Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 11.1 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /
RPSudh, 1, 25.2 sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /
RPSudh, 1, 36.1 atha mardanakaṃ karma yena śuddhatamo rasaḥ /
RPSudh, 1, 37.2 atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //
RPSudh, 1, 45.1 athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /
RPSudh, 1, 52.2 culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //
RPSudh, 1, 66.1 athedānīṃ pravakṣyāmi rasarājasya dīpanam /
RPSudh, 1, 73.2 taptam āyasakhalvena taptenātha pramardayet //
RPSudh, 1, 78.1 athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /
RPSudh, 1, 89.2 caturthenātha bhāgena grāsa evaṃ pradīyate //
RPSudh, 1, 93.1 atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /
RPSudh, 1, 101.1 atha jāraṇakaṃ karma kathayāmi suvistaram /
RPSudh, 1, 110.2 aśmapātre'tha lohasya pātre kācamaye 'thavā //
RPSudh, 1, 120.1 athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /
RPSudh, 1, 133.1 atha krāmaṇakaṃ karma pāradasya nigadyate /
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 1, 150.1 athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /
RPSudh, 1, 152.1 gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /
RPSudh, 1, 158.1 atha sevanakaṃ karma pāradasya daśāṣṭamam /
RPSudh, 1, 163.1 rājikātha priyaṃguśca sarṣapo mudgamāṣakau /
RPSudh, 1, 163.2 raktikā caṇako vātha vallamātro bhavedrasaḥ //
RPSudh, 2, 1.1 athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /
RPSudh, 2, 4.2 catvāra ete sūtasya bandhanasyātha kāraṇam //
RPSudh, 2, 12.1 athāparaḥ prakāro hi bandhanasyāpi pārade /
RPSudh, 2, 16.1 paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /
RPSudh, 2, 37.1 vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet /
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 52.2 tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //
RPSudh, 2, 61.2 pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet //
RPSudh, 2, 65.1 athedānīṃ pravakṣyāmi sūtarājasya bandhanam /
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 30.2 dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /
RPSudh, 3, 41.1 vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /
RPSudh, 3, 61.2 tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //
RPSudh, 4, 1.1 athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /
RPSudh, 4, 9.1 patrāṇi lepayettena kalkenātha prayatnataḥ /
RPSudh, 4, 14.2 purāmbubhasmasūtena lepayitvātha śoṣayet //
RPSudh, 4, 39.1 sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam /
RPSudh, 4, 47.2 jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 75.1 athāparaḥ prakāro'tra kathyate lohamāraṇe /
RPSudh, 4, 84.1 athāparaḥ prakāro hi vakṣyate cādhunā mayā /
RPSudh, 4, 88.1 cūrṇenācchādya yatnena chagaṇenātha pūrayet /
RPSudh, 4, 95.1 chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /
RPSudh, 4, 99.1 athāparaprakāreṇa nāgamāraṇakaṃ bhavet /
RPSudh, 5, 1.1 athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /
RPSudh, 5, 13.2 paścātkulatthaje kvāthe takre mūtre'tha vahninā //
RPSudh, 5, 21.2 ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //
RPSudh, 5, 42.2 tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //
RPSudh, 5, 44.1 pañcājenātha mahiṣīpañcakena samaṃ kuru /
RPSudh, 5, 45.1 athābhrasattvaravakān amlavargeṇa pācayet /
RPSudh, 5, 50.2 punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /
RPSudh, 5, 54.1 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /
RPSudh, 5, 55.1 gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /
RPSudh, 5, 111.2 tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //
RPSudh, 5, 123.1 kāṃjike vātha takre vā nṛmūtre meṣamūtrake /
RPSudh, 5, 126.2 nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset //
RPSudh, 6, 19.2 sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //
RPSudh, 6, 19.2 sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 43.1 tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /
RPSudh, 6, 56.1 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
RPSudh, 6, 57.2 yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //
RPSudh, 7, 30.1 kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /
RPSudh, 7, 37.1 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /
RPSudh, 7, 41.1 iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /
RPSudh, 7, 41.1 iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /
RPSudh, 7, 61.1 vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /
RPSudh, 8, 2.2 ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet //
RPSudh, 8, 11.2 arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ //
RPSudh, 8, 13.1 śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi /
RPSudh, 8, 26.1 athātīsāraśamanān rasān saṃkathayāmi vai /
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
RPSudh, 9, 30.1 athedānīṃ pravakṣyāmi siddhauṣadhyo rasādhikāḥ /
RPSudh, 10, 1.1 atha yantrāṇi vakṣyante pārado yena yantryate /
RPSudh, 10, 9.1 atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /
RPSudh, 10, 19.2 lepitā matkuṇasyātha śoṇitena balārasaiḥ //
RPSudh, 10, 31.1 veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /
RPSudh, 10, 45.1 mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /
RPSudh, 10, 45.2 gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /
RPSudh, 11, 1.1 athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ /
RPSudh, 11, 5.1 ekabhāgastathā sūto vajravallyātha marditaḥ /
RPSudh, 11, 22.1 gomūtre kāñjike cātha kulatthe vāsaratrayam /
RPSudh, 11, 58.2 rase'tha ca cakrikāṃ kuryādrasakasya palonmitām //
RPSudh, 11, 66.2 paścāt khalve nidhāyātha vṛścikālyā pramardayet //
RPSudh, 11, 96.1 sarvebhyastriguṇenātha sumbalena pramardayet /
RPSudh, 11, 97.2 kācakūpyāṃ nidhāyātha vahniṃ kuryātprayatnataḥ //
RPSudh, 11, 106.2 drute tāmre'tha lavaṇaṃ sūtakena samanvitam //
RPSudh, 12, 4.1 sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet /
RPSudh, 13, 3.1 sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet /