Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Ṛgveda
ṚV, 1, 112, 8.2 yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 116, 14.1 āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam /
ṚV, 1, 117, 16.1 ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya /
ṚV, 1, 118, 8.2 amuñcataṃ vartikām aṃhaso niḥ prati jaṅghāṃ viśpalāyā adhattam //
Carakasaṃhitā
Ca, Cik., 2, 2, 12.1 ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā /
Mahābhārata
MBh, 1, 3, 62.1 grastāṃ suparṇasya balena vartikām amuñcatām aśvinau saubhagāya /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 67.2 āgatas taṃ likhāmy āśu datta me vartikām iti //
Daśakumāracarita
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
Kumārasaṃbhava
KumSaṃ, 8, 45.2 drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ //
Kāmasūtra
KāSū, 1, 4, 4.8 vartikāsamudgakaḥ /
Matsyapurāṇa
MPur, 63, 20.1 kṣīraṃ śākaṃ ca dadhyannamiṇḍaryo 'śokavartikāḥ /
Viṣṇusmṛti
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 85.2 ajaśṛṅgī meṣaśṛṅgī sarpadaṃṣṭrā ca vartikā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 174.1 meṣaśṛṅgyām ajaśṛṅgī vartikā sarpadaṃṣṭrikā /
Rasaratnasamuccaya
RRS, 15, 86.1 pīlutailena saṃliptā vartikā gudamadhyagā /
Rasaratnākara
RRĀ, R.kh., 2, 38.2 dinaikaṃ tena kalkena vastre liptvā ca vartikām //
RRĀ, V.kh., 19, 122.2 dinamekaṃ prayatnena vartikāṃ tena kārayet //
Rasendrasārasaṃgraha
RSS, 1, 82.2 dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām //
Rājanighaṇṭu
RājNigh, Prabh, 32.1 ajaśṛṅgī meṣaśṛṅgī vartikā sarpadaṃṣṭrikā /
Ānandakanda
ĀK, 1, 23, 75.1 tadvastraṃ vartikāṃ kṛtvā dhṛtvā daṃśena dīpayet /
ĀK, 2, 1, 44.1 vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 3.0 vartikā vartyākārā bhakṣyāḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 48.1 paścānmāsaṃ varttikāder deyam alpaṃ savāri ca /
Śyainikaśāstra, 6, 29.2 ṭonādīn muṣṭimokena kṣiperan varttikādiṣu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 189, 38.1 sapañcavartikān dīpān ghṛtenojjvālya bhaktitaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 13.1 tālīśakuṣṭhanāgaraiḥ kṛtvā kṣoṇīśavartikām /
UḍḍT, 9, 30.3 padmasūtravartikasya tailena kajjalaṃ pātayet tenāñjitanetras tu adṛśyo bhavati /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 13.3 evaṃ samudratailayuktāpi vartikā jvalati /