Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Spandakārikā
Tantrāloka
Toḍalatantra
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 112, 23.1 chāyevānapagā rājan satataṃ vaśavartinī /
MBh, 1, 144, 17.4 vaśavartinī tu bhīmasya putram eṣā janiṣyati /
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 205, 2.2 babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī //
MBh, 1, 212, 1.85 sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.213 saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī /
MBh, 5, 54, 23.1 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī /
MBh, 13, 124, 10.2 apramattā sadāyuktā śvaśrūśvaśuravartinī //
Rāmāyaṇa
Rām, Ār, 51, 1.2 duḥkhitā paramodvignā bhaye mahati vartinī //
Rām, Su, 9, 36.1 na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī /
Rām, Utt, 80, 6.1 ahaṃ kāmakarī saumya tavāsmi vaśavartinī /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 190.2 vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī //
BKŚS, 20, 218.1 sā tu labdhasamāśvāsā dīrghikātīrthavartinī /
Daśakumāracarita
DKCar, 2, 6, 35.1 ahamasyāḥ sakāśavartinī bhaveyam ityayāsīt //
DKCar, 2, 6, 191.1 iyamasmi tvannideśavartinī //
Kāmasūtra
KāSū, 2, 8, 21.3 vivṛṇotyeva bhāvaṃ svaṃ rāgād uparivartinī //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
Viṣṇupurāṇa
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
Garuḍapurāṇa
GarPur, 1, 115, 20.2 iṣṭā ca bhāryā vaśavartinī ca duḥkhasya mūloddharaṇāni pañca //
Kathāsaritsāgara
KSS, 3, 1, 143.2 jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī //
KSS, 3, 4, 336.2 iyam ekā tathānyā ca pauṇḍravardhanavartinī //
KSS, 3, 6, 54.2 evam uktā vayasyābhiḥ sametyodyānavartinī //
KSS, 3, 6, 114.1 evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī /
KSS, 4, 1, 135.2 sā brāhmaṇī piṅgalikā jagade pārśvavartinī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
Narmamālā
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.1 seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
Tantrāloka
TĀ, 1, 266.2 agniṣṭomādinetyeṣā parīkṣā śeṣavartinī //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 12.2 iḍā ca piṅgalā caiva suṣumṇā madhyavartinī //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 84.2 kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 80.2 dīrghāyurjāyate putro bhāryā ca vaśavartinī //