Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 1, 8.2 tretāyuge 'tha samprāpte manorvaivasvatasya tu //
NāṭŚ, 1, 39.1 vidyutaṃ śātajaṅghaṃ ca raudraṃ vīramathāpi ca /
NāṭŚ, 1, 42.1 parigṛhya praṇamyātha brahmā vijñāpito mayā /
NāṭŚ, 1, 42.2 athāha māṃ suraguruḥ kaiśikīmapi yojaya //
NāṭŚ, 1, 68.1 athāpaśyatsado vighnaiḥ samantāt parivāritam /
NāṭŚ, 1, 84.1 rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
NāṭŚ, 1, 86.1 varṇāścatvāra evātha stambheṣu viniyojitāḥ /
NāṭŚ, 1, 86.2 ādityāścaiva rudrāśca sthitāḥ stambhāntareṣvatha //
NāṭŚ, 1, 87.1 dhāraṇīṣvatha bhūtāni śālāsvapsarasastathā /
NāṭŚ, 1, 97.2 vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ //
NāṭŚ, 1, 114.1 etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
NāṭŚ, 1, 118.2 devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām /
NāṭŚ, 2, 39.1 paścime ca vibhāge 'tha nepathyagṛhamādiśet /
NāṭŚ, 2, 83.2 stambhaṃ vā nāgadantaṃ vā vātāyanamathāpi vā //
NāṭŚ, 2, 87.2 bhittiṣvatha viliptāsu parimṛṣṭāsu sarvataḥ //
NāṭŚ, 3, 30.2 nāṭyasya mātṝśca tathā yakṣānatha saguhyakān //
NāṭŚ, 3, 37.2 śivaviṣṇumahendrādyāḥ saṃpūjyā modakairatha //
NāṭŚ, 4, 5.1 kasyacittvatha kālasya māmāhāmbujasambhavaḥ /
NāṭŚ, 4, 11.2 mahādevaśca suprītaḥ pitāmahamathābravīt //
NāṭŚ, 4, 20.2 ākṣiptako 'tha vijñeyastathā codghaṭṭitaḥ smṛtaḥ //
NāṭŚ, 4, 24.1 parivṛttacito 'tha syāttathā vaiśākharecitaḥ /
NāṭŚ, 4, 24.2 parāvṛtto 'tha vijñeyastathā caivāpyalātakaḥ //
NāṭŚ, 4, 25.1 pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca /
NāṭŚ, 4, 35.2 maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca //
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 94.2 ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset //
NāṭŚ, 4, 102.2 vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau //
NāṭŚ, 4, 122.2 sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet //
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
NāṭŚ, 4, 129.2 drutamutkṣipya caraṇaṃ purastādatha pātayet //
NāṭŚ, 6, 20.1 suptaṃ vibodho 'marṣaścāpyavahitthamathogratā /
NāṭŚ, 6, 22.1 stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
NāṭŚ, 6, 22.1 stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
NāṭŚ, 6, 29.2 praveśākṣepaniṣkrāmaprāsādikamathāntaram //
NāṭŚ, 6, 64.1 atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ /
NāṭŚ, 6, 67.1 atha vīro nāmottamaprakṛtirutsāhātmakaḥ /
NāṭŚ, 6, 69.1 atha bhayānako nāma bhayasthāyibhāvātmakaḥ /