Occurrences

Daśakumāracarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mukundamālā
Rasaprakāśasudhākara
Rasikapriyā
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 3, 39.1 anurūpabhartṛgāminīnāṃ ca vāsavadattādīnāṃ varṇanena grāhayānuśayam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kāvyādarśa
KāvĀ, 1, 16.1 nagarārṇavaśailartucandrārkodayavarṇanaiḥ /
KāvĀ, 1, 17.1 vipralambhair vivāhaiś ca kumārodayavarṇanaiḥ /
KāvĀ, 1, 22.2 tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ //
Kūrmapurāṇa
KūPur, 2, 44, 107.1 vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
Liṅgapurāṇa
LiPur, 1, 2, 17.2 vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam //
LiPur, 1, 2, 18.2 antarikṣe tathāṇḍe 'smin devāyatanavarṇanam //
LiPur, 1, 2, 20.1 kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā /
LiPur, 1, 2, 53.2 prabhāvānubhavaścaiva śivalokasya varṇanam //
LiPur, 1, 88, 94.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
LiPur, 1, 96, 102.2 na viddhi paramaṃ dhāma rūpalāvaṇyavarṇane //
Suśrutasaṃhitā
Su, Sū., 3, 5.2 agnikarmajalaukākhyāv adhyāyau raktavarṇanam //
Viṣṇupurāṇa
ViPur, 5, 7, 49.2 svarūpavarṇanaṃ tasya kathaṃ yoṣitkariṣyati //
Bhāratamañjarī
BhāMañj, 1, 1036.1 na naḥ pragalbhate vāṇī yuṣmākaṃ guṇavarṇane /
BhāMañj, 12, 45.1 punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
Gītagovinda
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
Kathāsaritsāgara
KSS, 3, 5, 10.1 tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ /
Mukundamālā
MukMā, 1, 32.1 lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate /
Rasaprakāśasudhākara
RPSudh, 1, 6.2 dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.1 śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 29.0 yatkavīnāṃ varṇanaṃ tatsādṛśyaleśena niṣpramāṇameva saṃbhāvyate //
Skandapurāṇa
SkPur, 2, 9.2 vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam //
SkPur, 2, 23.2 rudrasya nīlakaṇṭhatvaṃ tathāyatanavarṇanam //
Tantrāloka
TĀ, 1, 192.2 ko 'vakāśo bhavettatra bhautāveśādivarṇane //
TĀ, 8, 213.1 śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 1.0 atha granthakārayitur vaṃśavarṇanam āha śītāṃśuvaṃśetyādi //
MuA zu RHT, 19, 79.2, 6.0 atha cāsya kārayitur guṇavarṇanamāha yasyetyādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
RRSṬīkā zu RRS, 8, 36.2, 9.0 koṣṭhikā varṇanasthānagranthaḥ //
RRSṬīkā zu RRS, 10, 50.2, 16.0 kiṃ bahunā guṇavarṇanena //
RRSṬīkā zu RRS, 11, 71.2, 12.0 piṣṭībandhastu khoṭaka iti varṇanād atra piṣṭikārūpam ucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 60.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 46.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 25, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye nīlagaṅgāyāḥ saṅgamamāhātmyavarṇanaṃnāma pañcaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmāvartatīrthamāhātmyavarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 74.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe dīrghatapasaḥ svargārohaṇavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 51.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapitīrtharāmeśvaralakṣmaṇeśvarakumbheśvaramāhātmyavarṇanaṃ nāma caturaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pūtikeśvaratīrthamāhātmyavarṇanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.2 purāṇasaṃhitādhyāyā mārkaṇḍāśramavarṇanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.2 aśokavanikātīrthaṃ mataṅgāśramavarṇanam //
SkPur (Rkh), Revākhaṇḍa, 232, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 1, 6.3 yad ahaṃ noditaḥ samyagbhagavadvīryavarṇane //