Occurrences

Liṅgapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Dhanurveda
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Liṅgapurāṇa
LiPur, 2, 22, 67.1 kuṇḍaṃ ca paścime kuryādvartulaṃ caiva mekhalam /
LiPur, 2, 28, 21.2 ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca //
Garuḍapurāṇa
GarPur, 1, 23, 51.2 vartulaṃ cintayed vyoma bhūtaśuddhir udāhṛtā //
GarPur, 1, 48, 6.2 caturaśraṃ kārmukābhaṃ vartulaṃ kamalākṛti //
Rasaratnasamuccaya
RRS, 9, 28.1 mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /
Rasaratnākara
RRĀ, V.kh., 13, 12.2 vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //
Rasārṇava
RArṇ, 4, 17.1 tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /
Rājanighaṇṭu
RājNigh, 13, 175.1 bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam /
Ānandakanda
ĀK, 1, 2, 100.2 vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret //
ĀK, 1, 26, 103.2 mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham //
Dhanurveda
DhanV, 1, 105.1 kaṭhinaṃ vartulaṃ kāṇḍaṃ gṛhṇīyātsupradeśajam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
Rasataraṅgiṇī
RTar, 3, 29.2 tanmadhye vartulaṃ chidraṃ nimnaveśe prakalpayet //