Occurrences

Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Tantrāloka

Jaiminigṛhyasūtra
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
Kāṭhakasaṃhitā
KS, 13, 5, 58.0 ubhayor evainaṃ varṇayoḥ praṇudate //
Vasiṣṭhadharmasūtra
VasDhS, 16, 5.1 samaḥ sarveṣu bhūteṣu yathāsanam aparādho hy ādyavarṇayor vidyāntataḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 6.0 pūrvayor varṇayor vedādhyāyaṃ hatvā savanagataṃ vābhiśastaḥ //
Carakasaṃhitā
Ca, Indr., 1, 26.1 yaccānyadapi kiṃcit syād vaikṛtaṃ svaravarṇayoḥ /
Ca, Indr., 9, 12.1 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ /
Ca, Cik., 3, 29.1 avipākāsyavairasye hāniśca balavarṇayoḥ /
Ca, Cik., 4, 9.1 saṃyogād dūṣaṇāttattu sāmānyādgandhavarṇayoḥ /
Mahābhārata
MBh, 13, 47, 37.2 rājan viśeṣo nāstyatra varṇayor ubhayor api //
MBh, 13, 49, 7.3 varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 39.2 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ //
Tantrāloka
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 17, 118.1 purādhvani hutīnāṃ yā saṃkhyeyaṃ tattvavarṇayoḥ /