Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 16, 10.0 agne haṃsi ny atriṇam ity etāḥ //
AB, 2, 2, 19.0 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daheti //
AB, 2, 2, 20.0 rakṣāṃsi vai pāpmātriṇo rakṣāṃsi pāpmānaṃ dahety eva tad āha //
Atharvaveda (Paippalāda)
AVP, 1, 10, 2.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate atriṇaḥ /
AVP, 1, 10, 3.1 ye 'māvāsyāṃ rātrim udasthur bhrājam atriṇaḥ /
AVP, 4, 4, 3.1 vi lapantu yātudhānā atriṇo ye kimīdinaḥ /
AVP, 4, 25, 3.2 śaṅkhena hatvā rakṣāṃsy atriṇo vi ṣahāmahe //
AVP, 4, 25, 4.1 ye atriṇo yātudhānā rakṣaso ye kimīdinaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 3.1 vi lapantu yātudhānā attriṇo ye kimīdinaḥ /
AVŚ, 1, 8, 4.1 yatraiṣām agne janimāni vettha guhā satām attriṇāṃ jātavedaḥ /
AVŚ, 1, 16, 1.1 ye 'māvāsyāṃ rātrim udasthur vrājam attriṇaḥ /
AVŚ, 1, 16, 3.1 idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ /
AVŚ, 2, 4, 3.1 ayaṃ viṣkandhaṃ sahate 'yaṃ bādhate attriṇaḥ /
AVŚ, 4, 10, 2.2 śaṅkhena hatvā rakṣāṃsy attriṇo vi ṣahāmahe //
AVŚ, 6, 32, 3.1 abhayaṃ mitrāvaruṇāv ihāstu no 'rciṣāttriṇo nudataṃ pratīcaḥ /
AVŚ, 8, 4, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam attriṇaḥ //
AVŚ, 8, 4, 5.2 tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 2, 1.1 agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 2.8 viśvaṃ sam attriṇaṃ daha /
Vasiṣṭhadharmasūtra
VasDhS, 17, 3.1 aprajāḥ santv atriṇa ity abhiśāpaḥ //
Ṛgveda
ṚV, 1, 21, 5.2 aprajāḥ santv atriṇaḥ //
ṚV, 1, 36, 14.1 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha /
ṚV, 1, 36, 20.2 rakṣasvinaḥ sadam id yātumāvato viśvaṃ sam atriṇaṃ daha //
ṚV, 1, 86, 10.1 gūhatā guhyaṃ tamo vi yāta viśvam atriṇam /
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti vā kecid atriṇaḥ /
ṚV, 6, 16, 28.1 agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam /
ṚV, 6, 51, 14.2 jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ //
ṚV, 7, 104, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ //
ṚV, 7, 104, 5.2 tapurvadhebhir ajarebhir atriṇo ni parśāne vidhyataṃ yantu nisvaram //
ṚV, 8, 12, 1.2 yenā haṃsi ny atriṇaṃ tam īmahe //
ṚV, 8, 19, 15.1 tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam /
ṚV, 9, 86, 48.2 jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ //
ṚV, 9, 104, 6.1 sanemi kṛdhy asmad ā rakṣasaṃ kaṃcid atriṇam /
ṚV, 9, 105, 6.1 sanemi tvam asmad āṃ adevaṃ kaṃcid atriṇam /
ṚV, 10, 36, 4.1 grāvā vadann apa rakṣāṃsi sedhatu duṣṣvapnyaṃ nirṛtiṃ viśvam atriṇam /
ṚV, 10, 118, 1.1 agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā /