Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 13, 2, 12.1 divi tvāttrir adhārayat sūryā māsāya kartave /
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 13, 3, 15.1 ayaṃ sa devo apsv antaḥ sahasramūlaḥ paruśāko attriḥ /
AVŚ, 18, 3, 15.2 viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ //
AVŚ, 18, 3, 16.2 śardir no atrir agrabhīn namobhiḥ susaṃśāsaḥ pitaro mṛḍatā naḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 4.7 vāg evātriḥ /
BĀU, 2, 2, 4.9 attir ha vai nāmaitad yad atrir iti /
Gopathabrāhmaṇa
GB, 1, 2, 8, 11.0 divy atrir ha tapati //
GB, 1, 2, 17, 3.0 tad atrir apanunoda //
GB, 1, 2, 17, 4.0 tad atrir anvapaśyat //
GB, 1, 2, 17, 5.0 tad apy etad ṛcoktaṃ srutād yam atrir divam unnināya //
GB, 1, 2, 17, 6.0 divi tvātrir adhārayat sūryā māsāya kartava iti //
GB, 2, 3, 19, 17.0 tad atrir apanunoda //
GB, 2, 3, 19, 18.0 tad atrir anvapaśyat //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 2.2 atrirvasiṣṭhaḥ kaśyapaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 80, 18.0 tad atrir apāhan //
JB, 3, 203, 10.0 sa etam atris tṛcam apaśyat //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 8.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 11.0 tasmād ātreyaṃ candreṇecchanty atrir hi tasya jyotiḥ //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
Taittirīyāraṇyaka
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 2.0 atharṣayaḥ śatarcino mādhyamā gṛtsamado viśvāmitro vāmadevo 'trir bhāradvājo vasiṣṭhaḥ pragāthāḥ pāvamānyaḥ kṣudrasūktā mahāsūktā iti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
Ṛgveda
ṚV, 1, 139, 9.1 dadhyaṅ ha me januṣam pūrvo aṅgirāḥ priyamedhaḥ kaṇvo atrir manur vidus te me pūrve manur viduḥ /
ṚV, 1, 183, 5.1 yuvāṃ gotamaḥ purumīᄆho atrir dasrā havate 'vase haviṣmān /
ṚV, 5, 7, 10.2 ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn //
ṚV, 5, 40, 6.2 gūᄆhaṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindad atriḥ //
ṚV, 5, 40, 8.2 atriḥ sūryasya divi cakṣur ādhāt svarbhānor apa māyā aghukṣat //
ṚV, 5, 73, 6.1 yuvor atriś ciketati narā sumnena cetasā /
ṚV, 5, 73, 7.2 yad vāṃ daṃsobhir aśvinātrir narāvavartati //
ṚV, 5, 74, 1.2 tacchravatho vṛṣaṇvasū atrir vām ā vivāsati //
ṚV, 5, 78, 4.1 atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā /
ṚV, 8, 42, 5.1 yathā vām atrir aśvinā gīrbhir vipro ajohavīt /
Buddhacarita
BCar, 1, 43.2 cikitsitaṃ yacca cakāra nātriḥ paścāttadātreya ṛṣirjagāda //
Mahābhārata
MBh, 1, 59, 36.1 tvaṣṭāvarastathātriśca dvāvanyau mantrakarmiṇau /
MBh, 1, 60, 4.1 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 114, 41.2 yaścodito bhāskare 'bhūt pranaṣṭe so 'pyatrātrir bhagavān ājagāma //
MBh, 1, 172, 8.2 samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat //
MBh, 2, 7, 15.2 maruttaśca marīciśca sthāṇuścātrir mahātapāḥ //
MBh, 2, 11, 15.1 bhṛgur atrir vasiṣṭhaśca gautamaśca tathāṅgirāḥ /
MBh, 3, 183, 1.4 tam atrir gantum ārebhe vittārtham iti naḥ śrutam //
MBh, 3, 183, 6.1 atrir uvāca /
MBh, 3, 183, 10.3 gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam //
MBh, 3, 183, 13.1 athātrir api rājendra gautamaṃ pratyabhāṣata /
MBh, 3, 183, 19.3 vainyo vidhātetyāhātrir atra naḥ saṃśayo mahān //
MBh, 3, 183, 31.1 tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ /
MBh, 3, 212, 26.2 atriḥ putrān sraṣṭukāmas tān evātmanyadhārayat /
MBh, 7, 164, 87.2 vasiṣṭhaḥ kaśyapo 'triśca brahmalokaṃ ninīṣavaḥ //
MBh, 9, 42, 39.2 atrir dhīmān vipramukhyo babhūva hotā yasmin kratumukhye mahātmā //
MBh, 9, 44, 9.2 aṅgirāḥ kaśyapo 'triśca marīcir bhṛgur eva ca //
MBh, 12, 207, 23.1 maharṣir bhagavān atrir veda tacchukrasaṃbhavam /
MBh, 12, 281, 16.1 vasiṣṭho jamadagniśca viśvāmitro 'trir eva ca /
MBh, 12, 321, 33.2 marīcir aṅgirātriśca pulastyaḥ pulahaḥ kratuḥ //
MBh, 12, 327, 29.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 327, 61.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 15, 20.2 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ //
MBh, 13, 27, 4.1 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 64, 1.3 ityevaṃ bhagavān atriḥ pitāmahasuto 'bravīt //
MBh, 13, 65, 22.2 tato 'gastyaśca kaṇvaśca bhṛgur atrir vṛṣākapiḥ /
MBh, 13, 91, 4.1 svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān /
MBh, 13, 91, 18.2 dhyātamātrastathā cātrir ājagāma tapodhanaḥ //
MBh, 13, 91, 19.1 athātristaṃ tathā dṛṣṭvā putraśokena karśitam /
MBh, 13, 91, 45.2 pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ //
MBh, 13, 94, 4.1 kaśyapo 'trir vasiṣṭhaśca bharadvājo 'tha gautamaḥ /
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 95, 5.1 atrir uvāca /
MBh, 13, 95, 24.3 atriḥ kṣudhāparītātmā tato vacanam abravīt //
MBh, 13, 95, 25.2 arātrir atrir ityeva nāma me viddhi śobhane //
MBh, 13, 95, 56.1 atrir uvāca /
MBh, 13, 141, 8.1 evam uktastadātristu tamonud abhavacchaśī /
MBh, 13, 141, 9.2 prakāśam akarod atristapasā svena saṃyuge //
MBh, 13, 151, 36.2 atrir vasiṣṭhaḥ śaktiśca pārāśaryaśca vīryavān //
MBh, 14, 35, 16.1 vasiṣṭhaḥ kāśyapaścaiva viśvāmitro 'trir eva ca /
Rāmāyaṇa
Rām, Ay, 109, 5.2 taṃ cāpi bhagavān atriḥ putravat pratyapadyata //
Rām, Ār, 13, 8.1 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ /
Rām, Yu, 111, 24.2 atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ /
Rām, Utt, 1, 5.1 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ /
Agnipurāṇa
AgniPur, 12, 1.3 brahmaṇo 'tristataḥ somaḥ somājjātaḥ purūravāḥ //
AgniPur, 13, 2.1 viṣṇunābhyabjajo brahmā brahmaputro 'triratritaḥ /
Harivaṃśa
HV, 2, 7.1 uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ /
HV, 5, 17.2 tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā //
HV, 7, 7.1 marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ /
HV, 7, 11.2 prāṇo bṛhaspatiś caiva datto 'triś cyavanas tathā /
HV, 7, 30.1 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ /
HV, 12, 14.1 kratur vasiṣṭhaḥ pulahaḥ pulastyo 'tris tathāṅgirāḥ /
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 20, 1.3 tatrātriḥ sarvalokānāṃ tasthau svavinayair vṛtaḥ /
HV, 20, 23.1 hotāsya bhagavān atrir adhvaryur bhagavān bhṛguḥ /
HV, 20, 46.1 tasya tat pāpaśamanaṃ cakārātrir mahāyaśāḥ /
Kūrmapurāṇa
KūPur, 1, 8, 19.1 atrirvasiṣṭho vahniśca pitaraśca yathākramam /
KūPur, 1, 19, 40.1 atriruvāca /
KūPur, 1, 21, 75.2 gautamo 'triragastyaśca sarve rudraparāyaṇāḥ //
KūPur, 1, 40, 4.1 pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ /
KūPur, 1, 49, 25.1 vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ /
KūPur, 1, 51, 7.1 dvādaśe 'triḥ samākhyāto balī cātha trayodaśe /
KūPur, 1, 51, 19.2 atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ //
KūPur, 2, 5, 19.2 rudro 'ṅgirā vāmadavātha śukro maharṣiratriḥ kapilo marīciḥ //
KūPur, 2, 37, 124.1 gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ /
Liṅgapurāṇa
LiPur, 1, 5, 25.2 kratuś ca saṃnatiṃ dhīmānatristāṃ cānasūyakām //
LiPur, 1, 7, 33.1 ṛṣabhaś ca munirdhīmān ugraścātriḥ subālakaḥ /
LiPur, 1, 7, 45.2 atrir devasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ /
LiPur, 1, 24, 56.2 haitukaṃ vanamāsādya atrirnāmnā pariśrutaḥ //
LiPur, 1, 24, 65.2 atrirdevasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ //
LiPur, 1, 33, 21.1 gautamo 'triḥ sukeśaś ca pulastyaḥ pulahaḥ kratuḥ /
LiPur, 1, 55, 26.1 tvaṣṭā viṣṇuḥ pulastyaś ca pulahaścātrireva ca /
LiPur, 1, 55, 49.2 ṛṣiratrirvasiṣṭhaś ca takṣako nāga eva ca //
LiPur, 1, 63, 73.2 tataḥ prabhākaretyuktaḥ prabhuratrirmaharṣibhiḥ //
LiPur, 1, 70, 290.1 pulastyo'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca /
LiPur, 1, 85, 50.1 chando'nuṣṭup ṛṣiścātrī rudro daivatamucyate /
LiPur, 2, 11, 17.2 trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ //
Matsyapurāṇa
MPur, 9, 27.1 atriś caiva vasiṣṭhaśca kaśyapo gautamastathā /
MPur, 23, 2.2 ādiṣṭo brahmaṇā pūrvamatriḥ sargavidhau purā /
MPur, 23, 20.2 hotātrir bhṛguradhvaryur udgātābhūccaturmukhaḥ //
MPur, 126, 7.1 ṛṣī atrirvasiṣṭhaśca nāgau takṣakarambhakau /
MPur, 133, 67.2 marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ //
MPur, 145, 89.1 bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ /
MPur, 145, 106.2 atrir ardhasvanaścaiva śāvāsyo'tha gaviṣṭhiraḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 24.1 atrir vasiṣṭho vahniś ca pitaraś ca yathākramam /
ViPur, 1, 7, 33.1 dakṣo marīcir atriś ca bhṛgvādyāś ca prajeśvarāḥ /
ViPur, 1, 11, 43.1 atrir uvāca /
ViPur, 2, 10, 7.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
ViPur, 3, 1, 32.1 vasiṣṭhaḥ kāśyapo 'thātrirjamadagniḥ sagautamaḥ /
ViPur, 4, 6, 5.1 akhilajagatsraṣṭur bhagavato nārāyaṇasya nābhisarojasamudbhavābjayoner brahmaṇaḥ putro 'triḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 7.2 kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ //
BhāgPur, 1, 19, 9.1 atrirvasiṣṭhaścyavanaḥ śaradvān ariṣṭanemirbhṛguraṅgirāśca /
BhāgPur, 3, 12, 24.2 aṅgirā mukhato 'kṣṇo 'trir marīcir manaso 'bhavat //
BhāgPur, 4, 1, 17.2 brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ /
BhāgPur, 4, 1, 27.1 atrir uvāca /
BhāgPur, 4, 19, 12.1 tamatrirbhagavānaikṣattvaramāṇaṃ vihāyasā /
BhāgPur, 4, 19, 15.1 vadhānnivṛttaṃ taṃ bhūyo hantave 'triracodayat /
BhāgPur, 4, 19, 20.1 atriḥ saṃdarśayāmāsa tvaramāṇaṃ vihāyasā /
BhāgPur, 11, 1, 12.2 kaśyapo vāmadevo 'trir vasiṣṭho nāradādayaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 72.1 atrir vasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca /
GarPur, 1, 58, 10.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
GarPur, 1, 87, 28.2 atrirvasiṣṭho bhagavāñjamadagniśca kaśyapaḥ //
GarPur, 1, 93, 6.1 gautamaḥ śaṅkhalikhito hārīto 'trirahaṃ tathā /
GarPur, 1, 145, 2.1 viṣṇunābhyabjato brahmā brahmaputro 'triratritaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 24.1 atriḥ /
Skandapurāṇa
SkPur, 25, 8.2 kaśyapaśca tathodgātā atriḥ sāma svayaṃ jagau /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 49.1 gautamo jamadagniś ca bhārgavo 'triḥ parāśaraḥ /
Haribhaktivilāsa
HBhVil, 4, 145.1 tatrātriḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 5.2 atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 3.1 kaśyapo 'trirbharadvājo viśvāmitro 'ruṇirmuniḥ /
Sātvatatantra
SātT, 1, 43.2 brahmaṇo 'ṃśena samabhūn marīcir atrir aṅgirāḥ //