Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 2.1 teṣāṃ tadvartanād vṛttir ity ucyate //
BaudhDhS, 3, 2, 10.1 vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā //
Carakasaṃhitā
Ca, Cik., 2, 4, 12.1 vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase /
Mahābhārata
MBh, 14, 45, 6.2 svaravigrahanābhīkaṃ śokasaṃghātavartanam //
Amarakośa
AKośa, 2, 587.2 ājīvo jīvikā vārtā vṛttir vartanajīvane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 12, 36.2 adhanaśchattrapādatrarahito munivartanaḥ //
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 17, 10.2 saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ //
AHS, Utt., 2, 1.3 trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ /
Bodhicaryāvatāra
BoCA, 5, 103.1 śrīsambhavavimokṣāc ca śikṣedyadguruvartanam /
Kirātārjunīya
Kir, 10, 42.1 abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram /
Kūrmapurāṇa
KūPur, 2, 25, 1.3 dvijāteḥ paramo dharmo vartanāni nibodhata //
KūPur, 2, 25, 5.2 tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ //
KūPur, 2, 29, 1.3 bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā //
Liṅgapurāṇa
LiPur, 1, 65, 167.1 sthāvarāṇāṃ patiścaiva niyatendriyavartanaḥ /
LiPur, 2, 51, 12.2 tataḥ kālāgnisaṃkāśo vartanādvṛtrasaṃjñitaḥ //
Matsyapurāṇa
MPur, 114, 13.1 teṣāṃ sa vyavahāro'yaṃ vartanaṃ tu parasparam /
MPur, 146, 73.3 tapasyeva ratir me'stu śarīrāyāratu vartanam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Viṣṇusmṛti
ViSmṛ, 9, 22.1 rājadrohasāhaseṣu vināpi śīrṣavartanāt //
Bhāgavatapurāṇa
BhāgPur, 11, 11, 38.1 sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ /
Bhāratamañjarī
BhāMañj, 13, 1045.2 ko hi tadvartanādānair ātmānam avasādayet //
Garuḍapurāṇa
GarPur, 1, 10, 3.1 khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt /
GarPur, 1, 22, 11.1 khākṣīndrasūryagaṃ sarvakhādivedendu vartanam /
Hitopadeśa
Hitop, 1, 46.2 vinā vartanam evaite na tyajanti mamāntikam /
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 102.7 śūdraka uvāca kiṃ te vartanam /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 3, 102.15 kim upayukto 'yam etāvad vartanaṃ gṛhṇāti anupayukto veti /
Hitop, 3, 102.17 vartanaviniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 103.7 tato vīravaraś cintayāmāsa gṛhītarājavartanasya nistāraḥ kṛtaḥ /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Kathāsaritsāgara
KSS, 6, 1, 90.2 svasvasvāmigṛhānītapakvānnakṛtavartanau //
Narmamālā
KṣNarm, 2, 25.1 haraṇodyatahasto 'sau sādhūnāmapi vartane /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā sā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
Tantrasāra
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, Viṃśam āhnikam, 1.0 tatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet //
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
Tantrāloka
TĀ, 1, 85.1 svasthāne vartanaṃ jñeyaṃ draṣṭṛtvaṃ vigatāvṛti /
TĀ, 1, 101.2 krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam //
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
TĀ, 26, 4.1 tayobhayyā dīkṣitā ye teṣāmājīvavartanam /
TĀ, 26, 7.2 tatpratyūhodayadhvastyai brūyāttasyāpi vartanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 31.0 ūrdhvaṃ vartanam udvartanam //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 1.0 vartanastambhitā iti vartanena kaṭhinīkṛtāḥ //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 1.0 vartanastambhitā iti vartanena kaṭhinīkṛtāḥ //
Haribhaktivilāsa
HBhVil, 4, 7.2 sammārjanopalepābhyāṃ sekamaṇḍalavartanaiḥ /
Rasārṇavakalpa
RAK, 1, 64.2 gopanīyaṃ rasadhātumuttamaṃ bho narendra kuru hemavartanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 29.0 tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 81.2 tato vṛṣṭyā tu teṣāṃ vai vartanaṃ samajāyata //