Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Trikāṇḍaśeṣa

Atharvaveda (Paippalāda)
AVP, 5, 20, 3.1 pari tvā kṛṣṇavartanir agnir dhūmenārciṣā /
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 2.2 pratīcīḥ kṛṣṇavartane saṃ daha yātudhānyaḥ //
AVŚ, 7, 21, 1.2 sa pūrvyo nūtanam āvivāsat taṃ vartanir anu vāvṛta ekam it puru //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 2.7 adharayainaṃ vartanyā pṛthivy anvāyattā /
Gopathabrāhmaṇa
GB, 1, 3, 2, 7.0 tasya manaś ca vāk ca vartanī //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.4 ṛcā stomaṃ samardhaya gāyatreṇa rathaṃtaraṃ bṛhad gāyatravartani svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 16, 1.2 tasya vāk ca manaś ca vartanyau /
JUB, 3, 16, 2.1 tasya hotādhvaryur udgātety anyatarāṃ vācā vartaniṃ saṃskurvanti /
JUB, 3, 16, 3.1 sa yaddha so 'pi stūyamāne vā śasyamāne vā vāvadyamāna āsītānyatarām evāsyāpi tarhi sa vācā vartaniṃ saṃskuryāt //
Jaiminīyabrāhmaṇa
JB, 1, 259, 21.0 aretaskā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 277, 3.0 devā anyāṃ vartanim adhvarasya mānuṣāsa upajīvanty anyāṃ tasmād yanti pavamānāḥ parāñcas tasmād ukthyāḥ punar abhyākanikradatīti ha pratyūcuḥ //
Kauśikasūtra
KauśS, 1, 5, 7.0 ākūtyai tvā svāhā kāmāya tvā svāhā samṛdhe tvā svāhā ākūtyai tvā kāmāya tvā samṛdhe tvā svāhā ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 18.0 dve vai yajñasya vartanī //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 38.0 yathā vai patho vartanī evaṃ darśapūrṇamāsau //
MS, 2, 3, 4, 15.1 pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje //
MS, 2, 3, 4, 16.1 bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare //
MS, 2, 3, 4, 17.1 agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jīvanasyāyai //
MS, 2, 3, 5, 43.0 pāvamānasya tvā stomena gāyatrasya vartanyā //
MS, 2, 7, 1, 5.5 bṛhad gāyatravartani /
MS, 2, 7, 20, 8.0 sa u pañcadaśavartaniḥ //
MS, 2, 7, 20, 23.0 sa u saptadaśavartaniḥ //
MS, 2, 7, 20, 38.0 sa u ekaviṃśavartaniḥ //
MS, 2, 7, 20, 53.0 sa u triṇavavartaniḥ //
MS, 2, 7, 20, 68.0 sa u trayastriṃśavartaniḥ //
MS, 3, 11, 4, 10.1 tā nāsatyā supeśasā hiraṇyavarttanī narā /
Taittirīyasaṃhitā
TS, 6, 4, 9, 44.0 dakṣiṇasya havirdhānasyottarasyāṃ vartanyāṃ sādayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 8.2 ṛcā stomaṃ samardhaya gāyatreṇa rathantaraṃ bṛhad gāyatravartani svāhā //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 11.2 bhiṣaṅ no agna āvaha svarūpaṃ kṛṣṇavartane /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
Ṛgveda
ṚV, 1, 25, 9.1 veda vātasya vartanim uror ṛṣvasya bṛhataḥ /
ṚV, 1, 31, 6.1 tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe /
ṚV, 1, 53, 8.1 tvaṃ karañjam uta parṇayaṃ vadhīs tejiṣṭhayātithigvasya vartanī /
ṚV, 1, 92, 18.1 eha devā mayobhuvā dasrā hiraṇyavartanī /
ṚV, 1, 140, 9.2 vayo dadhat padvate rerihat sadānu śyenī sacate vartanīr aha //
ṚV, 3, 7, 2.2 ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṃ gauḥ //
ṚV, 4, 19, 2.2 ahann ahim pariśayānam arṇaḥ pra vartanīr arado viśvadhenāḥ //
ṚV, 4, 45, 3.2 ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā //
ṚV, 5, 61, 9.1 uta me 'rapad yuvatir mamanduṣī prati śyāvāya vartanim /
ṚV, 5, 75, 2.2 dasrā hiraṇyavartanī suṣumnā sindhuvāhasā mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 3.2 rudrā hiraṇyavartanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam //
ṚV, 6, 61, 7.1 uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ /
ṚV, 7, 18, 16.2 indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ //
ṚV, 7, 69, 1.2 ghṛtavartaniḥ pavibhī rucāna iṣāṃ voᄆhā nṛpatir vājinīvān //
ṚV, 7, 69, 3.2 vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām //
ṚV, 8, 5, 11.1 vāvṛdhānā śubhas patī dasrā hiraṇyavartanī /
ṚV, 8, 8, 1.2 dasrā hiraṇyavartanī pibataṃ somyam madhu //
ṚV, 8, 9, 8.1 ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā /
ṚV, 8, 23, 19.2 pāvakaṃ kṛṣṇavartaniṃ vihāyasam //
ṚV, 8, 26, 18.2 sindhur hiraṇyavartaniḥ //
ṚV, 8, 38, 6.1 imāṃ gāyatravartaniṃ juṣethāṃ suṣṭutim mama /
ṚV, 8, 63, 8.2 prāvaś cakrasya vartanim //
ṚV, 8, 87, 5.2 dasrā hiraṇyavartanī śubhas patī pātaṃ somam ṛtāvṛdhā //
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 10, 5, 4.1 ṛtasya hi vartanayaḥ sujātam iṣo vājāya pradivaḥ sacante /
ṚV, 10, 61, 20.1 adhāsu mandro aratir vibhāvāva syati dvivartanir vaneṣāṭ /
ṚV, 10, 65, 6.1 yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ /
ṚV, 10, 144, 4.2 śatacakraṃ yo 'hyo vartaniḥ //
ṚV, 10, 172, 1.1 ā yāhi vanasā saha gāvaḥ sacanta vartaniṃ yad ūdhabhiḥ //
ṚV, 10, 172, 4.1 uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 11.1 gāye sahasravartanīti sāma vai sahasravartani sahasrasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 5, 4.1 tad yathobhayavartaninā rathena yāṃ yāṃ diśaṃ prārthayate tāṃ tām abhiprāpnoty evam etenobhayavartaninā yajñena yaṃ kāmaṃ kāmayate tam abhyaśnute //
ṢB, 1, 5, 5.3 tad yathaikavartaninā rathena na kāṃcana diśaṃ vyaśnute tādṛg etat //
Aṣṭasāhasrikā
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
Trikāṇḍaśeṣa
TriKŚ, 2, 12.1 ekacakraṃ harigṛhaṃ śaṃbhupuryatha vartaniḥ /