Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Skandapurāṇa
Spandakārikā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 76, 2.2 pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ //
AVP, 4, 38, 7.1 yayo rathaḥ satyavartmarjuraśmir mithuyā carantam abhiyāti dūṣayan /
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 7.1 yayo rathaḥ satyavartma ṛjuraśmir mithuyā carantam abhiyāti dūṣayan /
AVŚ, 5, 2, 7.1 stuṣva varṣman puruvartmānaṃ sam ṛbhvāṇam inatamam āptam āptyānām /
AVŚ, 6, 67, 1.1 pari vartmāni sarvata indraḥ pūṣā ca sasratuḥ /
AVŚ, 12, 1, 47.1 ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 31.0 dakṣiṇenādhvaryus tā sphya upaninīya sphyasya vartman sādayati //
Chāndogyopaniṣad
ChU, 4, 15, 1.3 tad yady apy asmin sarpir vodakaṃ vā siñcati vartmanī eva gacchati //
ChU, 5, 14, 1.4 eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 4.2 tad vāyoś cāpāṃ cānu vartma geyam //
JUB, 1, 2, 7.3 tad etad vāyoś caivāpāṃ cānu vartma geyam //
Kauśikasūtra
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 2, 7, 4.0 pari vartmāni indro jayāti iti rājā triḥ senāṃ pariyāti //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 12.0 yām adhvaryur vartmanyāhutiṃ juhoti tāṃ pūrvayānuvadati //
KauṣB, 9, 3, 41.0 sa prācyaṃ dakṣiṇasya havirdhānasyottaraṃ vartmopaniśrayīta //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 5.5 vartma karoti /
Taittirīyasaṃhitā
TS, 6, 2, 9, 15.0 vartmanā vā anvitya yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 2, 9, 16.0 vaiṣṇavībhyām ṛgbhyāṃ vartmanor juhoti //
TS, 6, 6, 3, 6.0 vartmanā vā anvitya yajñaṃ rakṣāṃsi jighāṃsanti //
Taittirīyāraṇyaka
TĀ, 5, 9, 3.10 vartmanā vā anvitya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 3.0 gharmo 'si rāyaspoṣavanir iti vartma kurvann udag udvāsayati //
Vaitānasūtra
VaitS, 3, 5, 10.1 dakṣiṇahavirdhānasya vartmābhihomam idaṃ viṣṇur iti /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 3, 2, 7.1 prokṣaṇīr abhyutpūrya sphyāgre 'pa upaninīyodañcaṃ sphyam avakṛṣya sphyasya vartman sādayati //
VārŚS, 1, 3, 2, 29.1 agneṣ ṭe haro mā vinaid ity āhavanīye 'dhiśrityottarataḥ prokṣaṇīnāṃ sphyasya vartman sādayati //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 6, 1, 30.0 adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 12.0 tasya panthā antarā vartmanī //
Āpastambagṛhyasūtra
ĀpGS, 5, 24.1 sūtre vartmanor vyavastṛṇāty uttarayā nīlaṃ dakṣiṇasyāṃ lohitam uttarasyām //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 9.1 na vartma karotīty eke //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 4, 3.1 anuvrajann uttarā antareṇaiva vartmanī //
ĀśvŚS, 4, 9, 3.0 dakṣiṇasya tu havirdhānasyottarasya cakrasyāntarā vartma pādayoḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 7.4 eṣa vai pṛthagvartmā vaiśvānaraḥ /
ŚBM, 10, 6, 1, 7.5 etaṃ hi vai tvam pṛthagvartmānaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 7.7 yo vā etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 11.3 nāsike upadiśann uvācaiṣa vai pṛthagvartmā vaiśvānara iti /
Ṛgveda
ṚV, 1, 85, 3.2 bādhante viśvam abhimātinam apa vartmāny eṣām anu rīyate ghṛtam //
Arthaśāstra
ArthaŚ, 1, 4, 16.2 svadharmakarmābhirato vartate sveṣu vartmasu //
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
Carakasaṃhitā
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Indr., 8, 5.1 yasya śūnāni vartmāni na samāyānti śuṣyataḥ /
Mahābhārata
MBh, 1, 2, 139.4 upahārair vañcayitvā vartmanyeva suyodhanaḥ /
MBh, 1, 187, 28.3 pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe /
MBh, 2, 68, 4.1 adya devāḥ samprayātāḥ samair vartmabhir asthalaiḥ /
MBh, 3, 187, 33.1 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ /
MBh, 3, 202, 23.1 indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu /
MBh, 3, 253, 16.1 tiṣṭhanti vartmāni navānyamūni vṛkṣāśca na mlānti tathaiva bhagnāḥ /
MBh, 3, 253, 20.3 etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipram ihātyagād vai //
MBh, 3, 253, 22.2 etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ /
MBh, 4, 1, 2.65 na vayaṃ vartma hāsyāmo yasmin yokṣyati no bhavān /
MBh, 4, 24, 14.1 vartmānyanviṣyamāṇāstu rathānāṃ rathasattama /
MBh, 5, 23, 16.2 kaccinna hetor iva vartmabhūta upekṣate teṣu sa nyūnavṛttim //
MBh, 5, 70, 28.1 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat /
MBh, 5, 78, 18.2 kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani //
MBh, 5, 88, 18.2 kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate //
MBh, 5, 93, 46.2 saṃsthāpaya pathiṣvasmāṃstiṣṭha rājan svavartmani //
MBh, 6, BhaGī 3, 23.2 mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ //
MBh, 6, BhaGī 4, 11.2 mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ //
MBh, 6, BhaGī 9, 3.2 aprāpya māṃ nivartante mṛtyusaṃsāravartmani //
MBh, 7, 61, 32.1 niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani /
MBh, 7, 124, 12.2 svavartmani sthitaṃ vīra japahomeṣu vartate //
MBh, 7, 126, 29.2 yo nāgāt sindhurājasya vartma taṃ pūjayāmyaham //
MBh, 7, 164, 92.1 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate /
MBh, 8, 12, 31.1 karṇābhyāṃ śiraso 'ṅgebhyo lomavartmabhya eva ca /
MBh, 8, 27, 90.2 ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu //
MBh, 8, 30, 24.1 śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu /
MBh, 12, 7, 35.2 prāptavartmā kṛtamatir brahma sampadyate tadā //
MBh, 12, 15, 12.2 daṇḍasyaiva bhayād ete manuṣyā vartmani sthitāḥ //
MBh, 12, 21, 14.2 dharme vartmani saṃsthāpya prajā varteta dharmavit //
MBh, 12, 43, 10.1 kṛtavartmā tvam evādrir vṛṣagarbho vṛṣākapiḥ /
MBh, 12, 47, 58.1 tena paśyāmi te divyān bhāvān hi triṣu vartmasu /
MBh, 12, 51, 5.2 tena paśyāmi te divyān bhāvān hi triṣu vartmasu //
MBh, 12, 59, 74.1 yair yair upāyair lokaśca na caled āryavartmanaḥ /
MBh, 12, 121, 19.1 asir viśasano dharmastīkṣṇavartmā durāsadaḥ /
MBh, 12, 160, 82.1 asir viśasanaḥ khaḍgastīkṣṇavartmā durāsadaḥ /
MBh, 12, 188, 12.2 evam evāsya taccittaṃ bhavati dhyānavartmani //
MBh, 12, 188, 13.1 samāhitaṃ kṣaṇaṃ kiṃcid dhyānavartmani tiṣṭhati /
MBh, 12, 228, 11.1 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ /
MBh, 12, 242, 23.2 abhavapratipattyartham etad vartma vidhīyate //
MBh, 12, 255, 24.2 satāṃ vartmānuvartante yathābalam ahiṃsayā //
MBh, 12, 256, 16.3 svavartmani sthitaścaiva garīyān eṣa jājale //
MBh, 12, 315, 49.2 yasya vartmānuvartete mṛtyuvaivasvatāvubhau //
MBh, 12, 343, 5.2 prasādayati bhūtāni trividhe vartmani sthitaḥ //
MBh, 13, 27, 83.1 ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām /
MBh, 13, 86, 8.2 ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho //
MBh, 13, 105, 37.1 svadāriṇāṃ dharmadhure mahātmanāṃ yathocite vartmani susthitānām /
MBh, 13, 118, 7.2 dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani //
MBh, 13, 119, 8.1 sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata /
MBh, 14, 18, 20.1 ato niyamyate lokaḥ pramuhya dharmavartmasu /
MBh, 14, 46, 51.1 tathāvṛttaścared dharmaṃ satāṃ vartmāvidūṣayan /
Manusmṛti
ManuS, 9, 1.1 puruṣasya striyāś caiva dharme vartmani tiṣṭhatoḥ /
Rāmāyaṇa
Rām, Ay, 23, 1.2 kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ //
Rām, Ay, 37, 12.1 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu /
Rām, Ay, 53, 1.1 mama tv aśvā nivṛttasya na prāvartanta vartmani /
Rām, Ay, 74, 5.1 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ /
Rām, Ār, 71, 26.1 tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam /
Rām, Ki, 18, 12.2 kāmatantrapradhānaś ca na sthito rājavartmani //
Rām, Ki, 18, 55.2 gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭena vartmanā //
Rām, Su, 4, 21.1 sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām /
Rām, Yu, 70, 14.1 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam /
Rām, Utt, 24, 16.2 pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhuvartmani //
Saundarānanda
SaundĀ, 5, 46.2 yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye 'pi //
SaundĀ, 17, 22.2 antaḥkṣitisthaṃ khananādivāmbho lokottaraṃ vartma durāpamāpa //
SaundĀ, 17, 64.1 ahaṃ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ /
Śvetāśvataropaniṣad
ŚvetU, 5, 7.2 sa viśvarūpas triguṇas trivartmā prāṇādhipaḥ saṃcarati svakarmabhiḥ //
Agnipurāṇa
AgniPur, 16, 9.2 āśrameṣu ca sarveṣu prajāḥ saddharmavartmani //
Amarakośa
AKośa, 2, 16.1 ayanam vartma mārgādhvapanthānaḥ padavī sṛtiḥ /
AKośa, 2, 18.2 prāntaraṃ dūraśūnyo 'dhvā kāntāraṃ vartma durgamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 46.1 unmāde 'tha smṛtibhraṃśe dvau dvau vartmasu saṃdhiṣu /
AHS, Sū., 23, 26.2 añjite vartmanī kiṃcic cālayeccaivam añjanam //
AHS, Sū., 23, 27.2 niṣpīḍanaṃ ca vartmabhyāṃ kṣālanaṃ vā samācaret //
AHS, Sū., 23, 29.2 ūrdhvavartmani saṃgṛhya śodhyaṃ vāmena cetarat //
AHS, Sū., 23, 30.1 vartmaprāpto 'ñjanād doṣo rogān kuryād ato 'nyathā /
AHS, Sū., 24, 7.1 mātrā vigaṇayet tatra vartmasaṃdhisitāsite /
AHS, Sū., 30, 8.1 vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine /
AHS, Sū., 30, 28.2 hastena yantraṃ kurvīta vartmarogeṣu vartmanī //
AHS, Sū., 30, 28.2 hastena yantraṃ kurvīta vartmarogeṣu vartmanī //
AHS, Sū., 30, 43.2 śliṣṭavartmanyasṛksrāvanīlyasamyagvyadhādiṣu //
AHS, Utt., 8, 2.2 vartma saṃdhiṃ sitaṃ kṛṣṇaṃ dṛṣṭiṃ vā sarvam akṣi vā //
AHS, Utt., 8, 3.1 rogān kuryuścalas tatra prāpya vartmāśrayāḥ sirāḥ /
AHS, Utt., 8, 5.1 cālayan vartmanī vāyur nimeṣonmeṣaṇaṃ muhuḥ /
AHS, Utt., 8, 5.2 karotyaruṅ nimeṣo 'sau vartma yat tu nimīlyate //
AHS, Utt., 8, 6.2 kṛṣṇāḥ pittena bahvyo 'ntarvartma kumbhīkabījavat //
AHS, Utt., 8, 8.1 pittena jāyate vartma pittotkliṣṭam uśanti tat /
AHS, Utt., 8, 10.2 kaphotkliṣṭaṃ bhaved vartma stambhakledopadehavat //
AHS, Utt., 8, 13.1 arśo 'dhimāṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sadāharuk /
AHS, Utt., 8, 14.1 madhye vā vartmano 'nte vā kaṇḍūṣārugvatī sthirā /
AHS, Utt., 8, 15.1 doṣair vartma bahiḥ śūnaṃ yad antaḥ sūkṣmakhācitam /
AHS, Utt., 8, 16.1 yad vartmotkliṣṭam utkliṣṭam akasmān mlānatām iyāt /
AHS, Utt., 8, 17.2 śliṣṭākhyaṃ vartmanī śliṣṭe kaṇḍūśvayathurāgiṇī //
AHS, Utt., 8, 18.1 vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ /
AHS, Utt., 8, 20.2 savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ //
AHS, Utt., 8, 21.1 pakṣmoparodhe saṃkoco vartmanāṃ jāyate tathā /
AHS, Utt., 8, 23.1 kanīnake bahirvartma kaṭhino granthirunnataḥ /
AHS, Utt., 8, 24.1 vartmāntar māṃsapiṇḍābhaḥ śvayathur grathito 'rujaḥ /
AHS, Utt., 8, 25.1 caturviṃśatirityete vyādhayo vartmasaṃśrayāḥ /
AHS, Utt., 9, 2.1 kumbhīkāvartma likhitaṃ saindhavapratisāritam /
AHS, Utt., 9, 3.2 bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā //
AHS, Utt., 9, 4.2 na sraṃsate calati vā vartmaivaṃ sarvatas tataḥ //
AHS, Utt., 9, 10.1 vidyāt sulikhitaṃ vartma likhed bhūyo viparyaye /
AHS, Utt., 9, 10.2 rukpakṣmavartmasadanasraṃsanānyatilekhanāt //
AHS, Utt., 9, 16.1 lekhane bhedane cāyaṃ kramaḥ sarvatra vartmani /
AHS, Utt., 9, 17.2 likhite srutarakte ca vartmani kṣālanaṃ hitam //
AHS, Utt., 9, 27.2 śiśos tu likhitaṃ vartma srutāsṛg vāmbujanmabhiḥ //
AHS, Utt., 9, 40.1 dahed aśāntau nirbhujya vartmadoṣāśrayāṃ valīm /
AHS, Utt., 10, 1.4 aśru srāvayate vartmaśuklasaṃdheḥ kanīnakāt //
AHS, Utt., 10, 5.1 vartmasaṃdhyāśrayā śukle piṭikā dāhaśūlinī /
AHS, Utt., 10, 6.1 pūyāsrave malāḥ sāsrā vartmasaṃdheḥ kanīnakāt /
AHS, Utt., 11, 15.2 ghṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ //
AHS, Utt., 15, 8.1 dāho dhūmāyanaṃ śophaḥ śyāvatā vartmano bahiḥ /
AHS, Utt., 15, 16.2 rūkṣadāruṇavartmākṣi kṛcchronmīlanimīlanam //
AHS, Utt., 16, 48.1 viriktasya ca vartmānu nirlikhed ā viśuddhitaḥ /
AHS, Utt., 16, 58.1 vartmāvalekhaṃ bahuśastadvacchoṇitamokṣaṇam //
Bhallaṭaśataka
BhallŚ, 1, 7.1 śrīr viśṛṅkhalakhalābhisārikā vartmabhir ghanatamomalīmasaiḥ /
BhallŚ, 1, 27.1 uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya /
BhallŚ, 1, 59.2 anyatrānṛju vartma vāg dvirasanā dṛṣṭau viṣaṃ dṛśyate yā dhik tām anu dīpako jvalati bho bhogin sakhe kiṃ nv idam //
BhallŚ, 1, 83.1 nāmāpy anyataror nimīlitam abhūt tat tāvad unmīlitaṃ prasthāne skhalataḥ svavartmani vidher apy udgṛhītaḥ karaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 287.2 anujñātaś ca saṃyāto nṛpaḥ pavanavartmanā //
BKŚS, 8, 51.1 cirān mṛgayamāṇā māṃ turaṃgapadavartmanā /
BKŚS, 8, 51.2 senānubaddhavartmānaḥ prāptā hariśikhādayaḥ //
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 20, 183.1 mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā /
BKŚS, 28, 38.2 gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani //
Daśakumāracarita
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 89.1 śrutismṛtivihitenaiva vartmanā mama pūrvajāḥ prāvartanta //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
DKCar, 2, 2, 114.1 tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca //
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Harivaṃśa
HV, 30, 10.2 lokam ekārṇavaṃ cakre dṛśyādṛśyena vartmanā //
HV, 30, 28.3 sṛṣṭā lokās trayo 'nantā yenānantyena vartmanā //
Harṣacarita
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Kirātārjunīya
Kir, 1, 6.2 tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām //
Kir, 1, 32.1 bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani /
Kir, 2, 3.2 sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ //
Kir, 2, 34.1 spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ /
Kir, 2, 54.1 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam /
Kir, 3, 59.1 akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma saṃprayān /
Kir, 4, 29.2 tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ //
Kir, 6, 38.2 nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ //
Kir, 7, 32.1 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ /
Kir, 8, 26.1 viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ /
Kir, 13, 20.1 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ /
Kir, 13, 42.2 dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā //
Kir, 14, 14.1 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā /
Kir, 15, 24.1 nirbhinnapātitāśvīyaniruddharathavartmani /
Kir, 16, 7.1 bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām /
Kir, 17, 57.1 yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ /
Kumārasaṃbhava
KumSaṃ, 4, 20.1 aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te /
KumSaṃ, 4, 33.2 pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api //
KumSaṃ, 8, 20.1 evam indriyasukhasya vartmanaḥ sevanād anugṛhītamanmathaḥ /
Kāvyādarśa
KāvĀ, 1, 42.2 eṣāṃ viparyayaḥ prāyo lakṣyate gauḍavartmani //
KāvĀ, 1, 92.2 prasthānaṃ prākpraṇītaṃ tu sāram anyasya vartmanaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 137.1 dhanaṃ ca bahu labhyaṃ te sukhaṃ kṣemaṃ ca vartmani /
KāvĀ, Dvitīyaḥ paricchedaḥ, 142.1 ity āśīrvacanākṣepo yad āśīrvādavartmanā /
Kāvyālaṃkāra
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
KāvyAl, 4, 48.1 bhūbhṛtāṃ pītasomānāṃ nyāyye vartmani tiṣṭhatām /
KāvyAl, 5, 32.1 lakṣmaprayogadoṣāṇāṃ bhedenānekavartmanā /
KāvyAl, 6, 20.2 ke śabdāḥ kiṃ ca tadvācyamityaho vartma dustaram //
Kūrmapurāṇa
KūPur, 1, 11, 164.1 aiśvaryavartmanilayā viraktā garuḍāsanā /
KūPur, 2, 12, 41.1 puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
Matsyapurāṇa
MPur, 61, 40.3 vaimāniko bhaviṣyāmi dakṣiṇācalavartmani //
MPur, 155, 19.2 kuṭilatvaṃ ca vartmabhyo duḥsevyatvaṃ himādapi /
MPur, 167, 45.2 draṣṭumekārṇavagataṃ krīḍantaṃ yogavartmanā //
Meghadūta
Megh, Pūrvameghaḥ, 19.1 sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ /
Megh, Pūrvameghaḥ, 43.1 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
Megh, Pūrvameghaḥ, 61.1 prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram /
Nāradasmṛti
NāSmṛ, 2, 15/16, 29.1 upakruśya tu rājānaṃ vartmani sve vyavasthitam /
Suśrutasaṃhitā
Su, Sū., 8, 18.1 ye syurmukhagatā rogā netravartmagatāśca ye /
Su, Sū., 11, 29.1 tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt //
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 18, 21.1 na ca vikeśikauṣadhe 'tisnigdhe 'tirūkṣe viṣame vā kurvīta yasmādatisnehāt kledo raukṣyācchedo durnyāsād vraṇavartmāvagharṣaṇam iti //
Su, Sū., 18, 27.1 tatra samaśithilasthāneṣu gāḍhaṃ baddhe vikeśikauṣadhanairarthakyaṃ śophavedanāprādurbhāvaś ca gāḍhasamasthāneṣu śithilaṃ baddhe vikeśikauṣadhapatanaṃ paṭṭasaṃcārād vraṇavartmāvagharṣaṇam iti gāḍhaśithilasthāneṣu samaṃ baddhe ca guṇābhāva iti //
Su, Sū., 18, 38.2 yuktasnehā ropayati durnyastā vartma gharṣati //
Su, Sū., 23, 20.1 rūḍhavartmānam agranthim aśūnam arujaṃ vraṇam /
Su, Sū., 25, 9.2 medojo dantavaidarbho granthirvartmādhijihvikā //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Cik., 1, 39.2 vartmanāṃ tu pramāṇena samaṃ śastreṇa nirlikhet //
Su, Cik., 1, 42.1 netravartmagudābhyāsanāḍyo 'vaktrāḥ saśoṇitāḥ /
Su, Cik., 33, 41.2 doṣāḥ pracalitāḥ sthānādbhūyaḥ śliṣyanti vartmasu //
Su, Utt., 1, 15.1 pakṣmavartmaśvetakṛṣṇadṛṣṭīnāṃ maṇḍalāni tu /
Su, Utt., 1, 16.1 pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ /
Su, Utt., 1, 16.1 pakṣmavartmagataḥ sandhir vartmaśuklagato 'paraḥ /
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 1, 22.2 saśūlaṃ vartmakośeṣu śūkapūrṇābham eva ca //
Su, Utt., 1, 30.1 yacca vātahataṃ vartma na te sidhyanti vātajāḥ /
Su, Utt., 1, 35.1 krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ /
Su, Utt., 1, 40.1 vartmāvabandho yo vyādhiḥ sirāsu piḍakā ca yā /
Su, Utt., 1, 41.1 pūyālasaścārbudaṃ ca śyāvakardamavartmanī /
Su, Utt., 1, 44.1 nava sandhyāśrayāsteṣu vartmajāstvekaviṃśatiḥ /
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 2, 9.2 nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti //
Su, Utt., 3, 3.1 pṛthagdoṣāḥ samastā vā yadā vartmavyapāśrayāḥ /
Su, Utt., 3, 3.2 sirā vyāpyāvatiṣṭhante vartmasvadhikamūrchitāḥ //
Su, Utt., 3, 4.1 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān /
Su, Utt., 3, 6.1 bahalaṃ vartma yaccāpi vyādhirvartmāvabandhakaḥ /
Su, Utt., 3, 6.2 kliṣṭakardamavartmākhyau śyāvavartma tathaiva ca //
Su, Utt., 3, 7.1 praklinnamapariklinnaṃ vartma vātahataṃ tu yat /
Su, Utt., 3, 8.2 ekaviṃśatirityete vikārā vartmasaṃśrayāḥ //
Su, Utt., 3, 9.2 abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā //
Su, Utt., 3, 10.2 kumbhīkabījapratimāḥ piḍakā yāstu vartmajāḥ //
Su, Utt., 3, 13.2 sūkṣmāḥ kharāśca vartmasthāstadarśovartma kīrtyate //
Su, Utt., 3, 14.1 dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ /
Su, Utt., 3, 15.1 dāhatodavatī tāmrā piḍakā vartmasaṃbhavā /
Su, Utt., 3, 16.1 vartmopacīyate yasya piḍakābhiḥ samantataḥ /
Su, Utt., 3, 17.1 kaṇḍūmatālpatodena vartmaśophena yo naraḥ /
Su, Utt., 3, 17.2 na samaṃ chādayedakṣi bhavedbandhaḥ sa vartmanaḥ //
Su, Utt., 3, 18.1 mṛdvalpavedanaṃ tāmraṃ yadvartma samam eva ca /
Su, Utt., 3, 20.1 yadvartma bāhyato 'ntaśca śyāvaṃ śūnaṃ savedanam /
Su, Utt., 3, 22.2 vartmānyaparipakvāni vidyādaklinnavartma tat //
Su, Utt., 3, 23.1 vimuktasandhi niśceṣṭaṃ vartma yasya na mīlyate /
Su, Utt., 3, 24.1 vartmāntarasthaṃ viṣamaṃ granthibhūtamavedanam /
Su, Utt., 3, 25.1 nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ /
Su, Utt., 3, 25.2 cālayatyati vartmāni nimeṣaḥ sa gado mataḥ //
Su, Utt., 3, 26.1 chinnāśchinnā vivardhante vartmasthā mṛdavo 'ṅkurāḥ /
Su, Utt., 3, 27.1 apākaḥ kaṭhinaḥ sthūlo granthirvartmabhavo 'rujaḥ /
Su, Utt., 3, 28.1 śūnaṃ yadvartma bahubhiḥ sūkṣmaiśchidraiḥ samanvitam /
Su, Utt., 6, 15.1 prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam /
Su, Utt., 6, 26.1 yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat /
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 8, 7.1 utsaṅginī bahalakardamavartmanī ca śyāvaṃ ca yacca paṭhitaṃ tviha baddhavartma /
Su, Utt., 8, 7.2 kliṣṭaṃ ca pothakiyutaṃ khalu yacca vartma kumbhīkinī ca saha śarkarayā ca lekhyāḥ //
Su, Utt., 8, 10.1 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe /
Su, Utt., 11, 16.1 praklinnavartmanyupadiśyate tu yogāñjanaṃ tanmadhunāvaghṛṣṭam /
Su, Utt., 12, 37.2 bahuśo 'valikheccāpi vartmāsyopagataṃ yadi //
Su, Utt., 12, 47.2 praklinnavartmānam upakrameta sekāñjanāścyotananasyadhūmaiḥ //
Su, Utt., 12, 52.2 praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam //
Su, Utt., 13, 4.2 svedayedvartma nirbhujya vāmāṅguṣṭhāṅgulisthitam //
Su, Utt., 13, 5.1 aṅgulyaṅguṣṭhakābhyāṃ tu nirbhugnaṃ vartma yatnataḥ /
Su, Utt., 13, 6.1 tataḥ pramṛjya plotena vartma śastrapadāṅkitam /
Su, Utt., 13, 10.1 samaṃ nakhanibhaṃ vartma likhitaṃ samyagiṣyate /
Su, Utt., 13, 11.2 vartma śyāvaṃ guru stabdhaṃ kaṇḍūharṣopadehavat //
Su, Utt., 13, 13.1 vyāvartate yadā vartma pakṣma cāpi vimuhyati /
Su, Utt., 13, 14.2 vartmāvabandhaṃ kliṣṭaṃ ca bahalaṃ yacca kīrtitam //
Su, Utt., 13, 15.2 samaṃ likhettu medhāvī śyāvakardamavartmanī //
Su, Utt., 13, 17.1 bhaveyurvartmasu ca yāḥ piḍakāḥ kaṭhinā bhṛśam /
Su, Utt., 13, 18.1 taruṇīścālpasaṃrambhā piḍakā bāhyavartmajāḥ /
Su, Utt., 15, 6.2 śastrābādhabhayāccāsya vartmanī grāhayeddṛḍham //
Su, Utt., 15, 11.1 chindyādvakreṇa śastreṇa vartmaśuklāntam āśritam /
Su, Utt., 15, 29.2 abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate //
Su, Utt., 15, 30.1 vartmopasvedya nirbhujya sūcyotkṣipya prayatnataḥ /
Su, Utt., 15, 31.2 sthite ca rudhire vartma dahet samyak śalākayā //
Su, Utt., 16, 3.1 yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt /
Su, Utt., 16, 3.2 tatropaviṣṭasya narasya carma vartmopariṣṭādanutiryageva //
Su, Utt., 16, 7.1 evaṃ na cecchāmyati tasya vartma nirbhujya doṣopahatāṃ valiṃ ca /
Su, Utt., 18, 54.1 netravartmasirākośasrotaḥśṛṅgāṭakāśritam /
Su, Utt., 18, 65.2 vartmopalepi vā yattadaṅgulyaiva prayojayet //
Su, Utt., 19, 9.1 stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ /
Su, Utt., 39, 253.1 ghrāṇakarṇākṣivadanavartmarogavraṇāpaham /
Su, Utt., 41, 9.2 kaphapradhānair doṣair hi ruddheṣu rasavartmasu //
Viṣṇupurāṇa
ViPur, 1, 9, 111.1 tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā /
ViPur, 3, 11, 12.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
ViPur, 3, 14, 30.2 tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya //
ViPur, 5, 12, 26.2 ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā //
ViPur, 5, 37, 47.2 pradakṣiṇaṃ hariṃ kṛtvā jagmurādityavartmanā //
Viṣṇusmṛti
ViSmṛ, 44, 13.1 prakṛṣṭavartmāpahārī bileśayaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 134.1 na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 14.1 darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam /
BhāgPur, 2, 4, 12.3 gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane //
BhāgPur, 2, 7, 37.1 devadviṣāṃ nigamavartmani niṣṭhitānāṃ pūrbhirmayena vihitābhir adṛśyatūrbhiḥ /
BhāgPur, 3, 3, 16.2 nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan //
BhāgPur, 3, 5, 4.1 tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
BhāgPur, 3, 6, 39.2 yat svayaṃ cātmavartmātmā na veda kim utāpare //
BhāgPur, 3, 7, 20.1 durāpā hy alpatapasaḥ sevā vaikuṇṭhavartmasu /
BhāgPur, 3, 8, 33.2 astaud visargābhimukhas tam īḍyam avyaktavartmany abhiveśitātmā //
BhāgPur, 3, 15, 3.3 na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭavartmanaḥ //
BhāgPur, 3, 25, 25.2 tajjoṣaṇād āśv apavargavartmani śraddhā ratir bhaktir anukramiṣyati //
BhāgPur, 3, 32, 33.2 eko nāneyate tadvad bhagavān śāstravartmabhiḥ //
BhāgPur, 4, 2, 32.1 tad brahma paramaṃ śuddhaṃ satāṃ vartma sanātanam /
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 8, 37.1 padaṃ tribhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me /
BhāgPur, 4, 16, 10.1 avyaktavartmaiṣa nigūḍhakāryo gambhīravedhā upaguptavittaḥ /
BhāgPur, 4, 17, 36.2 na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ //
BhāgPur, 4, 20, 25.2 smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ //
BhāgPur, 4, 25, 6.2 na paraṃ vindate mūḍho bhrāmyansaṃsāravartmasu //
BhāgPur, 10, 2, 36.2 manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi //
BhāgPur, 11, 2, 4.3 kṛpaṇānāṃ yathā pitror uttamaślokavartmanām //
BhāgPur, 11, 6, 48.1 vayaṃ tv iha mahāyogin bhramantaḥ karmavartmasu /
BhāgPur, 11, 7, 48.2 kalānām iva candrasya kālenāvyaktavartmanā //
Bhāratamañjarī
BhāMañj, 1, 61.1 uktveti tūrṇaṃ prayayau vrajatastasya vartmani /
BhāMañj, 1, 693.2 pradīpaiḥ kāñcanacchāye saṃjāte rājavartmani //
BhāMañj, 1, 1013.2 dhaumyāśramaṃ taduddiṣṭavartmanā puṇyaśālinaḥ //
BhāMañj, 5, 303.2 mantriṇo vartmani hariṃ pratyudyantu madājñayā //
BhāMañj, 7, 494.2 karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā //
BhāMañj, 8, 24.1 akāṇḍatāṇḍavāviddhakabandhākulavartmasu /
BhāMañj, 13, 641.1 anyena vartmanā putraḥ pitā cānyena gacchati /
BhāMañj, 13, 760.2 apātayatkṛśataraṃ muniṃ vartmani kaśyapam //
BhāMañj, 13, 1209.1 ityākarṇyābravīnnāgo dṛṣṭaṃ mārtaṇḍavartmani /
BhāMañj, 18, 7.1 sa devadūtādiṣṭena vrajansapadi vartmanā /
Garuḍapurāṇa
GarPur, 1, 1, 21.2 darśayanvartma nārīṇāṃ sarvāśramanamaskṛtam //
GarPur, 1, 96, 39.1 na tu mehen nadīchāyābhasmagoṣṭhāmbuvartmasu /
Gītagovinda
GītGov, 7, 1.1 atra antare ca kulaṭākulavartmapātasaṃjātapātakaḥ iva sphuṭalāñchanaśrīḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.2 uḍḍīyethāḥ sarasijavanād dakṣiṇāśānusārī paśyan dūrāt prabalagarutāṃ pakṣiṇāṃ dattavartmā //
Hitopadeśa
Hitop, 1, 192.3 tato 'sau rājyalābhākṛṣṭaḥ karpūratilakaḥ śṛgāladarśitavartmanā dhāvan mahāpaṅke nimagnaḥ /
Hitop, 3, 24.3 asty ujjayinīvartmaprāntare plakṣataruḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 110.3 dīrghavartmapariśrāntaṃ nadyadrivanasaṅkulam /
Hitop, 3, 142.10 tan mama māṃsāsṛgviliptena dvāravartmanā tāvat praviśatu śatruḥ /
Hitop, 4, 11.8 kūrma āha yathāhaṃ bhavadbhyāṃ sahākāśavartmanā yāmi tathā vidhīyatām /
Kathāsaritsāgara
KSS, 2, 5, 23.2 vatseśo niśi mattebhabhinnaprākāravartmanā //
KSS, 3, 4, 34.1 adya caitasya viprasya tanayas tena vartmanā /
KSS, 3, 4, 293.2 yānapātraṃ samāruhya pratasthe 'mbudhivartmanā //
KSS, 4, 1, 16.1 śvānaḥ śvabhre vane tasmiṃstasya vartmasu vāgurāḥ /
KSS, 5, 2, 40.2 tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā //
KSS, 5, 3, 7.2 tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā //
KSS, 6, 1, 185.1 ahaṃ ca guptataddattapātheyaḥ paravartmanā /
Kālikāpurāṇa
KālPur, 55, 25.2 devyāścāpyekatāṃ dhyātvā suṣumnāvartmanā tataḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 177.1 prasāriṇī gururvṛṣyā vartmasandhānakṛtsarā /
Narmamālā
KṣNarm, 3, 109.2 paṅkaśāyī sa cukrośa sattratīrthāgravartmasu //
Rasamañjarī
RMañj, 8, 13.2 vartmarogaṃ ca timiraṃ kācaśukraharaṃ param //
Rasaprakāśasudhākara
RPSudh, 1, 45.2 karaṇīyaṃ prayatnena rasaśāstrasya vartmanā //
RPSudh, 1, 151.2 tathā raktagaṇenaiva kartavyaṃ śāstravartmanā //
RPSudh, 9, 12.1 ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā /
Rasaratnasamuccaya
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
Skandapurāṇa
SkPur, 1, 3.2 prayāge parame puṇye brahmaṇo lokavartmani //
Spandakārikā
SpandaKār, 1, 20.2 pātayanti duruttāre ghore saṃsāravartmani //
Tantrāloka
TĀ, 1, 253.1 tathānudghāṭitākārabhāvaprasaravartmanā /
TĀ, 3, 24.1 itthaṃ pradarśite 'mutra pratibimbanavartmani /
TĀ, 5, 29.2 evaṃ śabdādiviṣaye śrotrādivyomavartmanā //
TĀ, 6, 158.2 prāṇagarbhasthamapyatra viśvaṃ sauṣumnavartmanā //
TĀ, 7, 27.1 tadabhāvaśca no tāvadyāvattatrākṣavartmani /
TĀ, 8, 157.1 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
TĀ, 16, 146.2 tritayatvaṃ prakurvīta tattvavarṇoktavartmanā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 6.2 so 'haṃmantreṇa deveśi ānayettena vartmanā //
Ānandakanda
ĀK, 1, 20, 79.2 prāṇaṃ muñcankuṇḍalinyāḥ prabhāvānmokṣavartmajam //
Āryāsaptaśatī
Āsapt, 2, 1.2 durlaṅghyavartmaśailau stanau pidhehi prapāpāli //
Āsapt, 2, 63.2 dayitāsparśollasito nāgacchati vartmanā tena //
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 16.2 cālayed udaraṃ paścād vartmanā recayec chanaiḥ //
Haribhaktivilāsa
HBhVil, 3, 159.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
HBhVil, 5, 4.2 teṣām āgamamārgeṇa śuddhir na śrautavartmanā //
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
Haṃsadūta
Haṃsadūta, 1, 11.1 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 189.2 pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 23.2 gṛhe vā yadi vāraṇye tīrthavartmani vā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 142, 32.2 garjantaḥ sāyudhāḥ sarve dhāvanto rathavartmani //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 10, 3.0 viśve devās trayastriṃśās trir ekādaśina uttarottaravartmāna uttarasatvāno viśve vaiśvānarā viśve viśvamahasa iha māvatāsmin brahmaṇy asmin kṣatre 'smin karmaṇy asyām āśiṣy asyāṃ pratiṣṭhāyām asyāṃ devahūtyām ayaṃ me kāmaḥ samṛdhyatāṃ svāheti yatkāmo bhavati //
ŚāṅkhŚS, 5, 6, 2.3 ity antareṇa vartmanī tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 6, 3.0 imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yāsta iti catasro 'nusaṃyann antareṇa vartmanī //
ŚāṅkhŚS, 5, 13, 2.0 dakṣiṇasya havirdhānasyottaraṃ vartmottarasya ca dakṣiṇam antareṇa tiṣṭhan havirdhānābhyāṃ pravartyamānābhyām ity uktaḥ //
ŚāṅkhŚS, 5, 13, 5.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavad yame iveti dakṣiṇasyottaraṃ vartmopaniśrito 'nusaṃyan //