Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 42.1 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ /
ViPur, 1, 5, 44.1 apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ /
ViPur, 1, 6, 25.1 śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ /
ViPur, 1, 7, 22.1 khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 7, 30.1 vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
ViPur, 1, 8, 3.1 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama /
ViPur, 1, 8, 4.1 nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ /
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 8, 6.1 bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija /
ViPur, 1, 8, 7.1 cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ /
ViPur, 1, 8, 11.2 skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ //
ViPur, 1, 12, 24.1 ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ /
ViPur, 1, 12, 52.1 atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ /
ViPur, 1, 12, 62.1 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire /
ViPur, 1, 12, 68.1 yathā hi kadalī nānyā tvakpatrān nātha dṛśyate /
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 1, 13, 60.1 atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ /
ViPur, 1, 13, 69.2 tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ /
ViPur, 1, 15, 1.3 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
ViPur, 1, 15, 4.1 unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat /
ViPur, 1, 15, 33.2 satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe /
ViPur, 1, 15, 42.1 atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava /
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /
ViPur, 1, 15, 89.1 atha putrasahasrāṇi vairiṇyāṃ pañca vīryavān /
ViPur, 1, 15, 95.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
ViPur, 1, 15, 95.2 vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ //
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
ViPur, 1, 15, 113.2 manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā //
ViPur, 1, 15, 133.1 saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
ViPur, 1, 17, 8.1 avādayañ jaguś cānye jayaśabdān athāpare /
ViPur, 1, 17, 48.2 atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ /
ViPur, 1, 17, 81.1 atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param /
ViPur, 1, 18, 10.3 sāmapūrvam athocus te prahlādaṃ vinayānvitam //
ViPur, 1, 18, 31.2 śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi //
ViPur, 1, 19, 22.1 tathety uktvātha so 'pyenaṃ viveśa pavano laghuḥ /
ViPur, 1, 19, 26.1 ahanyahanyathācāryo nītiṃ rājyaphalapradām /
ViPur, 1, 20, 6.1 sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari /
ViPur, 1, 20, 18.2 nātha yonisahasreṣu yeṣu yeṣu vrajāmyaham /
ViPur, 1, 21, 10.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
ViPur, 1, 21, 13.2 eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 26.2 teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 35.2 śuśrūṣustām athāgacchad vinayād amarādhipaḥ //
ViPur, 1, 21, 38.1 vajrapāṇir mahāgarbhaṃ taṃ cichedātha saptadhā /
ViPur, 1, 22, 3.2 ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam //
ViPur, 1, 22, 78.1 bhūrloko 'tha bhuvarlokaḥ svarloko munisattama /
ViPur, 2, 1, 12.2 medhātithes tathā prādāt plakṣadvīpam athāparam //
ViPur, 2, 1, 36.2 bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ //
ViPur, 2, 2, 28.2 śaṅkhakūṭo 'tha ṛṣabho haṃso nāgastathāparaḥ /
ViPur, 2, 3, 7.1 nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ /
ViPur, 2, 4, 15.2 dharmaḥ pañcasvathaiteṣu varṇāśramavibhāgaśaḥ //
ViPur, 2, 4, 23.1 śveto 'tha haritaścaiva jīmūto rohitastathā /
ViPur, 2, 4, 24.2 vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ //
ViPur, 2, 4, 36.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
ViPur, 2, 4, 48.1 kuśalo manugaścoṣṇaḥ pīvaro 'thāndhakārakaḥ /
ViPur, 2, 4, 66.2 mahīdharāstathā santi śataśo 'tha sahasraśaḥ //
ViPur, 2, 6, 2.2 mahājvālastaptakumbho lavaṇo 'tha vilohitaḥ //
ViPur, 2, 6, 5.1 śvabhojano 'thāpratiṣṭho 'vīciśca tathāparaḥ /
ViPur, 2, 6, 30.1 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ /
ViPur, 2, 8, 29.1 triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim /
ViPur, 2, 8, 56.1 tena tatpreritaṃ jyotiroṃkāreṇātha dīptimat /
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
ViPur, 2, 8, 81.2 nabho nabhasyo 'tha iṣaśca sorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt //
ViPur, 2, 9, 9.2 some muñcatyathenduśca vāyunāḍīmayair divi /
ViPur, 2, 10, 7.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
ViPur, 2, 10, 11.1 pūṣā ca surucirvāto gautamo 'tha dhanaṃjayaḥ /
ViPur, 2, 10, 16.1 tvaṣṭā ca jamadagniśca kambalo 'tha tilottamā /
ViPur, 2, 10, 16.2 brahmāpeto 'tha ṛtajiddhṛtarāṣṭraśca saptamaḥ //
ViPur, 2, 11, 10.1 ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha /
ViPur, 2, 11, 12.2 brahmātha puruṣo rudrastrayam etattrayīmayam //
ViPur, 2, 11, 19.2 chāyādarśanasaṃyogaṃ sa samprāpnotyathātmanaḥ //
ViPur, 2, 12, 31.1 uttānapādastasyātha vijñeyo hyuttaro hanuḥ /
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 2, 13, 13.1 athājagāma tattīrthaṃ jalaṃ pātuṃ pipāsitā /
ViPur, 2, 13, 18.1 hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ /
ViPur, 2, 13, 31.1 kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ /
ViPur, 2, 13, 41.1 apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ /
ViPur, 2, 13, 46.1 pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ /
ViPur, 2, 13, 53.1 yayau jaḍagatiḥ so 'tha yugamātrāvalokanam /
ViPur, 2, 14, 16.1 śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ /
ViPur, 2, 15, 1.3 pratyuvācātha vipro 'sāvadvaitāntargatāṃ kathām //
ViPur, 2, 15, 27.1 kimasvādvatha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama /
ViPur, 2, 16, 2.1 nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ /
ViPur, 3, 1, 32.1 vasiṣṭhaḥ kāśyapo 'thātrirjamadagniḥ sagautamaḥ /
ViPur, 3, 2, 4.1 saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam /
ViPur, 3, 2, 7.1 vājirūpadharaḥ so 'pi tasyāṃ devāvathāśvinau /
ViPur, 3, 2, 14.1 tasya manvantaraṃ hyetatsāvarṇikam athāṣṭamam /
ViPur, 3, 3, 17.1 atha haryātmano venaḥ smṛto vājaśravāstu yaḥ /
ViPur, 3, 4, 7.2 atha śiṣyānsa jagrāha caturo vedapāragān //
ViPur, 3, 4, 11.2 cāturhotram abhūdyasmiṃs tena yajñamathākarot //
ViPur, 3, 4, 17.1 caturdhā sa bibhedātha bāṣkalo nijasaṃhitām /
ViPur, 3, 4, 23.1 saṃhitātritayaṃ cakre śākapūṇirathetaraḥ /
ViPur, 3, 5, 6.1 svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭamaghātayat //
ViPur, 3, 5, 8.1 athāha yājñavalkyastaṃ kim ebhirbhagavandvijaiḥ /
ViPur, 3, 5, 13.1 yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija /
ViPur, 3, 6, 17.2 akṛtavraṇo 'tha sāvarṇiḥ ṣaṭśiṣyāstasya cābhavan //
ViPur, 3, 7, 6.1 yātanābhyaḥ paribhraṣṭā devādyāsvatha yoniṣu /
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi vā //
ViPur, 3, 10, 14.2 guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā //
ViPur, 3, 11, 4.1 saptarṣayo 'tha manavaḥ prajānāṃ patayastathā /
ViPur, 3, 11, 43.2 gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt //
ViPur, 3, 11, 44.1 taccheṣaṃ maṇikobhyo 'tha parjanyebhyaḥ kṣipettataḥ /
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 11, 89.1 bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 11, 117.1 caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā /
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
ViPur, 3, 15, 40.1 pitṛtīrthena salilaṃ dadyādatha jalāñjalim /
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 3, 18, 1.2 tapasyabhiratānso 'tha māyāmoho mahāsurān /
ViPur, 3, 18, 3.3 aihikaṃ vātha pāratryaṃ tapasaḥ phalamicchatha //
ViPur, 3, 18, 17.2 svargārthaṃ yadi vo vāñchā nirvāṇārthamathāsurāḥ /
ViPur, 3, 18, 46.1 atha bhuṅkte gṛhe tasya karotyāsyāṃ tathāsane /
ViPur, 3, 18, 58.2 atastadgauravāttena sahālāpamathākarot //
ViPur, 3, 18, 71.3 dadhyau ciramathāvāpa nirvedamatidurlabham //
ViPur, 3, 18, 87.1 smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram /
ViPur, 4, 2, 33.1 athāgamya devarāḍ 'bravīt mām ayaṃ dhāsyatīti //
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 3, 43.1 athainān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha //
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 4, 25.1 athainaṃ bhagavān āha //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 31.1 athāha bhagavān pitāmahaḥ taṃ kumāraṃ saṃnivārya svayam apṛcchat tāṃ tārām //
ViPur, 4, 6, 43.1 atha pṛṣṭā punar apyabravīt //
ViPur, 4, 6, 55.1 athānyam apyuraṇakam ādāya gandharvā yayuḥ //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 7, 5.1 athainaṃ devarṣayaḥ prasādayāmāsuḥ //
ViPur, 4, 7, 24.1 atha vanād āgatya satyavatīm ṛṣir apaśyat //
ViPur, 4, 9, 4.1 athāha bhagavān //
ViPur, 4, 9, 6.1 atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 10, 15.1 atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha //
ViPur, 4, 10, 31.1 diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat /
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 12, 28.1 athainaṃ śaibyovāca //
ViPur, 4, 13, 110.1 athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ //
ViPur, 4, 13, 112.1 atha yādavā balabhadrograsenasamavetā mantram amantrayan //
ViPur, 4, 13, 147.1 athāhākrūraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti //
ViPur, 4, 16, 2.1 atha durvasor vaṃśam avadhāraya //
ViPur, 4, 24, 110.2 yāte kṛṣṇe cakārātha so 'bhiṣekaṃ parīkṣitaḥ //
ViPur, 5, 1, 7.1 athāntarikṣe vāguccaiḥ kaṃsamābhāṣya sādaram /
ViPur, 5, 1, 13.1 sabrahmakānsurānsarvānpraṇipatyātha medinī /
ViPur, 5, 1, 76.1 garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai /
ViPur, 5, 2, 15.1 bhūrloko 'tha bhuvarlokaḥ svarloko 'tha maharjanaḥ /
ViPur, 5, 2, 15.1 bhūrloko 'tha bhuvarlokaḥ svarloko 'tha maharjanaḥ /
ViPur, 5, 6, 3.2 ājagāmātha dadṛśe bālamuttānaśāyinam //
ViPur, 5, 6, 16.1 vyagrāyāmatha tasyāṃ sa karṣamāṇa ulūkhalam /
ViPur, 5, 7, 2.1 sa jagāmātha kālindīṃ lolakallolaśālinīm /
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 10, 45.1 dvijāṃśca bhojayāmāsuḥ śataśo 'tha sahasraśaḥ //
ViPur, 5, 11, 1.3 saṃvartakaṃ nāma gaṇaṃ toyadānāmathābravīt //
ViPur, 5, 11, 24.1 vyabhre nabhasi devendre vitathātmavacasyatha /
ViPur, 5, 12, 13.2 athopavāhyādādāya ghaṇṭāmairāvatādgajāt /
ViPur, 5, 12, 26.2 ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā //
ViPur, 5, 16, 18.1 athāhāntarito vipro nārado jalade sthitaḥ /
ViPur, 5, 18, 34.1 athāha kṛṣṇamakrūro bhavadbhyāṃ tāvadāsyatām /
ViPur, 5, 19, 12.2 ityuktvā praviveśātha so 'krūro mathurāṃ purīm /
ViPur, 5, 19, 15.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
ViPur, 5, 19, 22.2 cārūṇyetānyathaitāni pradadau sa vilobhayan //
ViPur, 5, 20, 7.3 anulepanaṃ ca dadau gātrayogyamathobhayoḥ //
ViPur, 5, 20, 17.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau //
ViPur, 5, 21, 6.2 ityuktvātha praṇamyobhau yaduvṛddhānanukramāt /
ViPur, 5, 21, 6.3 yathāvadabhipūjyātha cakratuḥ pauramānanam //
ViPur, 5, 22, 3.1 upetya mathurāṃ so 'tha rurodha magadheśvaraḥ /
ViPur, 5, 22, 10.1 punarapyājagāmātha jarāsaṃdho balānvitaḥ /
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 25, 4.1 ityuktā vāruṇī tena saṃnidhānamathākarot /
ViPur, 5, 25, 5.2 āghrāya madirātarṣamavāpātha purātanam //
ViPur, 5, 26, 6.2 vipakṣabhāramāsajya rāmādyeṣvatha bandhuṣu //
ViPur, 5, 26, 12.1 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān /
ViPur, 5, 28, 21.2 athāntarikṣe vāguccaiḥ prāha gambhīranādinī /
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 29, 1.3 ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ //
ViPur, 5, 29, 2.1 praviśya dvārakāṃ so 'tha sametya hariṇā tataḥ /
ViPur, 5, 29, 22.2 upatasthe jagannāthaṃ vākyaṃ cedamathābravīt //
ViPur, 5, 30, 67.1 kṣiptaṃ vajramathendreṇa jagrāha bhagavānhariḥ /
ViPur, 5, 31, 10.1 avatīryātha garuḍātsatyabhāmāsahāyavān /
ViPur, 5, 33, 5.2 aniruddhamathāninye citralekhā varāpsarāḥ //
ViPur, 5, 34, 13.3 garutmantamathāruhya tvaritaṃ tatpuraṃ yayau //
ViPur, 5, 34, 35.2 utpāditā mahākṛtyetyavagamyātha cakriṇā //
ViPur, 5, 37, 12.1 musalasyātha lohasya cūrṇitasyāndhakairdvija /
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 28.1 bhagavānapyathotpātāndivyabhaumāntarikṣagān /
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
ViPur, 5, 37, 41.1 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ /
ViPur, 5, 38, 41.1 spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā /
ViPur, 5, 38, 73.1 rambhātilottamādyāśca śataśo 'tha sahasraśaḥ /
ViPur, 6, 1, 29.1 ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
ViPur, 6, 2, 6.1 magno 'tha jāhnavītoyād utthāyāha suto mama /
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 3, 9.1 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama /
ViPur, 6, 5, 13.1 nirucchvāsaḥ sacaitanyaḥ smarañjanmaśatāny atha /
ViPur, 6, 5, 37.1 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ /
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
ViPur, 6, 6, 11.2 rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
ViPur, 6, 6, 48.1 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt /
ViPur, 6, 7, 56.1 hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ /
ViPur, 6, 8, 16.1 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
ViPur, 6, 8, 35.1 ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ /