Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 1, 2.1 pītāmbaro'tha balijinnāgakṣayabahalarāgagaruḍacaraḥ /
RHT, 2, 1.2 dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //
RHT, 3, 23.1 sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /
RHT, 4, 10.2 atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //
RHT, 5, 16.1 vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /
RHT, 5, 18.2 śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //
RHT, 5, 29.1 rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /
RHT, 5, 56.2 ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //
RHT, 6, 15.1 kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /
RHT, 8, 3.1 atha nijakarme varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /
RHT, 8, 4.2 bandhaśca sāralohe sārakamatha nāgavaṃgābhyām //
RHT, 8, 16.1 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /
RHT, 10, 1.1 atha satvanirgamamabhidhāsyate /
RHT, 11, 1.1 atha bījanirvāhaṇam ārabhyate /
RHT, 12, 1.1 atha dvandvamelanamabhidhāsyate /
RHT, 15, 8.1 atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa /
RHT, 15, 9.1 suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
RHT, 16, 26.2 capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //
RHT, 18, 37.2 ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //
RHT, 18, 40.3 tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //
RHT, 18, 56.2 śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā //
RHT, 18, 63.1 gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /
RHT, 18, 69.2 lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati //
RHT, 18, 75.1 iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /
RHT, 19, 21.1 atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
RHT, 19, 31.2 kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam //
RHT, 19, 47.1 atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva /
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
RHT, 19, 54.1 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ /