Occurrences

Carakasaṃhitā
Amarakośa
Kirātārjunīya
Bhāratamañjarī
Hitopadeśa
Tantrāloka
Āyurvedadīpikā

Carakasaṃhitā
Ca, Cik., 2, 4, 12.1 vartanastambhitāstāśca prakṣepyāḥ kaukkuṭe rase /
Amarakośa
AKośa, 2, 587.2 ājīvo jīvikā vārtā vṛttir vartanajīvane //
Kirātārjunīya
Kir, 10, 42.1 abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram /
Bhāratamañjarī
BhāMañj, 13, 1045.2 ko hi tadvartanādānair ātmānam avasādayet //
Hitopadeśa
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 102.17 vartanaviniyogaś ca rājñā sunibhṛtaṃ nirūpitaḥ /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Tantrāloka
TĀ, 1, 101.2 krīḍā sarvotkarṣeṇa vartanecchā tathā svatantratvam //
TĀ, 16, 201.2 saṃskāraśeṣavartanajīvitamadhye 'sya samayalopādyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 1.0 vartanastambhitā iti vartanena kaṭhinīkṛtāḥ //