyāṃ pūtipūyanibhaṃ pittaśleṣmabhyāṃ kṣīṇaṃ prāguktaṃ pittamārutābhyāṃ mūtrapurīṣagandhi sannipāteneti /
Su, Śār., 2, 5.1 ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam /
Su, Śār., 2, 35.1 tatra tejodhātuḥ sarvavarṇānāṃ prabhavaḥ sa yadā garbhotpattāvabdhātuprāyo bhavati tadā garbhaṃ gauraṃ karoti pṛthivīdhātuprāyaḥ kṛṣṇaṃ pṛthivyākāśadhātuprāyaḥ kṛṣṇaśyāmaṃ toyākāśadhātuprāyo gauraśyāmam /
Su, Śār., 2, 35.2 yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante /
Su, Śār., 2, 35.2 yādṛgvarṇamāhāram upasevate garbhiṇī tādṛgvarṇaprasavā bhavatītyeke bhāṣante /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 40.1 arogaḥ sumanā hyevaṃ balavarṇānvito vṛṣaḥ /
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 95.2 tenaiva piṣṭaṃ suślakṣṇaṃ savarṇakaraṇaṃ hitam //
Su, Cik., 6, 6.1 tatra vātānulomyamannaruciragnidīptirlāghavaṃ balavarṇotpattirmanastuṣṭiriti samyagdagdhaliṅgāni atidagdhe tu gudāvadaraṇaṃ dāho mūrcchā jvaraḥ pipāsā śoṇitātipravṛttistannimittāścopadravā bhavanti dhyāmālpavraṇatā kaṇḍūr anilavaiguṇyam indriyāṇām aprasādo vikārasya cāśāntir hīnadagdhe //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 8, 52.1 śodhanaṃ ropaṇaṃ caiva savarṇakaraṇaṃ tathā /
Su, Cik., 9, 25.2 lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca //
Su, Cik., 13, 12.2 vapurvarṇabalopeto madhumehavivarjitaḥ //
Su, Cik., 15, 42.2 bhuñjīta dviguṇaṃ kālaṃ balavarṇānvitastataḥ //
Su, Cik., 19, 50.2 jambvoṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 30.2 dhātūnāṃ puṣṭijanano mṛjāvarṇabalapradaḥ //
Su, Cik., 24, 63.1 saubhāgyadaṃ varṇakaraṃ prītyojobalavardhanam /
Su, Cik., 24, 74.2 bāṇavāraṃ mṛjāvarṇatejobalavivardhanam //
Su, Cik., 24, 78.2 āsyā varṇakaphasthaulyasaukumāryakarī sukhā //
Su, Cik., 24, 79.1 adhvā varṇakaphasthaulyasaukumāryavināśanaḥ /
Su, Cik., 24, 88.1 puṣṭivarṇabalotsāhamagnidīptimatandritām /
Su, Cik., 24, 112.2 āyuṣmanto mandajarā vapurvarṇabalānvitāḥ //
Su, Cik., 24, 115.1 varṇavṛddhāṃ vayovṛddhāṃ tathā vyādhiprapīḍitām /
Su, Cik., 25, 8.1 gṛhītvā sakaphaṃ kuryācchophaṃ tadvarṇavedanam /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 13.3 śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ /
Su, Cik., 31, 12.3 gandhavarṇarasādīnāṃ saṃpattau siddhimādiśet //
Su, Cik., 31, 56.1 dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ /
Su, Cik., 35, 4.1 śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ /
Su, Cik., 35, 31.1 śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ /
Su, Cik., 37, 56.1 rūkṣaṃ bhuktavato hyannaṃ balaṃ varṇaṃ ca hāpayet /
Su, Cik., 37, 72.2 janayedbalavarṇau ca tṛtīyastu prayojitaḥ //
Su, Cik., 38, 50.1 tejovarṇabalotsāhavīryāgniprāṇavardhanam /
Su, Cik., 38, 97.1 doṣanirharaṇārthāya balavarṇodayāya ca /
Su, Cik., 38, 116.1 balopacayavarṇānāṃ yasmād vyādhiśatasya ca /
Su, Cik., 39, 37.1 asātmyabhojanaṃ hanyādbalavarṇamasaṃśayam /
Su, Ka., 1, 47.1 gandhavarṇarasair hīnāḥ sarve bhakṣyāḥ phalāni ca /
Su, Ka., 2, 27.1 tenārdito bhinnapurīṣavarṇo vigandhavairasyamukhaḥ pipāsī /
Su, Ka., 4, 24.1 snigdhā vividhavarṇābhistiryagūrdhvaṃ ca rājibhiḥ /
Su, Ka., 4, 26.1 kṣatriyāḥ snigdhavarṇāstu pannagā bhṛśakopanāḥ /
Su, Ka., 4, 27.1 kṛṣṇā vajranibhā ye ca lohitā varṇatastathā /
Su, Ka., 4, 28.1 mahiṣadvīpivarṇābhāstathaiva paruṣatvacaḥ /
Su, Ka., 4, 28.2 bhinnavarṇāśca ye kecicchūdrāste parikīrtitāḥ //
Su, Ka., 5, 13.1 mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ /
Su, Ka., 6, 32.2 prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam //
Su, Ka., 7, 11.2 putrakeṇāṅgasādaśca pāṇḍuvarṇaśca jāyate //
Su, Ka., 8, 59.1 kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca /
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Ka., 8, 80.1 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt /
Su, Utt., 7, 44.2 tatrākṣi vispaṣṭamivāvabhāti vaidūryavarṇā vimalā ca dṛṣṭiḥ //
Su, Utt., 15, 19.1 viśuddhavarṇamakliṣṭaṃ kriyāsvakṣi gataklamam /
Su, Utt., 18, 13.1 sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇapāṭavam /
Su, Utt., 18, 31.1 prasannavarṇaṃ viśadaṃ vātātapasahaṃ laghu /
Su, Utt., 18, 79.1 snehavarṇabalopetaṃ prasannaṃ doṣavarjitam /
Su, Utt., 39, 19.1 janayatyatha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu /
Su, Utt., 39, 323.1 śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ /
Su, Utt., 40, 12.2 tandrāyukto mohasādāsyaśoṣī varcaḥ kuryānnaikavarṇaṃ tṛṣārtaḥ //
Su, Utt., 40, 16.1 nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti //
Su, Utt., 40, 81.1 nānāvarṇamatīsāraṃ puṭapākairupācaret /
Su, Utt., 40, 177.1 doṣavarṇair nakhaistadvadviṇmūtranayanānanaiḥ /
Su, Utt., 41, 26.1 durgandhavadanocchvāso bhinnavarṇasvaro naraḥ /
Su, Utt., 44, 7.1 kṛṣṇekṣaṇaṃ kṛṣṇasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 8.1 pītekṣaṇaṃ pītasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 44, 9.1 śuklekṣaṇaṃ śuklasirāvanaddhaṃ tadvarṇaviṇmūtranakhānanaṃ ca /
Su, Utt., 59, 7.1 dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.1 atha varṇāśramadharmam /
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 1, 9.7 sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 4.0 teṣāṃ tarhi nārakāṇāṃ karmabhistatra bhūtaviśeṣāḥ sambhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante //
Viṣṇupurāṇa
ViPur, 1, 2, 10.2 rūpavarṇādinirdeśaviśeṣaṇavivarjitaḥ //
ViPur, 1, 5, 45.3 varṇena kapiśenogrā bhūtās te piśitāśanāḥ //
ViPur, 1, 6, 2.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune /
ViPur, 1, 6, 33.1 varṇānām āśramāṇāṃ ca dharmān dharmabhṛtāṃ vara /
ViPur, 1, 6, 33.2 lokāṃś ca sarvavarṇānāṃ samyagdharmānupālinām //
ViPur, 2, 4, 15.2 dharmaḥ pañcasvathaiteṣu varṇāśramavibhāgaśaḥ //
ViPur, 2, 4, 16.1 varṇāśca tatra catvārastānnibodha vadāmi te //
ViPur, 2, 4, 19.1 ijyate tatra bhagavāṃstairvarṇairāryakādibhiḥ /
ViPur, 2, 4, 30.1 śālmale ye tu varṇāśca vasantyete mahāmune /
ViPur, 2, 4, 38.1 varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ /
ViPur, 2, 4, 56.1 atrāpi varṇairbhagavān puṣkarādyairjanārdanaḥ /
ViPur, 2, 4, 83.1 varṇāśramācārahīnaṃ dharmācaraṇavarjitam /
ViPur, 2, 6, 32.1 varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ /
ViPur, 2, 9, 21.1 evaṃ yajñāśca vedāśca varṇāśca dvijapūrvakāḥ /
ViPur, 2, 12, 23.2 palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ //
ViPur, 3, 7, 20.2 na calati nijavarṇadharmato yaḥ samamatirātmasuhṛdvipakṣapakṣe /
ViPur, 3, 8, 9.1 varṇāśramācāravatā puruṣeṇa paraḥ pumān /
ViPur, 3, 8, 11.2 ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā //
ViPur, 3, 8, 19.1 varṇāśrameṣu ye dharmāḥ śāstroktā nṛpasattama /
ViPur, 3, 8, 20.2 tadahaṃ śrotumicchāmi varṇadharmān aśeṣataḥ /
ViPur, 3, 8, 29.2 prāpnotyabhimatāṃllokānvarṇasaṃsthākaro nṛpaḥ //
ViPur, 3, 8, 36.2 anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ //
ViPur, 3, 8, 40.1 ityete kathitā rājanvarṇadharmā mayā tava /
ViPur, 3, 9, 29.2 kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭedgṛhān //
ViPur, 3, 10, 25.1 eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ /
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 3, 13, 21.2 spraṣṭavyo 'nantaraṃ varṇaiḥ śudhyeraṃste tataḥ kramāt //
ViPur, 3, 13, 22.1 tataḥ svavarṇadharmā ye viprādīnām udāhṛtāḥ /
ViPur, 3, 17, 5.2 ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija /
ViPur, 3, 17, 6.1 trayī samastavarṇānāṃ dvija saṃvaraṇaṃ yataḥ /
ViPur, 3, 17, 39.1 svavarṇadharmābhiratā vedamārgānusāriṇaḥ /
ViPur, 3, 18, 48.1 brāhmaṇādyāśca ye varṇāḥ svadharmādanyatomukham /
ViPur, 3, 18, 49.1 caturṇāṃ yatra varṇānāṃ maitreyātyantasaṃkaraḥ /
ViPur, 4, 1, 2.1 varṇadharmāstathākhyātā dharmā ye cāśrameṣu vai /
ViPur, 4, 24, 61.1 magadhāyāṃ tu viśvasphaṭikasaṃjño 'nyān varṇān kariṣyati //
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 6, 1, 10.1 varṇāśramācāravatī pravṛttir na kalau nṛṇām /
ViPur, 6, 1, 12.2 sarvebhya eva varṇebhyo yogyaḥ kanyāvarodhane //
ViPur, 6, 1, 52.2 śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge //
ViPur, 6, 3, 32.2 dhūmravarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ //
ViPur, 6, 3, 33.1 kecid rāsabhavarṇābhā lākṣārasanibhās tathā /
ViPur, 6, 8, 9.2 varṇadharmādayo dharmā viditā yad aśeṣataḥ //
ViPur, 6, 8, 17.1 varṇadharmādayo dharmā vedaśākhāś ca kṛtsnaśaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 42.2 mukuṭenārkavarṇena kuṇḍalābhyāṃ virājitam //
ViSmṛ, 1, 47.1 varṇāśramācāraratāḥ santaḥ śāstraikatatparāḥ /
ViSmṛ, 1, 48.2 varṇānām āśramāṇāṃ ca dharmān vada sanātana //
ViSmṛ, 2, 1.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ //
ViSmṛ, 3, 3.1 varṇāśramāṇāṃ sve sve dharme vyavasthāpanam //
ViSmṛ, 3, 46.1 varṇasaṃkararakṣaṇārthaṃ ca //
ViSmṛ, 3, 66.1 caurahṛtaṃ dhanam avāpya sarvam eva sarvavarṇebhyo dadyāt //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 5, 35.1 samavarṇākrośane dvādaśa paṇān daṇḍyaḥ //
ViSmṛ, 5, 36.1 hīnavarṇākrośane ṣaṭ //
ViSmṛ, 5, 37.1 yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ //
ViSmṛ, 5, 40.1 pārajāyī savarṇāgamane tūttamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 5, 41.1 hīnavarṇāgamane madhyamam //
ViSmṛ, 5, 151.1 yas tūttamavarṇān dāsye niyojayet tasyottamasāhaso daṇḍaḥ //
ViSmṛ, 6, 2.1 dvikaṃ trikaṃ catuṣkaṃ pañcakaṃ ca śataṃ varṇānukrameṇa pratimāsam //
ViSmṛ, 6, 3.1 sarve varṇā vā svapratipannāṃ vṛddhiṃ dadyuḥ //
ViSmṛ, 7, 12.1 varṇaiś ca tatkṛtaiś cihnaiḥ patrair eva ca yuktibhiḥ /
ViSmṛ, 8, 18.1 svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt //
ViSmṛ, 8, 37.3 evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ //
ViSmṛ, 15, 3.1 niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ //
ViSmṛ, 16, 1.1 samānavarṇāsu putrāḥ savarṇā bhavanti //
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
ViSmṛ, 18, 7.1 varṇānukrameṇa catustridvibhāgīkṛtān aṃśān ādadyuḥ //
ViSmṛ, 18, 36.1 samānavarṇāḥ putrāḥ samān aṃśān ādadyuḥ //
ViSmṛ, 22, 10.1 savarṇasyāśauce dvijo bhuktvā sravantīm āsādya tannimagnas triraghamarṣaṇaṃ japtvottīrya gāyatryaṣṭasahasraṃ japet //
ViSmṛ, 22, 21.1 hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 21.1 hīnavarṇānām adhikavarṇeṣu sapiṇḍeṣu tadaśaucavyapagame śuddhiḥ //
ViSmṛ, 22, 66.1 citādhūmasevane sarve varṇāḥ snānam ācareyuḥ //
ViSmṛ, 22, 73.1 rajasvalā hīnavarṇāṃ rajasvalāṃ spṛṣṭvā na tāvad aśnīyāt yāvan na śuddhā //
ViSmṛ, 22, 74.1 savarṇām adhikavarṇāṃ vā spṛṣṭvā sadyaḥ snātvā śudhyati //
ViSmṛ, 24, 1.1 atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti //
ViSmṛ, 26, 2.1 miśrāsu ca kaniṣṭhayāpi samānavarṇayā //
ViSmṛ, 26, 3.1 samānavarṇāyā abhāve tvanantarayaivāpadi ca //
ViSmṛ, 32, 5.1 hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam //
ViSmṛ, 36, 7.1 svasuḥ sakhyāḥ sagotrāyā uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāś ca //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 65, 4.1 hiraṇyavarṇā iti catasṛbhiḥ pādyam //
ViSmṛ, 67, 31.1 yathā varṇānāṃ brāhmaṇaḥ prabhur yathā strīṇāṃ bhartā tathā gṛhasthasyātithiḥ //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
ViSmṛ, 99, 1.2 sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā //
ViSmṛ, 99, 2.2 unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe //
ViSmṛ, 99, 3.1 nīlābjanetre tapanīyavarṇe śuklāmbare ratnavibhūṣitāṅgi /
ViSmṛ, 99, 7.2 sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe //
Yājñavalkyasmṛti
YāSmṛ, 1, 1.2 varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ //
YāSmṛ, 1, 10.1 brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ /
YāSmṛ, 1, 57.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
YāSmṛ, 1, 107.1 atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ /
YāSmṛ, 1, 280.1 yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt /
YāSmṛ, 1, 298.1 svavarṇair vā paṭe lekhyā gandhair maṇḍalakeṣu vā /
YāSmṛ, 2, 136.2 svaryātasya hy aputrasya sarvavarṇeṣv ayaṃ vidhiḥ //
YāSmṛ, 2, 183.2 varṇānām ānulomyena dāsyaṃ na pratilomataḥ //
YāSmṛ, 2, 206.2 daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ //
YāSmṛ, 2, 207.2 varṇānām ānulomyena tasmād ardhārdhahānitaḥ //
YāSmṛ, 3, 40.2 pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu //
YāSmṛ, 3, 74.1 prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau /
YāSmṛ, 3, 80.2 ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ //
YāSmṛ, 3, 126.2 mukhabāhūrupajjāḥ syus tasya varṇā yathākramam //
YāSmṛ, 3, 162.1 yathā hi bharato varṇair varṇayaty ātmanas tanum /
YāSmṛ, 3, 255.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
Śatakatraya
ŚTr, 2, 5.1 vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ /
ŚTr, 3, 78.1 varṇaṃ sitaṃ śirasi vīkṣya śiroruhāṇāṃ sthānaṃ jarāparibhavasya tadā pumāṃsam /
Abhidhānacintāmaṇi
AbhCint, 1, 63.1 gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ /
AbhCint, 1, 71.1 sattvapradhānatā varṇapadavākyaviviktatā /
AbhCint, 2, 180.2 luptavarṇapadaṃ grastamavācyaṃ syādanakṣaram //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 5.1 na tvaṃ viprādiko varṇo nāśramī nākṣagocaraḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 28.2 kucandanaṃ tāmravarṇaṃ lohitaṃ raktacandanam //
AṣṭNigh, 1, 85.2 kāleyakaṃ pītasāraṃ tṛtīyaṃ varṇakṛddhimam //
AṣṭNigh, 1, 180.2 varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 13.1 ataḥ puṃbhir dvijaśreṣṭhā varṇāśramavibhāgaśaḥ /
BhāgPur, 1, 4, 18.2 sarvavarṇāśramāṇāṃ yad dadhyau hitam amoghadṛk //
BhāgPur, 1, 9, 33.1 tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne /
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 1, 18, 45.1 tadāryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ /
BhāgPur, 1, 18, 45.2 tato 'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnām iva varṇasaṅkaraḥ //
BhāgPur, 2, 1, 37.1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ /
BhāgPur, 2, 7, 11.1 satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ /
BhāgPur, 2, 8, 16.2 mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ //
BhāgPur, 3, 6, 30.2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ //
BhāgPur, 3, 6, 31.2 yo jātas trāyate varṇān pauruṣaḥ kaṇṭakakṣatāt //
BhāgPur, 3, 6, 34.1 ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim /
BhāgPur, 3, 7, 23.2 tvayerito yato varṇās tadvibhūtīr vadasva naḥ //
BhāgPur, 3, 7, 29.1 varṇāśramavibhāgāṃś ca rūpaśīlasvabhāvataḥ /
BhāgPur, 3, 21, 54.1 tadaiva setavaḥ sarve varṇāśramanibandhanāḥ /
BhāgPur, 3, 22, 38.2 nṛṇāṃ varṇāśramāṇāṃ ca sarvabhūtahitaḥ sadā //
BhāgPur, 3, 29, 31.1 tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ /
BhāgPur, 4, 14, 18.2 ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ //
BhāgPur, 4, 17, 2.1 brāhmaṇapramukhānvarṇānbhṛtyāmātyapurodhasaḥ /
BhāgPur, 8, 8, 10.2 rūpaudāryavayovarṇamahimākṣiptacetasaḥ //
BhāgPur, 10, 3, 20.1 sa tvaṃ trilokasthitaye svamāyayā bibharṣi śuklaṃ khalu varṇamātmanaḥ /
BhāgPur, 10, 3, 20.2 sargāya raktaṃ rajasopabṛṃhitaṃ kṛṣṇaṃ ca varṇaṃ tamasā janātyaye //
BhāgPur, 11, 2, 51.1 na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ /
BhāgPur, 11, 3, 16.2 trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi //
BhāgPur, 11, 5, 2.3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak //
BhāgPur, 11, 5, 19.2 kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ /
BhāgPur, 11, 5, 20.3 nānāvarṇābhidhākāro nānaiva vidhinejyate //
BhāgPur, 11, 5, 24.1 tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ /
BhāgPur, 11, 5, 32.1 kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam /
BhāgPur, 11, 10, 1.3 varṇāśramakulācāram akāmātmā samācaret //
BhāgPur, 11, 12, 17.3 manomayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ //
BhāgPur, 11, 16, 19.2 āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha //
BhāgPur, 11, 17, 1.3 varṇāśramācāravatāṃ sarveṣāṃ dvipadām api //
BhāgPur, 11, 17, 9.3 varṇāśramācāravatāṃ tam uddhava nibodha me //
BhāgPur, 11, 17, 10.1 ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ /
BhāgPur, 11, 17, 15.1 varṇānām āśramāṇāṃ ca janmabhūmyanusāriṇīḥ /
BhāgPur, 11, 18, 18.1 bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret /
BhāgPur, 11, 18, 47.1 varṇāśramavatāṃ dharma eṣa ācāralakṣaṇaḥ /
BhāgPur, 11, 20, 2.1 varṇāśramavikalpaṃ ca pratilomānulomajam /
Bhāratamañjarī
BhāMañj, 1, 540.1 anāvṛtāḥ svavarṇeṣu sarvasādhāraṇāḥ purā /
BhāMañj, 7, 69.1 ṛṣyavarṇairhayairbhīmaḥ sātyakiḥ sphāṭikaprabhaiḥ /
BhāMañj, 7, 294.1 saritastanaye vīre varṇamāyāḥ śrutāyudhe /
BhāMañj, 8, 106.2 dantavarṇāñjaghānāsya kṛṣṇavālāṃsturaṅgamān //
BhāMañj, 13, 183.2 vahnivarṇaśikhāśāyī mucyate gurutalpagaḥ //
BhāMañj, 13, 233.1 kālāya dhāmne varṇānāṃ sarvalokamayātmane /
BhāMañj, 13, 734.1 aho nu citravarṇāṅkau mama vatsatarau priyau /
BhāMañj, 13, 1004.2 na yāsyāmyadhunā rāgamavarṇo varṇasaṃgamāt //
BhāMañj, 13, 1082.2 varṇagotrāśramādīnāṃ vibhedādeṣa saṃkaraḥ //
BhāMañj, 13, 1099.1 varṇasaṃkarabhīroste kathaṃ pañcaśikho guruḥ /
BhāMañj, 13, 1115.1 hiraṇyavarṇāṃ vasudhāṃ yāvadvīkṣya viśṛṅkhalam /
BhāMañj, 13, 1200.3 nānāvarṇaṃ tato 'paśyajjyotīrūpaṃ sanātanam //
BhāMañj, 13, 1487.1 aśāstroktaiḥ pariṇayairjāyate varṇasaṃkaraḥ /
BhāMañj, 13, 1675.2 barhī varṇaharo raktavastrahṛjjīvajīvakaḥ //
BhāMañj, 13, 1734.1 pravṛttānāṃ sadācāraṃ varṇāśramavibhāgajam /
BhāMañj, 15, 15.1 varṇāśramaguro rājannanujānīhi pārtha mām /
Devīkālottarāgama
DevīĀgama, 1, 48.1 deśajātyādisambaddhān varṇāśramasamanvitān /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 55.2 kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī //
DhanvNigh, 6, 3.2 śukrasya śuddhiṃ balavarṇavīryamojaśca puṣṭiṃ pradadāti hema //
DhanvNigh, 6, 43.1 āyuṣpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagaṇāpahārī /
DhanvNigh, 6, 58.2 nirbhāraṃ śubhravarṇaṃ ca neṣyate saptadhā tvidam //
Garuḍapurāṇa
GarPur, 1, 1, 9.2 varṇāśramādidharmāṇāṃ kaḥ pātā kaḥ pravartakaḥ //
GarPur, 1, 2, 47.2 varṇāśramāstathā cāhaṃ taddharmo 'haṃ purātanaḥ //
GarPur, 1, 3, 3.1 varṇāśramādidharmāśca dānarājādidharmakāḥ /
GarPur, 1, 8, 10.1 karṇikāṃ pītavarṇena sitaraktādikesaraiḥ /
GarPur, 1, 8, 10.2 antaraṃ nīlavarṇena dalāni asitena ca //
GarPur, 1, 8, 11.1 kṛṣṇavarṇena rajasā caturaśraṃ prapūrayet /
GarPur, 1, 8, 11.2 dvārāṇi śuklavarṇena rekhāḥ pañca ca maṇḍale //
GarPur, 1, 11, 37.2 meghāgnimadupiṅgābhā varṇato navanāmakāḥ //
GarPur, 1, 11, 43.1 pañcavarṇanibhā mālā hyananto meghasannibhaḥ /
GarPur, 1, 11, 43.2 vidyudrūpāṇi cāstrāṇi yāni noktāni varṇataḥ //
GarPur, 1, 15, 44.2 dhūmavarṇaḥ pativarṇo nānārūpo hyavarṇakaḥ //
GarPur, 1, 15, 44.2 dhūmavarṇaḥ pativarṇo nānārūpo hyavarṇakaḥ //
GarPur, 1, 15, 45.1 virūpo rūpadaścaiva śuklavarṇastathaiva ca /
GarPur, 1, 15, 45.2 sarvavarṇo mahāyogī yajño yajñakṛdeva ca //
GarPur, 1, 15, 122.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca /
GarPur, 1, 19, 19.2 evaṃ cāṣṭadale padmadale varṇayugaṃ likhet //
GarPur, 1, 25, 5.1 hrīṃ śrīṃ nivṛttyādikalāpṛthivyāditattvam anantādibhuvanam oṅkārādivarṇam /
GarPur, 1, 35, 8.1 paścime mūrdhni cākāraṃ nyasedvarṇānvadāmyaham /
GarPur, 1, 35, 10.1 śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham /
GarPur, 1, 35, 10.2 arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca //
GarPur, 1, 39, 6.2 tejorūpaṃ raktavarṇaṃ sitapadmopari sthitam /
GarPur, 1, 39, 11.1 dakṣiṇe pūjayedrudra pativarṇaṃ guruṃ yajet /
GarPur, 1, 39, 12.2 śanaiścaraṃ kṛṣṇavarṇaṃ nairṛtyāṃ diśi pūjayet //
GarPur, 1, 39, 13.2 aiśānyāṃ dhūmravarṇaṃ tu ketuṃ samparipūjayet //
GarPur, 1, 45, 21.1 nānāvarṇo 'nekamūrtirnāgabhogī tvanantakaḥ /
GarPur, 1, 46, 18.2 pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet //
GarPur, 1, 48, 16.1 uttare raktavarṇā tu śukleśī ca patākikā /
GarPur, 1, 48, 20.1 puṣpair vitānair bahulair ādivarṇābhimantritāḥ /
GarPur, 1, 48, 94.2 tattvavarṇakalāmātraṃ prajāni bhuvanātmaje //
GarPur, 1, 52, 8.2 surāpastu surāṃ pītvā agnivarṇāṃ dvijottamaḥ //
GarPur, 1, 58, 31.1 palāladhūmavarṇābhā lākṣārasanibhāruṇāḥ /
GarPur, 1, 64, 2.1 yā ca kāñcanavarṇābhā raktahastasaroruhā /
GarPur, 1, 68, 11.1 ākāravarṇau prathamaṃ guṇadoṣau tatphalaṃ parīkṣā ca /
GarPur, 1, 68, 19.1 atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam /
GarPur, 1, 68, 20.1 vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ /
GarPur, 1, 68, 20.2 varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva //
GarPur, 1, 68, 20.2 varṇebhyaśca vibhāgaḥ kāryo varṇāśrayādeva //
GarPur, 1, 68, 21.2 harivaruṇaśakrahutavahapitṛpatimarutāṃ svakā varṇāḥ //
GarPur, 1, 68, 23.1 dvau vajravarṇau pṛthivīpatīnāṃ sadbhiḥ pradiṣṭau na tu sārvajanyau /
GarPur, 1, 68, 24.1 īśatvātsarvavarṇānāṃ guṇavatsārvavarṇikam /
GarPur, 1, 68, 25.1 adharottaravṛttayā hi yādṛk syādvarṇasaṅkaraḥ /
GarPur, 1, 68, 25.2 tataḥ kaṣṭataro vajravarṇānāṃ saṅkaro mataḥ //
GarPur, 1, 68, 28.1 sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
GarPur, 1, 69, 5.1 svayonimadyachavitulyavarṇaṃ śāṅkhaṃ bṛhallolaphalapramāṇam /
GarPur, 1, 69, 5.2 utpadyate vāraṇakumbhamadhyād āpītavarṇaṃ prabhayā vihīnam //
GarPur, 1, 69, 7.1 utpadyate mauktikameṣu vṛttamāpītavarṇaṃ prabhayā vihīnam /
GarPur, 1, 69, 7.2 pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnātsuvṛttaṃ laghu cātisūkṣmam //
GarPur, 1, 69, 8.2 varāhadaṃṣṭrāprabhavaṃ pradiṣṭaṃ tasyaiva daṃṣṭrāṅkuratulyavarṇam //
GarPur, 1, 69, 9.2 varṣopalānāṃ samavarṇaśobhaṃ tvaksāraparvaprabhavaṃ pradiṣṭam //
GarPur, 1, 69, 10.2 bhaujaṃgamaṃ mīnaviśuddhavṛttaṃ saṃsthānato 'tyujjvalavarṇaśobham //
GarPur, 1, 69, 11.1 nitāntadhautapravikalpamānanistriṃśadhārāsamavarṇakānti /
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 69, 21.1 vicitravarṇeṣu viśuddhavarṇā payaḥsu patyuḥ payasāṃ papāta /
GarPur, 1, 69, 24.1 śuktyudbhavaṃ nātinikṛṣṭavarṇaṃ pramāṇasaṃsthānaguṇaprabhābhiḥ /
GarPur, 1, 70, 7.2 bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ //
GarPur, 1, 70, 8.1 khindurapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇaḥ /
GarPur, 1, 70, 15.1 varṇānuyāyinasteṣām āndhradeśe tathāpare /
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 28.1 jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 71, 12.1 atyantaharitavarṇaṃ komalamarcirvibhedajaṭilaṃ ca /
GarPur, 1, 71, 16.1 varṇasyātivibhutvād yasyāntaḥ svacchakiraṇaparidhānam /
GarPur, 1, 71, 17.1 varṇojjvalayā kāntyā sāndrākāro vibhāsayā bhāti /
GarPur, 1, 71, 20.1 bhallātakī putrikā ca tadvarṇasamayogataḥ /
GarPur, 1, 71, 22.1 kasyacid anekarūpair marakatam anugacchato 'pi guṇavarṇaiḥ /
GarPur, 1, 71, 22.2 bhallātakasya svanāttu vaiṣamyamupaiti varṇasya //
GarPur, 1, 72, 5.1 ekaprakārā vispaṣṭavarṇaśobhāvabhāsinaḥ /
GarPur, 1, 72, 6.2 abhrikāpaṭalachāyāvarṇadoṣaiś ca dūṣitāḥ //
GarPur, 1, 72, 16.1 indranīlo yathā kaścid bibhartyātāmravarṇatām /
GarPur, 1, 72, 18.1 yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ /
GarPur, 1, 73, 2.2 vaidūryamutpannamanekavarṇaṃ śobhābhirāmadyutivarṇabījam //
GarPur, 1, 73, 2.2 vaidūryamutpannamanekavarṇaṃ śobhābhirāmadyutivarṇabījam //
GarPur, 1, 73, 6.1 padmarāgamupādāya maṇivarṇā hi ye kṣitau /
GarPur, 1, 73, 6.2 sarvāṃstān varṇaśobhābhir vaidūryamanugacchati //
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 73, 12.1 jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 74, 3.2 ānīlaśuklavarṇaḥ snigdhaḥ somālakaḥ saguṇaḥ //
GarPur, 1, 75, 2.1 varṇena tad rudhirasomamadhuprakāśam ātāmrapītadahanojjvalitaṃ vibhāti /
GarPur, 1, 75, 3.1 snigdhā viśuddhāḥ samarāgiṇaśca āpītavarṇā guravo vicitrāḥ /
GarPur, 1, 75, 6.2 tejo'tidīptikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti //
GarPur, 1, 75, 7.1 karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagrabhāsvaradivākarasuprakāśam /
GarPur, 1, 77, 2.1 dāśārṇavāgadaramekalakālagādau guñjāñjanakṣaudramṛṇālavarṇāḥ /
GarPur, 1, 78, 2.1 tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
GarPur, 1, 78, 3.1 madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 79, 2.2 mṛṇālaśaṅkhadhavalaṃ kiṃcid varṇāntaranvitam //
GarPur, 1, 89, 36.1 pūjyā dvijānāṃ kumudendubhāso ye kṣattriyāṇāṃ jvalanārkavarṇāḥ /
GarPur, 1, 93, 2.3 apṛcchan ṛṣayo gatvā varṇadharmādyaśeṣataḥ /
GarPur, 1, 93, 10.1 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
GarPur, 1, 95, 6.1 tisro varṇānupūrvyeṇa dve tathaikā yathākramam /
GarPur, 1, 96, 4.1 śūdrājjātastu cāṇḍālaḥ sarvavarṇavigarhitaḥ /
GarPur, 1, 96, 18.2 atithibhyastu varṇebhyo deyaṃ śaktyānupūrvaśaḥ //
GarPur, 1, 100, 5.2 yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt //
GarPur, 1, 101, 3.2 rajatādayasaḥ sīsātkāṃsyādvarṇānnibodhata //
GarPur, 1, 101, 4.2 kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ //
GarPur, 1, 101, 5.1 sthāpayed grahavarṇāni homārthaṃ pralikhetpaṭe /
GarPur, 1, 106, 15.2 daśa dvādaśa varṇānāṃ tathā pañcadaśaiva ca //
GarPur, 1, 107, 1.2 parāśaro 'bravīdvyāsaṃ dharmaṃ varṇāśramādikam /
GarPur, 1, 115, 61.2 udakāntānnivarteta snigdhavarṇācca pādapāt //
GarPur, 1, 119, 3.2 pañcavarṇasamāyuktaṃ hemaraupyasamanvitam //
GarPur, 1, 147, 79.1 haridrābhedavarṇābhastadvallepaṃ pramehati /
GarPur, 1, 148, 4.1 gandhavarṇānuvṛtteṣu raktena vyapadiśyate /
GarPur, 1, 148, 6.2 raktahāridraharitavarṇatā nayanādiṣu //
GarPur, 1, 148, 7.1 nīlalohitapītānāṃ varṇānāmavivecanam /
GarPur, 1, 149, 14.2 kaphādyairvamanaṃ paktibalavarṇaṃ ca hīyate //
GarPur, 1, 152, 25.1 śukavarṇābhakaṇṭhatvaṃ snigdhoṣṇopaśamo 'nilāt /
GarPur, 1, 156, 46.1 hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ /
GarPur, 1, 158, 15.1 aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā /
GarPur, 1, 158, 39.2 sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat //
GarPur, 1, 158, 40.1 śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadanti tam /
GarPur, 1, 159, 20.1 mūtravarṇādibhedena bhedo meheṣu kalpyate /
GarPur, 1, 159, 26.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
GarPur, 1, 159, 35.1 tāvacca nopalakṣyante yāvad varṇaṃ ca varjitam /
GarPur, 1, 159, 35.2 hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam //
GarPur, 1, 160, 56.2 agnivarṇabalabhraṃśo vegānāṃ vā pravartanam //
GarPur, 1, 161, 39.2 kāśaśvāsāruciyutaṃ nānāvarṇaśirātatam //
GarPur, 1, 162, 3.2 tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān //
GarPur, 1, 164, 20.2 rūkṣāgnivarṇaṃ duḥsparśaṃ kaṇḍūmatparuṣāsitam //
GarPur, 1, 164, 38.2 varṇenaivedṛgubhayaṃ kṛcchraṃ taccottarottaram //
GarPur, 1, 165, 2.2 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ //
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 167, 45.1 balavarṇapraṇāśaścāpāne parvāsthisaṃgrahaḥ /
GarPur, 1, 169, 26.1 pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 1.2 caturṇāmapi varṇānāṃ pratyekaṃ ca hitāhitān /
GṛRĀ, Vivāhabhedāḥ, 3.2 aṣṭau vivāhā varṇānāṃ saṃskārārthaṃ prakīrtitāḥ /
GṛRĀ, Vivāhabhedāḥ, 16.1 yo yasya dharmo varṇasya guṇadoṣau tu yasya yau /
Hitopadeśa
Hitop, 0, 45.3 tathā satsaṃnidhānena hīnavarṇo 'pi dīpyate //
Hitop, 1, 64.2 uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ /
Hitop, 1, 113.2 gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
Hitop, 1, 114.2 uttamasyāpi varṇasya nīco 'pi gṛham āgataḥ /
Hitop, 3, 4.9 tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati /
Hitop, 3, 34.5 varṇākārapratidhvānair netravaktravikārataḥ /
Hitop, 3, 35.5 viduṣāṃ jīvanaṃ mūrkhaḥ sadvarṇo jīvanaṃ satām //
Hitop, 3, 59.9 sa parair hanyate mūḍho nīlavarṇaśṛgālavat //
Hitop, 3, 60.7 tato 'sau vane gatvā ātmānaṃ nīlavarṇam avalokyācintayad aham idānīm uttamavarṇaḥ /
Hitop, 3, 60.7 tato 'sau vane gatvā ātmānaṃ nīlavarṇam avalokyācintayad aham idānīm uttamavarṇaḥ /
Hitop, 3, 60.9 paśyantu mama varṇam /
Hitop, 3, 60.11 śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Kathāsaritsāgara
KSS, 1, 7, 10.2 siddho varṇasamāmnāya iti sūtramudairayat //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 27.1 dvitīyavarṇe sārvakālikam abhyanujñānam //
KādSvīS, 1, 28.1 yāgahetunā prathamavarṇasya yathāvācanikābhyanujñānam //
Kālikāpurāṇa
KālPur, 52, 24.1 varṇānāṃ ca saha dvārair evameva kramo bhavet /
KālPur, 52, 29.3 subaddhaṃ maṇḍalaṃ tacca raktavarṇaṃ vicintayet //
KālPur, 53, 37.1 oṃ kṣauṃ caite sapraṇavāṃ raktavarṇāṃ manoharām /
KālPur, 55, 23.2 cintayitvā guruṃ mūrdhni yathā varṇādikaṃ bhavet //
KālPur, 55, 24.1 mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam /
KālPur, 55, 29.2 raktavarṇaṃ tu yogajñairājñācakramitīryate //
KālPur, 56, 2.2 varṇo dvitīyo brahmaiva tṛtīyaścandraśekharaḥ //
KālPur, 56, 4.1 yakārastu mahālakṣmīḥ śeṣavarṇaḥ sarasvatī /
KālPur, 56, 4.2 yoginīpūrvavarṇasya śailaputrī prakīrtitā //
KālPur, 56, 5.1 dvitīyasya tu varṇasya caṇḍikā yoginī matā /
KālPur, 56, 7.1 prathamaṃ varṇakavacaṃ yoginīkavacaṃ tathā /
KālPur, 56, 8.2 kavacaṃ tu tataḥ paścāt ṣaḍvarṇaṃ kavacaṃ tathā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 12.1 jīvantī svarṇavarṇābhā pūtanāsthimatī /
MPālNigh, Abhayādivarga, 147.1 kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /
MPālNigh, Abhayādivarga, 225.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
MPālNigh, 4, 28.2 svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam //
Maṇimāhātmya
MaṇiMāh, 1, 26.2 sutaptahemavarṇābho nīlarekhāsamanvitaḥ //
MaṇiMāh, 1, 29.2 tārābho hemavarṇābhaḥ caturbinduvibhūṣitaḥ //
MaṇiMāh, 1, 31.1 raktapādapavarṇābha indranīlasamadyutiḥ /
MaṇiMāh, 1, 38.1 nīlavarṇo bhaved yas tu bindupañcakabhūṣitaḥ /
MaṇiMāh, 1, 39.1 sindūravarṇasaṃkāśo yasyāṅge rekhā kāśitā /
MaṇiMāh, 1, 39.2 kṛṣṇavarṇas tu vijñeyo niḥśeṣaviṣamardanaḥ //
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
MaṇiMāh, 1, 41.1 pītavarṇo bhaved yas tu dvirekhaḥ sitabindukaḥ /
MaṇiMāh, 1, 43.1 haridvarṇo bhaved yas tu śvetarekhāvibhūṣitaḥ /
MaṇiMāh, 1, 44.1 pītagodhūmavarṇo yo gajanetrākṛtiḥ punaḥ /
MaṇiMāh, 1, 52.1 raktavarṇā bhavantīha nānābindusamākulāḥ /
MaṇiMāh, 1, 54.1 māñjiṣṭhapītavarṇābhas tāmrabindusamanvitaḥ /
Mātṛkābhedatantra
MBhT, 4, 9.1 mahāśaṅkhe vasen nityaṃ pañcāśadvarṇarūpiṇī /
MBhT, 7, 51.1 vāgbhavenendusadṛśāṃ śuklavarṇāṃ vicintayet /
MBhT, 7, 51.2 śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet //
MBhT, 7, 51.2 śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet //
MBhT, 7, 52.1 prabhāte śuklavarṇābhāṃ madhyāhne nīlasaṃnibhām /
MBhT, 7, 52.2 sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ //
MBhT, 8, 28.2 valayaṃ śuklavarṇaṃ ca aṅgarīyaṃ tathaiva ca //
MBhT, 9, 4.2 uṣṇīṣaṃ śuklavarṇaṃ ca uṣṇīṣaṃ pītavāsasam //
MBhT, 9, 27.1 kṛṣṇavarṇaṃ reṇuyutaṃ dṛṣṭvā utthāpya sundari /
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 12, 45.1 luptavarṇe buddhināśaś chinne nāśo bhavet kila /
MBhT, 12, 53.2 luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 26.2 vāgindriyasahāyena kriyate yena varṇatā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 pūrvamutpannatvādāgantoḥ saṃghātabalapravṛttā taccānnavaiṣamyaṃ vājīkaraṇyastvoṣadhaya yathāhītyavyayaṃ prasannamukhavarṇā itthaṃbhūtasyāhārasya ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 46, 523.1, 2.0 cānekaprakāravarṇaḥ sahasraṃ utsekaḥ yeṣāṃ yāti //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 devaśreṣṭhaṃ yugapadeva annapānasya nivṛttikālam indragopakavarṇam yasmādarthe ghṛtādīni //
NiSaṃ zu Su, Śār., 3, 28.2, 4.0 jarāpaharaṇaṃ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ heturuktaścikitsakaiḥ abhiprāyārtham rasasaṃcārād vividhavarṇam svabalotkarṣāt raukṣyālpasnehādayaḥ trasaratantujātam //
NiSaṃ zu Su, Sū., 15, 23.3, 4.0 svaguṇotkarṣāt padmālaktakaguñjāphalavarṇam sarvadhātupoṣaṇamiti todadāhakaṇḍvādīni bhūtadvayenārambha apyuṣmasambhavāt sarvadhātupoṣaṇamiti padmālaktakaguñjāphalavarṇam todadāhakaṇḍvādīni padmālaktakaguñjāphalavarṇam hṛdayamucyate //
NiSaṃ zu Su, Cik., 29, 12.32, 40.0 tatraiva kvacidvarṇabhedena bhedaṃ darśayannāha viśeṣatas tu vallītyādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 24.0 gātrādīnāṃ bhedo varṇakarmasaṃsthānādiviparyayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 15.0 caturvarṇā eva cāturvarṇyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 4.0 kṛṣivat vāṇijyaśilpayorapi kalau varṇacatuṣṭayasādhāraṇyaṃ darśayituṃ vāṇijyaśilpakam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 5.1 itthaṃ varṇacatuṣṭayasādhāraṇaṃ jīvanahetuṃ dharmaṃ pratipādya nigamayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.3 brahmakṣatriyaviṭśūdrā varṇāstvādyāstrayo dvijāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.1 nāmadheyasvarūpaṃ ca varṇabhedena darśayati manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 211.0 etacca varṇatrayasya sādhāraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.1 varṇavyavasthayā kālaniyamamāha sa eva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 214.1 varṇānupūrvyeṇopanayanasyetikartavyatām āha manuḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 316.2 caturvarṇaṃ caredbhaikṣyamalābhe kurunandana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 326.0 ayamarthaḥ bhikṣāpravartanāvākye varṇakrameṇa ādimadhyāvasāneṣu bhavacchabdaḥ prayojyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 478.0 kapilā raktataṇḍulavarṇā //
Rasahṛdayatantra
RHT, 4, 6.1 śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /
RHT, 4, 19.1 bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam /
RHT, 5, 13.2 jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca //
RHT, 8, 2.2 śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ //
RHT, 8, 3.1 atha nijakarme varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /
RHT, 14, 9.3 jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //
Rasamañjarī
RMañj, 3, 31.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RMañj, 3, 32.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RMañj, 4, 6.1 śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam /
RMañj, 4, 6.1 śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam /
RMañj, 4, 7.1 markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam /
RMañj, 4, 9.1 cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /
RMañj, 9, 7.0 ḍuṇḍubho nāmataḥ sarpaḥ kṛṣṇavarṇastamāharet //
RMañj, 10, 49.2 tadrūpaṃ kṛṣṇavarṇaṃ ca paśyati vyomni nirmale //
RMañj, 10, 51.1 nānāvarṇe svarūpe'sminudvego jāyate mahān /
Rasaprakāśasudhākara
RPSudh, 1, 20.2 pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //
RPSudh, 2, 88.1 navanītasamo varṇaḥ sūtakasyāpi dṛśyate /
RPSudh, 3, 1.2 sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //
RPSudh, 3, 13.2 gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /
RPSudh, 4, 5.2 taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //
RPSudh, 4, 8.1 hīnavarṇasya hemnaśca patrāṇyeva tu kārayet /
RPSudh, 4, 57.1 yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /
RPSudh, 4, 68.2 agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet //
RPSudh, 4, 95.2 kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā //
RPSudh, 4, 104.2 taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //
RPSudh, 5, 24.2 siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //
RPSudh, 5, 25.1 sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam /
RPSudh, 5, 32.2 agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet //
RPSudh, 5, 42.1 pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /
RPSudh, 5, 54.1 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /
RPSudh, 5, 60.2 śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //
RPSudh, 5, 61.2 karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //
RPSudh, 5, 63.2 vegaprado vīryakartā prajñāvarṇau karoti hi //
RPSudh, 5, 80.1 suvarṇavarṇasadṛśaṃ navavarṇasamanvitam /
RPSudh, 5, 80.1 suvarṇavarṇasadṛśaṃ navavarṇasamanvitam /
RPSudh, 5, 92.1 prathamo hemavimalo hemavadvarṇasaṃyutaḥ /
RPSudh, 5, 93.1 tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ /
RPSudh, 5, 108.1 śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru /
RPSudh, 6, 2.2 sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram //
RPSudh, 6, 13.1 śvetavarṇāparā sāmlā phullikā lohamāraṇī /
RPSudh, 6, 16.2 śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //
RPSudh, 6, 23.1 pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau /
RPSudh, 6, 24.1 sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam /
RPSudh, 6, 32.1 pītavarṇo bhavedyastu sa cokto'malasārakaḥ /
RPSudh, 6, 34.1 yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ /
RPSudh, 6, 55.1 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
RPSudh, 6, 87.1 mahāgirau śilāntastho raktavarṇacyuto rasaḥ /
RPSudh, 7, 12.1 rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /
RPSudh, 7, 14.1 tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam /
RPSudh, 7, 17.1 svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /
RPSudh, 7, 21.2 teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt //
RPSudh, 7, 22.1 śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /
RPSudh, 7, 22.2 syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //
RPSudh, 7, 26.1 varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /
RPSudh, 7, 26.1 varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /
RPSudh, 7, 26.1 varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /
RPSudh, 7, 42.1 ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam /
RPSudh, 7, 43.1 nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca /
RPSudh, 7, 45.2 susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //
RPSudh, 7, 63.1 varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /
RPSudh, 10, 15.2 varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //
RPSudh, 11, 7.0 jāyate pravaraṃ hema śuddhaṃ varṇacaturdaśam //
RPSudh, 11, 27.1 hīnavarṇasuvarṇe'pi gadyāṇe vallamātrakam /
RPSudh, 11, 31.0 dvau varṇau vardhate samyak nātra kāryā vicāraṇā //
RPSudh, 11, 32.3 varṇotkarṣo jāyate tena samyak satyaṃ proktaṃ nandinā kautukāya //
RPSudh, 11, 41.0 saptavarṇaṃ bhaveddhema haṭṭavikrayayogyakam //
RPSudh, 11, 46.1 svalpavarṇasuvarṇasya gadyāṇaikasya mudrikā /
RPSudh, 11, 50.3 vedavarṇāstu saṃgharṣād vardhante nātra saṃśayaḥ //
RPSudh, 11, 53.2 jāyate daśavarṇaṃ tu satyametadudīritam //
RPSudh, 11, 55.0 svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ //
RPSudh, 11, 57.1 daśavarṇasya gadyāṇe raktaṃ taddhemavallakam /
RPSudh, 11, 57.2 dvau varṇau vardhataḥ samyak haṭṭavikrayayogyakam //
RPSudh, 11, 60.2 saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ //
RPSudh, 11, 76.1 kalkaṃ dadyātprayatnena tāravarṇaṃ prajāyate /
Rasaratnasamuccaya
RRS, 2, 4.2 śvetādivarṇabhedena pratyekaṃ taccaturvidham //
RRS, 2, 10.2 tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //
RRS, 2, 11.1 snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /
RRS, 2, 52.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RRS, 2, 53.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RRS, 2, 54.1 āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RRS, 2, 76.1 tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /
RRS, 2, 106.1 tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /
RRS, 2, 146.2 śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //
RRS, 3, 13.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RRS, 3, 13.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RRS, 3, 14.1 caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
RRS, 3, 16.2 durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //
RRS, 3, 65.1 nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /
RRS, 3, 71.1 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /
RRS, 3, 155.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RRS, 4, 19.2 nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //
RRS, 4, 21.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RRS, 4, 31.1 śvetādivarṇabhedena tadekaikaṃ caturvidham /
RRS, 4, 31.2 brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //
RRS, 4, 32.1 uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
RRS, 4, 32.1 uttamottamavarṇaṃ hi nīcavarṇaphalapradam /
RRS, 4, 71.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
RRS, 5, 7.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RRS, 5, 8.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RRS, 5, 12.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //
RRS, 5, 84.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /
RRS, 5, 85.2 raktavarṇaṃ tathā cāpi rasabandhe praśasyate //
RRS, 5, 120.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RRS, 5, 202.2 chāgena kṛṣṇavarṇena mattena taruṇena ca //
RRS, 5, 203.2 caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /
RRS, 8, 11.0 piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //
RRS, 8, 15.1 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
RRS, 8, 32.1 nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RRS, 8, 49.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RRS, 8, 51.1 bhāgād dravyādhikakṣepam anu varṇasuvarṇake /
RRS, 8, 96.2 prakāśanaṃ ca varṇasya tadudghāṭanam īritam //
RRS, 10, 16.3 varṇamūṣeti sā proktā varṇotkarṣe niyujyate //
RRS, 10, 17.3 raupyamūṣeti sā proktā varṇotkarṣe niyujyate //
RRS, 16, 124.1 pītavarṇā gurusnigdhā pṛṣṭhato granthilāmalā /
Rasaratnākara
RRĀ, R.kh., 7, 24.1 tāmravarṇamayo yāti tāvacchudhyati mākṣikam /
RRĀ, R.kh., 8, 89.2 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //
RRĀ, R.kh., 10, 45.2 jāyate'pi yadā varṇaṃ tadā jātiṃ vinirdiśet //
RRĀ, R.kh., 10, 78.0 grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān //
RRĀ, Ras.kh., 3, 210.1 vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate /
RRĀ, Ras.kh., 4, 7.2 agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam //
RRĀ, Ras.kh., 5, 55.2 kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet //
RRĀ, Ras.kh., 5, 63.1 keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai /
RRĀ, Ras.kh., 5, 70.2 veṣṭayedarkajaiḥ pattraiḥ śuklavarṇā bhavanti ca //
RRĀ, Ras.kh., 6, 14.1 yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet /
RRĀ, Ras.kh., 7, 17.1 ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet /
RRĀ, Ras.kh., 8, 16.1 dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam /
RRĀ, Ras.kh., 8, 22.2 raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ //
RRĀ, Ras.kh., 8, 57.2 devasya tiṣṭhati dvāre mudgavarṇaṃ vilokayet //
RRĀ, Ras.kh., 8, 106.1 nīlavarṇaṃ kṣetrapālaṃ dṛṣṭvā mantraṃ samuccaret /
RRĀ, Ras.kh., 8, 136.2 mudgavarṇā ca sā khyātā sparśavedhakarā tu sā //
RRĀ, Ras.kh., 8, 140.2 tatra kuṇḍe mudgavarṇāḥ pāṣāṇāḥ sparśavedhakāḥ //
RRĀ, Ras.kh., 8, 142.2 tatra liṅgaṃ nīlavarṇaṃ jalaṃ caiva tu tādṛśam //
RRĀ, Ras.kh., 8, 144.2 tasyāgrādgartamṛdgrāhyā pītavarṇā puṭairdahet //
RRĀ, Ras.kh., 8, 161.2 kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ //
RRĀ, Ras.kh., 8, 178.2 tasmin vane mayūraḥ syānnīlavarṇaśilāmayaḥ //
RRĀ, V.kh., 3, 65.2 saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 86.1 suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
RRĀ, V.kh., 4, 45.1 evaṃ punaḥ punaḥ kuryādraktavarṇaṃ mṛtaṃ bhavet /
RRĀ, V.kh., 4, 67.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 4, 135.1 pītavarṇaṃ bhavettattu tārāriṣṭaṃ nigadyate /
RRĀ, V.kh., 5, 1.2 nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam //
RRĀ, V.kh., 5, 30.2 tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate //
RRĀ, V.kh., 5, 34.1 guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /
RRĀ, V.kh., 5, 34.2 aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //
RRĀ, V.kh., 5, 35.1 kṣipettajjāyate satyaṃ daśavarṇaṃ tu śobhanam /
RRĀ, V.kh., 5, 40.2 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //
RRĀ, V.kh., 5, 41.1 tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ /
RRĀ, V.kh., 5, 43.1 ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 43.2 tatsvarṇaṃ jāyate divyaṃ daśavarṇaṃ na saṃśayaḥ //
RRĀ, V.kh., 5, 48.1 ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /
RRĀ, V.kh., 5, 48.2 daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //
RRĀ, V.kh., 5, 54.2 taddhūmaiḥ svarṇapatrāṇi daśavarṇāni dhūpayet //
RRĀ, V.kh., 6, 69.2 aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //
RRĀ, V.kh., 6, 77.1 yāvatkuṅkumavarṇaṃ syāttāvaccullyāṃ vipācayet /
RRĀ, V.kh., 6, 80.1 ityevaṃ ca punaḥ kuryātpītavarṇaṃ bhavettu tat /
RRĀ, V.kh., 6, 100.1 yāvatkuṅkumavarṇaṃ syāttāvadrañjyaṃ kṣipankṣipan /
RRĀ, V.kh., 6, 108.1 svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param /
RRĀ, V.kh., 6, 110.1 tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /
RRĀ, V.kh., 7, 61.1 yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /
RRĀ, V.kh., 9, 39.2 yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 9, 45.0 raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //
RRĀ, V.kh., 10, 15.2 raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet //
RRĀ, V.kh., 15, 26.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
RRĀ, V.kh., 16, 42.1 raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /
RRĀ, V.kh., 16, 55.1 pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
RRĀ, V.kh., 16, 64.1 kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /
RRĀ, V.kh., 16, 71.1 śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
RRĀ, V.kh., 16, 75.1 tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /
RRĀ, V.kh., 17, 68.1 śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /
RRĀ, V.kh., 19, 51.1 pītavarṇaṃ bhavedyāvattāvat pacyāt pracālayet /
RRĀ, V.kh., 19, 54.1 raktavarṇā yadā syātsā tāvatpacyātparīkṣayet /
RRĀ, V.kh., 19, 56.2 raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //
RRĀ, V.kh., 19, 103.2 samyagbhavati jāvādi varṇaiḥ parimalairapi //
Rasendracintāmaṇi
RCint, 3, 180.2 dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RCint, 4, 5.2 bhekavapustu haritapītādivarṇaṃ na grāhyamiti //
RCint, 6, 7.1 varṇavṛttikayā liptvā saptadhā dhmāpitaṃ vasu /
RCint, 7, 16.1 haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ /
RCint, 7, 73.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
RCint, 7, 88.2 guṭī bhavati pītābhā varṇotkarṣavidhāyinī //
RCint, 8, 58.3 varṇahrāse tu tāpyena kārayedvarṇamuttamam //
RCint, 8, 58.3 varṇahrāse tu tāpyena kārayedvarṇamuttamam //
Rasendracūḍāmaṇi
RCūM, 4, 12.1 kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /
RCūM, 4, 14.2 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
RCūM, 4, 35.1 nirvāhaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /
RCūM, 4, 72.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RCūM, 4, 112.2 prakāśanaṃ ca varṇasya tadudghāṭanamīritam //
RCūM, 5, 112.1 varṇamūṣeti sā proktā varṇotkarṣe niyujyate /
RCūM, 8, 40.1 tāmbūlīpattravatpatrā svarṇavarṇapayasvinī /
RCūM, 10, 4.2 śvetādivarṇabhedena pratyekaṃ taccaturvidham //
RCūM, 10, 10.2 tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //
RCūM, 10, 36.1 raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /
RCūM, 10, 61.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RCūM, 10, 62.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RCūM, 10, 63.1 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RCūM, 10, 99.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
RCūM, 10, 130.1 tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /
RCūM, 11, 2.1 caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /
RCūM, 11, 4.2 durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //
RCūM, 11, 32.2 svarṇavarṇaṃ guru snigdhaṃ tanupatraṃ ca bhāsuram //
RCūM, 11, 51.2 nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /
RCūM, 11, 111.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
RCūM, 12, 12.2 nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //
RCūM, 12, 14.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RCūM, 12, 24.1 śvetādivarṇabhedena tadekaikaṃ caturvidham /
RCūM, 12, 24.2 brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //
RCūM, 12, 25.1 uttamottamavarṇaṃ hi nīcavarṇe phalapradam /
RCūM, 12, 25.1 uttamottamavarṇaṃ hi nīcavarṇe phalapradam /
RCūM, 12, 46.1 komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca /
RCūM, 12, 68.1 varṇalakṣasaṃjātiyuktaṃ ratnaṃ phalapradam /
RCūM, 14, 6.1 etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
RCūM, 14, 7.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
RCūM, 14, 10.2 snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam //
RCūM, 14, 13.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //
RCūM, 14, 108.2 raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //
RCūM, 14, 168.2 chāgena kṛṣṇavarṇena mattena taruṇena ca //
RCūM, 14, 169.2 caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ //
RCūM, 15, 3.1 āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
Rasendrasārasaṃgraha
RSS, 1, 210.2 bhāsavarṇamayo yāvattāvacchudhyati mākṣikam //
RSS, 1, 360.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
Rasādhyāya
RAdhy, 1, 16.1 pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /
RAdhy, 1, 47.2 saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //
RAdhy, 1, 137.2 daśavarṇaṃ bhaveddhema kathitaṃ rasavedibhiḥ //
RAdhy, 1, 161.2 tithivarṇaṃ bhavaty evaṃ suvarṇaṃ naiva saṃśayaḥ //
RAdhy, 1, 266.1 gālite caikagadyāṇe tithivarṇe ca hemaje /
RAdhy, 1, 298.2 dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam //
RAdhy, 1, 307.1 dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /
RAdhy, 1, 333.2 tithivarṇaṃ bhaveddhema niścitaṃ naiṣa saṃśayaḥ //
RAdhy, 1, 346.2 tithivarṇaṃ bhaveddhema kartavyā naiva saṃśayaḥ //
RAdhy, 1, 475.1 śūdrīvarjaṃ trivarṇāyā garbhaḥ syātprathamo yadā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 9.0 śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti //
RAdhyṬ zu RAdhy, 16.2, 9.0 śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti //
RAdhyṬ zu RAdhy, 137.2, 13.0 tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati //
RAdhyṬ zu RAdhy, 137.2, 13.0 tadā daśavarṇaṃ suvarṇaṃ suvarṇaṃ bhavati //
RAdhyṬ zu RAdhy, 150.2, 8.0 ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 346.2, 5.0 tataḥ śuddhatārasya patrāṇi tena dravarūpeṇa tena liptvā sarāvasaṃpuṭe tāni patrāṇi muktvā sandhau karpaṭamṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate pañcadaśavarṇaṃ hema bhavati //
Rasārṇava
RArṇ, 2, 6.1 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇāṃ bālabaddhayoḥ /
RArṇ, 2, 61.1 svasvavarṇadharāḥ sarve 'pyaṣṭavidyeśvarāstathā /
RArṇ, 2, 84.1 mahābhūtamayīṃ tatra varṇapañcakasaṃyutām /
RArṇ, 2, 108.2 varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam //
RArṇ, 4, 30.1 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /
RArṇ, 4, 49.2 śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //
RArṇ, 4, 51.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RArṇ, 6, 8.2 anekavarṇabhedena taccaturvidhamabhrakam //
RArṇ, 6, 41.2 pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //
RArṇ, 6, 43.2 raktavarṇaṃ mahābhāge rasabandhe praśasyate //
RArṇ, 6, 66.2 śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //
RArṇ, 6, 78.3 yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //
RArṇ, 6, 121.1 lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /
RArṇ, 7, 30.2 śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //
RArṇ, 7, 67.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RArṇ, 7, 67.2 madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //
RArṇ, 7, 100.1 raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /
RArṇ, 7, 101.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
RArṇ, 8, 75.2 dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //
RArṇ, 10, 8.2 dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /
RArṇ, 11, 199.1 nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /
RArṇ, 11, 201.1 nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /
RArṇ, 11, 209.1 taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 135.2 kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
RArṇ, 12, 144.2 vallīvitānabahulā hemavarṇaphalā śubhā //
RArṇ, 12, 166.2 caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 191.1 kānicinmṛttivarṇāni rasena lavaṇāni tu /
RArṇ, 12, 213.2 sitapītādivarṇāḍhyaṃ tacca devi rasottamam //
RArṇ, 14, 142.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
RArṇ, 15, 30.0 pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //
RArṇ, 15, 32.1 śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /
RArṇ, 15, 32.2 evaṃ caturvidhā varṇā vaikrānte varavarṇini //
RArṇ, 15, 34.0 nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ //
RArṇ, 15, 48.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
RArṇ, 15, 50.1 pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 206.3 varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini //
RArṇ, 16, 58.0 tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //
RArṇ, 17, 54.0 kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //
RArṇ, 17, 61.2 śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //
RArṇ, 17, 66.1 prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /
RArṇ, 17, 122.2 jāyate kanakaṃ divyaṃ dvivarṇotkarṣaṇaṃ bhavet //
RArṇ, 17, 126.2 bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //
RArṇ, 17, 127.2 mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //
RArṇ, 17, 130.2 sitārkapattratoyena puṭo varṇaprado bhavet //
RArṇ, 17, 133.2 saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //
RArṇ, 17, 135.2 aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //
RArṇ, 17, 143.0 tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //
RArṇ, 17, 146.1 lepayet puṭayeccaiva varṇasaṃjananāya ca /
RArṇ, 17, 151.2 taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //
RArṇ, 18, 199.2 rasāyane varṇakaro rasasiddhipradāyakaḥ //
RArṇ, 18, 218.2 raktavarṇaṃ vijānīyāttejastejasi yojayet //
RArṇ, 18, 219.2 kāntavarṇaṃ tadā kāryaṃ nikṣipet khaṃ kapālake //
Ratnadīpikā
Ratnadīpikā, 3, 10.2 yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇeṣu sūribhiḥ //
Ratnadīpikā, 4, 1.1 caturdhā nīlamākhyātaṃ varṇabhedena sūribhiḥ /
Ratnadīpikā, 4, 9.1 guruḥ snigdhaśca varṇāḍhyaḥ pārśvavartyabhirañjanaḥ /
Rājanighaṇṭu
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, 2, 19.1 nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ /
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, Pipp., 15.2 balāsavātahantrī ca stanyavarṇavivardhinī //
RājNigh, Pipp., 79.2 jarāyus taccaturvarṇaḥ teṣu śreṣṭhaḥ salohitaḥ //
RājNigh, Pipp., 199.2 mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī //
RājNigh, Pipp., 236.1 śvetaṃ ca jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ ca māraṇam /
RājNigh, Pipp., 236.2 dhāraṇaṃ pītavarṇaṃ tu karburaṃ sāraṇaṃ tathā //
RājNigh, Mūl., 51.2 vṛṣyaś ca medhāsvaravarṇacakṣuṣyāsthisaṃdharbhānakaraḥ sutīkṣṇaḥ //
RājNigh, Mūl., 159.1 dīpanaṃ pācanaṃ rucyaṃ balavarṇavidhāyakam /
RājNigh, Śālm., 13.2 balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī //
RājNigh, Śālm., 69.1 vārāho 'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān /
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, Āmr, 218.2 tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam //
RājNigh, Āmr, 221.1 pañcāsrā cābhayā jñeyā jīvantī svarṇavarṇabhāk /
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 12, 98.2 lūtāgardabhajālādihāriṇī varṇakāriṇī //
RājNigh, 13, 17.2 sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //
RājNigh, 13, 70.2 gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //
RājNigh, 13, 71.2 pīto rasaprayogārho nīlo varṇāntarocitaḥ //
RājNigh, 13, 84.2 bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak //
RājNigh, 13, 98.2 ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat //
RājNigh, 13, 183.2 viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //
RājNigh, 13, 199.2 nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //
RājNigh, Pānīyādivarga, 81.1 ikṣavaḥ pañcadhā proktā nānāvarṇaguṇānvitāḥ /
RājNigh, Pānīyādivarga, 124.2 atha vakṣyāmyahaṃ teṣāṃ varṇavīryādikaṃ kramāt //
RājNigh, Pānīyādivarga, 125.1 mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate /
RājNigh, Pānīyādivarga, 126.1 āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam /
RājNigh, Kṣīrādivarga, 63.1 śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham /
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
RājNigh, Śālyādivarga, 7.1 rājānnaṃ dīrghaśūkaḥ kharipudivasajaṃ ṣaṣṭiko varṇato dvau niḥśūko muṇḍaśāliḥ svaguṇaviśaditaḥ svābhidhānāstrayo'nye /
RājNigh, Śālyādivarga, 14.2 varṇakāntikaro balyo dāhajid vīryavṛddhikṛt //
RājNigh, Śālyādivarga, 85.2 dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ //
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
RājNigh, Māṃsādivarga, 68.1 yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ /
RājNigh, Manuṣyādivargaḥ, 17.1 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
RājNigh, Siṃhādivarga, 25.2 ityādivarṇabhedena jñeyā gāvo 'tra bheditāḥ //
RājNigh, Siṃhādivarga, 37.2 sāmrāṇaśephakamukhā api deśataḥ syur varṇena te 'pi ca punarbahudhā bhavanti //
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
RājNigh, Siṃhādivarga, 39.1 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
RājNigh, Siṃhādivarga, 62.2 anye raktādivarṇāḍhyā bodhyāḥ sarpādināmabhiḥ //
RājNigh, Siṃhādivarga, 132.2 śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ //
RājNigh, Rogādivarga, 86.1 kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca /
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 15.2 nānāvarṇo bhavet sūto vihāya ghanacāpalam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 28.0 yathā girer vividhavarṇasyāpi dūrānnīlatvapratītiḥ //
SarvSund zu AHS, Sū., 9, 1.2, 83.0 tathā cehaiva vakṣyati āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam //
SarvSund zu AHS, Sū., 16, 8.2, 3.0 ādiśabdena svarāyurvarṇādiparigrahaḥ //
Skandapurāṇa
SkPur, 5, 8.3 varṇāśramavyavasthānaṃ yajñānāṃ ca pravartanam //
SkPur, 5, 14.1 āśramorūr varṇajānur yajñagulphā phalāṅguliḥ /
SkPur, 5, 49.1 ādityavarṇāya namaḥ śirasaśchedanāya ca /
SkPur, 13, 19.1 śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ /
SkPur, 13, 78.1 tathā trivarṇojjvalacārumūrtinā śaśāṅkalekhākuṭilena sarvataḥ /
SkPur, 21, 22.1 namaste rukmavarṇāya tathaivātīndriyāya ca /
SkPur, 21, 23.1 namaścandrārkavarṇāya yogeśāyājitāya ca /
Smaradīpikā
Smaradīpikā, 1, 38.1 dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 13.2 pṛthagvarṇavibhedena śatārdhakiraṇojjvalā //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
Tantrasāra
TantraS, 3, 13.0 tad etad varṇacatuṣṭayam ubhayacchāyādhāritvāt napuṃsakam ṛ ṝ ᄆ ᄇ iti //
TantraS, 3, 14.0 anuttarānandayoḥ icchādiṣu yadā prasaraḥ tadā varṇadvayam e oṃ iti //
TantraS, 3, 15.0 tatrāpi punar anuttarānandasaṃghaṭṭāt varṇadvayam ai au iti //
TantraS, 3, 16.0 sā iyaṃ kriyāśaktiḥ tad eva ca varṇacatuṣṭayam e ai o au iti //
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
TantraS, 5, 34.2 yasya tu samasaṃpraveśāt pūrṇā cidbījapiṇḍavarṇavidhau //
TantraS, 5, 36.0 iti varṇavidhiḥ //
TantraS, 6, 3.1 tatra kriyāśaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt //
TantraS, 6, 75.0 atha varṇodayaḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, 6, 76.0 tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Viṃśam āhnikam, 45.0 tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti //
Tantrāloka
TĀ, 1, 119.2 ye ca svabhāvato varṇā rasaniḥṣyandino yathā //
TĀ, 1, 120.1 dantyauṣṭhyadantyaprāyāste kaiścidvarṇaiḥ kṛtāḥ saha /
TĀ, 1, 170.1 uccārakaraṇadhyānavarṇasthānaprakalpanaiḥ /
TĀ, 1, 292.1 karaṇaṃ varṇatattvaṃ cetyāṇave tu nirūpyate /
TĀ, 1, 293.1 saṃhāracitratā varṇodayaḥ kālādhvakalpane /
TĀ, 1, 297.1 varṇabhedakramaḥ sarvādhāraśaktinirūpaṇam /
TĀ, 3, 91.1 prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam /
TĀ, 3, 135.1 ralahāḥ ṣaṇṭhavaisargavarṇarūpatvasaṃsthitāḥ /
TĀ, 3, 175.1 nanvatra ṣaṇṭhavarṇebhyo janmoktaṃ tena ṣaṇṭhatā /
TĀ, 3, 179.1 etadvarṇacatuṣkasya svoṣmaṇābhāsanāvaśāt /
TĀ, 3, 181.1 tannidarśanayogena pañcāśattamavarṇatā /
TĀ, 3, 183.2 itthaṃ yadvarṇajātaṃ tatsarvaṃ svaramayaṃ purā //
TĀ, 3, 184.2 svarāṇāṃ ṣaṭkameveha mūlaṃ syādvarṇasaṃtatau //
TĀ, 3, 221.1 tajjaṃ dhruvecchonmeṣākhyaṃ trikaṃ varṇāstataḥ punaḥ /
TĀ, 3, 238.1 sā sthūlā khalu paśyantī varṇādyapravibhāgataḥ /
TĀ, 3, 244.2 yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet //
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 5, 132.1 avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate /
TĀ, 5, 147.1 ityenayā budho yuktyā varṇajapyaparāyaṇaḥ /
TĀ, 5, 148.1 varṇaśabdena nīlādi yadvā dīkṣottare yathā /
TĀ, 5, 152.2 yadyatsaṃkalpasambhūtaṃ varṇajālaṃ hi bhautikam //
TĀ, 5, 155.2 uccārakaraṇadhyānavarṇairebhiḥ pradarśitaḥ //
TĀ, 6, 34.2 varṇamantrapadābhikhyamatrāste 'dhvatrayaṃ sphuṭam //
TĀ, 6, 216.1 prāṇacāre 'tra yo varṇapadamantrodayaḥ sthitaḥ /
TĀ, 6, 217.1 eko nādātmako varṇaḥ sarvavarṇāvibhāgavān /
TĀ, 6, 217.1 eko nādātmako varṇaḥ sarvavarṇāvibhāgavān /
TĀ, 6, 219.2 praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt //
TĀ, 6, 222.1 kādipañcakamādyasya varṇasyāntaḥ sadoditam /
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 6, 224.1 uktaḥ paro 'yamudayo varṇānāṃ sūkṣma ucyate /
TĀ, 6, 225.1 tadevendvarkamatrānye varṇāḥ sūkṣmodayastvayam /
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 6, 237.1 itthaṃ ṣaṭtriṃśake cāre varṇānāmudayaḥ phale /
TĀ, 6, 246.1 ekaikavarṇe prāṇānāṃ dviśataṃ ṣoḍaśādhikam /
TĀ, 6, 248.2 sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ //
TĀ, 6, 249.1 iti pañcāśikā seyaṃ varṇānāṃ paricarcitā /
TĀ, 6, 250.2 varṇe 'dhikaṃ taddviguṇamavibhāge divāniśoḥ //
TĀ, 6, 251.1 sthūlo varṇodayaḥ so 'yaṃ purā sūkṣmo nigadyate //
TĀ, 7, 8.2 śataistu saptaviṃśatyā varṇāṣṭakavikalpite //
TĀ, 8, 91.1 nānāvarṇāśramācārasukhaduḥkhavicitratā /
TĀ, 8, 216.1 pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat /
TĀ, 8, 217.1 evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇataḥ /
TĀ, 11, 49.2 tata ekaikavarṇatvaṃ tattve tattve kṣamāditaḥ //
TĀ, 11, 51.2 padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
TĀ, 11, 53.1 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
TĀ, 11, 58.1 tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn /
TĀ, 11, 63.1 pramātmātra sthito 'dhvāyaṃ varṇātmā dṛśyatāṃ kila /
TĀ, 11, 65.2 varṇaughāste pramārūpāṃ satyāṃ bibhrati saṃvidam //
TĀ, 11, 67.2 asyāṃ cākṛtrimānantavarṇasaṃvidi rūḍhatām //
TĀ, 11, 71.1 tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ /
TĀ, 11, 72.1 yata eva ca māyīyā varṇāḥ sūtiṃ vitenire /
TĀ, 11, 72.2 ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ //
TĀ, 11, 76.1 vākyādivarṇapuñje sve sa pramātā vaśībhavet /
TĀ, 11, 77.2 ādyāmāyīyavarṇāntarnimagne cottarottare //
TĀ, 11, 80.2 ata eva hi vāksiddhau varṇānāṃ samupāsyatā //
TĀ, 11, 82.1 tena guptena guptāste śeṣā varṇāstviti sphuṭam /
TĀ, 12, 21.2 mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam //
TĀ, 16, 142.1 varjayitvādyavarṇaṃ tu tattvavatsyādravīnravīn /
TĀ, 16, 142.2 tāṃ trayoviṃśatau varṇeṣvapyanyatsyādvidhidvayam //
TĀ, 16, 143.2 atidiṣṭaṃ tu tadbhinnābhinnavarṇadvaye samam //
TĀ, 16, 144.1 dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate /
TĀ, 16, 146.2 tritayatvaṃ prakurvīta tattvavarṇoktavartmanā //
TĀ, 16, 208.1 dvayormātṛkayostattvasthityā varṇakramaḥ purā /
TĀ, 16, 211.1 tasmāttasyaiva varṇasya yuktā śodhakaśodhyatā /
TĀ, 16, 218.1 haldvayayutavasucitraguparisaṃkhyātasvavarṇāyāḥ /
TĀ, 16, 218.2 mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam //
TĀ, 16, 218.2 mūlāntaṃ sārdhavarṇaṃ syānmāyāntaṃ varṇamekakam //
TĀ, 16, 221.2 piṇḍākṣarāṇāṃ sarveṣāṃ varṇasaṃkhyā vibhedataḥ //
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 17, 52.1 evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ /
TĀ, 17, 118.1 purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ /
TĀ, 18, 7.1 pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet /
TĀ, 20, 2.1 trikoṇe vahnisadane vahnivarṇojjvale 'bhitaḥ /
TĀ, 26, 21.1 mantrā varṇātmakāste ca parāmarśātmakāḥ sa ca /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.2 kṛṣṇavarṇaṃ tadudakaṃ pāparūpaṃ vicintayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 62.1 ṛṣyādikaṃ karāṅgaṃ ca varṇanyāsaṃ samācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 23.1 varṇanyāsaṃ tataḥ kṛtvā karāṅganyāsamācaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 37.2 varṇasaṃkhyā maheśāni brahmahatyā bhaviṣyati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 41.2 vaikharīyaṃ mahāvidyā varṇāśritā suniścalā //
ToḍalT, Navamaḥ paṭalaḥ, 14.1 sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā /
ToḍalT, Navamaḥ paṭalaḥ, 32.2 antarmālā mahāmālā pañcāśadvarṇarūpiṇī //
ToḍalT, Navamaḥ paṭalaḥ, 39.2 gauravarṇāṃ muktakeśīṃ sarvābharaṇabhūṣitām //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 7.1, 2.0 saiva ca anāhatanādasvarūpatām avāptā nirvibhāgadharmiṇī samastavarṇodayaṃ vaṭadhānikāvad antardhārayantī draṣṭṛsvabhāvā paśyantīti vyapadeśyā //
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
VNSūtraV zu VNSūtra, 7.1, 4.0 saiva hṛtkaṇṭhatālvādisthānakaraṇakrameṇāhatā satī varṇavibhavamayaślokādivat bhedarūpaṃ prakaṭayantī rūpādisamastaviśvaprathāṃ ca vyaktatām āpādayantī vaikharīty uktā //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 13.1, 11.0 ity etac catuṣṭayasvabhāvasya ādyavarṇasya kathanaṃ pāramparyamukhayuktiviśeṣaḥ //
Ānandakanda
ĀK, 1, 1, 16.1 tattatkṣetraviśeṣeṇa nāmavarṇādikān guṇān /
ĀK, 1, 1, 18.1 pañcavarṇāni deveśi sarvasattvayutāni ca /
ĀK, 1, 1, 18.2 pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ //
ĀK, 1, 1, 20.2 paścimasyāṃ tu sūtākhyaḥ pītavarṇo 'tirūkṣakaḥ //
ĀK, 1, 2, 6.2 varṇotkarṣaṃ mṛdutvaṃ ca jāraṇaṃ bālavṛddhayoḥ //
ĀK, 1, 2, 17.2 svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā //
ĀK, 1, 2, 17.2 svasvavarṇasadbhūtā grāhyā vāpyanyavarṇajā //
ĀK, 1, 2, 24.1 nagare sarvavarṇāḍhye mahāmāheśvarāvṛte /
ĀK, 1, 2, 52.1 caturbhujāṃ raktavarṇāṃ triṇetrāminduśekharām /
ĀK, 1, 2, 66.2 savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye //
ĀK, 1, 2, 98.2 raṃ bījaṃ raktavarṇaśca svastikena vibhūṣitaḥ //
ĀK, 1, 2, 126.1 svasvavarṇadharāḥ sarve tvaṣṭavidyeśvarāstu te /
ĀK, 1, 2, 202.2 tāmasaṃ kṛṣṇavarṇaṃ ca jvaladūrdhvaśiroruham //
ĀK, 1, 3, 17.2 nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam //
ĀK, 1, 3, 119.2 varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ //
ĀK, 1, 4, 376.1 nodgārī kapilo varṇe vahnau tiṣṭhati niścalaḥ /
ĀK, 1, 4, 458.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
ĀK, 1, 7, 4.1 nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ /
ĀK, 1, 7, 51.2 krameṇa pītarakte ca pītaraktaṃ ca varṇataḥ //
ĀK, 1, 7, 57.2 caturvarṇābhrakaṃ tāpyaṃ daradaṃ tālakaṃ śilām //
ĀK, 1, 7, 89.2 pītavarṇaṃ sparśavedhi kṛṣṇaṃ śreṣṭhaṃ rasāyane //
ĀK, 1, 11, 24.1 śubhravarṇatvamāpnoti tataścākāśatattvakam /
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 42.1 vrajetkharjūravṛkṣo'sti kṛṣṇavarṇaḥ phalānvitaḥ /
ĀK, 1, 12, 70.1 dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī /
ĀK, 1, 12, 121.1 gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam /
ĀK, 1, 12, 157.2 tasyā liṅgaṃ ca salilaṃ nīlavarṇaṃ praśasyate //
ĀK, 1, 12, 177.1 kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
ĀK, 1, 12, 185.1 andhurasti hi tanmadhye mudgavarṇāstathopalāḥ /
ĀK, 1, 12, 194.1 śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate /
ĀK, 1, 13, 15.2 kṛṣṇavarṇo bhavecchūdraḥ priye syādadhamādhamaḥ //
ĀK, 1, 13, 16.1 raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam /
ĀK, 1, 13, 16.1 raktavarṇaṃ lohavedhi pītavarṇaṃ rasāyanam /
ĀK, 1, 13, 16.2 śvetavarṇaṃ ca bhaiṣajye kṛṣṇaṃ kuṣṭhādilepane //
ĀK, 1, 14, 17.1 darduraṃ nīlavarṇaṃ ca hālāhalaviṣaṃ samam /
ĀK, 1, 14, 21.2 mustākṛtirmustakaṃ syācchvetavarṇaṃ tu saktukam //
ĀK, 1, 14, 23.1 śvetaraktapītavarṇāḥ kṛṣṇā viprādayaḥ kramāt /
ĀK, 1, 14, 24.1 kṣudrakarmaṇi pītāḥ syuḥ kṛṣṇavarṇāstu māraṇe /
ĀK, 1, 14, 41.2 lāṃ yāṃ vāṃ hāṃ caturvarṇair gāruḍaṃ saṃpuṭīkṛtam //
ĀK, 1, 15, 306.1 mahiṣākṣaṃ ca hemākhyas tattadvarṇasamujjvalaḥ /
ĀK, 1, 15, 317.1 siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ /
ĀK, 1, 15, 331.3 kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā //
ĀK, 1, 15, 332.3 atha tasyāścaturvarṇā yugadharmāśritāḥ priye //
ĀK, 1, 15, 333.1 śuklavarṇā kṛtayuge tretāyāṃ śoṇitaprabhā /
ĀK, 1, 15, 333.2 dvāpare pītavarṇā ca nīlavarṇā kalau yuge //
ĀK, 1, 15, 333.2 dvāpare pītavarṇā ca nīlavarṇā kalau yuge //
ĀK, 1, 16, 59.2 triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ //
ĀK, 1, 20, 98.2 śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam //
ĀK, 1, 20, 111.1 varṇatrayaṃ ca bhāsante yatra tajjyotiromiti /
ĀK, 1, 20, 160.2 saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam //
ĀK, 1, 20, 160.2 saguṇaṃ varṇasahitaṃ nirguṇaṃ varṇavarjitam //
ĀK, 1, 21, 43.2 kādyaiśca pañcabhirvarṇairaṣṭavargāḥ samīritāḥ //
ĀK, 1, 21, 53.1 tatastvaṣṭadale mantravarṇānguṇamitān likhet /
ĀK, 1, 21, 70.2 kuṭībhittibahirbhāge bhairavaṃ varṇamālikhet //
ĀK, 1, 23, 75.2 taddrutiṃ patitāṃ kāṃsye kṛṣṇavarṇaṃ ca tadbhavet //
ĀK, 1, 23, 127.2 pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā //
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
ĀK, 1, 23, 281.2 tāraṃ hemasamāṃśaṃ tu dvivarṇaṃ patitaṃ bhavet //
ĀK, 1, 23, 349.1 bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā /
ĀK, 1, 23, 357.2 kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
ĀK, 1, 23, 365.2 vallīvitānabahulā hemavarṇaphalā śubhā //
ĀK, 1, 23, 386.2 caturvarṇaṃ viṣaṃ tatra raktakandaṃ praśasyate //
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 1, 23, 428.1 sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
ĀK, 1, 23, 721.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
ĀK, 1, 24, 26.1 pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ /
ĀK, 1, 24, 28.1 nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam /
ĀK, 1, 24, 38.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
ĀK, 1, 24, 40.2 pītavarṇamayaskāntaṃ bhinnahemasamaprabham //
ĀK, 1, 24, 44.1 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
ĀK, 1, 24, 207.2 nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat //
ĀK, 1, 25, 9.2 kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //
ĀK, 1, 25, 12.1 nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /
ĀK, 1, 25, 32.2 nirvāhaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā //
ĀK, 1, 25, 70.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
ĀK, 1, 25, 112.1 prakāśanaṃ ca varṇasya tadutpāṭanamīritam /
ĀK, 1, 26, 165.2 varṇamūṣeti sā proktā varṇotkarṣe niyujyate //
ĀK, 1, 26, 186.2 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //
ĀK, 1, 26, 199.1 lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /
ĀK, 1, 26, 200.1 śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate /
ĀK, 2, 1, 45.2 pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ //
ĀK, 2, 1, 49.2 svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //
ĀK, 2, 1, 91.1 tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat /
ĀK, 2, 1, 98.1 tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /
ĀK, 2, 1, 109.1 suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam /
ĀK, 2, 1, 188.2 lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi //
ĀK, 2, 1, 211.2 tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //
ĀK, 2, 1, 234.2 jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //
ĀK, 2, 1, 271.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
ĀK, 2, 1, 292.1 śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /
ĀK, 2, 1, 292.2 dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā //
ĀK, 2, 1, 319.1 nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /
ĀK, 2, 2, 2.2 kārtasvarāpiñjaravarṇabhūritejāṃsi dīptāmaladīpipītakāni //
ĀK, 2, 2, 8.1 etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /
ĀK, 2, 2, 9.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
ĀK, 2, 2, 11.1 raktābhaṃ pītavarṇaṃ ca dvividhaṃ kāñcanaṃ bhavet /
ĀK, 2, 2, 12.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
ĀK, 2, 3, 7.1 varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham /
ĀK, 2, 5, 68.2 pākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ //
ĀK, 2, 6, 37.1 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt /
ĀK, 2, 8, 25.1 pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
ĀK, 2, 8, 36.2 kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam //
ĀK, 2, 8, 77.2 agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ //
ĀK, 2, 8, 156.3 vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam //
ĀK, 2, 8, 160.1 vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ /
ĀK, 2, 8, 167.0 śvetābhrakasamaṃ varṇairhimādrau candrasannibham //
ĀK, 2, 8, 178.1 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi sa /
ĀK, 2, 8, 179.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
ĀK, 2, 8, 182.1 taptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam /
ĀK, 2, 8, 191.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
ĀK, 2, 8, 193.2 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī /
ĀK, 2, 8, 195.2 varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ //
ĀK, 2, 8, 197.1 rasadodbhavarāgasya varṇotkarṣe'tidakṣiṇaḥ /
ĀK, 2, 9, 29.1 bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 2, 9, 51.1 sthūlakaṇṭakavarṇāḍhyā sā proktā kākinī latā /
ĀK, 2, 9, 54.1 tāmravarṇalatāpatrapuṣpakṣīrasamanvitā /
ĀK, 2, 9, 70.1 bhṛṅgavadvarṇapatrāḍhyā kṣīriṇī pītapuṣpikā /
ĀK, 2, 9, 76.1 jyotiṣmatīdalākāravarṇaparṇā yaśasvinī /
Āryāsaptaśatī
Āsapt, 1, 30.1 vihitaghanālaṅkāraṃ vicitravarṇāvalīmayasphuraṇam /
Āsapt, 2, 334.1 na savarṇo na ca rūpaṃ na saṃskriyā kāpi naiva sā prakṛtiḥ /
Āsapt, 2, 495.1 varṇahṛtir na lalāṭe na lulitam aṅgaṃ na cādhare daṃśaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 6, 3.2, 2.0 balaṃ varṇaśceti cakāreṇa pūrvādhyāyoktasukhāyuṣī api gṛhyete yadi vā balavarṇābhyāmeva nāntarīyakaṃ kṛtsnaṃ dhātusāmyakāryaṃ sukhādi gṛhyate //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 20, 12, 13.0 rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete //
ĀVDīp zu Ca, Sū., 20, 12, 13.0 rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 41.0 tathā guṇānāṃ gurupicchilasnigdhādīnāmanyatve 'pi karmaṇāṃ vā rasādivardhanāyurjananavarṇakaratvādīnāṃ bhinnatve satyapi na madhurarasasyānyatvaṃ yata eka eva madhuras tattadguṇayukto bhavati tatkarmakārī ceti ko virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 13.0 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti //
ĀVDīp zu Ca, Sū., 27, 3, 4.0 atra varṇādiṣu śabdāgrahaṇamannapāne prāyaḥ śabdasyāvidyamānatvāt //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 27, 37.1, 9.0 bhāsaḥ bhasmavarṇaḥ pakṣī śikhāvān prasahavarge //
ĀVDīp zu Ca, Sū., 27, 46.2, 8.0 hariṇaḥ tāmravarṇaḥ eṇaḥ kṛṣṇasāraḥ //
ĀVDīp zu Ca, Sū., 27, 53.1, 2.0 bhṛṅgarājaḥ prasiddho bhramaravarṇaḥ koyaṣṭiḥ koḍā iti khyātaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 3.0 jantor hitam iti vacanam ahitasyāśitāder balavarṇādikartṛtvābhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 17.0 yā tvanyā pretaliṅgānanurūpā varṇāśrayā sā pratyāsannamaraṇabodhikā tena sā nātyarthaṃ nātyarthakṣīṇāyuḥkāryetyarthaḥ //
ĀVDīp zu Ca, Cik., 2, 3.4, 4.0 uttamāni prabhādīni karotīti prabhāvarṇasvarottamakaram //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 3.0 rohiṇīmiti lohitavarṇām //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 7.0 akārādikṣakārāntapañcāśadvarṇavigrahā //
Śyainikaśāstra
Śyainikaśāstra, 4, 42.2 vikrame sāhase caiva varṇairapi pṛthagvidhāḥ //
Śyainikaśāstra, 4, 44.2 śvetābhā gairikābhāśca kṛṣṇābhā varṇataḥ smṛtāḥ //
Śyainikaśāstra, 5, 72.1 āghātāddhīyamāno yo lakṣyate balavarṇataḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 91.1 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ /
ŚdhSaṃh, 2, 12, 288.1 balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 16.2 rekhā syāddhemavarṇā ca tatpiṇḍī ca vidhīyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 7.2 krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 3.0 asya bhedaḥ sauvīrāñjanaṃ śvetakṛṣṇavarṇabhedāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.1 cāmpeyakasamo varṇairhemavarṇaḥ sunirmalaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 21.1 cāmpeyakasamo varṇairhemavarṇaḥ sunirmalaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 29.2 nijairvarṇaiḥ samāyuktā utkṛṣṭā rasakarmaṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 11.1 carmāraḥ kṛṣṇavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 7.1 saurāṣṭrikaṃ śaṅkhavarṇaṃ vijñeyaṃ viṣalakṣaṇam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.3 dhāraṇaṃ śvetavarṇaṃ ca raktavarṇaṃ ca jārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.3 dhāraṇaṃ śvetavarṇaṃ ca raktavarṇaṃ ca jārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.4 sāraṇaṃ pītavarṇaṃ ca kṛṣṇavarṇaṃ ca māraṇam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 13.4 sāraṇaṃ pītavarṇaṃ ca kṛṣṇavarṇaṃ ca māraṇam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 5.3 bhinnavarṇastathā caikaḥ susnigdhaścātivarṇataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 5.3 bhinnavarṇastathā caikaḥ susnigdhaścātivarṇataḥ /
Abhinavacintāmaṇi
ACint, 1, 115.1 yā gandhaḥ ketakīnāṃ harati parimalair varṇataḥ piṅgalābhā /
ACint, 1, 117.2 yadi bhavati ca raktaṃ tajjalaṃ pītavarṇaṃ na bhavati mṛganābhiḥ kṛtrimo 'sau vikāraḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 16.2 sāmānyam vaiśyavarṇe ca adhamaṃ śūdrajanmani //
AgRPar, 1, 21.2 brahmakṣatriyaviṭśūdrasvasvavarṇaphalapradam //
AgRPar, 1, 23.1 varṇapiṇḍagurutvāni tuṭivṛddhikrameṇa tu /
AgRPar, 1, 36.1 śvetavarṇo bhaved vipraḥ kṣatriyaś cārkasaṃnibhaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.1 gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta /
Bhāvaprakāśa
BhPr, 6, 2, 3.1 ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate /
BhPr, 6, 2, 14.1 cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ /
BhPr, 6, 2, 146.1 yaṣṭī himā guruḥ svādvī cakṣuṣyā balavarṇakṛt /
BhPr, 6, 2, 192.2 mañjiṣṭhā madhurā tiktā kaṣāyā svaravarṇakṛt //
BhPr, 6, 2, 225.2 balavarṇakaro medhāhito netryo rasāyanaḥ //
BhPr, 6, Karpūrādivarga, 6.1 kāmarūpodbhavā kṛṣṇā naipālī nīlavarṇayuk /
BhPr, 6, Karpūrādivarga, 57.1 jātīpattrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt /
BhPr, 6, Karpūrādivarga, 77.2 īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram //
BhPr, 6, Karpūrādivarga, 128.1 parpaṭī tuvarā tiktā śiśirā varṇakṛllaghuḥ /
BhPr, 6, 8, 18.2 varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //
BhPr, 6, 8, 83.1 sauvarṇaṃ tu japāpuṣpavarṇaṃ bhavati tadrasāt /
BhPr, 6, 8, 104.1 carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /
BhPr, 6, 8, 116.2 krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //
BhPr, 6, 8, 128.2 svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //
BhPr, 6, 8, 163.1 kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /
BhPr, 6, 8, 169.3 pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //
BhPr, 6, 8, 178.1 āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /
BhPr, 6, 8, 194.1 varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ /
BhPr, 6, 8, 199.1 varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /
BhPr, 7, 3, 43.2 varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //
BhPr, 7, 3, 247.1 āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /
Caurapañcaśikā
CauP, 1, 21.2 avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 27.1, 1.0 dvitīyavarṇe iti //
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
KādSvīSComm zu KādSvīS, 27.1, 4.0 aupadeśikavarṇasya niyamavidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
Dhanurveda
DhanV, 1, 64.1 śikhigrīvāptavarṇābhaṃ taptaśīrṣaṃ tathauṣadham /
Gheraṇḍasaṃhitā
GherS, 1, 6.1 abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet /
GherS, 5, 39.1 vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam /
GherS, 5, 49.2 dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam //
GherS, 6, 10.1 śubhravarṇaṃ mahātejo dvādaśair bījabhāṣitam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 37.1 dvāpare pītavarṇaṃ ca kalau śyāmaṃ bhaviṣyati /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.1 etatsvarṇatrayaṃ divyaṃ varṇair yaccāśubhiryutam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 12.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogajit //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.2 kāñjījitaṃ tulāṅgaṃ syādājyavarṇamayo viduḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.0 bhekavapuḥ haritapītādivarṇaṃ tyājyam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 5.2 bhramaraśikhikaṇṭhavarṇaśikhāsamaprabho bhujaṅgānāṃ bhavati maṇiḥ kila mūrdhapriyo'narghyaguṇaḥ sa vijñeyaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 dhūmasāram aṅgāradhūmaṃ śuddhaṃ pāradaṃ torī gurjaradeśodbhavā sphaṭikā yā raktavarṇā bhavati //
Haribhaktivilāsa
HBhVil, 1, 205.2 pātālapañcadaśavahnihimāṃśukoṣṭhe varṇāṃl likhel lipibhavān kramaśas tu dhīmān //
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 1, 230.2 praṇavāntaritān kṛtvā mantravarṇān japet sudhīḥ //
HBhVil, 1, 231.2 manor varṇān samālikhya tāḍayec candanāmbhasā //
HBhVil, 2, 57.1 vahner daśakalā yādivarṇādyāś ca kuśopari /
HBhVil, 2, 60.2 kakārādyaiṣ ṭhakārāntair arṇair varṇair yutā dvādaśāpi kalāḥ /
HBhVil, 2, 60.4 bhakārādyair ḍakārāntair varṇair api yutāḥ /
HBhVil, 2, 60.5 nanu bhakārādīnāṃ dvādaśavarṇānāṃ ḍakārāntatā kathaṃ syāt krameṇa kṣakārāntatāprāptes tatrāhavilomagaiḥ vyutkramaprāptaiḥ /
HBhVil, 2, 70.1 tathaivākārajā varṇaiḥ kādibhir daśabhir daśa /
HBhVil, 2, 77.2 nāmoccārya caturthāntaṃ tattadvarṇair namo'ntakam //
HBhVil, 2, 206.2 varṇānukramataḥ śiṣyān puṣpahastān praveśayet //
HBhVil, 3, 5.2 varṇāśramācāravatā puruṣeṇa paraḥ pumān /
HBhVil, 3, 245.2 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
HBhVil, 4, 41.2 rajāṃsi pañcavarṇāni maṇḍalārthaṃ hi kārayet /
HBhVil, 4, 231.2 śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ /
HBhVil, 5, 70.2 ābhir varṇamayībhiś ca pañcabhūtātmakaṃ vapuḥ /
HBhVil, 5, 90.1 akārādīn kṣakārāntān varṇānādau tu kevalān /
HBhVil, 5, 96.1 smṛtvā ṛṣyādikāṃ varṇān mūrtibhiḥ keśavādibhiḥ /
HBhVil, 5, 116.1 makārādikakārāntavarṇair yuktaṃ sabindukaiḥ /
HBhVil, 5, 122.3 varṇaiḥ saha sarephaiś ca kramān nyaset sabindukaiḥ //
HBhVil, 5, 136.2 maṇḍalāni kramād varṇaiḥ praṇavāṃśaiḥ sabindukaiḥ //
HBhVil, 5, 137.2 paramātmānam apy ātmādyādyavarṇaiḥ sabindukaiḥ //
HBhVil, 5, 150.1 catuś caturbhir varṇaiś ca catvāry aṅgāni kalpayet /
HBhVil, 5, 151.2 tāny aṅgulīṣu pañcātha kecid varṇān svarān api //
HBhVil, 5, 157.2 varṇenaikena hṛdayaṃ tribhir eva śiro matam /
HBhVil, 5, 157.4 netraṃ tathā caturvarṇair astraṃ dvābhyāṃ tathā matam //
HBhVil, 5, 159.1 tato 'ṣṭādaśavarṇāṃś ca mantrasyāsya yathākramam /
HBhVil, 5, 165.2 svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ //
HBhVil, 5, 165.2 svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ //
HBhVil, 5, 321.2 kṛṣṇavarṇas tathā viṣṇuḥ sthūle cakre suśobhanaḥ /
HBhVil, 5, 329.2 dīrghā kāñcanavarṇā yā bindutrayavibhūṣitā /
HBhVil, 5, 330.3 bindutrayam āyuktaṃ kāṃsyavarṇaṃ viśobhanam //
HBhVil, 5, 331.3 haritaṃ varṇam ādhatte kaustubhena ca cihnitaḥ //
HBhVil, 5, 337.2 vaikuṇṭham maṇivarṇābhaṃ cakram ekaṃ tathā dhvajam /
HBhVil, 5, 341.2 sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 346.1 nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ /
HBhVil, 5, 352.1 vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ /
HBhVil, 5, 353.1 trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 476.2 dadāti śuklavarṇaś ca tasmād enaṃ samarcayet //
Haṃsadūta
Haṃsadūta, 1, 73.2 mayā praṣṭavyo 'si prathamamiti vṛndāvanapate kim āho rādheti smarasi kṛpaṇaṃ varṇayugalam //
Janmamaraṇavicāra
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 42.0 bhavanti cātra dīkṣāparighaṭanasaṃgrahaślokāḥ padamantravarṇam ekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ //
JanMVic, 1, 46.0 ṣoḍaśa varṇāḥ padamantratattvam ekaṃ ca śāntyatīteyam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 39.1 suvarṇavarṇo vijñeyo mākṣiko dhāturuttamaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
Kokilasaṃdeśa
KokSam, 1, 28.2 śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā //
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
KokSam, 2, 33.2 taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam //
KokSam, 2, 59.2 kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 10.0 kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 10.2, 8.2 taccaturdaśavarṇāḍhyaṃ manujānāṃ rujāpaham //
MuA zu RHT, 3, 10.2, 12.0 tāramapi pūrvavarṇaṃ cāryam //
MuA zu RHT, 4, 1.2, 1.0 adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi //
MuA zu RHT, 4, 1.2, 5.0 anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 4, 7.2, 5.0 sarveṣāṃ caturvarṇānāṃ madhye vajrī vajrasaṃjñakaḥ śreṣṭhaḥ pradhānaḥ //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 20.2, 5.0 kīdṛśaṃ svarṇavarṇaṃ pītaśvetaṃ prakāśākhyaṃ punarnirañjanaṃ nirmalaṃ kiṭṭarahitaṃ ca //
MuA zu RHT, 5, 4.2, 7.0 mākṣikasya vāpo hemno varṇotkarṣaprada iti bhāvaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 12.2, 14.0 tato'gniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvālayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti //
MuA zu RHT, 5, 13.2, 2.0 tenaiva vidhinā pūrvapidhānena tārapatraṃ rūpyadalaṃ kṛṣṇavarṇaṃ śyāmalaprabhaṃ jāyate //
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 29.2, 4.0 vimalaṃ rūpyamākṣikaṃ śvetavarṇaṃ yanmākṣikaṃ raktagaṇe śatanirvyūḍhaṃ kuryāt //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 6, 15.2, 6.0 kīdṛśaḥ kapilaḥ varṇataḥ nirudgārī sthirabhāvaḥ punaḥ sa raso vipluṣabhāvaṃ cañcalatvaṃ muñcate //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 7.0 abhrayogād varṇaviśeṣamāha kṛṣṇetyādi //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 11.2, 7.0 uktadhāturgarbhitaṃ rasaṃ raktasnehaniṣekaiḥ rakto raktavargaḥ snehaḥ kaṅguṇyādīnāṃ anayorniṣekāḥ siñcanāni taiḥ śeṣaṃ dhātuvarjitaṃ kuryāt iyaṃ rasasya kṛṣṭiḥ rasasya guṇākarṣaṇaṃ punariyaṃ kṛṣṭiḥ rasendraṃ indragopanibhaṃ kurute atiriktavarṇaṃ kurute //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 9, 1.2, 2.1 nirvāpaṇaviśeṣeṇa tadvadvarṇaṃ bhavedyadā /
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 10, 10.2, 5.0 tu punaḥ soṣṇe āyasapātre vahnau tāpite lohapātre piṣṭikā bhavati raktavarṇarajorūpety arthaḥ //
MuA zu RHT, 10, 11.2, 3.0 samasṛṣṭaṃ samaṃ tāpyena tulyaṃ varṇamārdavābhyāṃ sṛṣṭaṃ kathitamityarthaḥ //
MuA zu RHT, 10, 11.2, 5.0 abhraketyādi abhrakaṃ pratītaṃ vaikrāntaṃ rasavaikrāntaṃ kāntaṃ cumbakaṃ itiprabhṛtīnām ityādīnāṃ tattvaṃ patrasatvapātanayoge lohanibhaṃ muṇḍavarṇam ityarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 16, 8.2, 10.0 pītādivarṇakathanenāpi kartuṃ sūcitam //
MuA zu RHT, 18, 12.2, 1.0 varṇavidhānamāha bhūpatītyādi //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 15.2, 1.0 atha tāravarṇavidhānamāha vaṅgetyādi //
MuA zu RHT, 18, 15.2, 3.0 punardaśāṃśena etadauṣadhanicayaṃ tārato daśamavibhāgena kṛtvā hi niścitaṃ tārotkarṣaṃ karoti hīnavarṇata uttamaṃ karotītyabhiprāyaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 55.2, 7.0 tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 7.1 varṇātmakā nityāḥ śabdāḥ //
Paraśurāmakalpasūtra, 1, 40.1 tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet //
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 3, 12.1 vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya //
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 17.2 caturṇām api varṇānāṃ kartavyaṃ dharmakovidaiḥ //
ParDhSmṛti, 1, 37.1 caturṇām api varṇānām ācāro dharmapālakaḥ /
ParDhSmṛti, 2, 15.2 caturṇām api varṇānām eṣa dharmaḥ sanātanaḥ //
ParDhSmṛti, 11, 16.2 prāyaścittaṃ kathaṃ teṣāṃ varṇe varṇe vinirdiśet //
ParDhSmṛti, 11, 16.2 prāyaścittaṃ kathaṃ teṣāṃ varṇe varṇe vinirdiśet //
ParDhSmṛti, 11, 26.2 brahmakūrcopavāsena yājyavarṇasya niṣkṛtiḥ //
ParDhSmṛti, 11, 29.1 gomūtraṃ kṛṣṇavarṇāyāḥ śvetāyāś caiva gomayam /
ParDhSmṛti, 11, 29.2 payaś ca tāmravarṇāyā raktāyā gṛhyate dadhi //
ParDhSmṛti, 12, 2.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ParDhSmṛti, 12, 5.2 pratyavasitavarṇānāṃ kathaṃ śuddhir vidhīyate //
ParDhSmṛti, 12, 6.2 vṛṣaikādaśadānena varṇāḥ śudhyanti te trayaḥ //
ParDhSmṛti, 12, 76.2 surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet //
Rasakāmadhenu
RKDh, 1, 1, 199.1 kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /
RKDh, 1, 2, 14.2 śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //
RKDh, 1, 2, 16.1 ayaskānte dhūmravarṇā sasyake lohitā bhavet /
RKDh, 1, 2, 73.1 svarṇādivarṇavijñāne kathitaṃ nikaṣopalam /
RKDh, 1, 5, 38.2 kṛṣṇābhrakasya cūrṇaṃ ca raktavarṇaṃ muhuḥ puṭaiḥ //
RKDh, 1, 5, 50.2 dhmātaṃ sādhu syāt suvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 130.2, 1.0 gaurīpāṣāṇasya paryāyān varṇabhedena traividhyaṃ cāha gaurīti //
RRSBoṬ zu RRS, 3, 145.2, 2.0 himālayādibṛhatparvatāntarvartikṣudrapāṣāṇadvayamadhyanisṛtaḥ raktavarṇarasaviśeṣaḥ śuṣkībhūtaḥ girisindūra iti khyātaḥ //
RRSBoṬ zu RRS, 4, 19.1, 1.0 pāṇḍuraṃ śvetapītamiśravarṇam //
RRSBoṬ zu RRS, 4, 19.1, 1.0 dhūsaraṃ śvetakṛṣṇamiśravarṇam //
RRSBoṬ zu RRS, 8, 11, 1.0 pūrvarītyā kṛtayā suvarṇaraupyayor anyatarakṛṣṭyā saha suvarṇaṃ saṃmardya puṭanena svarṇasya varṇānyatā na jāyate //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 8, 41.2, 3.0 tīkṣṇalauhanīlāñjanasaṃyuktaṃ yat sīsakaṃ bahuvāraṃ dṛḍham ādhmātaṃ sat sukomalaṃ kṛṣṇavarṇaṃ drutadrāvaṃ ca syāt tat sīsakaṃ varanāgaṃ bodhyam //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 10, 8.2, 2.0 pāṇḍurasthūlā pāṇḍuvarṇā sthūlā ca //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 8.2, 14.0 kṛṣṇamṛtsnā kṛṣṇavarṇamṛttikā //
RRSBoṬ zu RRS, 10, 16.3, 2.0 raktā raktavarṇā //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
RRSBoṬ zu RRS, 11, 80.2, 3.0 saḥ drutibaddhasūtaḥ rājikā rāī iti khyātaḥ raktavarṇasarṣapaviśeṣaḥ tasyāḥ pādamitaḥ caturthabhāgaparimitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 3, 116.2, 2.0 sa ca pītavarṇaḥ //
RRSṬīkā zu RRS, 3, 126.2, 1.0 girisindūraḥ parvatapāṣāṇodare raktavarṇaḥ padārthaviśeṣaḥ //
RRSṬīkā zu RRS, 3, 130.2, 1.0 trividhasya tasya svarūpamāha yaḥ kiṃcit pītavarṇo vikaṭakarāla āhataḥ saṃcūrṇarūpo bhavati sa gaurīpāṣāṇa ityucyate //
RRSṬīkā zu RRS, 3, 130.2, 5.0 tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 3, 149, 8.0 śvetaraktavarṇaviśiṣṭatvāt //
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 5, 8.2, 1.0 tattrividhaṃ ṣoḍaśavarṇayuktam //
RRSṬīkā zu RRS, 5, 8.2, 2.0 te ca varṇā granthāntare viśiṣṭadravyasāmyam udāhṛtya pṛthakpradarśitāḥ //
RRSṬīkā zu RRS, 5, 8.2, 4.1 pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /
RRSṬīkā zu RRS, 5, 9.2, 4.0 kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati //
RRSṬīkā zu RRS, 5, 9.2, 4.0 kāṣṭhāṃ prāptau pītaraktavarṇau paripūrṇau vihāya caturdaśavarṇapūrṇaṃ khanijaṃ bhavati //
RRSṬīkā zu RRS, 5, 9.2, 5.0 ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ //
RRSṬīkā zu RRS, 5, 42.2, 4.0 tatsamaraktavarṇatvāt //
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 5, 190, 4.0 kiṃcittāmrābhā svarṇavarṇā ca //
RRSṬīkā zu RRS, 8, 12, 7.0 tāṃ svarṇakṛṣṭīṃ drute hīnavarṇasvarṇe kṣipet //
RRSṬīkā zu RRS, 8, 12, 8.0 tena kṣepeṇa varṇo na hīyate tatsvarṇaṃ hīnavarṇaṃ na dṛśyate //
RRSṬīkā zu RRS, 8, 12, 8.0 tena kṣepeṇa varṇo na hīyate tatsvarṇaṃ hīnavarṇaṃ na dṛśyate //
RRSṬīkā zu RRS, 8, 12, 9.0 pūrṇavarṇaṃ dṛśyata ityarthaḥ //
RRSṬīkā zu RRS, 8, 12, 10.0 evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ //
RRSṬīkā zu RRS, 8, 12, 10.0 evameva hīnavarṇatāre tārakṛṣṭyāḥ kṣepeṇāpi tāraṃ pūrṇavarṇaṃ bhavatītyartho'pi bodhyaḥ //
RRSṬīkā zu RRS, 8, 12, 12.0 bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet //
RRSṬīkā zu RRS, 8, 16.2, 4.0 tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 23.2, 2.0 yathā jasadaṃ mūṣāyāṃ tāmre nikṣipya dhmānenaikībhūtaṃ patrajādyauṣadhīrase pītavargajarase vā nikṣepātpittalaṃ bhavati tadvadanyadapi tādṛgvarṇaṃ saṃkīrṇalohaṃ piñjarīvācyaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 13.0 tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva //
RRSṬīkā zu RRS, 8, 51.2, 13.0 tatra nirvyūḍhatārabhāgasyādhikakṣepeṇānu varṇasuvarṇe varṇanāśaḥ spaṣṭa eva //
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 91.2, 4.0 atra lepottaraṃ varṇotkarṣārthaṃ yat puṭaṃ deyaṃ bhavati tat puṭaṃ saukaraṃ varāhapuṭaṃ kāryam //
RRSṬīkā zu RRS, 9, 35.3, 14.0 sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt //
RRSṬīkā zu RRS, 9, 35.3, 15.0 sa ca varṇo jñeyaḥ //
RRSṬīkā zu RRS, 9, 35.3, 16.0 kūpīmukhād udgataraktavarṇabāṣpadarśaneneti bodhyam //
RRSṬīkā zu RRS, 9, 55.2, 5.0 jīrṇe ca gandhake pārado raktavarṇo bhavet //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 10, 16.3, 4.0 yasmādiyaṃ niyujyata upayujyate nirvāhaṇena dhātoḥ pāradasya vā raktavarṇotpādanārtham //
RRSṬīkā zu RRS, 10, 50.2, 7.0 nyūnapākena gandhavarṇarasasparśaḥ samyaṅna jāyate //
Rasasaṃketakalikā
RSK, 1, 29.2 auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //
RSK, 1, 31.1 raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /
RSK, 1, 33.1 kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /
RSK, 1, 34.1 śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /
RSK, 2, 5.2 taccaturdaśavarṇāḍhyaṃ manujārhaṃ rujāpaham //
RSK, 2, 12.2 etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ //
RSK, 4, 56.2 śvitrāṇāṃ rohaṇaṃ ramyaṃ varṇadaṃ jāyate bhṛśam //
RSK, 4, 101.2 taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ //
Rasārṇavakalpa
RAK, 1, 173.2 vallīvitānabahulā hemavarṇaphalā śubhā //
RAK, 1, 193.2 caturvarṇānāṃ madhye tu raktakandaṃ praśasyate //
RAK, 1, 194.1 bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam /
RAK, 1, 328.1 tasya varṇaṃ tu jānīhi trividhaṃ cārulocane /
RAK, 1, 373.1 tat tāmraṃ ca bhavetpītamaṣṭavarṇaṃ na saṃśayaḥ /
RAK, 1, 384.2 taptakāñcanavarṇābho dviraṣṭavarṣamākṛtiḥ //
RAK, 1, 412.2 varṇaikādaśabhistattu dāridryaṃ harate kṣaṇāt //
RAK, 1, 416.2 ekanālā bhavetsā tu varṇena vaṃśanālikā //
RAK, 1, 440.2 tadrasāt sindūravarṇo hasto bhavati niścitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 37.2 avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 3, 141.1 savaijayantān gorathakāneva vātabalajavasampannān ekavarṇān ekavidhān ekaikasya dārakasya dadyāt //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 9, 18.1 tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 66.2 pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasampannaṃ gandhasampannaṃ rasasampannam //
SDhPS, 15, 68.1 tatra ye tasya vaidyasya putrā aviparītasaṃjñinas te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 18, 131.1 tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati priyadarśanaḥ sattvānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.3 mahākanakavarṇābhe nānāvarṇaśilācite //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.3 mahākanakavarṇābhe nānāvarṇaśilācite //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 53.2 vimānenārkavarṇena ghaṇṭāśataninādinā //
SkPur (Rkh), Revākhaṇḍa, 8, 26.1 nānāvarṇaiḥ samāyuktaṃ liṅgamadbhutadarśanam /
SkPur (Rkh), Revākhaṇḍa, 10, 15.1 ṛṣayaśca mahābhāgā varṇāścānye pṛthagvidhāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 23.2 kirīṭenārkavarṇena vidyudvidyotakāriṇā //
SkPur (Rkh), Revākhaṇḍa, 19, 33.1 śāntaṃ prasuptaṃ navahemavarṇamumāsahāyaṃ bhagavantamīśam /
SkPur (Rkh), Revākhaṇḍa, 19, 49.2 vedāśca yajñāśca tathaiva varṇās tathā hi sarvauṣadhayo rasāśca //
SkPur (Rkh), Revākhaṇḍa, 21, 75.1 galitaṃ tena kapilā varṇato nāmato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 21, 76.1 nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam /
SkPur (Rkh), Revākhaṇḍa, 23, 3.2 vimānenārkavarṇena sa gacchedamarāvatīm //
SkPur (Rkh), Revākhaṇḍa, 28, 51.1 kācitkanakavarṇābhā indranīlavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 28, 52.1 kācidādityavarṇābhā prasuptā tu priyopari /
SkPur (Rkh), Revākhaṇḍa, 28, 53.1 medhavarṇā parā nārī calatkanakamekhalā /
SkPur (Rkh), Revākhaṇḍa, 28, 54.1 kācitkundenduvarṇābhā nīlaratnavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 43, 12.2 vyādhiṃ sattvakṣayaṃ mohaṃ jñātvā varṇā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 43, 20.1 evaṃ varṇā yathātvena mūḍhāhaṅkāramohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 18.1 śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte /
SkPur (Rkh), Revākhaṇḍa, 69, 11.2 dhūrvahau raktavarṇau ca śubhraṃ kṛṣṇaṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 83, 117.2 śṛṇvanvimucyate pāpād varṇasaṃkarasaṃbhavāt //
SkPur (Rkh), Revākhaṇḍa, 85, 76.1 raktaṃ vā pītavarṇaṃ vā sarvalakṣaṇasaṃyutam /
SkPur (Rkh), Revākhaṇḍa, 85, 82.2 śabalāṃ pītavarṇāṃ ca dhūmrāṃ vā nīlakarburām //
SkPur (Rkh), Revākhaṇḍa, 85, 84.2 śabalā pītavarṇā ca duḥkhaghnyau saṃprakīrtite //
SkPur (Rkh), Revākhaṇḍa, 97, 169.2 vṛṣeṇāruṇavarṇena māheśaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 103, 52.2 atasīpuṣpavarṇastu pītavāsā janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 92.1 hemavarṇo 'mṛtamayaḥ sūryakoṭisamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 186.2 raktāṃ vā kṛṣṇavarṇāṃ vā pāṭalāṃ kapilāṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 122, 7.1 tatastvanye pṛthagvarṇāḥ pṛthagdharmān samācaran /
SkPur (Rkh), Revākhaṇḍa, 122, 18.1 sa dharmaḥ sarvavarṇānāṃ purā sṛṣṭaḥ svayambhuvā /
SkPur (Rkh), Revākhaṇḍa, 122, 18.2 mantrasaṃskārasampannāstrayo varṇā dvijātayaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 2.2 caturṇāmapi varṇānāṃ narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 12.2 uttamaḥ sarvavarṇānāṃ devānāmiva devatā //
SkPur (Rkh), Revākhaṇḍa, 142, 86.1 vimānenārkavarṇena kiṃkiṇījālamālinā /
SkPur (Rkh), Revākhaṇḍa, 146, 78.2 lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 155, 15.1 catuṣpadānāṃ surabhirvarṇānāṃ brāhmaṇo yathā /
SkPur (Rkh), Revākhaṇḍa, 155, 93.2 svakarmavicyutāḥ pāpā varṇāśramavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 3.2 kṛṣṇavarṇā hi pāṣāṇā dṛśyante sphaṭikojjvalāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 33.2 prayatna ākṛtirvarṇaḥ svaradveṣau bhavābhavau //
SkPur (Rkh), Revākhaṇḍa, 159, 39.2 ṣaṣṭhe balaṃ ca varṇaśca nakharomṇāṃ ca sambhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 47.2 jāyate sarvavarṇānāṃ svadharmacalanān nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 97.2 vimānenārkavarṇena kiṃkiṇīśataśobhinā //
SkPur (Rkh), Revākhaṇḍa, 168, 27.2 vimānenārkavarṇena kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 180, 12.1 evamuktvā tu deveśo gauravarṇo dvijo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 200, 4.1 padmānanā padmavarṇā padmapatranibhekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 202, 6.1 vimānenārkavarṇena hyapsarogaṇasaṃvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 3.1 uttameneha varṇena dravyalobhādinā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 228, 5.1 dharmakarma sadā prāyaḥ savarṇenaiva kārayet /
SkPur (Rkh), Revākhaṇḍa, 232, 47.2 gṛhe 'pi paṭhyate yasya caturvarṇasya sattamāḥ //
Sātvatatantra
SātT, 5, 36.1 pītavarṇaṃ vedamantrair nāmnāṃ dvādaśabhiḥ samam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 77.1 nīlavarṇapratīkāśaḥ kausalyāprāṇajīvanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.1 pratyahaṃ sarvavarṇānāṃ viṣṇupādāśritātmanām /
SātT, 9, 40.1 ahiṃsā paramo dharmaḥ sarvavarṇāśramāditaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 32.3 sa dvividho dvanyātmako varṇātmakaś ceti /
Tarkasaṃgraha, 1, 32.5 varṇātmakaḥ saṃskṛtabhāṣādirūpaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 7.1 śikhipattranakhavarṇena likhet /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 7.6 kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati //
UḍḍT, 15, 7.6 kūṭo 'pi viparītalikhitavarṇa ādarśādau pratikṛtibhāvāpanno varṇavaiparītyāt prativivardhitanyāsaḥ atidṛḍhā masī bhavati //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Yogaratnākara
YRā, Dh., 4.1 svarṇaṃ campakavarṇābhaṃ kṛṣṇatvaṃ tāratāmrayoḥ /
YRā, Dh., 4.2 kāṃsyaṃ dhūsaravarṇaṃ syānnāgaḥ pārāvataprabhaḥ //
YRā, Dh., 5.2 abhrakaṃ ceṣṭikābhaṃ syāddhātūnāṃ varṇanirṇayaḥ //
YRā, Dh., 20.2 varṇāgryaṃ candravatsvacchaṃ tāramatra guṇānvitam //
YRā, Dh., 34.2 śubhravarṇaṃ bhavetkṣipraṃ nātra kāryā vicāraṇā //
YRā, Dh., 157.1 svarṇavarṇaṃ guru snigdhamīṣan nīlacchavicchaṭam /
YRā, Dh., 194.2 śūdraḥ kṛṣṇa iti prokto varṇabhedāccaturvidhaḥ //
YRā, Dh., 319.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
YRā, Dh., 388.1 dhattūro madavarṇāgnivātakṛjjvarakuṣṭhanut /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 2.0 sa trayāṇāṃ varṇānām //
ŚāṅkhŚS, 2, 1, 5.0 śiśiraḥ sarvavarṇānām //