Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
RRSṬīkā zu RRS, 2, 142.2, 1.0 athoddeśakramaprāptaṃ rasakaṃ varṇayati rasaka iti //
RRSṬīkā zu RRS, 3, 116.2, 1.0 atha kramaprāptaṃ kaṅkuṣṭhaṃ varṇayati himavaditi //
RRSṬīkā zu RRS, 3, 145.2, 1.0 atha girisindūram āha mahāgiriṣviti //
RRSṬīkā zu RRS, 3, 149, 1.0 athoddeśakramaprāptaṃ hiṅgulaṃ varṇayati hiṅgula iti //
RRSṬīkā zu RRS, 4, 34.2, 1.0 atha sādhāraṇān sarvaratnadoṣān āha grāsastrāsaśceti //
RRSṬīkā zu RRS, 4, 57.2, 1.0 atha vaiḍūryaṃ varṇayati vaidūryam iti //
RRSṬīkā zu RRS, 8, 5.2, 1.0 atha kajjalīlakṣaṇamāha dhātubhiriti //
RRSṬīkā zu RRS, 8, 7.2, 1.0 atha piṣṭīlakṣaṇamāha arkāṃśeti //
RRSṬīkā zu RRS, 8, 9.2, 1.0 atha pātanapiṣṭīlakṣaṇamāha caturthāṃśeti //
RRSṬīkā zu RRS, 8, 12, 1.0 atha kṛṣṭīlakṣaṇamāha rūpyamiti //
RRSṬīkā zu RRS, 8, 16.2, 1.0 atha hemaraktītāraraktyor lakṣaṇaṃ phalaṃ cāha tāmramiti //
RRSṬīkā zu RRS, 8, 26.2, 1.0 atha nirvāhalakṣaṇamāha sādhyaloha iti //
RRSṬīkā zu RRS, 8, 26.2, 13.0 atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti //
RRSṬīkā zu RRS, 8, 29.2, 1.0 atha pūrṇamṛtaṃ talloham apunarbhavam ucyate //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 31.2, 1.0 athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti //
RRSṬīkā zu RRS, 8, 32.2, 1.0 atha jāraṇāsaṃskāre prakṣepārhasya bījasya lakṣaṇamāha nirvāhaṇeti //
RRSṬīkā zu RRS, 8, 34, 1.0 atha tāḍanasaṃjñāmāha saṃsṛṣṭeti //
RRSṬīkā zu RRS, 8, 37.2, 1.0 atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti //
RRSṬīkā zu RRS, 8, 39.2, 1.0 atha hiṅgulākṛṣṭarasamāha vidyādhareti //
RRSṬīkā zu RRS, 8, 43, 3.0 atha capalo dvividhaḥ //
RRSṬīkā zu RRS, 8, 52.2, 1.0 atha cullikālakṣaṇamāha pataṅgīkalkata iti //
RRSṬīkā zu RRS, 8, 54.2, 2.2 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
RRSṬīkā zu RRS, 8, 67.2, 1.0 atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti //
RRSṬīkā zu RRS, 8, 70.2, 1.0 atha dīpanasaṃskāraṃ lakṣayati dhātupāṣāṇeti //
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //
RRSṬīkā zu RRS, 8, 79.2, 1.0 atha mahāmukhapāradasya lakṣaṇamāha divyauṣadhīti //
RRSṬīkā zu RRS, 8, 85.2, 1.0 atha jāraṇālakṣaṇam āha drutagrāseti //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 91.2, 1.0 atha vedhabhedānāha lepa iti //
RRSṬīkā zu RRS, 8, 92, 1.0 atha kṣepavedham āha prakṣepaṇam iti //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 8.3, 1.0 athordhvapātanāyantramāha aṣṭāṅguleti //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 13.2, 1.0 atha dīpikāyantramāha kacchapayantreti //
RRSṬīkā zu RRS, 9, 16.3, 1.0 atha ḍhekīyantramāha bhāṇḍakaṇṭhāditi //
RRSṬīkā zu RRS, 9, 25.2, 6.0 atha vistareṇāha cullīṃ caturmukhīmiti //
RRSṬīkā zu RRS, 9, 26.2, 1.0 atha somānalayantraṃ samāsata āha ūrdhvaṃ vahniriti //
RRSṬīkā zu RRS, 9, 26.2, 13.2 athādho'gniruparyāpo madhye deyo raseśvaraḥ /
RRSṬīkā zu RRS, 9, 30.2, 1.0 atha garbhayantraṃ pratijānīte garbhayantramiti //
RRSṬīkā zu RRS, 9, 41.2, 1.0 atha bhūdharayantramāha vāluketi //
RRSṬīkā zu RRS, 9, 42.2, 1.0 atha puṭayantramāha śarāveti //
RRSṬīkā zu RRS, 9, 43.2, 1.0 atha koṣṭhīyantramāha ṣoḍaśāṅguleti //
RRSṬīkā zu RRS, 9, 46.3, 1.0 atha khalacarīyantramāha yatreti //
RRSṬīkā zu RRS, 9, 49.2, 1.0 atha tiryakpātanayantramāha kṣipedrasamiti //
RRSṬīkā zu RRS, 9, 55.2, 1.0 atheṣṭikāyantraṃ lakṣayati nidhāya vartulāmiti //
RRSṬīkā zu RRS, 9, 56.3, 1.0 atha hiṅgulākṛṣṭividyādharayantramāha sthālikopari vinyasyeti //
RRSṬīkā zu RRS, 9, 57.2, 1.0 atha ḍamaruyantramāha pāradauṣadhagarbhitayantrasthālyupari nyubjāmeva sthālīṃ nidhāya nirundhayet //
RRSṬīkā zu RRS, 9, 64.3, 1.0 atha nābhiyantramāha mallamadhya iti //
RRSṬīkā zu RRS, 9, 64.3, 10.0 atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam //
RRSṬīkā zu RRS, 9, 65.3, 1.0 atha grastayantramāha mūṣāmiti //
RRSṬīkā zu RRS, 9, 66.2, 1.0 atha sthālīyantramāha sthālyāmiti //
RRSṬīkā zu RRS, 9, 73.2, 1.0 atha dhūpayantramāha vidhāyeti //
RRSṬīkā zu RRS, 9, 78.3, 1.0 atha khalvasaṃjñāyogyā sā śilā syāt //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi //
RRSṬīkā zu RRS, 10, 11.2, 1.0 atha yogamūṣāmāha dagdhagāreti //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 14.3, 1.0 atha gāramūṣāmāha dagdheti //
RRSṬīkā zu RRS, 10, 15.3, 1.0 atha varamūṣām āha vajreti //
RRSṬīkā zu RRS, 10, 16.3, 1.0 atha varṇamūṣāmāha pāṣāṇeti //
RRSṬīkā zu RRS, 10, 18.2, 1.0 atha viḍamūṣāmāha tattadviḍamṛdudbhūteti //
RRSṬīkā zu RRS, 10, 21.2, 1.0 athāvyabhicāreṇa vajramātradrāvaṇārthaṃ vajramūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 25.2, 1.0 atha gostanamūṣāmāha mūṣāyā iti //
RRSṬīkā zu RRS, 10, 28.2, 1.0 atha golamūṣāmāha nirvaktreti //
RRSṬīkā zu RRS, 10, 29.3, 1.0 atha mahāmūṣāmāha tala iti //
RRSṬīkā zu RRS, 10, 38.2, 29.0 atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam //
RRSṬīkā zu RRS, 10, 38.2, 30.0 atha mṛdudravyāṇāṃ sattvapātārtham alpadhmānāpekṣā //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
RRSṬīkā zu RRS, 10, 50.2, 9.0 atha puṭasya yogato guṇāṃllohasthān āha lohāderiti //
RRSṬīkā zu RRS, 10, 54.3, 1.0 atha gajapuṭamāha rājahasteti //
RRSṬīkā zu RRS, 10, 56.2, 1.0 atha kukkuṭapuṭamāha //
RRSṬīkā zu RRS, 10, 62.2, 1.0 atha bhūdharapuṭamāha vahnimitrāmiti //
RRSṬīkā zu RRS, 10, 63.2, 1.0 atha lāvakapuṭamāha ūrdhvamiti //
RRSṬīkā zu RRS, 10, 64.2, 2.1 atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi /
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
RRSṬīkā zu RRS, 11, 71.2, 1.0 atha khoṭabandhamāha bandha iti //
RRSṬīkā zu RRS, 11, 80.2, 1.0 atha drutibaddham āha yukto'pīti //
RRSṬīkā zu RRS, 11, 88.2, 1.0 athāgnibaddhaṃ pāradamāha kevala iti //