Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Mahābhārata
MBh, 1, 69, 46.1 sa vijitya mahīpālāṃścakāra vaśavartinaḥ /
MBh, 1, 112, 23.1 chāyevānapagā rājan satataṃ vaśavartinī /
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 193, 15.1 ihāgateṣu pārtheṣu nideśavaśavartiṣu /
MBh, 1, 205, 2.2 babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī //
MBh, 1, 212, 1.85 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.213 saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī /
MBh, 2, 51, 13.1 svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ tadvartināṃ cāpi tathaiva yuktam /
MBh, 3, 34, 43.2 jīvitaṃ hyāturasyeva duḥkham antaravartinaḥ //
MBh, 3, 57, 14.1 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ /
MBh, 3, 67, 6.1 tayā pracodito rājā brāhmaṇān vaśavartinaḥ /
MBh, 3, 176, 37.1 nakulaḥ sahadevaś ca yamajau guruvartinau /
MBh, 3, 281, 94.2 evam uktvā sa dharmātmā guruvartī gurupriyaḥ /
MBh, 5, 11, 6.2 pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām /
MBh, 5, 54, 12.2 yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ //
MBh, 5, 54, 23.1 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī /
MBh, 5, 147, 12.1 yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam /
MBh, 5, 153, 8.2 bhavantastu pṛthak sarve svabuddhivaśavartinaḥ //
MBh, 10, 15, 10.2 guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ //
MBh, 12, 136, 69.2 nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ //
MBh, 12, 297, 3.2 puruṣasyādhruve dehe kāmasya vaśavartinaḥ //
MBh, 12, 336, 65.1 atrāpi sa vijānāti puruṣaṃ brahmavartinam /
MBh, 13, 72, 9.1 tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ /
MBh, 13, 92, 19.2 puṣṭir āyustathā vīryaṃ śrīścaiva pitṛvartinaḥ //
MBh, 13, 124, 10.2 apramattā sadāyuktā śvaśrūśvaśuravartinī //
MBh, 14, 35, 10.3 śiṣyāya guṇayuktāya śāntāya guruvartine /
MBh, 14, 39, 5.1 udrekavyatirekāṇāṃ teṣām anyonyavartinām /
MBh, 15, 8, 8.2 nideśavartī ca pituḥ putro bhavati dharmataḥ //
MBh, 15, 23, 8.1 nakulaḥ sahadevaśca tathemau guruvartinau /
Manusmṛti
ManuS, 4, 87.1 yo rājñaḥ pratigṛhṇāti lubdhasyocchāstravartinaḥ /
ManuS, 5, 140.1 śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām /
ManuS, 7, 16.2 yathārhataḥ sampraṇayen nareṣv anyāyavartiṣu //
Rāmāyaṇa
Rām, Ay, 27, 6.2 sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm //
Rām, Ay, 76, 18.2 samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām //
Rām, Ay, 110, 4.2 sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ //
Rām, Ār, 51, 1.2 duḥkhitā paramodvignā bhaye mahati vartinī //
Rām, Ki, 13, 11.2 paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ //
Rām, Ki, 18, 13.2 trayas te pitaro jñeyā dharme ca pathi vartinaḥ //
Rām, Ki, 18, 23.1 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ /
Rām, Ki, 37, 34.1 tatas tam udyogam avekṣya buddhimān haripravīrasya nideśavartinaḥ /
Rām, Ki, 39, 6.1 nideśavartinaḥ sarve sarve guruhite ratāḥ /
Rām, Ki, 58, 24.2 yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā //
Rām, Su, 1, 84.1 tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ /
Rām, Su, 9, 36.1 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī /
Rām, Su, 41, 16.2 balināṃ vānarendrāṇāṃ sugrīvavaśavartinām //
Rām, Yu, 18, 12.2 praśānto guruvartī ca samprahāreṣvamarṣaṇaḥ //
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Rām, Utt, 94, 19.1 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām /
Saundarānanda
SaundĀ, 6, 15.1 ratipriyasya priyavartino me priyasya nūnaṃ hṛdayaṃ viraktam /
Amaruśataka
AmaruŚ, 1, 49.1 pītastuṣārakiraṇo madhunaiva sārdham antaḥ praviśya caṣake pratibimbavartī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 12, 21.2 trīṃścāṣṭaguṇite toye vipacet pādavartinā //
AHS, Utt., 35, 49.1 garam āhārasaṃpṛktaṃ yacchantyāsannavartinaḥ /
Bodhicaryāvatāra
BoCA, 9, 164.1 aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 22.1 bandhayitvā gajaṃ stambhe prāsādatalavartinam /
BKŚS, 3, 98.2 vimānagarbhavartitvāt śrūyate garjitākṛtiḥ //
BKŚS, 14, 57.1 mantriṇāv api bhartāram ucitāntaravartinau /
BKŚS, 20, 190.2 vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī //
BKŚS, 20, 218.1 sā tu labdhasamāśvāsā dīrghikātīrthavartinī /
BKŚS, 23, 100.1 tayor ekatareṇātha bhartur dauḥsthityavartinaḥ /
Daśakumāracarita
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 2, 1, 64.1 abhayaṃ madupakaṇṭhavartino devadānavairapi vigṛhṇānasya iti //
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 5, 100.1 tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi //
DKCar, 2, 6, 35.1 ahamasyāḥ sakāśavartinī bhaveyam ityayāsīt //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 191.1 iyamasmi tvannideśavartinī //
DKCar, 2, 6, 236.1 lakṣma caitaddakṣiṇapārśvavarti //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 279.0 madvacanaśravaṇānantaraṃ sarve 'pyaśmakendrasevakāḥ svasvavāhanāt sahasāvatīrya rājasūnumānasya tadvaśavartinaḥ samabhavan //
DKCar, 2, 9, 10.0 idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā svāmin tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate iti //
Divyāvadāna
Divyāv, 7, 159.0 sa tena dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaśca śānteryāpathavartī //
Divyāv, 11, 80.1 vaśavartino devaputrasya putro bhaviṣyati //
Harivaṃśa
HV, 18, 20.1 te grāmyadharmaniratāḥ kāmasya vaśavartinaḥ /
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kumārasaṃbhava
KumSaṃ, 3, 4.2 yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī //
KumSaṃ, 3, 24.1 tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī /
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
KumSaṃ, 5, 51.2 atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata //
KumSaṃ, 6, 77.1 yogino yaṃ vicinvanti kṣetrābhyantaravartinam /
KumSaṃ, 8, 5.2 sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye //
Kāmasūtra
KāSū, 2, 8, 21.3 vivṛṇotyeva bhāvaṃ svaṃ rāgād uparivartinī //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
KāSū, 5, 3, 11.3 tadasahamānām utthitāṃ dvitīye ahani prakṛtivartinīm abhiyogārthinīṃ vidyāt /
KāSū, 7, 2, 56.1 rakṣandharmārthakāmānāṃ sthitiṃ svāṃ lokavartinīm /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 97.1 jātikriyāguṇadravyavācinaikatra vartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 160.1 iti mukhendur ākṣipto guṇān gauṇenduvartinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 182.1 ity ekavyatireko 'yaṃ dharmeṇaikatravartinā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 182.2 pratītiviṣayaprāpter bhedasyobhayavartinaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 54.1 apām abhyarṇavartitvādete jñeyāḥ śarāravaḥ /
KāvyAl, 6, 22.1 nānābhāṣāviṣayiṇām aparyantārthavartinām /
Kūrmapurāṇa
KūPur, 2, 7, 18.1 ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.57 tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu /
LAS, 2, 137.12 buddhasutabhūmim atikramya pratyātmāryadharmagatigamanatvāt tathāgato dharmakāyavaśavartī bhaviṣyati dharmanairātmyadarśanāt /
Liṅgapurāṇa
LiPur, 1, 72, 98.1 puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī /
LiPur, 1, 75, 33.1 sakalaṃ munayaḥ kecitsadā saṃsāravartinaḥ /
LiPur, 1, 89, 33.1 gurūpadeśayuktānāṃ vṛddhānāṃ kramavarttinām /
LiPur, 1, 102, 29.2 atha dṛṣṭvā śiśuṃ devāstasyā utsaṃgavarttinam //
LiPur, 2, 9, 12.1 paśavaḥ parikīrtyante saṃsāravaśavartinaḥ /
LiPur, 2, 9, 41.1 sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ /
LiPur, 2, 9, 43.1 aspṛśyaḥ karmasaṃskāraiḥ kālatritayavartibhiḥ /
LiPur, 2, 9, 46.2 upadeṣṭā sa evādau kālāvacchedavartinām //
Matsyapurāṇa
MPur, 38, 4.2 pratikūlaṃ karmaṇāṃ pāpamāhustadvartināṃ pravaṇaṃ pāpalokam /
Meghadūta
Megh, Uttarameghaḥ, 42.2 uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 19, 6.0 vidyā nāma yā granthārthavartipadārthānām abhivyañjikā vipratvalakṣaṇā //
Saṃvitsiddhi
SaṃSi, 1, 166.1 prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau /
SaṃSi, 1, 167.1 jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
Suśrutasaṃhitā
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.19 tad anena duḥkhatrayeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho 'bhighātaḥ /
STKau zu SāṃKār, 5.2, 1.15 so 'yaṃ buddhitattvavartinā jñānasukhādinā tatpratibimbitas tacchāyāpattyā jñānasukhādimān iva bhavatīti tenānugṛhyate /
STKau zu SāṃKār, 5.2, 2.12 tad anenājñānādayaḥ parapuruṣavartino 'bhiprāyabhedād vacanālliṅgād anumātavyā ityakāmenāpyanumānam abhyupeyam /
STKau zu SāṃKār, 5.2, 3.28 tathā cāvaṭyajaigīṣavyayoḥ saṃvāde bhagavān jaigīṣavyo daśamahākalpavarti janmasmaraṇam ātmana uvāca daśasu mahāsargeṣu viparivartamānena mayetyādinā saṃdarbheṇa /
STKau zu SāṃKār, 5.2, 3.45 bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate /
STKau zu SāṃKār, 8.2, 1.5 mano'navasthānād yathā kāmādyupaplutamanāḥ sphītālokamadhyavartinam indriyasaṃnikṛṣṭam apyartham apaśyati /
STKau zu SāṃKār, 12.2, 1.39 anyonyasahacarā avinirbhāgavartina iti yāvat /
Tantrākhyāyikā
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 2, 114.1 bhadra hiraṇya tvatsamīpavartino vayam atyantakṣudhārtāḥ //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
Viṣṇupurāṇa
ViPur, 3, 7, 7.1 so 'ham icchāmi tacchrotuṃ yamasya vaśavartinaḥ /
ViPur, 3, 18, 36.1 tato maitreya tanmārgavartino ye 'bhavañjanāḥ /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 2, 70.2 mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
Viṣṇusmṛti
ViSmṛ, 1, 37.2 pāṇḍuraṃ khagamāgamyam adhobhuvanavartinam //
ViSmṛ, 5, 74.1 utkrośantam anabhidhāvatāṃ tatsamīpavartināṃ saṃsaratāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 140.2 na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ //
YāSmṛ, 3, 22.2 triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 16.2 na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.2 samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 5.2 tāny upekṣya yathāprāptavartī siddhim avāpnuyāt //
Aṣṭāvakragīta, 18, 85.1 tuṣṭiḥ sarvatra dhīrasya yathāpatitavartinaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 11, 5, 35.1 evaṃ yugānurūpābhyāṃ bhagavān yugavartibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 442.1 sa gatvā yamunākūlavartinaṃ dāśabhūpatim /
BhāMañj, 1, 765.1 ānayaitānnarāngaccha vilokyādūravartinaḥ /
BhāMañj, 5, 277.2 kuleṣu na bhaviṣyāmo vācyāḥ saddharmavartinaḥ //
BhāMañj, 6, 64.2 taranti hi tamo ghoraṃ nityaṃ manmatavartinaḥ //
BhāMañj, 6, 293.2 vinadanto mahotsāhā vyāḍavyūhāgravartinaḥ //
BhāMañj, 6, 327.1 atha prabhāte makaraśyenavyūhāgravartinaḥ /
BhāMañj, 6, 407.2 vihite sarvatobhadre vyūhe vyūhāgravartinā //
BhāMañj, 7, 397.1 taṃ dṛṣṭvā vihvalaṃ droṇo babhāṣe pārśvavartinam /
BhāMañj, 13, 330.1 viprāḥ pūjyāḥ sadā rājñā yathoktācāravartinaḥ /
BhāMañj, 13, 1237.1 kālena kalitāste te bhāvāstrailokyavartinaḥ /
BhāMañj, 14, 97.1 nirbandhātkururājasya rādheyamunivartinaḥ /
BhāMañj, 14, 144.2 pādacārī raṇe pārtho rathakuñjaravartibhiḥ //
BhāMañj, 18, 7.2 dadarśa puruṣānghorānnarakāntaravartinaḥ //
Garuḍapurāṇa
GarPur, 1, 96, 44.2 na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ //
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
GarPur, 1, 115, 37.1 svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā /
GarPur, 1, 155, 3.1 jīvitāntāḥ prajāyante viṣeṇotkarṣavartinā /
Hitopadeśa
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 1, 196.3 svakarmasaṃtānaviceṣṭitāni kālāntarāvartiśubhāśubhāni /
Kathāsaritsāgara
KSS, 2, 4, 146.1 bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
KSS, 3, 1, 119.2 paryanto magadhāsannavartī hi viṣayo 'sti saḥ //
KSS, 3, 1, 138.2 pralobhanāya prayayau kailāsodyānavartinoḥ //
KSS, 3, 1, 143.2 jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī //
KSS, 3, 3, 9.1 devarṣe nandanodyānavartī rājā purūravāḥ /
KSS, 3, 3, 30.2 divyān sa rājā bubhuje bhogān bhūtalavarty api //
KSS, 3, 3, 91.1 tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm /
KSS, 3, 4, 5.1 tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam /
KSS, 3, 4, 28.1 aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ /
KSS, 3, 4, 61.1 deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
KSS, 3, 4, 245.1 tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
KSS, 3, 4, 336.2 iyam ekā tathānyā ca pauṇḍravardhanavartinī //
KSS, 3, 6, 54.2 evam uktā vayasyābhiḥ sametyodyānavartinī //
KSS, 3, 6, 101.1 ityuktāhaṃ vayasyābhir udyānaikāntavartinam /
KSS, 3, 6, 114.1 evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī /
KSS, 4, 1, 38.1 anyedyus taṃ sa vatseśam upetyāsthānavartinam /
KSS, 4, 1, 135.2 sā brāhmaṇī piṅgalikā jagade pārśvavartinī //
KSS, 4, 2, 80.2 paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm //
KSS, 4, 2, 218.1 śaṅkhacūḍo yayau tatra vāridhestīravartinam /
KSS, 5, 1, 136.1 yāte katipayāhne ca taṃ śayyopāntavartinam /
KSS, 5, 2, 27.1 tatra taṃ dīrghatapasaṃ munim āśramavartinam /
KSS, 5, 2, 71.1 amaṃsta ca nijābhīṣṭasiddhim abhyarṇavartinīm /
KSS, 5, 2, 126.2 cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam //
KSS, 5, 2, 149.2 khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ //
KSS, 5, 3, 206.2 taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī //
KSS, 5, 3, 212.2 paryaṅkavartinīm ekāṃ tatra cāntar varastriyam //
KSS, 5, 3, 244.1 tatrāpaśyacca taṃ jālapādaṃ prāsādavartinam /
KSS, 5, 3, 271.1 tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 24.1 tadvartivācakavrātavācyān aṣṭau maheśvarān /
MṛgT, Vidyāpāda, 8, 2.1 tasya pradeśavartitvād vaicitryāt kṣaṇikatvataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
Narmamālā
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 2.1, 2.0 vātaguṇaḥ ityādikaṃ dvijasamīpavartino caturañjalipramāṇaṃ dvijasamīpavartino caturañjalipramāṇaṃ chapratyayalukau //
Rasaprakāśasudhākara
RPSudh, 6, 54.1 parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /
Rasaratnasamuccaya
RRS, 9, 7.1 adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /
RRS, 9, 35.2 cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /
RRS, 13, 1.2 saṃdūṣya raktam amunobhayamārgavarti niryātyasṛksthalayakṛtplihato 'timātram //
Rasendracintāmaṇi
RCint, 4, 30.2 rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
RCint, 8, 23.1 candrodayo'yaṃ kathito 'sya vallo bhukto'hivallo dalamadhyavartī /
Rasendrasārasaṃgraha
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
Ratnadīpikā
Ratnadīpikā, 3, 12.2 ūrdhvavartitvadhovarti pārśvavarti tamomaṇiḥ //
Ratnadīpikā, 4, 9.1 guruḥ snigdhaśca varṇāḍhyaḥ pārśvavartyabhirañjanaḥ /
Skandapurāṇa
SkPur, 13, 32.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
SkPur, 13, 78.2 payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā //
Smaradīpikā
Smaradīpikā, 1, 8.2 kiṃ saurabheyīśatamadhyavartī vṛṣo 'pi saṃbhogasukhaṃ na bhuṅkte //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.1 seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 17.1 tanmātrodayarūpeṇa mano'hambuddhivartinā /
Tantrasāra
TantraS, 7, 26.0 etattattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, 15, 2.0 samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt //
Tantrāloka
TĀ, 1, 222.2 nādhovartitayā tena kathitaṃ kathamīdṛśam //
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
TĀ, 2, 32.2 śaktyā garbhāntarvartinyā śaktigarbhaṃ paraṃ padam //
TĀ, 6, 189.2 ete ca parameśānaśaktitvādviśvavartinaḥ //
TĀ, 8, 347.2 sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 12.2 iḍā ca piṅgalā caiva suṣumṇā madhyavartinī //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Ānandakanda
ĀK, 1, 26, 128.1 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /
Āryāsaptaśatī
Āsapt, 2, 12.1 asatīlocanamukure kim api pratiphalati yan manovarti /
Āsapt, 2, 23.1 anurāgavartinā tava viraheṇogreṇa sā gṛhītāṅgī /
Gheraṇḍasaṃhitā
GherS, 5, 6.1 vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca /
Haribhaktivilāsa
HBhVil, 3, 318.1 dhyānoddiṣṭasvarūpāya sūryamaṇḍalavartine /
HBhVil, 3, 326.1 athāmbho 'ñjalim ādāya sūryamaṇḍalavartine /
HBhVil, 5, 12.2 vāmāṃ svavāmabhāgavartinīṃ dvāraśākhāṃ āśrayan īṣat spṛṣad nijāṅgāni saṃkocya dehalīm aspṛṣṭvā na laṅghayitvety arthaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 84.2 kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī //
Janmamaraṇavicāra
JanMVic, 1, 181.1 mṛtoddharaṇasaṃjñāṃ ca dīkṣāṃ sarvādhvavartinīm /
JanMVic, 1, 182.1 tad ayaṃ tāvat ūrdhvaśāsanavartināṃ kramaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasakāmadhenu
RKDh, 1, 1, 81.2 cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ //
RKDh, 1, 1, 85.2 cullyāṃ tṛṇasya cāvāhānmaṇipṛṣṭhavartinaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 8.3, 9.0 tādṛśādhāraviśiṣṭasya ṣoḍaśāṅgulavistīrṇapṛṣṭhasyoparivartinastasya bhāṇḍasyāsye'dho bhāṇḍamukhaṃ praveśayet //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 57.1 ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 80.2 dīrghāyurjāyate putro bhāryā ca vaśavartinī //
Sātvatatantra
SātT, 5, 45.2 yataḥ kaliṃ praśaṃsanti śiṣṭās triyugavartinaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.7 indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti /
Tarkasaṃgraha, 1, 11.7 indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti /
Tarkasaṃgraha, 1, 12.7 indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti /
Tarkasaṃgraha, 1, 13.7 indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /