Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 11.0 athāpi lopasaṃśaye lopād alopo nyāyataraḥ iti nidānakāro'pyāha //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 2.0 atha mahāvratam //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 19.0 tāḥ parāgvacanena saptanavatir bhavanti sā yā navatis tisras tās triṃśinyo virājo 'tha yāḥ saptātiyanti yaivaiṣā praśaṃsā sāptyasya tasyā eva //
AĀ, 1, 2, 4, 15.0 athānnaṃ vai preṅkhaḥ śrīr āsandy annaṃ caiva tacchriyaṃ cānvadhirohataḥ //
AĀ, 1, 3, 4, 16.0 atho tanūr eva tanvo astu bheṣajam ity asyai śārīryā iyaṃ chandomayīty eva tad āha //
AĀ, 1, 3, 4, 17.0 tasyai yāny aṣṭāv akṣarāṇi sā gāyatrī yāny ekādaśa sā triṣṭub yāni dvādaśa sā jagaty atha yāni daśa sā virāṭ daśiny eṣu triṣu chandaḥsu pratiṣṭhitā //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 8.0 athādhidaivatam //
AĀ, 1, 4, 1, 1.0 atha sūdadohāḥ //
AĀ, 1, 4, 1, 3.0 athāto grīvāḥ //
AĀ, 1, 4, 1, 5.0 atha sūdadohāḥ //
AĀ, 1, 4, 1, 7.0 athātaḥ śiraḥ //
AĀ, 1, 4, 1, 12.0 atho stomātiśaṃsanāyā eva //
AĀ, 1, 4, 1, 15.0 atha sūdadohāḥ //
AĀ, 1, 4, 1, 17.0 athāto vijavaḥ //
AĀ, 1, 4, 1, 19.0 atha sūdadohāḥ //
AĀ, 1, 4, 2, 1.0 athāto dakṣiṇaḥ pakṣaḥ //
AĀ, 1, 4, 2, 4.0 atha sūdadohāḥ //
AĀ, 1, 4, 2, 6.0 athāta uttaraḥ pakṣaḥ //
AĀ, 1, 4, 2, 11.0 atha sūdadohāḥ //
AĀ, 1, 4, 2, 13.0 athātaḥ puccham //
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
AĀ, 1, 4, 2, 20.0 atha sūdadohāḥ //
AĀ, 1, 4, 2, 21.0 atha dhāyyā //
AĀ, 1, 4, 2, 22.0 atha sūdadohāḥ //
AĀ, 1, 4, 3, 2.0 atha sūdadohāḥ //
AĀ, 1, 4, 3, 5.0 atha sūdadohāḥ //
AĀ, 1, 4, 3, 8.0 atha sūdadohāḥ //
AĀ, 1, 5, 1, 3.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhodaram annādyānām //
AĀ, 1, 5, 1, 6.0 atha sūdadohāḥ prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 5, 2, 3.0 tad āhur atha kasmāt triṣṭubjagatīṣu nividaṃ dadhātīti //
AĀ, 1, 5, 2, 6.0 atha sūkte vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti tayor asty anne samasya yad asan manīṣā ity annādyasyāvaruddhyai //
AĀ, 1, 5, 2, 7.0 athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate //
AĀ, 1, 5, 2, 10.0 ekapadāṃ śaṃsaty ekadhedaṃ sarvam asānīty atho sarvāṃ chandaskṛtim āpnavānīti //
AĀ, 2, 1, 2, 6.0 athādhyātmam //
AĀ, 2, 1, 3, 1.0 athāto retasaḥ sṛṣṭiḥ //
AĀ, 2, 1, 6, 11.0 atho āvṛtāso 'vatāso na kartṛbhir iti sarvaṃ hīdaṃ prāṇenāvṛtam //
AĀ, 2, 1, 7, 1.0 athāto vibhūtayo 'sya puruṣasya //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 6, 8.0 ṛg gāthā kumbyā tan mitaṃ yajur nigado vṛthāvāk tad amitaṃ sāmātho yaḥ kaś ca geṣṇaḥ saḥ svara o3m iti satyaṃ nety anṛtam //
AĀ, 2, 3, 6, 10.0 athaitan mūlaṃ vāco yad anṛtaṃ tad yathā vṛkṣa āvirmūlaḥ śuṣyati sa udvartata evam evānṛtaṃ vadann āvirmūlam ātmānaṃ karoti sa śuṣyati sa udvartate //
AĀ, 2, 3, 6, 13.0 athaitat pūrṇam abhyātmaṃ yan neti //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 7, 3.0 tad āhur yad anena rūpeṇāmuṃ lokam abhisaṃbhavatī3ṃ atha kena rūpeṇemaṃ lokam ābhavatī3ṃ //
AĀ, 2, 3, 8, 10.1 anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati //
AĀ, 3, 1, 1, 1.0 athātaḥ saṃhitāyā upaniṣat //
AĀ, 3, 1, 1, 6.0 athādhyātmam //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 2, 1.0 upākṛte stotre traidhaṃ ninayāthātrottare ca mārjālīye śeṣam antarvedīti //
AĀ, 5, 1, 4, 5.0 athainaṃ saśākhaṃ chandogebhyaḥ prayacchati //
AĀ, 5, 1, 4, 10.0 atha pūrvaṃ phalakaṃ nānā pāṇibhyām abhipadyeta yathāhiḥ srapsyan //
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
AĀ, 5, 2, 2, 17.0 athāsamāmnātāḥ //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
AĀ, 5, 2, 5, 20.0 nūnam athety ekapadā //
AĀ, 5, 3, 2, 18.1 athaitaṃ preṅkhaṃ pratyañcam avabadhnanti yathā śaṃsitāraṃ bhakṣayiṣyantaṃ nopahaniṣyasīti //
AĀ, 5, 3, 2, 20.1 athaitad ukthapātraṃ hotopasṛṣṭena japena bhakṣayati /
AĀ, 5, 3, 3, 16.0 athātaḥ svādhyāyadharmaṃ vyākhyāsyāmaḥ //
Aitareyabrāhmaṇa
AB, 1, 2, 5.0 tad āhur yad anyo juhoty atha yo 'nu cāha yajati ca kasmāt taṃ hotety ācakṣata iti //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 14, 1.0 anyataro 'naḍvān yuktaḥ syād anyataro vimukto 'tha rājānam upāvahareyuḥ //
AB, 1, 16, 3.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 22, 1.0 athottaram //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 19.0 sa yadaiva havirdhāne saṃpariśrite manyetātha paridadhyāt //
AB, 1, 29, 22.0 tau yadaivādhvaryuś ca pratiprasthātā cobhayato methyau nihanyātām atha paridadhyāt //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 2, 2, 18.0 yadi ha vā api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 5, 8.0 tad āhur yad adhvaryur hotāram upapreṣyaty atha kasmān maitrāvaruṇa upapraiṣam pratipadyata iti //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 6.0 atha yad uccaiḥ kīrtayed īśvaro hāsya vāco rakṣobhāṣo janitoḥ //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 2.0 te 'śvam ālabhanta so 'śvād ālabdhād udakrāmat sa gām prāviśat tasmād gaur medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gauramṛgo 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 3.0 te gām ālabhanta sa gor ālabdhād udakrāmat so 'vim prāviśat tasmād avir medhyo 'bhavad athainam utkrāntamedham atyārjanta sa gavayo 'bhavat te 'vim ālabhanta so 'ver ālabdhād udakrāmat so 'jam prāviśat tasmād ajo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa uṣṭro 'bhavat //
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 14, 3.0 sā pañcāvattā bhavati yady api caturavattī yajamānaḥ syād atha pañcāvattaiva vapā //
AB, 2, 15, 14.0 atho khalu yadaivādhvaryur upākuryād athānubrūyāt //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 20, 18.0 īśvaro ha yady apy anyo yajetātha hotāraṃ yaśo 'rtos tasmād anubruvataivānuprapattavyam //
AB, 2, 22, 7.0 atho brūyān mukham asi mukham bhūyāsam iti //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 2, 25, 3.0 tau sahaivendravāyū udajayatāṃ saha mitrāvaruṇau sahāśvinau ta eṣām ete yathojjitam bhakṣā indravāyvoḥ prathamo 'tha mitrāvaruṇayor athāśvinoḥ //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 30, 3.0 avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet //
AB, 2, 30, 4.0 yad vāva dvidevatyān pūrvān bhakṣayati tenāsya somapīthaḥ pūrvo bhakṣito bhavati tasmād avāntareᄆām eva pūrvām prāśnīyād atha hotṛcamasam bhakṣayet tad ubhayato 'nnādyam parigṛhṇāti somapīthābhyām annādyasya parigṛhītyai //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 33, 4.0 yam u kāmayeta sarvam evāsya yathāpūrvam ṛju kᄆptaṃ syād ity āhvayetātha nividaṃ dadhyād atha sūktaṃ śaṃset so sarvasya kᄆptiḥ //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir vā agre 'tha vikṛtiḥ //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 2, 39, 10.0 tad āhur yat tṛtīyasavanam eva jātavedasa āyatanam atha kasmāt prātaḥsavane jātavedasyām purorucaṃ śaṃsatīti //
AB, 2, 40, 11.0 ity adhyātmam athādhidaivatam //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 5.0 atha yad uc ca hṛṣyati ni ca hṛṣyati tad asya maitrāvaruṇaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau vā aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 9.0 atha yad enam ekaṃ santaṃ bahudhā viharanti tad asya vaiśvadevaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 7, 4.0 atha yaḥ samaḥ saṃtato nirhāṇarcaḥ sa dhāmachat //
AB, 3, 7, 6.0 atha yenaiva ṣaᄆ avarādhnoti sa riktaḥ //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 17, 3.0 tau vā etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 32, 6.0 taṃ haike pūrvaṃ chandogebhyo haranti tat tathā na kuryād vaṣaṭkartā prathamaḥ sarvabhakṣān bhakṣayatīti ha smāha tenaiva rūpeṇa tasmād vaṣaṭkartaiva pūrvo 'vekṣetāthainaṃ chandogebhyo haranti //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 42, 6.0 atha hainam eṣa etaiḥ sarvaiḥ stomaiḥ stauti yo yajate //
AB, 3, 43, 3.0 atha yad enam ūrdhvaṃ santaṃ jyotir bhūtam astuvaṃs tasmāj jyotistomas taṃ jyotistomaṃ santaṃ jyotiṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 46, 3.0 atha haitad eva gīrṇaṃ yad bibhyad ārtvijyaṃ kārayata uta vā mā na bādhetota vā me na yajñaveśasaṃ kuryād iti taddha tat parāṅ eva yathā gīrṇaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha vā idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 10.0 api yadi samṛddhā iva ṛtvijaḥ syur iti ha smāhātha haitaj japed eveti //
AB, 3, 48, 1.0 atha devīnām //
AB, 3, 50, 6.0 atha haite potrīyāś ca neṣṭrīyāś ca catvāra ṛtuyājāḥ ṣaᄆ ṛcaḥ sā virāḍ daśinī tad virāji yajñaṃ daśinyām pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 8, 6.0 tad āhur yacchasyata āgneyaṃ śasyata uṣasyam śasyata aindram atha kasmād etad āśvinam ity ācakṣata ity aśvinau hi tad udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmād etad āśvinam ity ācakṣate //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 13, 5.0 tad yadi rathaṃtaram avasṛjeyur bṛhataivobhe anavasṛṣṭe atha yadi bṛhad avasṛjeyū rathaṃtareṇaivobhe anavasṛṣṭe //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 5, 23, 6.0 atha caturhotṝn hotā vyācaṣṭe tad eva tat stutam anuśaṃsati //
AB, 5, 24, 1.0 athaudumbarīṃ samanvārabhante //
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 25, 14.0 atha prajāpates tanūr anudravati brahmodyaṃ ca //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 29, 3.0 etad vā agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 31, 1.0 udyann u khalu vā āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 33, 1.0 tad āhur mahāvadāḥ yad ṛcaiva hautraṃ kriyate yajuṣādhvaryavaṃ sāmnodgīthaṃ vyārabdhā trayī vidyā bhavaty atha kena brahmatvaṃ kriyata iti trayyā vidyayeti brūyāt //
AB, 5, 33, 4.0 tasmād brahmopākṛte prātaranuvāke vācaṃyamaḥ syād opāṃśvantaryāmayor homād upākṛteṣu pavamāneṣv odṛco 'tha yāni stotrāṇi saśastrāṇy ā teṣāṃ vaṣaṭkārād vācaṃyama eva syāt tad yathobhayataḥpāt puruṣo yann ubhayataścakro vā ratho vartamāno na riṣyaty evam eva sa yajño na riṣyati yajñasyāriṣṭim anu yajamāno na riṣyati //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 3, 4.0 tad āhur atha kasmād enam pumāṃsaṃ santaṃ strīm ivācakṣata iti vāgghi subrahmaṇyeti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 6, 1.0 athāta ārambhaṇīyā eva //
AB, 6, 7, 1.0 athātaḥ paridhānīyā eva //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 9, 9.0 tat tathā na kuryād yajamānasya ha te reto vilumpanty atho yajamānam eva yajamāno hi sūktam //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 11, 3.0 tad āhur yat tṛtīyasavanasyaiva rūpam madvad atha kasmān madhyaṃdine madvatīr anu cāha yajanti cābhir iti //
AB, 6, 12, 2.0 tad āhur yan nārbhavīṣu stuvate 'tha kasmād ārbhavaḥ pavamāna ity ācakṣata iti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 12, 4.0 athāha yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṃdine 'tha kasmāj jāgate sati tṛtīyasavane triṣṭubho 'nvāheti //
AB, 6, 12, 4.0 athāha yad yathāchandasam pūrvayoḥ savanayor anvāha gāyatrīḥ prātaḥsavane triṣṭubho mādhyaṃdine 'tha kasmāj jāgate sati tṛtīyasavane triṣṭubho 'nvāheti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 13, 1.0 athāha yad ukthinyo 'nyā hotrā anukthā anyāḥ katham asyaitā ukthinyaḥ sarvāḥ samāḥ samṛddhā bhavantīti //
AB, 6, 13, 5.0 athāha śaṃsanti prātaḥsavane śaṃsanti mādhyaṃdine hotrakāḥ katham eṣāṃ tṛtīyasavane śastam bhavatīti //
AB, 6, 13, 7.0 athāha yad dvyuktho hotā kathaṃ hotrakā dvyukthā bhavantīti //
AB, 6, 14, 1.0 athāha yad etās tisra ukthinyo hotrāḥ katham itarā ukthinyo bhavantīti //
AB, 6, 14, 3.0 athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti //
AB, 6, 14, 3.0 athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 5.0 athāha yaddhotā yakṣaddhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣaddhotā yakṣad iti preṣyatīti //
AB, 6, 14, 7.0 athāhāsty udgātṝṇām praiṣaḥ nāṁ iti astīti brūyād yad evaitat praśāstā japaṃ japitvā studhvam ity āha sa eṣām praiṣaḥ //
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 23, 1.0 athāto 'hīnasya yuktiś ca vimuktiś ca //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 24, 7.0 athāṣṭākṣarāṇi māhānāmanāni padāni teṣāṃ yāvadbhiḥ saṃpadyeta tāvanti śaṃsen netarāṇy ādriyeta //
AB, 6, 24, 8.0 athārdharcaśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 24, 9.0 atha ṛkśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 30, 13.0 sa hovācāramāchāvākety atha hāsminn anuśāsanam īṣe //
AB, 6, 30, 14.0 sa hovācaindram eṣa viṣṇunyaṅgaṃ śaṃsatv atha tvam etaṃ hotar upariṣṭād raudryai dhāyyāyai purastān mārutasyāpy asyāthā iti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 35, 4.0 atha yo 'sau tapatīṁ eṣo 'śvaḥ śveto rūpaṃ kṛtvāśvābhidhānyapihitenātmanā praticakrama imaṃ vo nayāma iti sa eṣa devanītho 'nūcyate //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 1, 1.0 athātaḥ paśor vibhaktis tasya vibhāgaṃ vakṣyāmaḥ //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā vā pāpakṛto vā paśuṃ vimathnīraṃs tādṛk tat //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir vā āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 14, 1.0 athainam uvāca varuṇaṃ rājānam upadhāva putro me jāyatāṃ tena tvā yajā iti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 16, 11.0 tam indra uvācāśvinau no stuhy atha tvotsrakṣyāma iti so 'śvinau tuṣṭāvāta uttareṇa tṛcena //
AB, 7, 16, 12.0 tam aśvinā ūcatur uṣasaṃ nu stuhy atha tvotsrakṣyāma iti sa uṣasaṃ tuṣṭāvāta uttarena tṛcena //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā vā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 4.0 atha ha viśvāmitraḥ pratītaḥ putrāṃs tuṣṭāva //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 22, 5.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 26, 1.0 athāto yajamānabhāgasyaiva tad āhuḥ prāśnīyāt kṣatriyo yajamānabhāgā3m na prāśnīyā3t iti //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 30, 2.0 athāsyaiṣa svo bhakṣo nyagrodhasyāvarodhāś ca phalāni caudumbarāṇy āśvatthāni plākṣāṇy abhiṣuṇuyāt tāni bhakṣayet so 'sya svo bhakṣaḥ //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 7, 33, 2.0 tad yatraitāṃś camasān āhareyus tad etaṃ yajamānacamasam āharet tān yatrodgṛhṇīyus tad enam upodgṛhṇīyāt tad yadeᄆāṃ hotopahvayeta yadā camasam bhakṣayed athainam etayā bhakṣayet //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 8, 1, 1.0 athātaḥ stutaśastrayor eva //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 5, 1.0 athātaḥ punarabhiṣekasyaiva //
AB, 8, 5, 2.0 sūyate ha vā asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 4.0 ity etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena //
AB, 8, 6, 9.0 athainam abhiṣekṣyann apāṃ śāntiṃ vācayati //
AB, 8, 7, 1.0 athainam udumbaraśākhām antardhāyābhiṣiñcati //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 6.0 bhūr iti ya icched imam eva praty annam adyād ity atha ya icched dvipuruṣam bhūr bhuva ity atha ya icchet tripuruṣaṃ vāpratimaṃ vā bhūr bhuvaḥ svar iti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg vā annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 2.0 atha yad dadhi madhu ghṛtam bhavaty apāṃ sa oṣadhīnāṃ raso 'pām evāsmiṃs tad oṣadhīnāṃ rasaṃ dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 4.0 atha yacchaṣpāṇi ca tokmāni ca bhavantīrāyai tat puṣṭyai rūpam atho prajātyā irām evāsmiṃs tat puṣṭiṃ dadhāty atho prajātim //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 8.0 athāsmai surākaṃsaṃ hasta ādadhāti //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg vā annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
AB, 8, 10, 4.0 abhīvartena haviṣety evainam āvartayed athainam anvīkṣetāpratirathena śāsena sauparṇeneti //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 12, 1.0 athāta aindro mahābhiṣekaḥ //
AB, 8, 14, 1.0 athainam prācyāṃ diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 16, 1.0 atha tato brūyāc catuṣṭayāni vānaspatyāni saṃbharata naiyagrodhāny audumbarāṇy āśvatthāni plākṣāṇīti //
AB, 8, 16, 3.0 atha tato brūyāc catuṣṭayāny auṣadhāni saṃbharata tokmakṛtāni vrīhīṇām mahāvrīhīṇām priyaṃgūnāṃ yavānām iti //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 3.0 athainaṃ etām āsandīm ārohayet //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 24, 1.0 athātaḥ purodhāyā eva //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 4.0 tasya purohita evāhavanīyo bhavati jāyā gārhapatyaḥ putro 'nvāhāryapacanaḥ sa yat purohitāya karoty āhavanīya eva taj juhoty atha yaj jāyāyai karoti gārhapatya eva taj juhoty atha yat putrāya karoty anvāhāryapacana eva taj juhoti ta enaṃ śāntatanavo 'bhihutā abhiprītāḥ svargaṃ lokam abhivahanti kṣatraṃ ca balaṃ ca rāṣṭraṃ ca viśaṃ ca //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 28, 1.0 athāto brahmanaḥ parimaro yo ha vai brahmaṇaḥ parimaraṃ veda pary enaṃ dviṣanto bhrātṛvyāḥ pari sapatnā mriyante //
AB, 8, 28, 4.0 yadā vai mriyate 'thāntardhīyate 'thaināṃ na nirjānanti //
AB, 8, 28, 4.0 yadā vai mriyate 'thāntardhīyate 'thaināṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Aitareyopaniṣad
AU, 1, 3, 11.3 sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti //
AU, 2, 1, 1.3 tad yadā striyāṃ siñcaty athainaj janayati /
AU, 2, 4, 1.2 athāsyāyam itara ātmā kṛtakṛtyo vayogataḥ praiti /
Atharvaprāyaścittāni
AVPr, 1, 1, 2.0 athāto yājñe karmaṇi prāyaścittāni vyākhyāsyāmo vidhyaparādhe //
AVPr, 1, 2, 11.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyastam iyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 14.0 atha yasyāhavanīyam abhyuddhṛtam ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 17.0 atha yasya sāyam ahutam agnihotraṃ prātar ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 20.0 atha yasya prātar akṛtam agnihotraṃ sāyam ādityo 'bhyastamiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 2, 23.0 atha yasya prātar ahutam agnihotram ādityo 'bhyudiyāt kā tatra prāyaścittiḥ //
AVPr, 1, 3, 1.0 atha yo 'gnihotreṇodeti svargaṃ vā eṣa lokaṃ yajamānam abhivahati //
AVPr, 1, 3, 4.0 atha yasyāgnihotraṃ hūyamānaṃ skandet kā tatra prāyaścittiḥ //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 9.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 1, 3, 12.0 atha yasyāgnihotre 'medhyam āpadyeta kā tatra prāyaścittiḥ //
AVPr, 1, 3, 16.0 atha cec carusthālyām evāmedhyam āpadyeta kā tatra prāyaścittiḥ //
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 1, 3, 18.0 atha ūrdhvaṃ prasiddham agnihotram //
AVPr, 1, 3, 19.0 atha yasyāhavanīyagārhapatyāv antareṇa yāno vā ratho vā nivarteta śvā vānyo vābhidhāvet kā tatra prāyaścittiḥ //
AVPr, 1, 5, 1.0 atha yasyāhavanīyo 'gnir jāgṛyād gārhapatya upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 1, 5, 4.0 atha nu katham iti //
AVPr, 1, 5, 10.0 athāhavanīya ājyāhutiṃ juhuyād asapatnaṃ purastād ity etayarcā //
AVPr, 1, 5, 11.0 atha yasyāgnihotraṃ śrapyamāṇaṃ viṣyandet tad adbhir upaninayet //
AVPr, 1, 5, 21.0 athādbhuteṣv etā eva tisro japet //
AVPr, 2, 1, 1.0 atha yasya puroḍāśe 'medhyam āpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 3.0 atha yasya puroḍāśaḥ kṣāmo bhavati kā tatra prāyaścittiḥ //
AVPr, 2, 1, 7.0 athāhavanīye tābhyām ṛgbhyām //
AVPr, 2, 1, 8.0 atha yasyāgnihotraṃ tṛtīye nityahomakāle vicchidyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 13.0 atha yasya sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 15.0 atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 17.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 18.0 atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 20.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 21.0 atha yasya havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 23.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 24.0 atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 29.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 2, 1.0 athāto dṛṣṭābhyuddṛṣṭāṇīty ācakṣate //
AVPr, 2, 2, 4.0 atha sa yo 'nyo brūyād adarśaṃ cādya purastād iti taṃ tu kim iti brūyāt //
AVPr, 2, 2, 5.0 atha vā //
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 2, 2, 11.0 athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ //
AVPr, 2, 3, 1.0 athāto 'bhyuddṛṣṭānīty ācakṣate //
AVPr, 2, 3, 3.0 atha sa yo 'nyo brūyād adarśaṃ cādya paścād iti taṃ tu kim iti brūyāt //
AVPr, 2, 3, 4.0 atha vā sa syād evādhas //
AVPr, 2, 3, 9.0 athānyaddhavir nirvapet //
AVPr, 2, 3, 19.0 atha nu katham iti //
AVPr, 2, 3, 21.0 asau ya udayāt puro vasāno nīlalohito 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ tat svāheti //
AVPr, 2, 3, 23.0 asau ya udayāt paścād vasāno nīlalohito tya 'tha dṛṣṭam adṛṣṭaṃ no duṣkṛtaṃ karat svāheti //
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 4, 8.0 atha yasyāgnihotrī gharmadughā duhyamānā vāśyet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 10.0 athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām //
AVPr, 2, 4, 11.0 atha yasyāgnihotrī gharmadughā vā duhyamānopaviśet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 15.1 athainām utthāpayaty uttiṣṭha devy adite devān yajñena bodhaya /
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca //
AVPr, 2, 5, 1.0 atha yasya vapām āhutiṃ vā gṛhītāṃ śyenaḥ śakuniḥ śvā vānyo vāhared vāto vā vivamet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 5, 3.0 atha yasya somagraho gṛhīto 'tisravet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 5, 5.0 atha yasyāṣṭāpadī vaśā syāt kā tatra prāyaścittiḥ //
AVPr, 2, 5, 8.0 atha yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 15.0 athānyad barhir upakalpyodakena saṃprokṣya punaḥ stṛṇāti //
AVPr, 2, 5, 18.0 atha yasya pitrye praṇīto 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
AVPr, 2, 6, 5.0 atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt //
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
AVPr, 2, 7, 1.0 atha yasyāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 5.0 atha yasyāgnayo grāmyeṇāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 10.0 atha yasyāgnayaḥ śāvenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 2, 7, 22.0 atha yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 29.0 atha yasyāgnayo 'bhiplaveran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 34.0 atha yady anugatam abhyuddharet kā tatra prāyaścittiḥ //
AVPr, 2, 7, 38.0 sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 1.0 atha ya āhitāgnis tantre pravāse mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 8, 7.0 atha yaḥ samāropitāsamāropite mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 2, 9, 1.0 atha yasyopākṛtaḥ paśuḥ prapatet kā tatra prāyaścittiḥ //
AVPr, 2, 9, 6.0 iti ca hutvāthainaṃ punaḥ pradiśati vāyave tveti //
AVPr, 2, 9, 7.0 atha yasyopākṛtaḥ paśur mriyeta kā tatra prāyaścittiḥ //
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 9.0 atha yasyopākṛtaḥ paśuḥ saṃśīryeta kā tatra prāyaścittiḥ //
AVPr, 2, 9, 10.1 spṛtibhir eva hutvāthainam anudiśati /
AVPr, 2, 9, 12.0 yo vā eṣa prapatito bhavati tad yad enam adhigaccheyur atha tena yajeta //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 2, 9, 16.0 atha ya upatāpinaṃ yājayet kā tatra prāyaścittiḥ //
AVPr, 2, 9, 18.0 atha ced bahava upatāpinaḥ syuḥ kā tatra prāyaścittiḥ //
AVPr, 2, 9, 20.0 atha yo 'dhiśrite 'gnihotre yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 22.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 24.0 atha ya aupavasathye 'hani yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 26.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 28.0 atha yaḥ samāsanneṣu haviḥṣu yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 2, 9, 30.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 32.0 atha yo dīkṣito mriyeta katham enaṃ daheyuḥ //
AVPr, 2, 9, 35.0 atha nu katham iti //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 1, 1.0 athāto somarūpāṇi vyākhyāsyāmaḥ //
AVPr, 3, 4, 2.0 atha juhuyāt //
AVPr, 3, 4, 10.0 atha daivatāni //
AVPr, 3, 5, 1.1 atha yad avocāmāpattau somaṃ ceti yajamānaṃ ced rājānaṃ stena ha vā prathamaś cāhareyuś cittavyāpatyur vā bhavet /
AVPr, 3, 5, 4.0 atha katham atra yajamānakarmāṇi syuḥ //
AVPr, 3, 6, 1.0 atha ha yaṃ jīvan na śrutipathaṃ gacchet kiyantam asya kālam agnihotraṃ juhuyuḥ //
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
AVPr, 3, 7, 1.1 atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt /
AVPr, 3, 8, 1.0 atha yady enam anāhitāgnim iva vṛthāgninā daheyur evam asyaiṣa mṛtpātraviniyoga iti patnya bhavatīty āhāśmarathyaḥ //
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 3, 8, 7.0 yady agāthaḥ syād athāpy asāma kuryāt //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 3, 8, 11.0 tasmād yugapad eva sarvāṃt sādayitvātha yady enam anvālabheta punar dahet //
AVPr, 3, 8, 14.0 athāpy atrāgner ayatā somatanūr bhavati //
AVPr, 3, 9, 1.0 athātaḥ sattriṇāṃ vakṣyāmaḥ //
AVPr, 3, 10, 1.0 athātaḥ sattriṇāṃ vakṣyāmaḥ //
AVPr, 3, 10, 5.0 atha yasya paurṇamāsyaṃ vā vyāpadyeta kāmaṃ tatra prākṛtīḥ kuryāt //
AVPr, 3, 10, 6.0 tad yaḥ kratur dyāvākrato vā vāyo vidyate 'tha nirvapati //
AVPr, 3, 10, 10.0 athātaḥ paśubandhaḥ //
AVPr, 4, 1, 8.0 athānyām adoṣām iṣṭiṃ tanvītām apo duṣṭam abhyavahareyuḥ //
AVPr, 4, 1, 14.0 tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam //
AVPr, 4, 4, 9.0 atha prātar aharaha rātriṃ rātrim ity upasthāne syāt //
AVPr, 5, 5, 1.0 atha saṃnipatiteṣu prāyaścitteṣu vaivicīṃ prathamāṃ kuryāt //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 6, 1, 1.0 athātaḥ saumikāni vyākhyāsyāmaḥ //
AVPr, 6, 4, 10.0 yadi na pūtīkān arjunāny atha yā eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 9, 19.0 athaikāgnau yatra puroḍāśā uktā sthālīpākāṃs tatra kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
AVP, 1, 28, 2.2 yathā tvam arapā aso atho aharito bhava //
AVP, 1, 28, 4.2 atho hāridraveṣu te harimāṇaṃ ni dadhmasi //
AVP, 1, 30, 5.2 tan naḥ sarvaṃ sam ṛdhyatām athaitasya haviṣo vīhi svāhā //
AVP, 1, 37, 1.2 devebhir anyā astā bahvīr anyā atho divam //
AVP, 1, 38, 3.2 etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ //
AVP, 1, 43, 2.2 atho ma indraś cāgniś cāmum ā nayatām iha //
AVP, 1, 48, 1.2 viṣaṃ hi sarvam ādiṣy atho enam ajījabham //
AVP, 1, 60, 2.2 atho sapatnīṃ sāsahai yathā naśyāty okasaḥ //
AVP, 1, 66, 3.2 yena viśvāḥ pṛtanāḥ saṃjayāny atho dyumat samitim ā vadāni //
AVP, 1, 66, 4.2 vṛścāmi tasyāhaṃ mūlaṃ prajāṃ cakṣur atho balam //
AVP, 1, 68, 3.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVP, 1, 79, 1.2 atho varcasvinaṃ kṛdhi yam aśvatthādhirohasi //
AVP, 1, 89, 1.2 athaiva bhadrike tvam asurebhyo ajāyathāḥ //
AVP, 1, 107, 1.2 divaspṛg ety aruṇāni kṛṇvann atho eti pṛthivyā reṇum asyan //
AVP, 4, 4, 3.2 athedam agne no havir indraś ca prati haryatam //
AVP, 4, 4, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVP, 4, 5, 5.1 apāṃ rasa oṣadhīnām atho vanaspatīnām /
AVP, 4, 5, 5.2 atho somasya bhrātāsy ārśyam asi vṛṣṇyam //
AVP, 4, 18, 4.2 atho sarvasmāt pāpmanas tasmān naḥ pāhi jaṅgiḍa //
AVP, 4, 20, 1.2 atho madhavyaṃ me bhaṃso madhu nipadane aham //
AVP, 4, 21, 5.2 uto niṣadya pātave atho ūrdhvāya tiṣṭhate //
AVP, 4, 23, 3.2 tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu //
AVP, 4, 26, 6.2 atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi //
AVP, 5, 1, 3.1 hā amba suhūtale atho hai sāmanantame /
AVP, 5, 1, 3.3 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 5, 1, 3.3 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 5, 9, 1.1 khādireṇa śalalenātho kaṅkatadantyā /
AVP, 5, 9, 1.2 atho viṣasya yad viṣaṃ tena pāpīr anīnaśam //
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 15, 9.2 teṣāṃ śirāṃsy asinā chinadmy athāsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 17, 8.3 jīvātave na martave 'tho ariṣṭatātaye //
AVP, 5, 18, 2.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVP, 5, 20, 8.2 atho vṛkṣasya phalgu yad ghuṇā adantu mā yavam //
AVP, 5, 21, 2.2 atihāya tam atha no hinassi grāhiḥ kila tvā grahīṣyati kilāsaśīrṣaḥ //
AVP, 5, 26, 1.1 arātyā dyāvāpṛthivī chinttaṃ mūlam atho śiraḥ /
AVP, 5, 26, 9.2 atho yā manyor jāyate 'rātiṃ hanmi brahmaṇā //
AVP, 5, 30, 1.2 atho payasvatāṃ paya ā harāmi sahasraśaḥ //
AVP, 10, 1, 2.2 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 10, 1, 2.2 atho duhitaraṃ naptrīm atho tvaṃ sāmanā bhava //
AVP, 10, 1, 7.1 antaścarāṃ kośecarām atho goṣṭhāvacāriṇīm /
AVP, 10, 1, 7.2 atho yāḥ svapne paśyāmas tā ito nāśayāmasi //
AVP, 10, 1, 9.2 kastūpam asyā ācchidyāthaināṃ cātayātai paramāṃ cit parāvatam //
AVP, 10, 3, 3.1 etaṃ khadiram ā harātho tejanam ā hara /
AVP, 10, 3, 5.2 atho eṣāṃ payo hara //
AVP, 10, 4, 5.2 āpa iva duḥṣvapnyam apa tat svapadhvam athānandinaḥ sumanasaḥ sam eta //
AVP, 12, 1, 3.2 athehi yatra te gṛhā aninūrteṣu dasyuṣu //
AVP, 12, 1, 10.1 yas tvaṃ śīto atho rūraḥ saha kāsāvīvipaḥ /
AVP, 12, 3, 9.2 athā soma iva bhakṣaṇam ā garbhaḥ sīdatv ṛtviyam //
AVP, 12, 10, 9.2 athāsyāḥ pathyaikā tanuś catasraś cākᄆpe diśaḥ //
AVP, 12, 11, 7.2 stanān asyā ahaṃ vedātho tad veda yad duhe //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 3.2 athedam agne no havir indraś ca prati haryatam //
AVŚ, 1, 7, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVŚ, 1, 14, 2.2 sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ //
AVŚ, 1, 14, 2.2 sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ //
AVŚ, 1, 18, 1.2 atha yā bhadrā tāni naḥ prajāyā arātiṃ nayāmasi //
AVŚ, 1, 22, 2.2 yathāyam arapā asad atho aharito bhuvat //
AVŚ, 1, 22, 4.2 atho hāridraveṣu te harimāṇaṃ nidadhmasi //
AVŚ, 2, 4, 6.1 kṛtyādūṣir ayaṃ maṇir atho arātidūṣiḥ /
AVŚ, 2, 4, 6.2 atho sahasvān jaṅgiḍaḥ pra ṇa āyūṃṣi tāriṣat //
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 9, 1.2 atho enam vanaspate jīvānāṃ lokam un naya //
AVŚ, 2, 36, 7.1 idaṃ hiraṇyaṃ gulgulv ayam aukṣo atho bhagaḥ /
AVŚ, 3, 2, 4.1 vy ākūtaya eṣām itātho cittāni muhyata /
AVŚ, 3, 2, 4.2 atho yad adyaiṣāṃ hṛdi tad eṣāṃ pari nir jahi //
AVŚ, 3, 3, 6.2 apāñcam indra taṃ kṛtvāthemam ihāva gamaya //
AVŚ, 3, 8, 1.2 athāsmabhyam varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyam dadhātu //
AVŚ, 3, 12, 5.2 tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 3, 18, 5.1 aham asmi sahamānātho tvam asi sāsahiḥ /
AVŚ, 3, 25, 5.1 ājāmi tvājanyā pari mātur atho pituḥ /
AVŚ, 3, 25, 6.2 athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe //
AVŚ, 4, 1, 5.2 ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ //
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 4, 4, 5.1 apāṃ rasaḥ prathamajo 'tho vanaspatīnām /
AVŚ, 4, 4, 8.2 atha ṛṣabhasya ye vājās tān asmin dhehi tanūvaśin //
AVŚ, 4, 6, 6.1 arasas ta iṣo śalyo 'tho te arasaṃ viṣam /
AVŚ, 4, 7, 2.2 athedam adharācyaṃ karambheṇa vi kalpate //
AVŚ, 4, 17, 8.2 tena te mṛjma āsthitam atha tvam agadaś cara //
AVŚ, 4, 20, 5.2 atho sahasracakṣo tvaṃ prati paśyāḥ kimīdinaḥ //
AVŚ, 4, 36, 1.2 yo no durasyād dipsāc cātho yo no arātiyāt //
AVŚ, 6, 21, 3.2 uta stha keśadṛṃhaṇīr atho ha keśavardhanīḥ //
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 66, 3.2 athaiṣām indra vedāṃsi śataśo vi bhajāmahai //
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 6, 69, 3.1 mayi varco atho yaśo 'tho yajñasya yat payaḥ /
AVŚ, 6, 74, 2.1 saṃjñapanaṃ vo manaso 'tho saṃjñapanam hṛdaḥ /
AVŚ, 6, 74, 2.2 atho bhagasya yacchrāntaṃ tena saṃjñapayāmi vaḥ //
AVŚ, 6, 96, 2.1 muñcantu mā śapathyād atho varuṇyād uta /
AVŚ, 6, 96, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 6, 103, 2.1 sam paramānt sam avamān atho saṃ dyāmi madhyamān /
AVŚ, 6, 109, 3.2 vātīkṛtasya bheṣajīm atho kṣiptasya bheṣajīm //
AVŚ, 6, 116, 1.2 vaivasvate rājani taj juhomy atha yajñiyaṃ madhumad astu no 'nnam //
AVŚ, 6, 119, 2.2 sa etān pāśān vicṛtam veda sarvān atha pakvena saha saṃ bhavema //
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 6, 128, 4.1 yo no bhadrāham akaraḥ sāyaṃ naktam atho divā /
AVŚ, 6, 133, 4.2 sā no mekhale matim ā dhehi medhām atho no dhehi tapa indriyaṃ ca //
AVŚ, 6, 138, 2.1 klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi /
AVŚ, 6, 138, 2.2 athāsyendro grāvabhyām ubhe bhinattv āṇḍyau //
AVŚ, 6, 139, 2.1 śuṣyatu mayi te hṛdayam atho śuṣyatv āsyam /
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 4.2 evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 140, 2.1 vrīhim attaṃ yavam attam atho māṣam atho tilam /
AVŚ, 6, 140, 2.1 vrīhim attaṃ yavam attam atho māṣam atho tilam /
AVŚ, 7, 8, 1.2 athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram //
AVŚ, 7, 14, 3.2 athāsmabhyaṃ savitar vāryāṇi divodiva ā suvā bhūri paśvaḥ //
AVŚ, 7, 56, 2.2 sā vihrutasya bheṣajy atho maśakajambhanī //
AVŚ, 7, 56, 5.2 viṣaṃ hy asyādiṣy atho enam ajījabham //
AVŚ, 7, 56, 6.2 atha kiṃ pāpayāmuyā pucche bibharṣy arbhakam //
AVŚ, 7, 60, 5.2 atho annasya kīlāla upahūto gṛheṣu //
AVŚ, 7, 74, 3.2 atho yo manyuṣ ṭe pate tam u te śamayāmasi //
AVŚ, 7, 76, 2.1 yā graivyā apacito 'tho yā upapakṣyāḥ /
AVŚ, 7, 83, 4.2 duṣvapnyaṃ duritaṃ niṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 7, 95, 3.1 ātodinau nitodināv atho saṃtodināv uta /
AVŚ, 7, 112, 2.1 muñcantu mā śapathyād atho varuṇyād uta /
AVŚ, 7, 112, 2.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 1, 6.2 ā hi rohemam amṛtaṃ sukhaṃ ratham atha jivrir vidatham ā vadāsi //
AVŚ, 8, 2, 28.2 atho amīvacātanaḥ pūtudrur nāma bheṣajam //
AVŚ, 8, 5, 12.1 sa id vyāghro bhavaty atho siṃho atho vṛṣā /
AVŚ, 8, 5, 12.1 sa id vyāghro bhavaty atho siṃho atho vṛṣā /
AVŚ, 8, 5, 12.2 atho sapatnakarśano yo bibhartīmaṃ maṇim //
AVŚ, 8, 7, 5.2 tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam //
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 8, 7, 22.2 atho kṛṇomi bheṣajaṃ yathāsacchatahāyanaḥ //
AVŚ, 8, 7, 28.1 ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta /
AVŚ, 8, 7, 28.2 atho yamasya paḍvīśād viśvasmād devakilbiṣāt //
AVŚ, 8, 8, 20.2 athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi //
AVŚ, 8, 9, 24.2 athātarpayac caturaś caturdhā devān manuṣyāṁ asurān uta ṛṣīn //
AVŚ, 9, 3, 1.1 upamitāṃ pratimitām atho parimitām uta /
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 4, 20.1 gāvaḥ santu prajāḥ santv atho astu tanūbalam /
AVŚ, 9, 5, 27.1 yā pūrvaṃ patiṃ vittvā 'thānyaṃ vindate 'param /
AVŚ, 9, 8, 7.1 ya ūrū anusarpaty atho eti gavīnike /
AVŚ, 9, 9, 12.2 atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam //
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 10, 1, 28.1 etaddhi śṛṇu me vaco 'thehi yata eyatha /
AVŚ, 10, 2, 27.2 tat prāṇo abhi rakṣati śiro annam atho manaḥ //
AVŚ, 10, 3, 7.1 arātyās tvā nirṛtyā abhicārād atho bhayāt /
AVŚ, 10, 4, 1.2 ahīnām apamā ratha sthāṇum ārad athārṣat //
AVŚ, 10, 8, 22.1 bhogyo bhavad atho annam adad bahu /
AVŚ, 10, 8, 38.2 sūtraṃ sūtrasyāhaṃ vedātho yad brāhmaṇaṃ mahat //
AVŚ, 10, 9, 12.2 tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 13.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 14.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 15.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 16.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 17.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 18.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 19.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 20.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 21.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 22.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 23.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 24.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 10, 17.1 tad bhadrāḥ sam agacchanta vaśā deṣṭry atho svadhā /
AVŚ, 10, 10, 33.2 ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ //
AVŚ, 11, 1, 8.2 atha gacchema sukṛtasya lokam //
AVŚ, 11, 1, 29.2 etaṃ śuśruma gṛharājasya bhāgam atho vidma nirṛter bhāgadheyam //
AVŚ, 11, 4, 3.2 pravīyante garbhān dadhate 'tho bahvīr vijāyante //
AVŚ, 11, 4, 9.2 atho yad bheṣajaṃ tava tasya no dhehi jīvase //
AVŚ, 11, 4, 14.2 yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ //
AVŚ, 11, 4, 17.2 oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ //
AVŚ, 11, 6, 2.1 brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam /
AVŚ, 11, 6, 6.1 vātaṃ brūmaḥ parjanyam antarikṣam atho diśaḥ /
AVŚ, 11, 6, 7.1 muñcantu mā śapathyād ahorātre atho uṣāḥ /
AVŚ, 11, 7, 8.1 agnyādheyam atho dīkṣā kāmapraś chandasā saha /
AVŚ, 11, 8, 5.1 ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ /
AVŚ, 11, 8, 14.1 ūrū pādāv aṣṭhīvantau śiro hastāv atho mukham /
AVŚ, 11, 8, 15.1 śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ /
AVŚ, 11, 8, 23.2 śarīraṃ brahma prāviśad ṛcaḥ sāmātho yajuḥ //
AVŚ, 11, 8, 31.2 athāsyetaram ātmānaṃ devāḥ prāyacchann agnaye //
AVŚ, 11, 9, 10.1 atho sarvaṃ śvāpadaṃ makṣikā tṛpyatu krimiḥ /
AVŚ, 11, 9, 22.2 tamasā ye ca tūparā atho bastābhivāsinaḥ /
AVŚ, 11, 10, 3.1 ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ /
AVŚ, 12, 1, 7.2 sā no madhu priyaṃ duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 9.2 sā no bhūmir bhūridhārā payo duhām atho ukṣatu varcasā //
AVŚ, 12, 2, 19.2 atho avyāṃ rāmāyāṃ śīrṣaktim upabarhaṇe //
AVŚ, 12, 2, 30.2 āsīnā mṛtyuṃ nudatā sadhasthe 'tha jīvāso vidatham āvadema //
AVŚ, 12, 3, 51.2 kṣatreṇātmānaṃ paridhāpayātho 'motaṃ vāso mukham odanasya //
AVŚ, 12, 3, 55.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 56.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 57.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 58.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 59.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 60.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 4, 18.1 yo asyā ūdho na vedātho asyā stanān uta /
AVŚ, 12, 4, 22.2 athaināṃ devā abruvann evaṃ ha viduṣo vaśā //
AVŚ, 12, 4, 23.1 ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām /
AVŚ, 12, 4, 25.2 brāhmaṇaiś ca yācitām athaināṃ nipriyāyate //
AVŚ, 12, 4, 28.1 yo asyā ṛca upaśrutyātha goṣv acīcarat /
AVŚ, 12, 4, 30.2 atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ //
AVŚ, 12, 4, 36.2 athāhur nārakaṃ lokaṃ nirundhānasya yācitām //
AVŚ, 12, 4, 39.2 atho ha gopataye vaśādaduṣe viṣaṃ duhe //
AVŚ, 12, 4, 40.2 atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt //
AVŚ, 12, 4, 46.1 viliptī yā bṛhaspate 'tho sūtavaśā vaśā /
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 14, 1, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
AVŚ, 14, 1, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
AVŚ, 14, 1, 21.2 enā patyā tanvaṃ saṃspṛśasvātha jivrir vidatham āvadāsi //
AVŚ, 14, 1, 28.1 āśasanaṃ viśasanam atho adhivikartanam /
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 14, 2, 29.2 varco nv asyai saṃdattāthāstaṃ viparetana //
AVŚ, 15, 12, 8.0 atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
AVŚ, 15, 13, 6.1 atha yasyāvrātyo vrātyabruvo nāmabibhraty atithir gṛhān āgacchet //
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 5.2 yado gacchāty asunītim etām atha devānāṃ vaśanīr bhavāti //
AVŚ, 18, 2, 9.2 ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 8.1 athāpyudāharanti /
BaudhDhS, 1, 2, 4.1 athottarata ūrṇāvikrayaḥ sīdhupānam ubhayato dadbhir vyavahāra āyudhīyakaṃ samudrasaṃyānam iti //
BaudhDhS, 1, 2, 11.1 athāpy atra bhāllavino gāthām udāharanti //
BaudhDhS, 1, 2, 15.1 athāpy udāharanti /
BaudhDhS, 1, 2, 17.1 athāpy udāharanti /
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 5, 1.1 atha snātakasya //
BaudhDhS, 1, 6, 1.1 atha kamaṇḍalucaryām upadiśanti //
BaudhDhS, 1, 6, 16.1 athāpy udāharanti //
BaudhDhS, 1, 8, 1.1 athātaḥ śaucādhiṣṭhānam //
BaudhDhS, 1, 8, 23.1 athāpy udāharanti /
BaudhDhS, 1, 8, 25.1 athāpy udāharanti /
BaudhDhS, 1, 8, 28.1 atha ced annenocchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 29.1 atha ced adbhir ucchiṣṭī syāt tad udasyācamyādāsyann adbhiḥ prokṣet //
BaudhDhS, 1, 8, 53.1 athāpy udāharanti /
BaudhDhS, 1, 9, 12.1 athāpy udāharanti //
BaudhDhS, 1, 10, 7.1 athāpy udāharanti /
BaudhDhS, 1, 10, 25.1 athāpy udāharanti /
BaudhDhS, 1, 11, 16.1 athāpy udāharanti /
BaudhDhS, 1, 11, 19.1 atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt //
BaudhDhS, 1, 11, 42.1 athāpy udāharanti /
BaudhDhS, 1, 15, 32.1 atha yady enam abhivarṣati /
BaudhDhS, 1, 18, 13.1 athāpy udāharanti /
BaudhDhS, 1, 21, 2.1 athāpy udāharanti /
BaudhDhS, 1, 21, 12.1 athāpy udāharanti /
BaudhDhS, 1, 21, 14.4 atha yad avācīnaṃ nābhes tena hāsyaurasī prajā bhavati /
BaudhDhS, 1, 21, 23.1 athāpy udāharanti /
BaudhDhS, 2, 1, 1.1 athātaḥ prāyaścittāni //
BaudhDhS, 2, 1, 6.1 athāpy udāharanti /
BaudhDhS, 2, 1, 17.1 athāpy udāharanti /
BaudhDhS, 2, 1, 22.1 athāpy udāharanti /
BaudhDhS, 2, 1, 37.1 athāsya jñātayaḥ pariṣady udapātraṃ ninayeyur asāv aham itthaṃbhūta iti /
BaudhDhS, 2, 2, 1.1 atha patanīyāni //
BaudhDhS, 2, 2, 12.1 athopapātakāni //
BaudhDhS, 2, 2, 15.1 athāśucikarāṇi //
BaudhDhS, 2, 2, 18.1 atha patitāḥ samavasāya dharmāṃś careyur itaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ /
BaudhDhS, 2, 2, 19.1 athāpi na sendriyaḥ patati //
BaudhDhS, 2, 2, 26.1 athāpy udāharanti /
BaudhDhS, 2, 2, 29.1 athāpy udāharanti /
BaudhDhS, 2, 3, 14.2 athāpy udāharanti /
BaudhDhS, 2, 3, 16.1 athāpy udāharanti /
BaudhDhS, 2, 3, 19.1 athāpy udāharanti /
BaudhDhS, 2, 3, 31.1 athāpy udāharanti /
BaudhDhS, 2, 3, 46.1 athāpy udāharanti /
BaudhDhS, 2, 3, 54.1 athāpy udāharanti //
BaudhDhS, 2, 4, 10.1 athāpy udāharanti /
BaudhDhS, 2, 4, 14.1 athāpy udāharanti /
BaudhDhS, 2, 4, 18.1 athāpy udāharanti /
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
BaudhDhS, 2, 4, 24.1 athāpy udāharanti /
BaudhDhS, 2, 4, 26.1 athāpy atrośanasaś ca vṛṣaparvaṇaś ca duhitroḥ saṃvāde gāthām udāharanti /
BaudhDhS, 2, 4, 26.3 athāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
BaudhDhS, 2, 5, 4.1 athāpy udāharanti /
BaudhDhS, 2, 5, 7.1 athāpy udāharanti /
BaudhDhS, 2, 5, 9.1 athāpy udāharanti /
BaudhDhS, 2, 5, 10.1 atha snātakavratāni //
BaudhDhS, 2, 5, 18.1 athāpy atrānnagītau ślokāv udāharanti /
BaudhDhS, 2, 7, 1.1 athātaḥ saṃdhyopāsanavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 2, 7, 3.1 athāpy udāharanti /
BaudhDhS, 2, 7, 5.1 athāpy udāharanti /
BaudhDhS, 2, 7, 19.1 athāpy udāharanti /
BaudhDhS, 2, 8, 1.1 atha hastau prakṣālya kamaṇḍaluṃ mṛtpiṇḍaṃ ca saṃgṛhya tīrthaṃ gatvā triḥ pādau prakṣālayate trir ātmānaṃ //
BaudhDhS, 2, 8, 2.1 atha haike bruvate /
BaudhDhS, 2, 8, 3.1 athāpo 'bhiprapadyate /
BaudhDhS, 2, 8, 5.1 athāñjalināpa upahanti /
BaudhDhS, 2, 8, 7.1 athāpa upaspṛśya triḥ pradakṣiṇam udakam āvartayati /
BaudhDhS, 2, 8, 14.1 athādityam upatiṣṭhate /
BaudhDhS, 2, 8, 15.1 athāpy udāharanti /
BaudhDhS, 2, 8, 16.1 pūtaḥ pañcabhir brahmayajñair athottaraṃ devatās tarpayati //
BaudhDhS, 2, 9, 13.1 atha nivītī //
BaudhDhS, 2, 10, 1.1 atha prācīnāvītī /
BaudhDhS, 2, 11, 1.1 atheme pañca mahāyajñāḥ /
BaudhDhS, 2, 11, 8.1 athāpy udāharanti /
BaudhDhS, 2, 12, 1.1 atha śālīnayāyāvarāṇām ātmayājināṃ prāṇāhutīr vyākhyāsyāmaḥ //
BaudhDhS, 2, 12, 7.1 athāpy udāharanti /
BaudhDhS, 2, 12, 16.1 athāpy udāharanti //
BaudhDhS, 2, 13, 5.1 athāpy udāharanti /
BaudhDhS, 2, 13, 8.1 athāpy udāharanti /
BaudhDhS, 2, 13, 12.1 athāpy udāharanti /
BaudhDhS, 2, 14, 5.2 madhvṛco 'tha pavitrāṇi śrāvayed āśayañśanaiḥ //
BaudhDhS, 2, 14, 7.1 athaināṃs tilamiśrā apaḥ pratigrāhya gandhair mālyaiś cālaṃkṛtya /
BaudhDhS, 2, 14, 11.1 athetarat sāṅguṣṭhena pāṇinābhimṛśati //
BaudhDhS, 2, 15, 1.1 atha vai bhavati //
BaudhDhS, 2, 16, 6.2 atha putrasya pautreṇa nākam evādhirohatīti //
BaudhDhS, 2, 17, 1.1 athātaḥ saṃnyāsavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 2, 17, 3.1 atha śālīnayāyāvarāṇām anapatyānām //
BaudhDhS, 2, 17, 16.1 athāpy udāharanti /
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
BaudhDhS, 2, 17, 22.1 atha brāhme muhūrta utthāya kāla eva prātaragnihotraṃ juhoti //
BaudhDhS, 2, 17, 23.1 atha pṛṣṭhyāṃ stīrtvāpaḥ praṇīya vaiśvānaraṃ dvādaśakapālaṃ nirvapati /
BaudhDhS, 2, 17, 27.1 athāntarvedi tiṣṭhan /
BaudhDhS, 2, 17, 30.1 athāpy udāharanti /
BaudhDhS, 2, 18, 2.1 athemāni vratāni bhavanti /
BaudhDhS, 2, 18, 4.1 atha bhaikṣacaryā /
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
BaudhDhS, 2, 18, 13.1 athāpy udāharanti /
BaudhDhS, 2, 18, 15.1 atha yatropaniṣadam ācāryā bruvate tatrodāharanti /
BaudhDhS, 2, 18, 23.3 athaitasyaivānto nāsti yad brahma /
BaudhDhS, 3, 1, 1.1 atha śālīnayāyāvaracakracaradharmakāṅkṣiṇāṃ navabhir vṛttibhir vartamānānām //
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
BaudhDhS, 3, 1, 26.1 athāpy udāharanti /
BaudhDhS, 3, 2, 8.1 athopaniṣkramya vyāhṛtīr japitvā diśām anumantraṇaṃ japati /
BaudhDhS, 3, 2, 19.1 athāpy udāharanti /
BaudhDhS, 3, 3, 1.1 atha vānaprasthadvaividhyam //
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 7.1 vaituṣikās tuṣadhānyavarjaṃ taṇḍulān ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 4, 2.1 antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 5, 1.0 athātaḥ pavitrātipavitrasyāghamarṣaṇasya kalpaṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 6, 1.1 atha karmabhir ātmakṛtair gurum ivātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayed uditeṣu nakṣatreṣu //
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 16.1 athāgnyādheye /
BaudhDhS, 3, 8, 1.1 athātaś cāndrāyaṇasya kalpaṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
BaudhDhS, 3, 8, 12.2 apaḥ pītvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 8, 22.1 atha prathamāyāṃ pūrvapakṣasyaikaḥ /
BaudhDhS, 3, 9, 1.1 athāto 'naśnatpārāyaṇavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 3, 9, 7.1 athāntarā vyāhared athāntarā viramet triḥ prāṇān āyamya vṛttāntād evārabheta //
BaudhDhS, 3, 9, 7.1 athāntarā vyāhared athāntarā viramet triḥ prāṇān āyamya vṛttāntād evārabheta //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 7.1 athāpy udāharanti /
BaudhDhS, 4, 1, 10.1 atha pātakeṣu saṃvatsaraṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 4, 2, 14.1 athāpy udāharanti /
BaudhDhS, 4, 2, 14.3 matipravṛtte 'pi ca pātakopamair viśudhyate 'thāpi ca sarvapātakaiḥ //
BaudhDhS, 4, 3, 8.1 athāpy udāharanti /
BaudhDhS, 4, 5, 1.1 athātaḥ sampravakṣyāmi sāmargyajuratharvaṇām /
BaudhDhS, 4, 5, 30.1 atha cet tvarate kartuṃ divasaṃ mārutāśanaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 5.1 atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti //
BaudhGS, 1, 1, 7.1 atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti //
BaudhGS, 1, 1, 9.1 atha yacchūleṣūpanīya gavyāni śrapayanti sa śūlagavaḥ //
BaudhGS, 1, 1, 10.1 atha yat gṛhyābhyo devatābhyo 'nnaṃ saṃprakiranti tat baliharaṇam //
BaudhGS, 1, 1, 11.1 atha yadṛto ṛtuṃ pratyavarohanti tat pratyavarohaṇam //
BaudhGS, 1, 1, 12.1 atha yad ekāṣṭakāyām annaṃ kriyate so 'ṣṭakāhoma iti //
BaudhGS, 1, 1, 16.1 atha yadi dakṣiṇābhiḥ saha dattā syān nātra varān prahiṇuyāt //
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 1, 28.1 athaināṃ devayajanam udānayati ekam iṣe viṣṇus tvā 'nvetu /
BaudhGS, 1, 2, 19.1 athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha //
BaudhGS, 1, 2, 25.1 athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 2, 66.1 athartvigbhyaḥ karmaṇi karmaṇi dadāti //
BaudhGS, 1, 3, 1.1 atha śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnam ullikhet trir udīcīnam //
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 1, 3, 4.1 athainaṃ pradakṣiṇamagniṃ parisamūhya paryṛkṣya paristīrya prāgagrairdarbhair agniṃ paristṛṇāti //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 21.1 athānvārabdhāyāṃ pradakṣiṇam agniṃ pariṣiñcati //
BaudhGS, 1, 3, 26.1 athedhmam abhyajya pari samidhaṃ śinaṣṭi svāhākāreṇābhyādhāyāghārāv āghārayati //
BaudhGS, 1, 3, 29.1 athājyabhāgau juhoti //
BaudhGS, 1, 3, 32.1 athāgnimukhaṃ juhoti //
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 2.1 athāsyai dakṣiṇe karṇe japati //
BaudhGS, 1, 4, 8.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
BaudhGS, 1, 4, 12.1 atha tathopaviśyānvārabdhāyām upayamanīr juhoti //
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 25.1 athāsyā añjalāv upastīrya tasyāḥ sodaryo dvir lājān āvapati //
BaudhGS, 1, 4, 27.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati tubhyam agne paryavahan sūryāṃ vahatunā saha /
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
BaudhGS, 1, 4, 35.1 atha sruveṇa paridhīn anakti //
BaudhGS, 1, 4, 36.1 atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati //
BaudhGS, 1, 4, 37.1 atha śamyā apohya tathaiva pariṣiñcati /
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 4, 43.1 athāparaḥ parisamūhya paryukṣya paristīrya prākṛtena haviṣā yāvad āmnātam āhutīr juhoty eṣa hy apūrvaḥ //
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 5, 8.1 athainām ānaḍuhe carmaṇy upaveśayati iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ /
BaudhGS, 1, 5, 10.1 atha vācaṃ yacchataḥ ā nakṣatrāṇām udayāt //
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
BaudhGS, 1, 5, 12.1 athoditeṣu nakṣatreṣūpaniṣkramya dhruvam arundhatīṃ ca darśayati //
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 23.1 athainaṃ sthūṇādeśe nidhāyāntikena pratipadyate //
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 5, 29.1 athāstamita āditye 'nyonyam alaṃkṛtyopariśayyāṃ śayāte //
BaudhGS, 1, 5, 30.1 atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
BaudhGS, 1, 5, 31.1 athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ /
BaudhGS, 1, 6, 2.1 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ vā yācati //
BaudhGS, 1, 6, 5.1 athājyamadhiśrayati //
BaudhGS, 1, 6, 7.1 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitamabhighārayati //
BaudhGS, 1, 6, 11.1 athājyāhutīrupajuhoti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
BaudhGS, 1, 6, 24.1 athaināmupasaṃveśayati prajāpatiḥ striyāṃ yaśaḥ ityetayā //
BaudhGS, 1, 6, 25.1 athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti //
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 1, 7, 12.1 atha yadi kāmayetānūcānaṃ janayeyam iti dvādaśarātram etadvrataṃ caret //
BaudhGS, 1, 7, 14.1 atha yadi kāmayeta ṛṣikalpaṃ janayeyam iti māsam etad vrataṃ caret //
BaudhGS, 1, 7, 16.1 atha yadi kāmayeta bhrūṇaṃ janayeyam iti caturo māsān etad vrataṃ caret //
BaudhGS, 1, 7, 18.1 atha yadi kāmayeta ṛṣiṃ janayeyam iti ṣaṇmāsān etad vrataṃ caret //
BaudhGS, 1, 7, 20.1 atha yadi kāmayeta devaṃ janayeyam iti saṃvatsaram etad vrataṃ caret //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 44.1 athaināmupaiti tāṃ pūṣañ chivatamomarayasva yasyāṃ bījaṃ manuṣyā vapanti /
BaudhGS, 1, 8, 1.1 athābhyāṃ pañcame 'hani nāpitakarma kurvanti //
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 9, 4.1 athājyāhutīrupajuhoti garbho 'syoṣadhīnāṃ garbho vanaspatīnām iti tisṛbhir anucchandasam //
BaudhGS, 1, 9, 6.1 athāsyā ājyaśeṣamāsye pracyotayatyasme devāso vapuṣe cikitsata iti catasṛbhir anucchandasam //
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
BaudhGS, 1, 10, 9.1 athainau vīṇāgāthināv iti pratigṛhṇīte //
BaudhGS, 1, 10, 10.1 athainau saṃśāsti gāyatam iti //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 1, 12, 1.3 atha śucau same deśe /
BaudhGS, 1, 12, 1.4 athāsyā upotthāya /
BaudhGS, 1, 12, 1.8 athābhyāṃ pañcame 'hani /
BaudhGS, 1, 12, 2.4 athābhyāṃ pañcame 'hani /
BaudhGS, 1, 12, 2.8 athāsyā upotthāya /
BaudhGS, 1, 12, 2.9 atha śucau same deśe /
BaudhGS, 2, 1, 1.1 atha prahutaḥ //
BaudhGS, 2, 1, 3.1 athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 1, 4.1 athainaṃ svopasthaṃ ādadhāti /
BaudhGS, 2, 1, 5.1 athainaṃ mūrdhnyabhijighrati /
BaudhGS, 2, 1, 6.1 athāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 12.1 athāsyodakumbhamucchirasi nidadhāti /
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 14.1 athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 1, 19.1 athātiśiṣṭaṃ sarvā diśaḥ saṃprakiranti āveśinī vyaśrumukhī kutūhalinyekastanī jṛmbhaṇī stambhanī mohanī ca /
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 4, 4.1 athājyāhutīrupajuhoti /
BaudhGS, 2, 4, 6.1 athāgreṇāgnim udumbaraparṇeṣu hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 4, 12.1 athainaṃ tiryañcaṃ nidadhāti /
BaudhGS, 2, 4, 13.1 athāsya keśānvapati /
BaudhGS, 2, 4, 15.1 athainān samuccitya darbhastambe nidadhāti /
BaudhGS, 2, 4, 16.1 athainamuṣṇodakenāplāvayati /
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
BaudhGS, 2, 5, 1.1 athāhutaḥ //
BaudhGS, 2, 5, 5.1 athāpi kāmyāni bhavanti /
BaudhGS, 2, 5, 8.1 yajñopavītinam apa ācamayyātha devayajanamudānayati //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 13.1 athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya /
BaudhGS, 2, 5, 16.1 athāsmā ajinaṃ pratimuñcan vācayati kṛṣṇājinaṃ brāhmaṇasya /
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
BaudhGS, 2, 5, 26.1 athainaṃ dakṣiṇe haste gṛhṇāti /
BaudhGS, 2, 5, 27.1 athainaṃ devatābhyaḥ paridadāti /
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 5, 29.1 atha kumāraḥ pakvājjuhoti /
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 41.1 atha kumāraḥ pakvādupādāya prāśnāti /
BaudhGS, 2, 5, 42.1 atha haike prāk sāvitryāḥ prāśnāti brahma vā annamiti vadantaḥ //
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 58.1 athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan /
BaudhGS, 2, 5, 59.1 athainaṃ pradakṣiṇam agniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam /
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 2, 6, 10.1 athājyāhutīr upajuhoti /
BaudhGS, 2, 6, 12.1 athāgreṇāgniṃ bilvaśākhāyāṃ hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 6, 13.1 atha pakvād upādāya prāśnāti /
BaudhGS, 2, 6, 16.1 athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam //
BaudhGS, 2, 6, 27.1 athāsyānugatasya yā prakṛtis tata āharaṇam //
BaudhGS, 2, 7, 1.1 atha śūlagavaḥ saṃvatsare saṃvatsare mārgaśīrṣyāṃ paurṇamāsyāṃ kriyeta //
BaudhGS, 2, 7, 6.1 athainām adbhiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti //
BaudhGS, 2, 7, 14.1 athaitāni śūlebhya upanīkṣya punaḥ kumbhyāṃ śrapayanti //
BaudhGS, 2, 7, 15.1 athaitāny abhighāritāny udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 25.1 atha yadi gāṃ na labhate meṣam ajaṃ vālabhate //
BaudhGS, 2, 8, 1.1 atha baliharaṇam //
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 2, 8, 30.1 athopaniṣkramya jyeṣṭhāvakāśe jyeṣṭhābhyāṃ svāhā karaskarāvakāśe karaskarābhyāṃ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 2, 8, 38.1 athākāśa utkṣipati /
BaudhGS, 2, 9, 1.1 atha vaiśvadevaṃ hutvātithim ākāṅkṣed ā gor dohakālam //
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 2, 10, 1.0 atha pratyavarohaṇam //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 1.1 athāṣṭakāhomaḥ //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 33.1 athāṣṭakāhomaṃ juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 43.1 athainān saṃkṣālanena viṣiñcann avakīrya svaditam iti vācayitvā dakṣiṇābhir ārādhayati //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 2, 11, 49.1 athetaratra prācīnāvītam //
BaudhGS, 2, 11, 51.1 atha yadi gāṃ na labhate meṣamajaṃ vālabhate //
BaudhGS, 2, 12, 1.0 athāṣṭakāhomaḥ //
BaudhGS, 2, 12, 2.0 atha pratyavarohaṇam //
BaudhGS, 2, 12, 3.0 atha vaiśvadevam //
BaudhGS, 2, 12, 4.0 atha baliharaṇam //
BaudhGS, 2, 12, 5.0 atha śūlagavaḥ //
BaudhGS, 2, 12, 7.0 athāhuto garbhāṣṭameṣu //
BaudhGS, 2, 12, 11.0 atha prahutaḥ //
BaudhGS, 2, 12, 12.0 atha prahutaḥ //
BaudhGS, 2, 12, 16.0 athāhuto garbhāṣṭameṣu //
BaudhGS, 2, 12, 18.0 atha śūlagavaḥ //
BaudhGS, 2, 12, 19.0 atha baliharaṇam //
BaudhGS, 2, 12, 20.0 atha vaiśvadevam //
BaudhGS, 2, 12, 21.0 atha pratyavarohaṇam //
BaudhGS, 2, 12, 22.0 athāṣṭakāhomaḥ //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 1, 5.1 atha kāṇḍaṛṣīn juhoti /
BaudhGS, 3, 1, 6.1 atha sadasaspatiṃ juhoti /
BaudhGS, 3, 1, 7.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 1, 8.1 atha vedāhutīr juhoti /
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 1, 26.1 atha kārīrīvrataṃ catūrātram akṣāralavaṇaṃ bhūmau bhuñjīta paśuvat //
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 7.1 atha sadasaspatiṃ juhoti sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 2, 8.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 16.1 atha saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 20.1 atha sadasaspatiṃ juhoti sadasaspatim iti //
BaudhGS, 3, 2, 21.1 atha sāvitrīṃ juhoti tat savituḥ ity etām //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 27.1 atha śukriyāṇi //
BaudhGS, 3, 2, 29.1 athopaniṣatsu //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 32.1 atha sadasaspatiṃ juhoti sadasaspatimiti //
BaudhGS, 3, 2, 33.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 41.1 atha saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 45.1 atha sadasaspatiṃ juhoti sadasaspatimiti //
BaudhGS, 3, 2, 46.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 7.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyaḥ saṃmitībhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 9.1 atha sadasaspatiṃ juhoti sadasaspatim iti //
BaudhGS, 3, 3, 10.1 atha sāvitrīṃ juhoti tat savituḥ ity etām //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 12.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 4, 1.1 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ //
BaudhGS, 3, 4, 6.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi /
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 12.1 atha dakṣiṇataḥ prācīnāvītī pitṝn gharmapān tarpayāmi /
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 17.1 athaiteṣām anuvākānāṃ prabhṛti vācayati prathamottamayor vā //
BaudhGS, 3, 4, 18.1 athainaṃ saṃśāsti saṃmīlya vācaṃ yaccheti //
BaudhGS, 3, 4, 19.1 athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ /
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 32.1 atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 5, 10.1 athājyāhutīr upajuhoti //
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 5.0 athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 3, 7, 10.0 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 8, 1.0 athāto 'rdhamāse 'rdhamāse 'ṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaś cāhar upavasanti //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 9, 4.1 atha dakṣiṇataḥ agastyāya kalpayāmīti //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
BaudhGS, 3, 9, 7.1 atha yathāsvayaṃ pitṛbhyaḥ kalpayanti mātāmahebhyaś ca //
BaudhGS, 3, 9, 11.1 kāṇḍāt kāṇḍāt prarohantī yā śatena pratanoṣi iti dvābhyām upodake dūrvām āropayante 'thādhīpsante 'nyonyam amuṣmā amuṣmā iti //
BaudhGS, 3, 9, 12.1 athāvagāhya samparigṛhyormimantam udadhiṃ kṛtvā trir udyutyā tamitor ājiṃ dhāvanti //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 13.1 athāpyudāharanti /
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 14, 1.1 athartusaṃveśanādi /
BaudhGS, 3, 14, 1.3 atheme devate /
BaudhGS, 3, 14, 1.6 athāto 'rdhamāse 'rdhamāse /
BaudhGS, 3, 14, 1.8 atha yady agāre virohet /
BaudhGS, 3, 14, 1.10 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ /
BaudhGS, 3, 14, 2.4 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ /
BaudhGS, 3, 14, 2.6 atha yady agāre sthūṇā virohet /
BaudhGS, 3, 14, 2.8 athāto 'rdhamāse 'rdhamāse /
BaudhGS, 3, 14, 2.11 atheme devate /
BaudhGS, 3, 14, 2.13 athartusaṃveśanādi //
BaudhGS, 4, 1, 1.1 athātaḥ saptapākayajñānāṃ prāyaścittāni vyākhyāsyāmaḥ //
BaudhGS, 4, 1, 4.1 atha kṛtāntena pratipadyate //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 1, 6.1 athānyad āharati gharmo devān apyetu iti pūrayitvā vyāhṛtibhir upatiṣṭhate //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 9.1 atha yadi kanyopasādyamānā vohyamānā vā patet tām utthāpayeyuḥ /
BaudhGS, 4, 1, 10.1 atha yadi kanyopasādyamānā vohyamānā vā rajasvalā syāt tām anumantrayate /
BaudhGS, 4, 1, 11.1 atha yadi kanyopasādyamānā vohyamānā vāśru kuryāt tām anumantrayate /
BaudhGS, 4, 2, 2.1 atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 2, 9.1 atha yadi śakunam abhivyāharet tāṃ vācam anumantrayate /
BaudhGS, 4, 2, 10.1 atha yadi sālāvṛkī vāśyeta tām anumantrayate /
BaudhGS, 4, 2, 11.1 atha yady arthī syāt parikṣave parikāsane cāpa upaspṛśya japet /
BaudhGS, 4, 2, 12.1 atha nadīnāṃ dhanvanāṃ ca vyatikrame purastādupasthānaṃ japati /
BaudhGS, 4, 2, 13.1 atha śakṛdvyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 14.1 atha tīrthasthāṇucatuṣpathavyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 15.1 atha citriyāṇāṃ lakṣaṇānāṃ vyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 16.1 atha karmāntam eva pratipadyate //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 5.1 atha ud u tyaṃ jātavedasam iti dakṣiṇam anaḍvāhaṃ yunakti /
BaudhGS, 4, 3, 6.1 atha tīrthavyatikrame nāvā saṃtāraḥ syāt tām anumantrayate /
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
BaudhGS, 4, 4, 7.1 atha rathe mithunaṃ pratiṣṭhāpayati /
BaudhGS, 4, 4, 8.2 atha mithunaṃ pratiṣṭhāpya prayātīti //
BaudhGS, 4, 4, 9.1 atha yadi balavatā samarathaḥ syāt pathād rathaṃ prasarpayati /
BaudhGS, 4, 4, 10.1 atha patham avasthāya yānāya japati /
BaudhGS, 4, 4, 11.1 atha ratham abhipraiti pathas pathaḥ paripatim iti //
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
BaudhGS, 4, 4, 13.1 atha karmāntam eva pratipadyate //
BaudhGS, 4, 5, 1.0 atha pākayajñānāṃ prāyaścittiḥ //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 9, 1.0 athātaḥ saptapākayajñānāṃ prāyaścittasamuccayaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 12, 1.1 atha gṛhasthasya vidyārthinaḥ striyābhyanujñātasya ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 4.1 athājyāhutīr upajuhoti madhuś ca svāhā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 4.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vā vācaṃyamo yatra vā vetsyan manyate //
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 2, 6.0 atha tāṃ diśam eti yatra barhir vetsyan manyate //
BaudhŚS, 1, 2, 8.0 athainam ūrdhvam unmārṣṭi varṣavṛddham asi iti //
BaudhŚS, 1, 2, 17.0 atha trir anvāhitaṃ śulbaṃ kṛtvāpasalair āveṣṭayati adityai rāsnāsi iti //
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 2, 33.0 athāparāhṇe piṇḍapitṛyajñena carati //
BaudhŚS, 1, 3, 1.1 athaitasyai śākhāyai parṇāni pracchidyāgreṇa gārhapatyaṃ nivapati //
BaudhŚS, 1, 3, 2.1 athainām adhastāt parivāsya jaghanena gārhapatyaṃ sthavimad upaveṣāya nidadhāti //
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
BaudhŚS, 1, 3, 4.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu catuṣṭayaṃ saṃsādayati dohanaṃ pavitraṃ sāṃnāyyatapanyau sthālyāv iti //
BaudhŚS, 1, 3, 5.1 athaināny adbhiḥ prokṣati śundhadhvaṃ daivyāya karmaṇe devayajyāyā iti triḥ //
BaudhŚS, 1, 3, 6.1 atha jaghanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati mātariśvano gharmo 'sīti //
BaudhŚS, 1, 3, 10.1 atha gā āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
BaudhŚS, 1, 3, 11.1 athāha upasṛṣṭāṃ me prabrūtād iti //
BaudhŚS, 1, 3, 14.1 atha purastāt pratyag ānayantaṃ pṛcchati kām adhukṣa iti //
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 3, 29.1 athainad udanvatā kaṃsena vā camasena vāpidadhāti adastam asi viṣṇave tvā yajñāyāpidadhāmy aham /
BaudhŚS, 1, 4, 1.1 atha prātarhute 'gnihotre hastau saṃmṛśate karmaṇe vāṃ devebhyaḥ śakeyam iti //
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 4, 6.1 athāgreṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvandvaṃ nyañci yajñāyudhāni saṃsādayati //
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 4, 11.1 athaine adbhir anumārṣṭi pavitre stho vaiṣṇavī stho yajñiye stho vāyupūte stho viṣṇor manasā pūte stho yajñasya pavane stha iti //
BaudhŚS, 1, 4, 12.1 athottareṇa gārhapatyam upaviśya kaṃsaṃ vā camasaṃ vā praṇītāpraṇayanam yācati //
BaudhŚS, 1, 4, 17.1 atha jaghanena gārhapatyam agniṣṭham ano bhavati //
BaudhŚS, 1, 5, 1.0 atha viṣṇoḥ kramo 'sīti dakṣiṇam akṣapāliṃ kramitvābhyāruhya prauge śūrpaṃ nidadhāti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 5.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 10.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 12.0 atha nirvapati //
BaudhŚS, 1, 5, 17.0 atha niruptān abhimṛśatīdaṃ devānām iti //
BaudhŚS, 1, 5, 20.0 athāhavanīyam īkṣate suvar abhivikhyeṣaṃ vaiśvānaraṃ jyotir iti //
BaudhŚS, 1, 5, 21.0 atha gṛhān anvīkṣate dṛṃhantāṃ duryā dyāvāpṛthivyor iti //
BaudhŚS, 1, 5, 22.0 athainān ādāyopottiṣṭhati //
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 6, 12.0 atha haviṣkṛtam āhvayati haviṣkṛd ehi haviṣkṛd ehīti triḥ //
BaudhŚS, 1, 6, 13.0 uccaiḥ samāhantavā iti cātha dṛṣadupale vṛṣāraveṇoccaiḥ samāhantīṣam āvadorjam āvada dyumad vadata vayaṃ saṃghātaṃ jeṣmeti //
BaudhŚS, 1, 6, 16.0 athodaṅ paryāvṛtya parāpunāti parāpūtaṃ rakṣaḥ parāpūtā arātaya iti //
BaudhŚS, 1, 6, 18.0 athāpa upaspṛśya vivinakti vāyur vo vivinaktviti //
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 8, 1.0 athaitāni kapālāni prakṣālitāni jaghanena gārhapatyam upasādayati //
BaudhŚS, 1, 8, 3.0 atha jaghanena gārhapatyam upaviśya dhṛṣṭim ādatte dhṛṣṭir asi brahma yaccheti //
BaudhŚS, 1, 8, 6.0 athānyam āvartayaty ā devayajaṃ vaheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 13.0 athāparam evam eva //
BaudhŚS, 1, 8, 15.0 athaināny aṅgārair adhivāsayati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 9, 2.0 atha parikarmiṇam āhāhara apa ānayeti //
BaudhŚS, 1, 9, 6.0 athānupariplāvayaty adbhyaḥ pari prajātā stha sam adbhiḥ pṛcyadhvam iti //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 10, 2.0 athottarato bhasmamiśrān aṅgārān nirūhya teṣv adhiśrayati //
BaudhŚS, 1, 10, 4.0 atha śṛtam atha dadhi //
BaudhŚS, 1, 10, 4.0 atha śṛtam atha dadhi //
BaudhŚS, 1, 10, 5.0 atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ //
BaudhŚS, 1, 10, 6.0 athottarasya //
BaudhŚS, 1, 10, 7.0 atha paryagni karoti antaritaṃ rakṣo 'ntaritā arātaya iti triḥ //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 10, 11.0 atha dakṣiṇaṃ puroḍāśaṃ bhasmanābhivāsya vedenābhivāsayati saṃ brahmaṇā pṛcyasva saṃ brahmaṇā pṛcyasveti triḥ //
BaudhŚS, 1, 10, 12.0 athottaram //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 1, 11, 3.0 athainaṃ barhiṣā saṃśyati vāyur asi tigmatejāḥ śatabhṛṣṭir asi vānaspatyo dviṣato vadha iti //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 21.0 atha pūrvaṃ parigrāhaṃ parigṛhṇāti vasavas tvā parigṛhṇantu gāyatreṇa chandaseti dakṣiṇato rudrās tvā parigṛhṇantu traiṣṭubhena chandaseti paścād ādityās tvā parigṛhṇantu jāgatena chandasety uttarataḥ //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 11, 23.0 atha prācīṃ sphyena vedim uddhanti devasya savituḥ save karma kṛṇvanti vedhasa iti //
BaudhŚS, 1, 11, 24.0 athāgnīdhram āhāgnīd itas trir hareti //
BaudhŚS, 1, 11, 26.0 yad āgnīdhras trir haraty atha saṃpraiṣam āha brahmann uttaraṃ parigrāhaṃ parigrahīṣyāmīti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 11, 32.0 athotkare sphyaṃ nihanti yo mā hṛdā manasā yaś ca vācā yo brahmaṇā karmaṇā dveṣṭi devā yaḥ śrutena hṛdayeneṣṇatā ca tasyendravajreṇa śiraś chinadmīti //
BaudhŚS, 1, 12, 1.0 athaitāḥ srucaḥ samādatte dakṣiṇena sruvaṃ juhūpabhṛtau savyena dhruvāṃ prāśitraharaṇaṃ vedaparivāsanānīti //
BaudhŚS, 1, 12, 3.0 atha sruvaṃ saṃmārṣṭi goṣṭhaṃ mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 5.0 atha juhūṃ saṃmārṣṭi vācaṃ prāṇaṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 7.0 athopabhṛtaṃ saṃmārṣṭi cakṣuḥ śrotraṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 9.0 atha dhruvāṃ saṃmārṣṭi prajāṃ yoniṃ mā nirmṛkṣaṃ vājinīṃ tvā sapatnasāhīṃ saṃmārjmīti //
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 12, 15.0 athaināṃ vācayati yuktaṃ kriyātā āśīḥ kāme yujyātā iti //
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 19.0 athaināṃ vācayaty ūne 'tiriktaṃ dhīyātā iti ca //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 12, 22.0 athainad gārhapatye 'dhiśrayati tejo 'sīti //
BaudhŚS, 1, 12, 24.0 athainad āhavanīye 'dhiśrayati agnis te tejo mā vinaid iti //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 12, 29.0 atha prokṣaṇīr utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 12, 33.0 atha dhruvāyāṃ gṛhṇīte 'rcis tvārciṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvābhipūrya tathaiva saṃmṛśyotprayacchati //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 1, 13, 12.0 atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti //
BaudhŚS, 1, 13, 14.0 atha prastarapāṇiḥ prāṅ abhisṛpya paridhīn paridadhāti gandharvo 'si viśvāvasur viśvasmād īṣato yajamānasya paridhir iḍa īḍita iti madhyamam indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍita iti dakṣiṇam mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā yajamānasya paridhir iḍa īḍita ity uttaram //
BaudhŚS, 1, 13, 15.0 atha sūryeṇa purastāt paridadhāti sūryas tvā purastāt pātu kasyāścid abhiśastyā iti //
BaudhŚS, 1, 13, 22.0 atha srucaḥ sannā abhimṛśaty etā asadant sukṛtasya loke tā viṣṇo pāhi pāhi yajñam pāhi yajñapatim pāhi māṃ yajñaniyam iti //
BaudhŚS, 1, 13, 23.0 atha viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyānīty ājyāny abhimantrayate //
BaudhŚS, 1, 14, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti //
BaudhŚS, 1, 14, 3.0 atha dhṛṣṭim ādāya dakṣiṇasya puroḍāśasyāṅgārān apohatīdam ahaṃ senāyā abhītvaryai mukham apohāmīti //
BaudhŚS, 1, 14, 4.0 athainaṃ vidarśayati sūryajyotir vibhāhi mahata indriyāyeti //
BaudhŚS, 1, 14, 7.0 athainam udvāsayati śṛta utsnāti janitā matīnām iti //
BaudhŚS, 1, 14, 11.0 atha śṛtam atha dadhi //
BaudhŚS, 1, 14, 11.0 atha śṛtam atha dadhi //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 14, 15.0 athainaṃ sruvam ājyasya pūrayitvāntareṇa puroḍāśāv avadadhāti //
BaudhŚS, 1, 14, 16.0 athaināni samparigṛhyāntarvedy āsādayati bhūr bhuvaḥ suvar ity etābhir vyāhṛtībhiḥ //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 14, 19.0 athainaṃ yathāhṛtaṃ pratiparyāhṛtya dhruvāyām avadadhāty ṛṣabho 'si śākvaro ghṛtācīnāṃ sūnuḥ priyeṇa nāmnā priye sadasi sīdeti //
BaudhŚS, 1, 15, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 1, 15, 2.0 atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti //
BaudhŚS, 1, 15, 4.0 atha yatra hotur abhijānāti samiddho agna āhuta iti tadantato 'bhyādadhāti //
BaudhŚS, 1, 15, 6.0 atha yatra hotur abhijānāti ājuhotā duvasyata iti tad etena vedena trir āhavanīyam upavājayati //
BaudhŚS, 1, 15, 8.0 atha saṃpraiṣam āhāgnīdagnīṃs tristriḥ saṃmṛḍḍhīti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 15, 19.0 atha yathāyatanaṃ srucau sādayitvā pravaraṃ pravṛṇīte //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 16, 1.0 atha yatra hotur abhijānāti ghṛtavatīm adhvaryo srucam āsyasveti taj juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidho yajeti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 16, 5.0 atha catura ājyasya gṛhṇāna āhāgnaye 'nubrūhīti //
BaudhŚS, 1, 16, 8.0 athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti //
BaudhŚS, 1, 16, 11.0 athopastīrya dakṣiṇasya puroḍāśasya pūrvārdhād avadyann āha agnaye 'nubrūhīti //
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 1, 16, 18.0 atha catura ājyasya gṛhṇāna āha prajāpataya ity upāṃśu anubrūhīty uccaiḥ //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 8.0 athopastīrya dviḥ puroḍāśasyāvadyann āhendrāyānubrūhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 14.0 athopastīrya dakṣiṇasya puroḍāśasyottarārdhād avadyann āhāgnaye sviṣṭakṛte 'nubrūhīti //
BaudhŚS, 1, 17, 23.0 athainat saṃsrāveṇābhijuhoti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 17, 28.0 athainat sruvadaṇḍenābhighārya jaghanena praṇītāḥ sādayitvādbhiḥ sruvadaṇḍaṃ saṃsparśyāvadadhāti //
BaudhŚS, 1, 18, 1.0 atha kaṃsaṃ vā camasaṃ veḍopahavanaṃ yācati //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 18, 7.0 atha hotur dvir aṅgulāv anakti //
BaudhŚS, 1, 18, 14.0 atha yatra hotur abhijānāti daivyā adhvaryava upahūtā upahūtā manuṣyā iti tad dakṣiṇaṃ puroḍāśaṃ caturdhā kṛtvā barhiṣadaṃ karoti //
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
BaudhŚS, 1, 18, 20.0 athāha brahmaṇe prāśitraṃ parihareti //
BaudhŚS, 1, 18, 23.0 athānvāhāryaṃ yācati //
BaudhŚS, 1, 19, 1.0 atha saṃpraiṣam āha brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 1, 19, 3.0 athaiṣa āgnīdhro 'sphyair evedhmasaṃnahanaiḥ paridhīn saṃmārṣṭi sakṛn madhyaṃ sakṛd dakṣiṇārdhyaṃ sakṛd uttarārdhyam //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 1, 19, 6.0 atha juhūpabhṛtāv ādāyātyākramyāśrāvyāha devān yajeti //
BaudhŚS, 1, 19, 10.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati vājasya mā prasavena udgrābheṇodagrabhīditi //
BaudhŚS, 1, 19, 12.0 athā sapatnāṁ indro me nigrābheṇādharāṁ akar iti savyenopabhṛtaṃ nigṛhṇāti //
BaudhŚS, 1, 19, 14.0 athā sapatnān indrāgnī me viṣūcīnān vyasyatām iti pratīcīm upabhṛtaṃ pratyūhati //
BaudhŚS, 1, 19, 16.0 athopabhṛtam adbhiḥ saṃsparśya yathāyatanaṃ srucau sādayitvā srukṣu prastaram anakti //
BaudhŚS, 1, 19, 18.0 atha prastarāt tṛṇaṃ pracchidya juhvām avadadhāti //
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
BaudhŚS, 1, 19, 22.0 athāgnīdhram īkṣate 'gnīditi //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 1, 19, 33.0 athemām abhimṛśati dhruvāsīti //
BaudhŚS, 1, 19, 35.0 athetarāv upasamasyati yajñasya pātha upa samitam iti //
BaudhŚS, 1, 19, 36.0 athainān saṃsrāveṇābhijuhoti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
BaudhŚS, 1, 20, 5.0 athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 14.0 atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 17.0 athāgreṇa hotāram upātītya hotur dvir aṅgulāv anakti //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 3.0 atha yathāprapannaṃ niṣkrāmayati //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 7.0 atha barhiṣo dhātūnāṃ sampralupya dhruvāyāṃ samanakti samaṅktāṃ barhir haviṣā ghṛtena sam ādityair vasubhiḥ saṃ marudbhiḥ sam indreṇa viśvebhir devebhir aṅktām iti //
BaudhŚS, 1, 21, 8.0 athainad āhavanīye 'nupraharati divyaṃ nabho gacchatu yat svāheti //
BaudhŚS, 1, 21, 9.0 athopotthāya dakṣiṇena padā vedim avakramya dhruvayā samiṣṭayajur juhoti devā gātuvido gātuṃ vittvā gātum ita manasaspata imaṃ no deva deveṣu yajñaṃ svāhā vāci svāhā vāte dhāḥ svāheti //
BaudhŚS, 2, 1, 1.0 athopavyāharaṇam //
BaudhŚS, 2, 1, 16.0 athartvijāṃ prativacanaṃ tat ta ṛdhyatāṃ tat te samṛdhyatāṃ tat te saṃpadyatāṃ kāma iti //
BaudhŚS, 2, 2, 1.0 athartvijo devayajanaṃ yācate //
BaudhŚS, 2, 3, 1.0 athartvijāṃ varaṇam //
BaudhŚS, 2, 3, 9.0 atha pratiprasthātā neṣṭonnetety adhvaryupuruṣāḥ //
BaudhŚS, 2, 5, 75.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santu iti //
BaudhŚS, 2, 5, 77.0 athāpa upaspṛśya yathetaṃ praviśanti //
BaudhŚS, 2, 6, 1.0 athedam agnyādheyam //
BaudhŚS, 2, 6, 7.0 athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti //
BaudhŚS, 2, 6, 11.0 athāntareṇa vedyutkarāv uddeśenodaṅṅ upaniṣkramya tāṃ diśaṃ yanti yatrāsya saṃbhārā upakᄆptā bhavanti //
BaudhŚS, 2, 6, 18.0 athottareṇa yajuṣā ṣaḍḍhiraṇyaśalkān āharati //
BaudhŚS, 2, 6, 19.0 atha vānaspatyābhir vānaspatyāḥ //
BaudhŚS, 2, 6, 24.1 atha muñjakulāyam āharati yā te agna ojasvinī tanūr oṣadhīṣu praviṣṭā /
BaudhŚS, 2, 6, 25.0 athāsmā araṇī āharaty āśvatthīṃ śamīgarbhīm apy aśamīgarbhīṃ vā caturaṅgulam utsedhāṃ dvādaśāṅgulaṃ vistīrṇāṃ ṣoḍaśāṅgulam āyatām api vā prādeśamātrīṃ sarvataḥ samāṃ caturaṅgulam evotsedhām //
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 2, 6, 31.1 athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati /
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 1, 5.0 aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram //
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 1, 15.0 athāvraścane hiraṇyaṃ nidhāya saṃparistīryābhijuhoti vanaspate śatavalśo viroha svāheti //
BaudhŚS, 4, 1, 25.0 athāsyaiṣā pūrvedyur eva pāśubandhikī vedir vimitā bhavati //
BaudhŚS, 4, 2, 7.0 yad āgnīdhras trir haraty atha yācati sphyam udapātraṃ barhiḥ śamyām iti //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 24.0 athādhvaryu sphyena cātvālāt purīṣam uddhanti //
BaudhŚS, 4, 2, 25.0 athāgnīdhram āha agnīd itas trir hara iti //
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 2, 30.0 athainām adbhir avokṣati //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
BaudhŚS, 4, 2, 44.0 atha saṃpraiṣam āha agnaye praṇīyamānāyānubrūhi agnīd ekasphyayānusaṃdhehīti //
BaudhŚS, 4, 2, 49.0 athādhvaryur indraghoṣavatībhiḥ prokṣaṇībhir uttaravediṃ prokṣati //
BaudhŚS, 4, 3, 5.0 atha yat prokṣaṇīnām ucchiṣyate tad dakṣiṇata uttaravedyai ninayati //
BaudhŚS, 4, 3, 7.0 athaināṃ hiraṇyam antardhāyākṣṇayā pañcagṛhītena vyāghārayati //
BaudhŚS, 4, 3, 13.0 atha bhūtebhyas tveti srucam udgṛhṇāti //
BaudhŚS, 4, 3, 14.0 atha pautudravān paridhīn paridadhāti //
BaudhŚS, 4, 3, 18.0 athātiśiṣṭān saṃbhārān nivapati gulgulu sugandhitejanaṃ śuklām ūrṇāstukām agner bhasmāsi agneḥ purīṣam asīti //
BaudhŚS, 4, 3, 19.0 athainān saṃsrāveṇābhighārayati //
BaudhŚS, 4, 3, 20.1 atha pradakṣiṇam āvṛtyedhmaṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BaudhŚS, 4, 3, 20.2 dīrgham āyur yajamānāya kṛṇvan athāmṛtena jaritāram aṅdhīti //
BaudhŚS, 4, 3, 21.0 athainaṃ visrasyāhutiṣāhaṃ kṛtvādhvarāhutibhir abhijuhoti //
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 4, 3, 32.0 apoddhṛtya barhiṣī athābhighārayati viṣṇor hṛdayam asīti //
BaudhŚS, 4, 4, 1.0 atha prokṣaṇībhir upottiṣṭhatīdhmaṃ prokṣati //
BaudhŚS, 4, 4, 17.0 athainaddhiraṇyam antardhāya sruvāhutyābhijuhoti pitṛbhyaḥ svāheti //
BaudhŚS, 4, 4, 19.0 athādatta ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 4, 24.0 atha sruveṇāgniṣṭhām aśrim abhighārayann āha yūpāyājyamānāyānubrūhīti //
BaudhŚS, 4, 4, 31.0 athainaṃ vaiṣṇavībhyām ṛgbhyāṃ kalpayati te te dhāmāni viṣṇoḥ karmāṇi paśyata iti dvābhyām //
BaudhŚS, 4, 4, 33.0 athainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
BaudhŚS, 4, 4, 36.0 athaitāṃ triguṇāṃ raśanāṃ triḥ saṃbhujya madhyamena guṇena nābhidaghne parivyayann āha parivīyamāṇāyānubrūhīti //
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 5, 6.0 athāraṇī ādatte urvaśy asi āyur asi purūravā iti //
BaudhŚS, 4, 5, 7.0 athaite ājyasthālyāṃ samanakti ghṛtenākte vṛṣaṇaṃ dadhāthām iti //
BaudhŚS, 4, 5, 8.0 atha prajātīr vācayati gāyatraṃ chando 'nu prajāyasva traiṣṭubhaṃ chando 'nu prajāyasva jāgataṃ chando 'nu prajāyasva iti //
BaudhŚS, 4, 5, 9.0 athāha agnaye mathyamānāyānubrūhīti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 6, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 4, 6, 7.0 athāsaṃsparśayan srucāv udaṅṅ atyākramya juhvā paśuṃ samanakti //
BaudhŚS, 4, 6, 11.0 atha yathāyatanaṃ srucau sādayitvā pravaraṃ pravṛṇīte //
BaudhŚS, 4, 6, 13.0 athāśrāvayati o śrāvaya astu śrauṣaṭ mitrāvaruṇau praśāstārau praśāstrāt iti asau mānuṣa iti maitrāvaruṇasya nāma gṛhṇāti //
BaudhŚS, 4, 6, 14.0 athāśrāvayati //
BaudhŚS, 4, 6, 26.0 atha yathāyatanaṃ srucau sādayitvāha paryagnaye kriyamāṇāyānubrūhīti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 30.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 4, 6, 34.0 athāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 40.0 athābhyaiti śamitāra upetana iti //
BaudhŚS, 4, 6, 43.0 atha pratiprasthātā patnīm udānayaty udakamaṇḍalum utthāpya //
BaudhŚS, 4, 6, 44.0 athainām ādityam udīkṣayati namas ta ātāna iti //
BaudhŚS, 4, 6, 45.0 athainām antareṇa cātvālotkarāv udaṅṅ upaniṣkramya prācīm udānayan vācayati anarvā prehi ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇa iti //
BaudhŚS, 4, 6, 63.0 athaitasyaiva barhiṣo 'ṇimat sacate //
BaudhŚS, 4, 6, 65.0 athāpa upaspṛśya varīya ācchāya iṣe tvā iti vapām utkhidati //
BaudhŚS, 4, 6, 68.0 athaināṃ pradakṣiṇam āvṛtyādbhir abhyukṣya śāmitre pratitapati //
BaudhŚS, 4, 6, 69.0 atholmukaprathamāḥ pratipadyante //
BaudhŚS, 4, 7, 5.0 athainām antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya tāṃ dakṣiṇata udaṅmukhaḥ pratiprasthātā śrapayati //
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
BaudhŚS, 4, 7, 7.0 athāha stokebhyo 'nubrūhīti //
BaudhŚS, 4, 7, 10.0 athodaṅṅ atyākramya saṃsrāveṇa pṛṣadājyam abhighārya vapām abhighārayati //
BaudhŚS, 4, 7, 11.0 athopastīrya dviḥ sruveṇa vapāṃ samavalumpann āha indrāgnibhyāṃ chāgasya vapāyā medaso 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 7, 14.0 atha purastātsvāhākṛtiṃ sruvāhutiṃ juhoti svāhā devebhya iti //
BaudhŚS, 4, 7, 16.0 athopariṣṭātsvāhākṛtiṃ sruvāhutiṃ juhoti devebhyaḥ svāheti //
BaudhŚS, 4, 7, 18.0 athaine saṃsrāveṇābhijuhoti //
BaudhŚS, 4, 7, 19.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā samutkramya cātvāle mārjayante //
BaudhŚS, 4, 7, 20.4 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣāt atho manuṣyakilbiṣāt iti //
BaudhŚS, 4, 7, 21.0 athāñjalināpa upahanti sumitrā na āpa oṣadhayaḥ santviti //
BaudhŚS, 4, 7, 23.0 athāpa upaspṛśya yathāyatanam upaviśanti //
BaudhŚS, 4, 8, 1.0 atha saṃpraiṣam āha agnīt paśupuroḍāśaṃ nirvapa pratiprasthātaḥ paśuṃ viśādhīti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 6.0 atha juhūpabhṛtor upastṛṇāna āha indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīti //
BaudhŚS, 4, 8, 10.0 athopabhṛti sviṣṭakṛte sakṛd uttarārdhād avadyati //
BaudhŚS, 4, 8, 15.0 atha samāvapamāna āha agnaye 'nubrūhīti //
BaudhŚS, 4, 8, 18.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā prāśitram avadāyeḍām avadyati //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
BaudhŚS, 4, 8, 23.0 athaiṣa āgnīdhraḥ plakṣaśākhāyām iḍasūnam upagūhati //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 8, 32.0 atha śamitur hṛdayaśūlam ādāya tena hṛdayam upatṛdya taṃ śamitre sampradāya pṛṣadājyena hṛdayam abhighārayati saṃ te manasā manaḥ saṃ prāṇena prāṇo juṣṭaṃ devebhyo havyaṃ ghṛtavat svāheti //
BaudhŚS, 4, 8, 37.0 atha plakṣaśākhāyāṃ hṛdayaṃ nidhāya svadhitinā tasyāgre 'vadyann āha //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 5.0 atha vṛkyamedo yūṣann avadhāya tena juhūṃ prorṇoti //
BaudhŚS, 4, 9, 8.0 athopabhṛti sviṣṭakṛte sarveṣāṃ tryaṅgāṇāṃ sakṛtsakṛt samavadyati //
BaudhŚS, 4, 9, 9.0 sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti //
BaudhŚS, 4, 9, 12.0 atha hṛdayaṃ jihvāṃ vakṣas tanima matasnau vaniṣṭhum iti pātryāṃ samavadhāya yūṣṇopasiñcati //
BaudhŚS, 4, 9, 14.0 atha kaṃse vā camase vā vasāhomaṃ gṛhṇāti //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 21.0 atha juhūpabhṛtāv ādadāna āha indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BaudhŚS, 4, 9, 27.0 atha pradakṣiṇam āvṛtya pṛṣadājyāt sruveṇopaghnann āha vanaspataye 'nubrūhīti //
BaudhŚS, 4, 9, 30.0 atha samāvapamāna āha agnaye sviṣṭakṛte 'nubrūhīti //
BaudhŚS, 4, 9, 33.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā hotra iḍām upodyacchante medasaḥ //
BaudhŚS, 4, 9, 34.0 upahūtāyām iḍāyām agnīdha ādadhāti ṣaḍavattam ardhavaniṣṭhum athārdhavaniṣṭhuṃ medasvat //
BaudhŚS, 4, 9, 37.0 athāha brahmaṇe vakṣaḥ parihara iti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 4, 10, 6.0 athādhvaryuḥ pṛṣadājyaṃ vihatya juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
BaudhŚS, 4, 10, 10.0 atha barhiṣi hastau nimārṣṭy adbhyas tvauṣadhībhyo mano me hārdi yaccheti //
BaudhŚS, 4, 10, 11.0 athāsya dhūmam anvīkṣate tanūṃ tvacaṃ putraṃ naptāram aśīyeti //
BaudhŚS, 4, 10, 13.0 atha yathāyatanaṃ srucau sādayitvā vājavatībhyāṃ srucau vyūhati //
BaudhŚS, 4, 10, 22.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ hutvā na phalīkaraṇahomena carati //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 10, 27.0 atha yācati sphyam udapātraṃ hṛdayaśūlam iti //
BaudhŚS, 4, 11, 2.0 athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti //
BaudhŚS, 4, 11, 3.0 athāpratīkṣam āyanti varuṇasyāntarhityai //
BaudhŚS, 4, 11, 6.1 athāhavanīyam upatiṣṭhante apo anvacāriṣam rasena samasṛkṣmahi /
BaudhŚS, 4, 11, 7.1 athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
BaudhŚS, 4, 11, 14.0 atha devatā upatiṣṭhate //
BaudhŚS, 4, 11, 17.1 atha yūpam upatiṣṭhate āśāsānaḥ suvīryam rāyaspoṣaṃ svaśviyam /
BaudhŚS, 4, 11, 18.0 atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 8, 21, 3.0 athaitāṃ carusthālīṃ sakṣāmakāṣām utkhidya nirṇijya tayodayanīyaṃ śrapayati //
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
BaudhŚS, 8, 21, 20.0 atha pṛṣadājyavanty ājyāni gṛhītvā maitrāvaruṇīṃ vaśām upākaroti //
BaudhŚS, 8, 21, 24.0 atha yadi vaśāṃ na labhate maitrāvaruṇīm āmikṣāṃ gārhapatye śrapayitvā tayāhavanīye pracarati //
BaudhŚS, 10, 23, 1.0 atha prāyaṇīyena carati //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
BaudhŚS, 10, 23, 11.0 atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam //
BaudhŚS, 10, 23, 14.0 athoparavāṇāṃ kālāt stambayajur harati //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 10, 23, 25.0 atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti //
BaudhŚS, 10, 23, 28.0 athādatte dhanur bāṇavac caturo 'śmana iti //
BaudhŚS, 16, 1, 11.1 atha yadi paścād apara āgacchati mathitvaiva gārhapatye 'rdhaṃ nivapaty āhavanīye 'rdhaṃ grāmād vrataśrapaṇam āhṛtyāpyarjati //
BaudhŚS, 16, 1, 13.0 athātaḥ pavanasyaiva mīmāṃsā //
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 2, 11.0 atha yadi sāgnicityaḥ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 3, 22.0 atha śvo bhūte tāyate pañcadaśa ukthyo bṛhatsāmā //
BaudhŚS, 16, 3, 26.0 atha śvo bhūte tāyate saptadaśa ukthyo vairūpasāmā //
BaudhŚS, 16, 3, 30.0 atha śvo bhūte tāyata ekaviṃśa ukthyo vairājasāmā //
BaudhŚS, 16, 3, 35.0 athāparaṃ prātaranuvāke nyūṅkhayanti haviṣkṛty ubhayeṣu prasthiteṣu māhendrasyāśrāvaṇe //
BaudhŚS, 16, 4, 7.0 atha śvo bhūte tāyate triṇava ukthyaḥ śākvarasāmā //
BaudhŚS, 16, 4, 17.0 atha śvo bhūte tāyate trayastriṃśa ukthyo raivatasāmā //
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 12.0 athāparāhṇa ukthyaparyāyeṣu śilpāni kriyante //
BaudhŚS, 16, 5, 18.0 atha vasatīvarīḥ parihṛtya payāṃsi viśiṣyopavasanti //
BaudhŚS, 16, 6, 1.0 atha śvo bhūte caturviṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 2.0 atha śvo bhūte catuścatvāriṃśaṃ chandomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 3.0 atha śvo bhūte 'ṣṭācatvāriṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 4.0 atha śvo bhūte caturviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 7, 4.0 atha sadaḥ prasarpanti tūṣṇīṃstomāya //
BaudhŚS, 16, 7, 7.0 athāpa upaspṛśya barhiṣī ādāya vācaṃyamaḥ pratyaṅ drutvā manasaiva stotram upākaroti //
BaudhŚS, 16, 7, 17.0 yadaitasya mānasasya śastrasya pāram ety atha hotoccaiś caturhotṝn vyācaṣṭe //
BaudhŚS, 16, 8, 4.0 yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate //
BaudhŚS, 16, 8, 11.0 athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti //
BaudhŚS, 16, 8, 16.0 athānatisarpantāv adhvaryū dhiṣṇiyān barhirbhyām audumbarīṃ samanvārabhete iha dhṛtir iha vidhṛtir iha rantir iha ramatir iti //
BaudhŚS, 16, 9, 1.0 athātaḥ sarpaṇasyaiva mīmāṃsā //
BaudhŚS, 16, 10, 1.0 athāto grahakᄆpter eva mīmāṃsā //
BaudhŚS, 16, 10, 10.0 atha chandogabahvṛcataḥ //
BaudhŚS, 16, 11, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 11, 5.0 atha ye 'naindrāgnān pratipadyante yathā śreyase 'nāhṛtya pāpīyasa āharanti tādṛk tat //
BaudhŚS, 16, 13, 15.0 atha yadi sāgnicityaṃ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 14, 7.0 athābhiplavaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 14, 14.0 athaitaṃ ṣaṣṭhaṃ māsaṃ sambhāryaṃ saṃbharanti //
BaudhŚS, 16, 14, 20.0 atha vaiṣuvatam //
BaudhŚS, 16, 14, 21.0 athaitaṃ vaiṣuvate 'hany ekaviṃśam agniṣṭomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 14, 26.0 athordhvaṃ vaiṣuvatāt trīn āvṛttān svarān upayanti //
BaudhŚS, 16, 14, 27.0 atha viśvajitam upayanti //
BaudhŚS, 16, 14, 28.0 athāvṛttaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 14, 30.0 athāvṛttam evābhiplavaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 15, 7.0 athaitaṃ ṣaṣṭhaṃ māsaṃ sambhāryaṃ saṃbharanti //
BaudhŚS, 16, 16, 9.0 athāto grahakᄆpter eva mīmāṃsā //
BaudhŚS, 16, 17, 1.0 athāto 'ṃśvadābhyayor eva grahaṇam //
BaudhŚS, 16, 17, 4.0 athātaḥ paraḥsāmnām eva grahaṇam //
BaudhŚS, 16, 17, 6.0 atha vaiṣuvate 'hni śukrāgrā grahā gṛhyante //
BaudhŚS, 16, 17, 9.0 atha sauryarcā sauryam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 16, 18, 3.0 athāvṛttān gṛhṇāty upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmy upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 18, 5.0 athordhvaṃ vaiṣuvatāt tryaham anvaham āvṛttān eva gṛhṇāti vaiśvakarmaṇādityābhyāṃ viparyāsam //
BaudhŚS, 16, 18, 7.0 atha vaiśvakarmaṇam //
BaudhŚS, 16, 18, 9.0 athādityam //
BaudhŚS, 16, 18, 11.0 atha vaiśvakarmaṇam //
BaudhŚS, 16, 18, 12.0 athādityam //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
BaudhŚS, 16, 18, 15.0 athaitaṃ mahāvratīye 'hni prājāpatyam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 16, 19, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 20, 5.0 athaitaṃ mahāvratīye 'hni pañcaviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 20, 7.0 māhendraṃ grahaṃ gṛhītvāthaitān saṃbhārān āyātayati //
BaudhŚS, 16, 20, 12.0 athaite rathāḥ samantaṃ devayajanaṃ parītyottaratas tiṣṭhanti //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 21, 9.0 atha dakṣiṇe vedyante kaṭaparivāre mithunau saṃpravādayataḥ //
BaudhŚS, 16, 21, 10.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ paryupaviśanti //
BaudhŚS, 16, 21, 11.0 athādhvaryuḥ kūrcayor āsīno māhendrasya stotram upākaroti //
BaudhŚS, 16, 22, 3.0 athaiṣa tisṛdhanvī rājaputraś carmāvabhinatti //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
BaudhŚS, 16, 23, 6.1 athainā uttareṇa mārjālīyaṃ tiṣṭhantyo vācayati /
BaudhŚS, 16, 24, 23.0 athāsyaiṣā sahasratamy anyataenī kaṇḍūkṛtopakᄆptā bhavati //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
BaudhŚS, 16, 26, 3.0 atha vai bhavati //
BaudhŚS, 16, 26, 9.0 athāsyai rūpāṇi juhoty añjyetāyai svāhā kṛṣṇāyai svāhā śvetāyai svāheti //
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 4.0 atha vai bhavati //
BaudhŚS, 16, 27, 7.0 atha vai bhavati //
BaudhŚS, 16, 27, 10.0 atha vai bhavati //
BaudhŚS, 16, 27, 13.0 atha vai bhavati //
BaudhŚS, 16, 27, 25.0 atho hājagāma maśako gārgya āruṇer antevāsī //
BaudhŚS, 16, 28, 4.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 28, 10.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 28, 14.0 atha vai bhavati //
BaudhŚS, 16, 28, 25.0 eko 'gniṣṭomo dvāv ukthyāv athātirātraḥ //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 14.0 yadā śataṃ sahasraṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 15.0 yadaiṣāṃ pramīyeta yadā vā jīyerann athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 1.0 athāto munyayanam ity ācakṣate //
BaudhŚS, 16, 30, 4.0 athaitāṃ savaneṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālam iti //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 32, 6.0 athātirātraḥ //
BaudhŚS, 16, 32, 7.0 athāhīnavidhiḥ pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 32, 10.0 athātirātraḥ //
BaudhŚS, 16, 32, 11.0 athāyaṃ pauṇḍarīka ekādaśarātro 'yutadakṣiṇo 'śvasahasradakṣiṇaḥ //
BaudhŚS, 16, 32, 16.0 athātirātraḥ //
BaudhŚS, 16, 32, 19.0 athāto jyotirayanam ity ācakṣate //
BaudhŚS, 16, 33, 1.0 atha pūrvaś caturdaśarātraḥ //
BaudhŚS, 16, 33, 5.0 athātirātraḥ //
BaudhŚS, 16, 33, 6.0 athottaraś caturdaśarātraḥ //
BaudhŚS, 16, 33, 11.0 athātirātraḥ //
BaudhŚS, 16, 33, 12.0 atha pūrvaḥ pañcadaśarātraḥ //
BaudhŚS, 16, 33, 16.0 athātirātraḥ //
BaudhŚS, 16, 33, 19.0 athottaraḥ pañcadaśarātraḥ //
BaudhŚS, 16, 33, 25.0 athātirātraḥ //
BaudhŚS, 16, 33, 26.0 atha saptadaśarātraḥ //
BaudhŚS, 16, 33, 30.0 athātirātraḥ //
BaudhŚS, 16, 33, 33.0 atha viṃśatirātraḥ //
BaudhŚS, 16, 33, 38.0 athātirātraḥ //
BaudhŚS, 16, 33, 39.0 athaikaviṃśatirātraḥ //
BaudhŚS, 16, 33, 44.0 athātirātraḥ //
BaudhŚS, 16, 34, 1.0 atha pūrvaś caturviṃśatirātraḥ //
BaudhŚS, 16, 34, 2.0 atirātro jyotir gaur āyur iti catvāras tryahā daśarātro 'thātirātraḥ //
BaudhŚS, 16, 34, 5.0 athottaraś caturviṃśatirātraḥ //
BaudhŚS, 16, 34, 9.0 athāniruktaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 34, 24.0 athāvṛttaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 35, 4.0 athātirātraḥ //
BaudhŚS, 16, 35, 5.0 atha triṃśadrātraḥ //
BaudhŚS, 16, 35, 21.0 athātirātraḥ //
BaudhŚS, 16, 35, 22.0 atha dvātriṃśadrātraḥ //
BaudhŚS, 16, 35, 26.0 athātirātraḥ //
BaudhŚS, 16, 35, 27.0 atha trayastriṃśadrātraḥ //
BaudhŚS, 16, 35, 33.0 athātirātraḥ //
BaudhŚS, 16, 36, 1.0 atha ṣaṭtriṃśadrātraḥ //
BaudhŚS, 16, 36, 5.0 athātirātraḥ //
BaudhŚS, 16, 36, 8.0 athaikasmānnapañcāśadrātraḥ //
BaudhŚS, 16, 36, 11.0 athātirātraḥ //
BaudhŚS, 16, 36, 13.0 athātirātraḥ //
BaudhŚS, 16, 36, 16.0 athātirātraḥ //
BaudhŚS, 16, 36, 18.0 athātirātraḥ //
BaudhŚS, 16, 36, 20.0 athātirātraḥ //
BaudhŚS, 16, 36, 21.0 atha saṃvatsarakᄆpta ekasmānnapañcāśadrātraḥ //
BaudhŚS, 16, 36, 30.0 atha vaiṣuvatam //
BaudhŚS, 16, 36, 32.0 atha viśvajit //
BaudhŚS, 16, 36, 38.0 athaikaṣaṣṭirātraḥ //
BaudhŚS, 16, 36, 41.0 atha śatarātraḥ //
BaudhŚS, 16, 36, 43.0 atha sahasrarātraḥ //
BaudhŚS, 16, 36, 44.0 atirātro navanavatis trivṛto 'gniṣṭomāḥ śataṃ pañcadaśā ukthyāḥ śataṃ saptadaśā ukthyāḥ śatam ekaviṃśā ukthyāḥ śataṃ triṇavā ukthyāḥ śataṃ trayastriṃśā ukthyāḥ śataṃ caturviṃśā ukthyāḥ śataṃ catuścatvāriṃśā ukthyāḥ śatam aṣṭācatvāriṃśā ukthyā navanavatir eva trivṛto 'gniṣṭomā athātirātraḥ //
BaudhŚS, 18, 1, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 1, 6.0 atha haiṣa mirmiro yaḥ śuklo viklidhas tilakavān piṅgākṣaḥ //
BaudhŚS, 18, 1, 7.0 atha haiṣa triśukro yas trivedaḥ //
BaudhŚS, 18, 5, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 5, 6.0 atha ratnināṃ havirbhir yajate //
BaudhŚS, 18, 5, 7.0 atha devasuvāṃ havirbhir yajate //
BaudhŚS, 18, 5, 8.0 athaitāṃ saumīṃ sūtavaśām ālabhate //
BaudhŚS, 18, 5, 13.0 atha saṃsṛpāṃ havirbhir yajate //
BaudhŚS, 18, 5, 14.0 atha pañcahaviṣā diśām aveṣṭyā yajate //
BaudhŚS, 18, 5, 15.0 atha dvipaśunā paśubandhena yajate //
BaudhŚS, 18, 5, 16.0 atha sātyadūtānāṃ havirbhir yajate //
BaudhŚS, 18, 5, 17.0 atha pūrvaiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 5, 18.0 atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 5, 19.0 atha devikāhavirbhir yajate //
BaudhŚS, 18, 5, 20.0 atha traidhātavīyayā yajate //
BaudhŚS, 18, 5, 21.0 atha sautrāmaṇyā yajate //
BaudhŚS, 18, 6, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 6, 6.0 atha ratnināṃ havirbhir yajate //
BaudhŚS, 18, 6, 7.0 atha devasuvāṃ havirbhir yajate //
BaudhŚS, 18, 6, 8.0 athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti //
BaudhŚS, 18, 6, 13.0 atha saṃsṛpāṃ havirbhir yajate //
BaudhŚS, 18, 6, 14.0 atha pañcahaviṣā diśām aveṣṭyā yajate //
BaudhŚS, 18, 6, 15.0 athopātītya dvipaśuṃ paśubandhaṃ sātyadūtānāṃ havirbhir yajate //
BaudhŚS, 18, 6, 16.0 atha pūrvaiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 6, 17.0 atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 6, 18.0 atha devikāhavirbhir yajate //
BaudhŚS, 18, 6, 19.0 atha traidhātavīyayā yajate //
BaudhŚS, 18, 6, 20.0 atha sautrāmaṇyā yajate //
BaudhŚS, 18, 8, 4.0 athādhvaryur apararātra ādrutya saṃśāsty ekaudanaṃ śrapayateti //
BaudhŚS, 18, 8, 7.0 athaitam odanaṃ śrapayitvābhighāryodañcam udvāsayati //
BaudhŚS, 18, 8, 8.0 athaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃghnann ivoddharati //
BaudhŚS, 18, 8, 10.0 athaitāṃś caturo varṇān dakṣiṇata udaṅmukhān upaveśayati //
BaudhŚS, 18, 8, 11.0 athānvārabdhe yajamāne juhoti siṃhe vyāghra uta yā pṛdākāv iti catasraḥ sruvāhutīḥ //
BaudhŚS, 18, 8, 13.0 athaitaṃ pravartam agreṇāhavanīyaṃ paryāhṛtya dakṣiṇato nidadhāti //
BaudhŚS, 18, 9, 1.1 athaitat sauvarṇaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 5.1 atha yajamāno mukhaṃ vimṛṣṭe tejasvad astu me mukham tejasvacchiro astu me /
BaudhŚS, 18, 9, 8.1 athaitad rājataṃ pātraṃ yācati //
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 15.1 athaitat kāṃsyaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 19.1 atha yajamāno mukhaṃ vimṛṣṭe payasvad astu me mukham payasvacchiro astu me /
BaudhŚS, 18, 9, 22.1 athaitan mṛnmayaṃ pātraṃ yācati //
BaudhŚS, 18, 9, 26.1 atha yajamāno mukhaṃ vimṛṣṭe āyuṣmad astu me mukham āyuṣmacchiro astu me /
BaudhŚS, 18, 9, 29.1 athaitam odanam abhyutsṛpya prāśnāti //
BaudhŚS, 18, 9, 31.1 atha hiraṇyād ghṛtaṃ niṣpibati //
BaudhŚS, 18, 9, 33.1 athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti //
BaudhŚS, 18, 9, 34.1 athainam anuparivartayate āyur asi viśvāyur asi sarvāyur asi sarvam āyur asīti //
BaudhŚS, 18, 9, 35.1 athainaṃ tribhir darbhapuñjīlaiḥ pavayati yato vāto manojavā yataḥ kṣaranti sindhavaḥ /
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
BaudhŚS, 18, 10, 5.0 athaitad rohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaralomopastṛṇāti //
BaudhŚS, 18, 10, 13.0 atha rathasya pakṣasī saṃmṛśaty aṅkau nyaṅkāv abhito rathaṃ yāv iti //
BaudhŚS, 18, 10, 15.0 athaitac chataṃ triḥ pradakṣiṇaṃ pariyāya puraskṛtyāyāti //
BaudhŚS, 18, 11, 5.0 athetarābhiḥ saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 8.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 11.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 14.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 17.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
BaudhŚS, 18, 13, 14.0 atho hendra ājagāma //
BaudhŚS, 18, 15, 18.0 atho hāntaṃ yajamāno gāmukaḥ syāt //
BaudhŚS, 18, 15, 22.0 athāparaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśam //
BaudhŚS, 18, 15, 23.0 athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti //
BaudhŚS, 18, 16, 4.0 atha citrayeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
BaudhŚS, 18, 16, 5.0 athānvārabdhe yajamāne juhoti vyāghro 'yam agnau carati praviṣṭa iti ṣaṭ sruvāhutīḥ //
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
BaudhŚS, 18, 16, 8.1 atha dakṣiṇaṃ jānv ācyābhisarpati vyāghro vaiyāghre 'dhi viśrayasva diśo mahīḥ /
BaudhŚS, 18, 16, 9.0 athāsmai dhanuḥ prayacchati yathā rājasūye tathā //
BaudhŚS, 18, 17, 9.1 athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti //
BaudhŚS, 18, 17, 10.1 athāsya bāhū anumārṣṭi pra bāhavā sisṛtaṃ jīvase na iti //
BaudhŚS, 18, 17, 11.1 athaināv upāvaharatīndrasya te vīryakṛto bāhū upāvaharāmīti //
BaudhŚS, 18, 27, 1.0 athāto bhāllavistomā ity ācakṣate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 5, 2.1 atha vāsaso 'ntān saṃmārṣṭi /
BhārGS, 1, 5, 3.1 athainaṃ paridhāpayati /
BhārGS, 1, 6, 2.1 athāsya prathamavāsyam ādatte /
BhārGS, 1, 6, 3.1 athainaṃ mauñjyā mekhalayā trivṛtā madhyataḥ saṃnahyati /
BhārGS, 1, 6, 5.1 athājinam uttaraṃ paridhatte /
BhārGS, 1, 7, 4.0 athainayoḥ praiṣakṛd añjalī udakena pūrayati //
BhārGS, 1, 7, 5.1 athāsyāñjalināñjalāv udakam ānayati /
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 2.0 athāsya dakṣiṇaṃ karṇam ājapati bhūstvayi dadhāmi bhuvastvayi dadhāmīty uttaram //
BhārGS, 1, 8, 5.0 athainam aśmānam āsthāpayaty ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava pramṛṇīhi durasyūn sahasva pṛtanyata iti //
BhārGS, 1, 9, 3.0 atha dvitīyaṃ dve ca vyāhṛtī sāvitrīṃ cārdharcaśaḥ //
BhārGS, 1, 9, 4.0 atha tṛtīyaṃ sarvāśca vyāhṛtīḥ sāvitrīṃ cānavānam //
BhārGS, 1, 9, 7.0 athainaṃ pauroḍāśīyānāṃ prathamam upakārayati //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 10.0 athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti //
BhārGS, 1, 9, 13.0 athainaṃ dakṣiṇe pāṇāvabhipadyotthāpayaty ud āyuṣā svāyuṣeti //
BhārGS, 1, 10, 5.0 athāsya caturthyāṃ medhājananam kurvanti //
BhārGS, 1, 10, 7.0 athāsya ṣoḍaśavarṣasya godānaṃ kurvanti //
BhārGS, 1, 11, 6.0 athaitad aparaṃ na khalviyamarthebhya ūhyate //
BhārGS, 1, 11, 18.0 atha khalu bahūni lakṣaṇāni bhavanti //
BhārGS, 1, 12, 16.0 athāpi vijñāyate tasmānmadhyaṃdine sarvāṇi puṇyāni saṃnipatitāni bhavantīti //
BhārGS, 1, 12, 20.0 athāpi vijñāyate bhagasyāparāhṇa iti //
BhārGS, 1, 12, 22.0 athāpi vijñāyate tasmād aparāhṇe kumāryo bhagam icchamānāś carantīti //
BhārGS, 1, 13, 3.1 athaināṃ paridhāpayati /
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 15, 5.1 athainayoḥ praiṣakṛd añjalī udakena pūrayati //
BhārGS, 1, 15, 6.1 athāsyāñjalināñjalāv udakam ānayati /
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 16, 1.4 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
BhārGS, 1, 16, 2.1 athainau brahmābhimantrayate /
BhārGS, 1, 16, 3.1 athainām aśmānam āsthāpayati //
BhārGS, 1, 16, 6.1 athāsyā bhrātāñjalināñjalāv upastīrṇābhighāritān lājān āvapati /
BhārGS, 1, 16, 7.1 athaināṃ vācayati /
BhārGS, 1, 16, 9.1 athaināṃ prācīṃ vodīcīṃ vā //
BhārGS, 1, 17, 3.1 athāsyā dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya hṛdayadeśam abhimṛśati /
BhārGS, 1, 17, 4.1 athāsyā dakṣiṇaṃ karṇam ājapati /
BhārGS, 1, 18, 1.1 athāsyāḥ svadhitiṃ mūrdhni dhārayanhiraṇyaṃ vodakumbhenāvasiñcati //
BhārGS, 1, 18, 4.1 athaināṃ gṛhān uhyānaḍuhe rohite carmaṇy upaveśayati /
BhārGS, 1, 18, 5.1 athainām āgneyena sthālīpākena yājayati //
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 19, 5.1 athaināṃ dhruvam arundhatīm anyāni ca nakṣatrāṇyabhivīkṣayati namo brahmaṇe dhruvāyācyutāyāstviti etenānuvākena //
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 21, 1.1 athāsyāḥ prathamagarbhiṇyāś caturthe māsi sīmantaṃ kurvanti //
BhārGS, 1, 22, 1.1 atha puṃsavanam //
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
BhārGS, 1, 22, 7.1 atha kṣipraṃsuvanam //
BhārGS, 1, 22, 9.1 athainām adbhir avokṣati /
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 1, 23, 4.1 athāparām /
BhārGS, 1, 23, 6.1 athāparām /
BhārGS, 1, 23, 8.1 athāparām /
BhārGS, 1, 24, 6.1 athainam abhimantrayate /
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 25, 2.1 athainaṃ vātsapreṇābhimṛśati divas parītyanuvākena //
BhārGS, 1, 25, 4.1 athainaṃ mātur upastha ādadhāti /
BhārGS, 1, 25, 9.1 atha yadi ciraṃ na vijāyate srajamenāṃ darśayet //
BhārGS, 1, 27, 1.9 atho annasya kīlāla upahūto gṛheṣu me /
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 27, 9.1 athainaṃ ṣaṣṭhe māsy annaṃ prāśayati //
BhārGS, 1, 28, 1.1 athāsya sāṃvatsarikasya cauḍaṃ kurvanti yatharṣi yathopajñaṃ vā //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 1, 28, 10.1 athainaṃ snātam alaṃkurvanti //
BhārGS, 2, 2, 6.0 atha hemantapratyavarohaṇam //
BhārGS, 2, 3, 5.2 athāsmabhyaṃ sarvavīrāṃ rayiṃ dāḥ /
BhārGS, 2, 5, 2.1 athānyat //
BhārGS, 2, 5, 9.1 agniṃ mahayitvātha rājānam īḍate /
BhārGS, 2, 5, 10.1 rājānaṃ mahayitvāthendraṃ devānāṃ mahayati trātāram indram indraṃ viśvā avīvṛdhanniti //
BhārGS, 2, 6, 1.1 atha pañcedhmānabhyādhāya juhoti /
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 2, 9, 4.0 athopatiṣṭhate svasti naḥ pūrṇamukhaḥ parikrāmatv iti //
BhārGS, 2, 9, 5.0 athātaḥ parṇavihāraḥ //
BhārGS, 2, 9, 7.0 athāparāṇi ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā śvāsina upaspṛśata śvāsibhyaḥ svāhā vicinvanta upaspṛśata vicinvadbhyaḥ svāhā pracinvanta upaspṛśata pracinvadbhyaḥ svāhā samaśnanta upaspṛśata samaśnadbhyaḥ svāheti daśa //
BhārGS, 2, 9, 8.0 athāparāṇi devasenā upaspṛśata devasenābhyaḥ svāheti daśaiva //
BhārGS, 2, 9, 9.0 athāparāṇi yā ākhyātā devasenā yāś cānākhyātāś ca tā upaspṛśata tābhyaḥ svāheti daśaiva //
BhārGS, 2, 10, 1.0 athāparāṇi dvārapopaspṛśa dvārapāya svāhā dvārapy upaspṛśa dvārapyai svāheti catvāri //
BhārGS, 2, 10, 2.0 atha parṇapuṭaṃ kṛtvā tasminn upastīrṇābhighāritam odanapiṇḍaṃ samavadāya parogoṣṭhe vṛkṣa āsajati niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
BhārGS, 2, 10, 3.0 athopatiṣṭhate namo niṣaṅgiṇa iṣudhimata iti //
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ vā //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 10, 14.0 athainaṃ kṣaitrapatyaṃ ye sanābhayo bhavanti te prāśnanti yathā vaiṣāṃ kuladharmo bhavati //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 14, 1.1 athānnam abhimṛśati pṛthivī /
BhārGS, 2, 14, 2.2 atha māsi punar āyāta no gṛhān havir attuṃ suprajasaḥ suvīrā iti sarvataḥ samavadāya śeṣasya prāśnātīdam annaṃ pūryatāṃ cāpūryatāṃ ca tan naḥ saha devair amṛtam astu prāṇeṣu tvāmṛtaṃ juhomi svāheti //
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
BhārGS, 2, 19, 5.1 śmaśrūṇi vāpayitvopapakṣau nivāpayate 'tha keśān yathopapādam aṅgāny evam evāta ūrdhvaṃ vāpayate //
BhārGS, 2, 20, 3.1 athānulimpet /
BhārGS, 2, 20, 5.1 athāhatam antaraṃ paridhatta āyurasīti jarāmaśīyety uttaram //
BhārGS, 2, 22, 3.1 atha srajaṃ pratimuñcate /
BhārGS, 2, 22, 4.1 athāṅkte yadāñjanaṃ traikakudaṃ jātaṃ himavata upari mayi parvatavarcasam iti //
BhārGS, 2, 22, 14.1 athaitad aparam /
BhārGS, 2, 23, 1.1 athārghyaṃ jihīrṣann arghyaṃ vedayate jihīrṣāmeti //
BhārGS, 2, 23, 7.1 athāsmā āsanam iti vedayate //
BhārGS, 2, 23, 10.1 athāsmai pādyam iti vedayate //
BhārGS, 2, 24, 1.1 athāsmā arghyamiti vedayate //
BhārGS, 2, 24, 3.1 athāsmā ācamanīyam iti vedayate //
BhārGS, 2, 24, 5.1 ācāntodakāyāthāsmai madhuparka iti vedayate //
BhārGS, 2, 24, 8.1 bhūr bhuvaḥ suvar iti trir ācamyātha rātaye prayacchati svayaṃ vā sarvaṃ prāśnāti //
BhārGS, 2, 24, 9.1 athāsmā ācamanīyam iti vedayate //
BhārGS, 2, 24, 11.1 ācāntodakāyāthāsmai gaur iti vedayate //
BhārGS, 2, 25, 1.1 athāsmā annaṃ saṃskṛtya bhūtam iti vedayate //
BhārGS, 2, 25, 6.1 athaitad aparam arghyeṣv evaiṣa niyamaḥ syād yathākāmītareṣu //
BhārGS, 2, 25, 7.1 atha yadi gām utsṛjet tām abhimantrayate /
BhārGS, 2, 25, 8.1 atha somapravākāya //
BhārGS, 2, 26, 1.1 athāsmā annaṃ sanimitvābhimantrayate /
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
BhārGS, 2, 28, 6.1 athainam abhimantrayate /
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
BhārGS, 2, 29, 1.0 atha rathārohaṇam //
BhārGS, 2, 29, 5.0 atha hastyārohaṇam //
BhārGS, 2, 29, 7.0 athainam abhikrāmayati vaha kāla vaha śriyaṃ mābhivaheti //
BhārGS, 2, 32, 1.1 athaitāny adbhutaprāyaścittāni bhavanti //
BhārGS, 2, 32, 8.1 athaiva payasi sthālīpākaḥ pautryaḥ paśavyaḥ svargya āyuṣyaḥ svayambhojyas tena yajeta sarveṣu parvasv audumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ sthālīpākaṃ juhoti /
BhārGS, 3, 3, 9.0 atha yadi prayiyāset pravasathakalpo vyākhyātaḥ //
BhārGS, 3, 4, 1.1 athāto vratādeśavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
BhārGS, 3, 6, 1.0 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
BhārGS, 3, 6, 7.0 athāsyāhatena vāsasā śiraḥ saṃmukhaṃ veṣṭayati //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 6, 13.0 athāsya brahmacaryam adhi nitye //
BhārGS, 3, 7, 4.0 athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā //
BhārGS, 3, 7, 6.0 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāry asītyādy antāvasāyinam ityantam //
BhārGS, 3, 8, 1.0 athāta upākaraṇavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 9, 2.6 divaṃ ca pṛthivīṃ cāntarikṣam atho suvar iti /
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 11, 6.0 athodadhiṃ kurvanti //
BhārGS, 3, 12, 16.4 kāmāya svāhā manyave svāhety atha pariṣiñcati mantrāṃś ca saṃnamati //
BhārGS, 3, 13, 12.0 atha dehalyāṃ marudbhyaḥ svāheti //
BhārGS, 3, 13, 15.0 athopalabdhe piṅkṣāṇyai svāhā piṅkṣāṇyai svāheti piṅkṣāṇyām //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 13.1 athordhvaṃ baliṃ ninayati /
BhārGS, 3, 14, 15.1 athārkeṇaikaparṇena balim ninayati /
BhārGS, 3, 18, 1.0 atha gṛhyaprāyaścittāni //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 7.0 atha mahāyajñānām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 3.0 atha yatra hrasvo mantraḥ syād dīrghaṃ karma karmādau mantraṃ japet //
BhārŚS, 1, 2, 4.0 atha yatra dvābhyāṃ juhoti pañcabhir juhotīti codayet pratimantraṃ tatrāhutīr juhuyāt //
BhārŚS, 1, 2, 5.0 atha yatra yajñāṅge karmābhyāvartayen na mantro 'bhyāvarteta //
BhārŚS, 1, 2, 11.1 athainām āharati /
BhārŚS, 1, 4, 3.0 athainat saṃbharati pṛthivyā saṃpṛcaḥ pāhi susaṃbhṛtā tvā saṃbharāmīti //
BhārŚS, 1, 4, 8.0 atha yāni samasyante prasavyaṃ teṣāṃ guṇam āveṣṭya pradakṣiṇam abhisamasyet //
BhārŚS, 1, 4, 11.0 athainat saṃnahyatīndrāṇyai saṃnahanam iti //
BhārŚS, 1, 4, 15.1 athainad ārabhate /
BhārŚS, 1, 5, 7.1 atho khādirā bailvā audumbarā vaikaṅkatā rauhitakā veti vijñāyate //
BhārŚS, 1, 5, 15.1 athainam anadhaḥ sādayitvā prajñātānīdhmapravraścanāni nidadhāti //
BhārŚS, 1, 6, 7.1 athainaṃ prādeśamātre parivāsayati //
BhārŚS, 1, 6, 11.1 athāsyā darbhamayaṃ prādeśamātraṃ pavitraṃ karoti trivṛdvalayaṃ vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 8, 8.1 atha yadi dvipitā syāt pratipūruṣaṃ piṇḍān dadyāt //
BhārŚS, 1, 8, 10.1 atha yadi jīvapitā syāt pitāmahāya prapitāmahāya ca dadyāt //
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 9, 11.1 atha pitṝn utthāpayaty uttiṣṭhata pitaraḥ preta śūrā yamasya panthām anuvetā purāṇam /
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 1, 12, 2.1 athaitāni niṣṭapati niṣṭaptaṃ rakṣo niṣṭapto 'ghaśaṃsa iti //
BhārŚS, 1, 12, 3.1 atha gā āyatīḥ pratīkṣate /
BhārŚS, 1, 12, 13.1 athaināṃ pradakṣiṇam aṅgāraiḥ paryūhati bhṛgūṇām aṅgirasāṃ tapasā tapasveti //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 15, 13.1 athetara indrayājinaḥ //
BhārŚS, 1, 17, 8.1 athaine adbhir anumārṣṭi viṣṇor manasā pūte stho vaiṣṇavī stho vāyupūte stha iti //
BhārŚS, 1, 17, 9.1 athaine abhimantrayata imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BhārŚS, 1, 19, 14.0 atha yadi pātryāṃ nirvaped dakṣiṇataḥ sphyam avadhāya tasyāṃ sarvān śakaṭamantrān japet //
BhārŚS, 1, 24, 9.1 athaināny aṅgārair adhyūhati bhṛgūṇām aṅgirasāṃ tapasā tapyadhvam iti //
BhārŚS, 1, 25, 1.1 athaināni pavitrābhyām utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
BhārŚS, 7, 2, 8.0 athainaṃ nātisthūlaṃ nātyaṇum agre 'ṇīyāṃsam aṣṭāśriṃ karoti //
BhārŚS, 7, 4, 2.0 athaināṃ pratidiśaṃ parikrāmaṃ prokṣati indraghoṣas tvā vasubhiḥ purastāt pātv ity etair mantrair yathārūpam //
BhārŚS, 7, 6, 1.2 atha yadi prokṣāntāṃ parivaset tadānīm eva barhirādi karma pratipadyate //
BhārŚS, 7, 8, 10.0 athainaṃ kalpayati viṣṇoḥ karmāṇi paśyateti dvābhyām //
BhārŚS, 7, 9, 7.0 athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam //
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 13, 10.0 athaināṃ prācīm udānayaty anarvā prehīti //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 15, 13.1 pratyākramya juhvā dhruvām abhighārayati yadyājyabhāgau kariṣyan bhavaty atha pṛṣadājyam atha vapām /
BhārŚS, 7, 15, 13.1 pratyākramya juhvā dhruvām abhighārayati yadyājyabhāgau kariṣyan bhavaty atha pṛṣadājyam atha vapām /
BhārŚS, 7, 16, 11.0 athaine saṃsrāveṇābhijuhoti //
BhārŚS, 7, 16, 13.5 nir mā yamasya paḍvīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣāt /
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.4 athāsya pratīcī dik puccham asau cāsau ca sakthyau /
BĀU, 1, 3, 3.1 atha ha prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 4.1 atha ha cakṣur ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 5.1 atha ha śrotram ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 6.1 atha ha mana ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 7.1 atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 11.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat //
BĀU, 1, 3, 13.1 atha prāṇam atyavahat /
BĀU, 1, 3, 14.1 atha cakṣur atyavahat /
BĀU, 1, 3, 15.1 atha śrotram atyavahat /
BĀU, 1, 3, 16.1 atha mano 'tyavahat /
BĀU, 1, 3, 17.1 athātmane 'nnādyam āgāyat /
BĀU, 1, 3, 18.10 atha ya evaitam anubhavati yo vaitam anu bhāryān bubhūrṣati sa haivālaṃ bhāryebhyo bhavati //
BĀU, 1, 3, 25.6 atho yasya svaṃ bhavati /
BĀU, 1, 3, 28.1 athātaḥ pavamānānām evābhyārohaḥ /
BĀU, 1, 3, 28.11 atha yānītarāṇi stotrāṇi teṣv ātmane 'nnādyam āgāyet /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 6.1 athety abhyamanthat /
BĀU, 1, 4, 6.7 atha yat kiñcedam ārdraṃ tad retaso 'sṛjata /
BĀU, 1, 4, 6.12 yacchreyaso devān asṛjatātha yan martyaḥ sann amṛtān asṛjata tasmād atisṛṣṭiḥ /
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 14.5 atho abalīyān balīyāṃsam āśaṃsate dharmeṇa /
BĀU, 1, 4, 15.5 atha yo ha vā asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 16.1 atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ /
BĀU, 1, 4, 16.3 atha yad anubrūte tena ṛṣīṇām /
BĀU, 1, 4, 16.4 atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām /
BĀU, 1, 4, 16.5 atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām /
BĀU, 1, 4, 16.6 atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām /
BĀU, 1, 4, 17.2 so 'kāmayata jāyā me syād atha prajāyeya /
BĀU, 1, 4, 17.3 atha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.3 atha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 5, 2.9 atho āhur darśapūrṇamāsāv iti /
BĀU, 1, 5, 2.15 atha vatsaṃ jātam āhur atṛṇāda iti /
BĀU, 1, 5, 12.1 athaitasya manaso dyauḥ śarīram /
BĀU, 1, 5, 13.1 athaitasya prāṇasyāpaḥ śarīram /
BĀU, 1, 5, 13.6 atha yo haitān anantān upāste 'nantaṃ sa lokaṃ jayati //
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 17.1 athātaḥ samprattiḥ /
BĀU, 1, 5, 17.2 yadā praiṣyan manyate 'tha putram āha tvaṃ brahma tvaṃ yajñas tvaṃ loka iti /
BĀU, 1, 5, 17.11 sa yadaivaṃvid asmāl lokāt praity athaibhir eva prāṇaiḥ saha putram āviśati /
BĀU, 1, 5, 17.14 athainam ete devāḥ prāṇā amṛtā āviśanti //
BĀU, 1, 5, 21.1 athāto vratamīmāṃsā /
BĀU, 1, 5, 21.14 athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ /
BĀU, 1, 5, 22.1 athādhidaivataṃ jvaliṣyāmy evāham ity agnir dadhre /
BĀU, 1, 5, 23.1 athaiṣa śloko bhavati yataś codeti sūryo 'staṃ yatra ca gacchatīti /
BĀU, 1, 6, 2.1 atha rūpāṇāṃ cakṣur ity etad eṣām uktham /
BĀU, 1, 6, 3.1 atha karmaṇām ātmety etad eṣām uktham /
BĀU, 2, 1, 8.5 atho pratirūpo 'smāj jāyate //
BĀU, 2, 1, 9.6 atho yaiḥ saṃnigacchati /
BĀU, 2, 1, 17.3 atha haitat puruṣaḥ svapiti nāma /
BĀU, 2, 1, 19.1 atha yadā suṣupto bhavati /
BĀU, 2, 2, 2.3 atha yā akṣann āpas tābhiḥ parjanyaḥ /
BĀU, 2, 3, 3.1 athāmūrtam /
BĀU, 2, 3, 4.1 athādhyātmam /
BĀU, 2, 3, 5.1 athāmūrtaṃ prāṇaś ca yaścāyam antar ātmann ākāśaḥ /
BĀU, 2, 3, 6.4 athāta ādeśo neti neti /
BĀU, 2, 3, 6.6 atha nāmadheyaṃ satyasya satyam iti /
BĀU, 2, 6, 1.1 atha vaṃśaḥ /
BĀU, 3, 1, 2.3 atha ha yājñavalkyaḥ svam eva brahmacāriṇam uvāca etāḥ saumyodaja sāmaśravā3 iti /
BĀU, 3, 1, 2.6 atha ha janakasya vaidehasya hotāśvalo babhūva /
BĀU, 3, 1, 6.5 atha saṃpadaḥ //
BĀU, 3, 2, 1.1 atha hainaṃ jāratkārava ārtabhāgaḥ papraccha /
BĀU, 3, 2, 13.6 atha ha yat praśaśaṃsatuḥ karma haiva tat praśaśaṃsatuḥ /
BĀU, 3, 3, 1.1 atha hainaṃ bhujyur lāhyāyaniḥ papraccha yājñavalkyeti hovāca madreṣu carakāḥ paryavrajāma /
BĀU, 3, 3, 1.6 taṃ yadā lokānām antān apṛcchāma athainam abrūma kva pārikṣitā abhavann iti /
BĀU, 3, 4, 1.1 atha hainam uṣastaś cākrāyaṇaḥ papraccha /
BĀU, 3, 5, 1.1 atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 5, 1.6 etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti /
BĀU, 3, 5, 1.10 bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniḥ /
BĀU, 3, 5, 1.11 amaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ /
BĀU, 3, 6, 1.1 atha hainaṃ gārgī vācaknavī papraccha yājñavalkyeti hovāca /
BĀU, 3, 7, 1.1 athainam uddālaka āruṇiḥ papraccha yājñavalkyeti hovāca /
BĀU, 3, 7, 15.1 athādhibhūtam /
BĀU, 3, 7, 16.1 athādhyātmam /
BĀU, 3, 8, 1.1 atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi /
BĀU, 3, 8, 10.3 atha ya etad akṣaraṃ gārgi viditvāsmāl lokāt praiti sa brāhmaṇaḥ //
BĀU, 3, 9, 1.1 atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti /
BĀU, 3, 9, 4.3 te yadāsmāccharīrān martyād utkrāmanty atha rodayanti /
BĀU, 3, 9, 9.2 atha katham adhyardha iti /
BĀU, 3, 9, 21.9 yadā hy eva śraddhatte 'tha dakṣiṇāṃ dadāti /
BĀU, 3, 9, 27.1 atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu /
BĀU, 4, 1, 1.2 atha ha yājñavalkya āvavrāja /
BĀU, 4, 2, 1.6 atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti /
BĀU, 4, 2, 3.1 athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ /
BĀU, 4, 2, 3.3 athainayor etad annaṃ ya eṣo 'ntar hṛdaye lohitapiṇḍaḥ /
BĀU, 4, 2, 3.4 athainayor etat prāvaraṇaṃ yad etad antar hṛdaye jālakam iva /
BĀU, 4, 2, 3.5 athainayor eṣā sṛtiḥ saṃcaraṇī yaiṣā hṛdayād ūrdhvā nāḍy uccarati /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 3, 10.2 atha rathān rathayogān pathaḥ sṛjate /
BĀU, 4, 3, 10.4 athānandān mudaḥ pramudaḥ sṛjate /
BĀU, 4, 3, 10.6 atha veśāntān puṣkariṇīḥ sravantīḥ sṛjate /
BĀU, 4, 3, 14.4 atho khalv āhur jāgaritadeśa evāsyaiṣa iti /
BĀU, 4, 3, 20.2 atha yatrainaṃ ghnantīva jinantīva hastīva vicchāyayati gartam iva patati yad eva jāgrad bhayaṃ paśyati tad atrāvidyayā manyate /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 33.2 atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ /
BĀU, 4, 3, 33.3 atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ /
BĀU, 4, 3, 33.4 atha ye śataṃ gandharvaloka ānandāḥ sa ekaḥ karmadevānām ānando ye karmaṇā devatvam abhisaṃpadyante /
BĀU, 4, 3, 33.5 atha ye śataṃ karmadevānām ānandāḥ sa eka ājānadevānām ānandaḥ /
BĀU, 4, 3, 33.7 atha ye śatam ājānadevānām ānandāḥ sa ekaḥ prajāpatiloka ānandaḥ /
BĀU, 4, 3, 33.9 atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānandaḥ /
BĀU, 4, 3, 33.11 athaiṣa eva parama ānandaḥ /
BĀU, 4, 4, 1.2 athainam ete prāṇā abhisamāyanti /
BĀU, 4, 4, 1.5 athārūpajño bhavati //
BĀU, 4, 4, 6.6 athākāmayamāno yo 'kāmo niṣkāma āptakāma ātmakāmo na tasya prāṇā utkrāmanti /
BĀU, 4, 4, 7.3 atha martyo 'mṛto bhavaty atra brahma samaśnuta iti /
BĀU, 4, 4, 7.6 athāyam aśarīro 'mṛtaḥ prāṇo brahmaiva teja eva /
BĀU, 4, 4, 14.1 ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ /
BĀU, 4, 4, 14.2 ye tad vidur amṛtās te bhavanty athetare duḥkham evāpiyanti //
BĀU, 4, 5, 1.1 atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca /
BĀU, 4, 5, 1.4 atha ha yājñavalkyo 'nyad vṛttam upākariṣyan //
BĀU, 4, 6, 1.1 atha vaṃśaḥ /
BĀU, 5, 2, 2.1 atha hainaṃ manuṣyā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 3.1 atha hainam asurā ūcur bravītu no bhavān iti /
BĀU, 5, 14, 3.5 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 6.2 atha yāvatīyaṃ trayī vidyā yas tāvat pratigṛhṇīyāt so 'syā etad dvitīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.3 atha yāvad idaṃ prāṇi yas tāvat pratigṛhṇīyāt so 'syā etat tṛtīyaṃ padam āpnuyāt /
BĀU, 5, 14, 6.4 athāsyā etad eva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati /
BĀU, 5, 14, 8.2 atha kathaṃ hastībhūto vahasīti /
BĀU, 5, 15, 1.5 vāyur anilam amṛtam athedaṃ bhasmāntaṃ śarīram /
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
BĀU, 6, 2, 3.1 athainaṃ vasatyopamantrayāṃcakre /
BĀU, 6, 2, 4.7 atha hāsmā arghyaṃ cakāra /
BĀU, 6, 2, 13.10 atha yadā mriyate //
BĀU, 6, 2, 14.1 athainam agnaye haranti /
BĀU, 6, 2, 16.1 atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti /
BĀU, 6, 2, 16.9 teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante /
BĀU, 6, 2, 16.16 atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam //
BĀU, 6, 3, 4.1 athainam abhimṛśati bhramad asi /
BĀU, 6, 3, 5.1 athainam udyacchaty āmaṃsyāmaṃhi te mahi /
BĀU, 6, 3, 6.1 athainam ācāmati /
BĀU, 6, 4, 3.5 atha ya idam avidvān adhopahāsaṃ caraty āsya striyaḥ sukṛtaṃ vṛñjate //
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
BĀU, 6, 4, 10.1 atha yām icchen na garbhaṃ dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyābhiprāṇyāpānyāt /
BĀU, 6, 4, 11.1 atha yām icched dadhīteti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyāpānyābhiprāṇyāt /
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 13.1 atha yasya jāyām ārtavaṃ vindet tryahaṃ kaṃse na pibet /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 20.1 athainām abhipadyate /
BĀU, 6, 4, 21.1 athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī iti /
BĀU, 6, 4, 25.1 athāsya dakṣiṇaṃ karṇam abhinidhāya vāg vāg iti triḥ /
BĀU, 6, 4, 25.2 atha dadhi madhu ghṛtaṃ saṃnīyānantarhitena jātarūpeṇa prāśayati /
BĀU, 6, 4, 26.1 athāsya nāma karoti vedo 'sīti /
BĀU, 6, 4, 27.1 athainaṃ mātre pradāya stanaṃ prayacchati /
BĀU, 6, 4, 28.1 athāsya mātaram abhimantrayate /
BĀU, 6, 5, 1.1 atha vaṃśaḥ /
Chāndogyopaniṣad
ChU, 1, 2, 3.1 atha ha vācam udgītham upāsāṃcakrire /
ChU, 1, 2, 4.1 atha ha cakṣur udgītham upāsāṃcakrire /
ChU, 1, 2, 5.1 atha ha śrotram udgītham upāsāṃcakrire /
ChU, 1, 2, 6.1 atha ha mana udgītham upāsāṃcakrire /
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 3, 1.1 athādhidaivatam /
ChU, 1, 3, 3.1 atha khalu vyānam evodgītham upāsīta /
ChU, 1, 3, 3.4 atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyānaḥ /
ChU, 1, 3, 6.1 atha khalūdgīthākṣarāṇy upāsīta udgītha iti /
ChU, 1, 3, 8.1 atha khalv āśīḥsamṛddhiḥ /
ChU, 1, 5, 1.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 5, 3.1 athādhyātmam /
ChU, 1, 5, 5.1 atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti /
ChU, 1, 6, 5.1 atha yad etad ādityasya śuklaṃ bhāḥ saivark /
ChU, 1, 6, 5.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 6, 6.1 atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā /
ChU, 1, 6, 6.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
ChU, 1, 7, 1.1 athādhyātmam /
ChU, 1, 7, 4.1 atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark /
ChU, 1, 7, 4.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma /
ChU, 1, 7, 4.5 atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā /
ChU, 1, 7, 4.6 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
ChU, 1, 7, 7.1 atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati /
ChU, 1, 7, 8.1 athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca /
ChU, 1, 11, 1.1 atha hainaṃ yajamāna uvāca /
ChU, 1, 11, 3.3 atha tarhy eta eva samatisṛṣṭāḥ stuvatām /
ChU, 1, 11, 4.1 atha hainaṃ prastotopasasāda /
ChU, 1, 11, 6.1 atha hainam udgātopasasāda /
ChU, 1, 11, 8.1 atha hainaṃ pratihartopasasāda /
ChU, 1, 12, 1.1 athātaḥ śauva udgīthaḥ /
ChU, 1, 13, 1.3 candramā athakāraḥ /
ChU, 2, 1, 3.1 athotāpy āhuḥ /
ChU, 2, 2, 2.1 athāvṛtteṣu /
ChU, 2, 8, 1.1 atha saptavidhasya /
ChU, 2, 9, 1.1 atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta /
ChU, 2, 9, 3.1 atha yat prathamodite sa prastāvaḥ /
ChU, 2, 9, 4.1 atha yat saṃgavavelāyāṃ sa ādiḥ /
ChU, 2, 9, 5.1 atha yat saṃprati madhyaṃdine sa udgīthaḥ /
ChU, 2, 9, 6.1 atha yad ūrdhvaṃ madhyaṃdināt prāg aparāhṇāt sa pratihāraḥ /
ChU, 2, 9, 7.1 atha yad ūrdhvam aparāhṇāt prāg astamayāt sa upadravaḥ /
ChU, 2, 9, 8.1 atha yat prathamāstamite tan nidhanam /
ChU, 2, 10, 1.1 atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta /
ChU, 2, 22, 4.1 atha yady enam ūṣmasūpālabheta /
ChU, 2, 22, 4.3 atha yady enaṃ sparśeṣūpālabheta /
ChU, 2, 24, 2.3 atha vidvān kuryāt //
ChU, 2, 24, 5.1 atha juhoti /
ChU, 2, 24, 9.1 atha juhoti /
ChU, 2, 24, 12.1 atha vaiśvadevam /
ChU, 2, 24, 13.1 atha juhoti /
ChU, 3, 2, 1.1 atha ye 'sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ /
ChU, 3, 3, 1.1 atha ye 'sya pratyañco raśmayas tā evāsya pratīcyo madhunāḍyaḥ /
ChU, 3, 4, 1.1 atha ye 'syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ /
ChU, 3, 5, 1.1 atha ye 'syordhvā raśmayas tā evāsyordhvā madhunāḍyaḥ /
ChU, 3, 7, 1.1 atha yad dvitīyam amṛtaṃ tad rudrā upajīvantīndreṇa mukhena /
ChU, 3, 8, 1.1 atha yat tṛtīyam amṛtaṃ tad ādityā upajīvanti varuṇena mukhena /
ChU, 3, 9, 1.1 atha yac caturtham amṛtaṃ tan maruta upajīvanti somena mukhena /
ChU, 3, 10, 1.1 atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena /
ChU, 3, 11, 1.1 atha tata ūrdhva udetya naivodetā nāstam etaikala eva madhye sthātā /
ChU, 3, 13, 2.1 atha yo 'sya dakṣiṇaḥ suṣiḥ sa vyānaḥ /
ChU, 3, 13, 3.1 atha yo 'sya pratyaṅ suṣiḥ so 'pānaḥ /
ChU, 3, 13, 4.1 atha yo 'syodaṅ suṣiḥ sa samānaḥ /
ChU, 3, 13, 5.1 atha yo 'syordhvaḥ suṣiḥ sa udānaḥ /
ChU, 3, 13, 7.1 atha yad ataḥ paro divo jyotir dīpyate viśvataḥpṛṣṭheṣu sarvataḥpṛṣṭheṣv anuttameṣūttameṣu lokeṣv idaṃ vāva tad yad idam asminn antaḥ puruṣe jyotiḥ /
ChU, 3, 14, 1.2 atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 15, 6.1 atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam //
ChU, 3, 16, 3.1 atha yāni catuścatvāriṃśadvarṣāṇi tan mādhyaṃdinaṃ savanam /
ChU, 3, 16, 5.1 atha yāny aṣṭācatvāriṃśadvarṣāṇi tat tṛtīyasavanam /
ChU, 3, 17, 2.1 atha yad aśnāti yat pibati yad ramate tad upasadair eti //
ChU, 3, 17, 3.1 atha yaddhasati yaj jakṣati yan maithunaṃ carati stutaśastrair eva tad eti //
ChU, 3, 17, 4.1 atha yat tapo dānam ārjavam ahiṃsā satyavacanam iti tā asya dakṣiṇāḥ //
ChU, 3, 18, 1.3 athādhidaivatam /
ChU, 3, 18, 2.4 athādhidaivatam /
ChU, 3, 19, 3.1 atha yat tad ajāyata so 'sāv ādityaḥ /
ChU, 4, 1, 2.1 atha ha haṃsā niśāyām atipetuḥ /
ChU, 4, 3, 3.1 athādhyātmam /
ChU, 4, 3, 5.1 atha ha śaunakaṃ ca kāpeyam abhipratāriṇaṃ ca kākṣaseniṃ pariviṣyamāṇau brahmacārī bibhikṣe /
ChU, 4, 5, 1.1 atha hainam ṛṣabho 'bhyuvāda satyakāma 3 iti /
ChU, 4, 10, 4.1 atha hāgnayaḥ samūdire /
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 12, 1.1 atha ha enam anvāhāryapacano 'nuśaśāsa āpo diśo nakṣatrāṇi candramā iti /
ChU, 4, 13, 1.1 atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti /
ChU, 4, 15, 5.1 atha yad u caivāsmiñchavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti /
ChU, 4, 16, 4.1 atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti /
ChU, 4, 17, 5.1 atha yadi yajuṣṭo riṣyed bhuvaḥ svāheti dakṣiṇāgnau juhuyāt /
ChU, 4, 17, 6.1 atha yadi sāmato riṣyet svaḥ svāhety āhavanīye juhuyāt /
ChU, 5, 1, 6.1 atha ha prāṇā ahaṃśreyasi vyūdire /
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
ChU, 5, 1, 13.1 atha hainaṃ vāg uvāca /
ChU, 5, 1, 13.3 atha hainaṃ cakṣur uvāca /
ChU, 5, 1, 14.1 atha hainaṃ śrotram uvāca /
ChU, 5, 1, 14.3 atha hainaṃ mana uvāca /
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 6.1 atha pratisṛpyāñjalau mantham ādhāya japati /
ChU, 5, 2, 7.1 atha khalv etayarcā paccha ācāmati /
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
ChU, 5, 9, 1.2 sa ulbāvṛto garbho daśa vā nava vā māsān antaḥ śayitvā yāvad vātha jāyate //
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
ChU, 5, 10, 5.1 tasmin yāvatsaṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante /
ChU, 5, 10, 7.2 atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā //
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 13, 1.1 atha hovāca satyayajñaṃ pauluṣim /
ChU, 5, 14, 1.1 atha hovācendradyumnaṃ bhāllaveyam /
ChU, 5, 15, 1.1 atha hovāca janaṃ śārkarākṣyam /
ChU, 5, 16, 1.1 atha hovāca buḍilam āśvatarāśvim /
ChU, 5, 17, 1.1 atha hovācoddālakam āruṇim /
ChU, 5, 20, 1.1 atha yāṃ dvitīyāṃ juhuyāt tāṃ juhuyād vyānāya svāheti /
ChU, 5, 21, 1.1 atha yāṃ tṛtīyāṃ juhuyāt tāṃ juhuyād apānāya svāheti /
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 23, 1.1 atha yām pañcamīṃ juhuyāt tāṃ juhuyāt udānāya svāheti /
ChU, 5, 24, 2.1 atha ya etad evaṃ vidvān agnihotraṃ juhoti tasya sarveṣu lokeṣu sarveṣu bhūteṣu sarveṣv ātmasu hutaṃ bhavati //
ChU, 6, 7, 2.2 atha hainam upasasāda kiṃ bravīmi bho iti /
ChU, 6, 7, 3.6 atha me vijñāsyasīti //
ChU, 6, 7, 4.2 atha hainam upasasāda /
ChU, 6, 8, 5.1 atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate /
ChU, 6, 11, 2.1 asya yad ekāṃ śākhāṃ jīvo jahāty atha sā śuṣyati /
ChU, 6, 11, 2.2 dvitīyāṃ jahāty atha sā śuṣyati /
ChU, 6, 11, 2.3 tṛtīyāṃ jahāty atha sā śuṣyati /
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
ChU, 6, 13, 2.11 abhiprāsyaitad atha mopasīdathā iti /
ChU, 6, 14, 2.4 tasya tāvad eva ciraṃ yāvan na vimokṣye 'tha sampatsya iti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 6, 16, 1.6 atha hanyate //
ChU, 6, 16, 2.1 atha yadi tasyākartā bhavati /
ChU, 6, 16, 2.5 atha mucyate //
ChU, 7, 3, 1.3 sa yadā manasā manasyati mantrān adhīyīyety athādhīte /
ChU, 7, 3, 1.4 karmāṇi kurvīyety atha kurute /
ChU, 7, 3, 1.5 putrāṃś ca paśūṃś ceccheyety athecchate /
ChU, 7, 3, 1.6 imaṃ ca lokam amuṃ ceccheyety athecchate /
ChU, 7, 4, 1.2 yadā vai saṃkalpayate 'tha manasyati /
ChU, 7, 4, 1.3 atha vācam īrayati /
ChU, 7, 5, 1.2 yadā vai cetayate 'tha saṃkalpayate /
ChU, 7, 5, 1.3 atha manasyati /
ChU, 7, 5, 1.4 atha vācam īrayati /
ChU, 7, 5, 2.4 atha yady alpavic cittavān bhavati tasmā evota śuśrūṣante /
ChU, 7, 6, 1.9 atha ye 'lpāḥ kalahinaḥ piśunā upavādinas te /
ChU, 7, 6, 1.10 atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti /
ChU, 7, 8, 1.3 sa yadā balī bhavaty athotthātā bhavati /
ChU, 7, 9, 1.5 athānnasyāye draṣṭā bhavati śrotā bhavati mantā bhavati boddhā bhavati kartā bhavati vijñātā bhavati /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 11, 1.3 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
ChU, 7, 11, 1.5 teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate /
ChU, 7, 13, 1.3 yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran /
ChU, 7, 13, 1.3 yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran /
ChU, 7, 13, 1.3 yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran /
ChU, 7, 15, 3.1 atha yady apy enān utkrāntaprāṇāñchūlena samāsaṃ vyatisaṃdahet /
ChU, 7, 17, 1.1 yadā vai vijānāty atha satyaṃ vadati /
ChU, 7, 18, 1.1 yadā vai manute 'tha vijānāti /
ChU, 7, 19, 1.1 yadā vai śraddadhāty atha manute /
ChU, 7, 20, 1.1 yadā vai nistiṣṭhaty atha śraddadhāti /
ChU, 7, 21, 1.1 yadā vai karoty atha nistiṣṭhati /
ChU, 7, 22, 1.1 yadā vai sukhaṃ labhate 'tha karoti /
ChU, 7, 24, 1.2 atha yatrānyat paśyaty anyacchṛṇoty anyad vijānāti tad alpam /
ChU, 7, 24, 1.4 atha yad alpaṃ tan martyam /
ChU, 7, 25, 1.3 athāto 'haṃkārādeśa eva /
ChU, 7, 25, 2.1 athāta ātmādeśa eva /
ChU, 7, 25, 2.5 atha ye 'nyathāto vidur anyarājānas te kṣayyalokā bhavanti /
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 2, 2.1 atha yadi mātṛlokakāmo bhavati /
ChU, 8, 2, 3.1 atha yadi bhrātṛlokakāmo bhavati /
ChU, 8, 2, 4.1 atha yadi svasṛlokakāmo bhavati /
ChU, 8, 2, 5.1 atha yadi sakhilokakāmo bhavati /
ChU, 8, 2, 6.1 atha yadi gandhamālyalokakāmo bhavati /
ChU, 8, 2, 7.1 atha yady annapānalokakāmo bhavati /
ChU, 8, 2, 8.1 atha yadi gītavāditalokakāmo bhavati /
ChU, 8, 2, 9.1 atha yadi strīlokakāmo bhavati /
ChU, 8, 3, 2.1 atha ye cāsyeha jīvā ye ca pretā yac cānyad icchan na labhate sarvaṃ tad atra gatvā vindate /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 3, 5.3 atha yat ti tanmartyam /
ChU, 8, 3, 5.4 atha yad yaṃ tenobhe yacchati /
ChU, 8, 4, 1.1 atha ya ātmā sa setur dhṛtir eṣāṃ lokānām asaṃbhedāya /
ChU, 8, 5, 1.1 atha yad yajña ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 1.3 atha yad iṣṭam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.1 atha yat sattrāyaṇam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 2.3 atha yan maunam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.1 atha yad anāśakāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 5, 3.3 atha yad araṇyāyanam ity ācakṣate brahmacaryam eva tat /
ChU, 8, 6, 1.1 atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti /
ChU, 8, 6, 4.1 atha yatraitad abalimānaṃ nīto bhavati /
ChU, 8, 6, 5.1 atha yatraitad asmāccharīrād utkrāmati /
ChU, 8, 6, 5.2 athaitair eva raśmibhir ūrdhvam ākramate /
ChU, 8, 7, 4.3 atha yo 'yaṃ bhagavo 'psu parikhyāyate yaś cāyam ādarśe katama eṣa iti /
ChU, 8, 9, 1.1 atha hendro 'prāpyaiva devān etad bhayaṃ dadarśa /
ChU, 8, 12, 4.1 atha yatraitad ākāśam anuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ puruṣo darśanāya cakṣuḥ /
ChU, 8, 12, 4.2 atha yo vededaṃ jighrāṇīti sa ātmā gandhāya ghrāṇam /
ChU, 8, 12, 4.3 atha yo vededam abhivyāharāṇīti sa ātmā abhivyāhārāya vāk /
ChU, 8, 12, 4.4 atha yo vededaṃ śṛṇvānīti sa ātmā śravaṇāya śrotram //
ChU, 8, 12, 5.1 atha yo vededaṃ manvānīti sa ātmā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.7 upahūtā ajāvayo 'tho annasya yo rasa upahūto gṛheṣu na iti //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 8, 1, 1.0 athāto gavāmayanavikalpāḥ //
DrāhŚS, 9, 4, 22.0 atha japeyur iha dhṛtir iha svadhṛtir iha rantir iha ramadhvaṃ mayi dhṛtirmayi svadhṛtirmayi ramo mayi ramadhvamiti vobhau vā //
DrāhŚS, 10, 2, 1.0 atha rājānaṃ saṃnāhayet //
DrāhŚS, 10, 2, 6.0 athāsmai varmābhiharet //
DrāhŚS, 10, 3, 4.4 parāvada dviṣantaṃ ghorāṃ vācaṃ parāvadāthāsmabhyaṃ sumitryāṃ vācaṃ dundubhe kalyāṇīṃ kīrtim āvadeti /
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 10, 3, 7.1 atha sarvaṃ samastena tasmai te subhoḥ subhuvo bhūyāsma /
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
DrāhŚS, 12, 1, 20.0 athānyānnidadhīran //
DrāhŚS, 12, 1, 34.0 athāpi gānam evādhvaryave vidhīyate na manaseti //
DrāhŚS, 12, 3, 23.1 athāparaṃ prajāpater bhāgo 'sy ūrjasvānpayasvān /
DrāhŚS, 14, 1, 7.0 taṃ yadādhvaryur vācaṃ yamayed atha yathārthaṃ syāt //
Gautamadharmasūtra
GautDhS, 1, 8, 23.1 athāṣṭāv ātmaguṇāḥ //
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
GautDhS, 2, 3, 4.1 atha hāsya vedam upaśṛṇvatas trapujatubhyāṃ śrotrapratipūraṇam udāharaṇe jihvāchedo dhāraṇe śarīrabhedaḥ //
GautDhS, 2, 6, 1.1 atha śrāddham //
GautDhS, 3, 1, 2.1 atha khalvayaṃ puruṣo yāpyena karmaṇā lipyate yathaitad ayājyayājanam abhakṣyabhakṣaṇam avadyavadanaṃ śiṣṭasyākriyā pratiṣiddhasevanam iti //
GautDhS, 3, 2, 11.1 athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti //
GautDhS, 3, 6, 7.1 athānyat //
GautDhS, 3, 8, 1.1 athātaḥ kṛcchrān vyākhyāsyāmaḥ //
GautDhS, 3, 8, 3.1 athāparaṃ tryahaṃ naktaṃ bhuñjīta //
GautDhS, 3, 8, 4.1 athāparaṃ tryahaṃ na kaṃcana yāceta //
GautDhS, 3, 8, 5.1 athāparaṃ tryaham upavaset //
GautDhS, 3, 8, 11.1 athodakatarpaṇam //
GautDhS, 3, 8, 36.1 athaitāṃs trīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati sarvair devair jñāto bhavati //
GautDhS, 3, 9, 1.1 athātaś cāndrāyaṇam //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 1.0 athāto gṛhyakarmāṇy upadekṣyāmaḥ //
GobhGS, 1, 2, 31.0 atha pratyupasparśanāni //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 8.0 atha yadi dadhi payo yavāgūṃ vā kaṃsena vā carusthālyā vā sruveṇa vaiva //
GobhGS, 1, 3, 10.0 atha prātaḥ sūryāya svāheti pūrvāṃ tūṣṇīm evottarāṃ madhye caivāparājitāyāṃ caiva diśi //
GobhGS, 1, 3, 14.0 athāpy udāharanti //
GobhGS, 1, 4, 1.0 atha vāgyato balīn haret //
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 1, 4, 5.0 atha balīn hared bāhyato vāntar vā subhūmiṃ kṛtvā //
GobhGS, 1, 4, 8.0 sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ //
GobhGS, 1, 4, 9.0 athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ //
GobhGS, 1, 4, 10.0 athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā //
GobhGS, 1, 4, 11.0 atha sastūpaṃ sa rakṣojanebhyaḥ //
GobhGS, 1, 4, 12.0 athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati //
GobhGS, 1, 4, 26.0 athāpy udāharanti //
GobhGS, 1, 5, 1.0 atha darśapūrṇamāsayoḥ //
GobhGS, 1, 5, 4.0 atha yad ahaś candramā na dṛśyeta tām amāvāsyām //
GobhGS, 1, 5, 11.0 atha yad ahaḥ pūrṇo bhavati //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 5, 14.0 athedhmān upakalpayate khādirān vā pālāśān vā //
GobhGS, 1, 5, 26.0 athāparāhṇa evāplutyaupavasathikaṃ dampatī bhuñjīyātāṃ yad enayoḥ kāmyaṃ syāt sarpirmiśram syāt kuśalena //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 6, 15.0 apa upaspṛśyātha brahmāsana upaviśaty ā vasoḥ sadane sīdāmīti //
GobhGS, 1, 6, 21.0 yady u vā ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān vā kaṃsena vā carusthālyā vā //
GobhGS, 1, 7, 4.0 atha paścāt prāṅmukho 'vahantum upakramate dakṣiṇottarābhyāṃ pāṇibhyām //
GobhGS, 1, 7, 23.0 athaine adbhir anumārṣṭi viṣṇor manasā pūte stha iti //
GobhGS, 1, 7, 26.0 athaine adbhir abhyukṣyāgnāv apyarjayet //
GobhGS, 1, 7, 27.0 athaitad ājyam adhiśṛtyodag udvāsayet //
GobhGS, 1, 8, 5.0 atha haviṣa upastīryāvadyati //
GobhGS, 1, 8, 11.0 atha sviṣṭakṛta upastīryāvadyaty uttarārdhapūrvārdhāt sakṛd eva bhūyiṣṭhaṃ dvir abhighārayet //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
GobhGS, 1, 9, 4.0 atha yad asyānyad annam upasiddhaṃ syāt //
GobhGS, 1, 9, 5.0 atha brāhmaṇān bhaktenopepset //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 1, 9, 20.0 athāpy udāharanti //
GobhGS, 1, 9, 22.0 atha yadādhigacchet pratijuhuyāt //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 1, 17.0 atha yasyāḥ pāṇiṃ grahīṣyan bhavati saśiraskā sāplutā bhavati //
GobhGS, 2, 3, 12.0 athainām anumantrayate dhruvā dyaur ity etayarcā //
GobhGS, 2, 5, 1.0 athātaś caturthīkarma //
GobhGS, 2, 6, 4.0 atha yathārtham //
GobhGS, 2, 6, 5.0 athāparam //
GobhGS, 2, 6, 12.0 atha yathārtham //
GobhGS, 2, 7, 1.0 atha sīmantakaraṇaṃ prathamagarbhe //
GobhGS, 2, 7, 5.0 atha sīmantam ūrdhvam unnayati bhūr iti darbhapiñjūlībhir eva prathamaṃ bhuvar iti dvitīyaṃ svar iti tṛtīyam //
GobhGS, 2, 7, 6.0 atha vīratareṇa yenāditer ity etayarcā //
GobhGS, 2, 7, 7.0 atha pūrṇacāttreṇa rākām aham ityetayarcā //
GobhGS, 2, 7, 13.0 atha soṣyantīhomaḥ //
GobhGS, 2, 7, 17.0 yadāsmai kumāraṃ jātam ācakṣīrann atha brūyāt kāṅkṣata nābhikṛntanena stanapratidhānena ceti //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 4.0 atha japati yat te susīma iti yathāyaṃ na pramīyeta putro janitryā adhīti //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
GobhGS, 2, 8, 12.0 atha juhoti prajāpataye tithaye nakṣatrāya devatāyā iti //
GobhGS, 2, 9, 1.0 athātas tṛtīye varṣe cūḍākaraṇam //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 9, 9.0 atha yas tat kariṣyan bhavati paścāt prāṅ avatiṣṭhate //
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 17.0 athāyasena pracchidyānaḍuhe gomaye nidadhāti //
GobhGS, 2, 10, 27.0 athainaṃ pradakṣiṇam āvartayati sūryasyāvṛtam anvāvartasvāsāv iti //
GobhGS, 2, 10, 33.0 athainaṃ saṃpreṣyati brahmacāry asy asāv iti //
GobhGS, 2, 10, 37.0 athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca //
GobhGS, 2, 10, 38.0 athopasīdaty adhīhi bhoḥ sāvitrīṃ me bhavān anubravītv iti //
GobhGS, 2, 10, 42.0 atha bhaikṣaṃ carati //
GobhGS, 3, 1, 1.0 athātaḥ ṣoḍaśe varṣe godānam //
GobhGS, 3, 2, 7.0 athāpi raurukibrāhmaṇaṃ bhavati //
GobhGS, 3, 2, 39.0 śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet //
GobhGS, 3, 3, 33.0 athāparam //
GobhGS, 3, 4, 7.0 athāplavanam //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 7, 1.0 athātaḥ śravaṇākarma //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 10, 25.0 athainām udag utsṛpya saṃjñapayanti //
GobhGS, 4, 2, 12.0 athāmuṣmāc ca sakthno māṃsapeśīm avakṛtya navāyāṃ sūnāyām aṇuśaś chedayet //
GobhGS, 4, 3, 4.0 atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti //
GobhGS, 4, 3, 5.0 athodapātrān karṣūṣu nidadhyāt //
GobhGS, 4, 3, 17.0 atha nihnute //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 4, 22.0 atha pitṛdevatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitṛbhya iti vapāṃ juhuyāt //
GobhGS, 4, 4, 27.0 athāto halābhiyogaḥ //
GobhGS, 4, 5, 29.0 athāparam //
GobhGS, 4, 8, 13.0 athāparam //
Gopathabrāhmaṇa
GB, 1, 1, 3, 9.0 athetarāḥ peyāḥ svādvyaḥ śāntāḥ //
GB, 1, 1, 4, 17.0 athārvāṅ enam etāsv evāpsv anviccheti //
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 12, 10.0 athāpy eṣa prākrīḍitaḥ ślokaḥ pratyabhivadati //
GB, 1, 1, 14, 7.0 athāpi vedānāṃ rasena yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 24, 21.0 athottare //
GB, 1, 1, 27, 14.0 athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti //
GB, 1, 1, 27, 25.0 athottarau dvau dvādaśakau vargau vedarahasikī vyākhyātā //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
GB, 1, 1, 32, 19.0 atho 'yaṃ mama kalyāṇaḥ //
GB, 1, 1, 33, 37.0 etaddha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 2, 2, 18.0 athādbhiḥ ślāghamāno na snāyāt //
GB, 1, 2, 2, 21.0 athaitad brahmacāriṇo rūpaṃ yat kumāryāḥ //
GB, 1, 2, 2, 26.0 athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret //
GB, 1, 2, 4, 23.0 athāha jaghanam āhuḥ snāpayetainam ity ā samiddhārāt //
GB, 1, 2, 5, 16.0 atha khalu dantāvalo dhaumro yāvati tāvati kāle pārīkṣitaṃ janamejayam abhyājagāma //
GB, 1, 2, 5, 27.0 athādhyātmaṃ brāhmaṇo vratavāṃś caraṇavān brahmacārī //
GB, 1, 2, 6, 7.0 nopary upasādayed atha pratiṣṭhāpayet //
GB, 1, 2, 7, 13.0 atha haitad devānāṃ pariṣūtaṃ yad brahmacārī //
GB, 1, 2, 8, 3.0 atha khalu vipāṇmadhye vasiṣṭhaśilā nāma prathama āśramaḥ //
GB, 1, 2, 9, 11.0 atho āhuḥ ṣaḍ iti mūrtir ākāśaś ceti //
GB, 1, 2, 9, 18.0 atho āhur ekasaṃsthita iti //
GB, 1, 2, 10, 5.0 atha vayaṃ tavaivātimānenānādyāḥ smaḥ //
GB, 1, 2, 11, 14.0 atho cakṣur evodgātā cakṣur brahma cakṣur deva iti //
GB, 1, 2, 12, 2.0 atha nu katham iti //
GB, 1, 2, 14, 1.0 athāto devayajanāni //
GB, 1, 2, 14, 11.0 athaitacchraddhā devayajanam //
GB, 1, 2, 14, 15.0 athaitad ṛtvijo devayajanam //
GB, 1, 2, 14, 17.0 athaitad bhaumaṃ devayajanam //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 21, 22.0 tāṃ pañcasv apaśyad ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 2, 23, 3.0 atha yo 'yamanagnikaḥ sa kumbhe loṣṭaḥ //
GB, 1, 2, 24, 1.1 atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti /
GB, 1, 2, 24, 10.1 atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 13.1 atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate /
GB, 1, 2, 24, 16.2 atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate //
GB, 1, 2, 24, 24.2 atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate //
GB, 1, 3, 3, 3.0 atha ye pavamānā odṛcas teṣu //
GB, 1, 3, 3, 4.0 atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu //
GB, 1, 3, 3, 10.0 athāpi vedānāṃ rasana yajñasya viriṣṭaṃ saṃdhīyate //
GB, 1, 3, 8, 1.0 atha yaḥ purastād aṣṭāv ājyabhāgān vidyān madhyataḥ pañca havirbhāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabhāgān vidyāt //
GB, 1, 3, 8, 2.0 atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 8, 3.0 atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
GB, 1, 3, 10, 6.0 atha ya upariṣṭād aṣṭāv ājyabhāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam //
GB, 1, 3, 10, 7.0 atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā //
GB, 1, 3, 10, 9.0 atha ya upariṣṭād aṣṭāv ājyabhāgāḥ sa uttaraḥ pakṣaḥ //
GB, 1, 3, 10, 15.0 atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā //
GB, 1, 3, 11, 1.0 atha ha prācīnayogya ājagāmāgnihotraṃ bhavantaṃ pṛcchāmi gautameti //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 9.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 11.0 atha ced āhavanīya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 16.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 18.0 atha ced gārhapatya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 23.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 30.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 37.0 atha prātar agniṃ nirmathya yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 17, 1.0 athāpi kāravo ha nāma ṛṣayo 'lpasvā āsan //
GB, 1, 3, 18, 1.0 athātaḥ savanīyasya paśor vibhāgaṃ vyākhyāsyāmaḥ //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 19, 1.0 athāto dīkṣā //
GB, 1, 3, 19, 11.0 athāsya kim āṅgirasam iti //
GB, 1, 3, 19, 19.0 athāsya ye nāma gṛhṇanti te 'sya nāmnaḥ pāpmānam apāghnate //
GB, 1, 3, 19, 20.0 athāpi vedānāṃ garbhabhūto bhavatīty āhuḥ //
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 4, 2, 1.0 atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmam //
GB, 1, 4, 3, 1.0 athodgātāraṃ dīkṣayati //
GB, 1, 4, 4, 1.0 atha hotāraṃ dīkṣayati //
GB, 1, 4, 5, 1.0 athādhvaryuṃ pratiprasthātā dīkṣayati //
GB, 1, 4, 6, 1.0 atha brahmaṇe brāhmaṇācchaṃsinaṃ dīkṣayati //
GB, 1, 4, 6, 2.0 athodgātre prastotāraṃ dīkṣayati //
GB, 1, 4, 6, 3.0 atha hotre maitrāvaruṇaṃ dīkṣayati //
GB, 1, 4, 6, 4.0 athādhvaryave pratiprasthātāraṃ neṣṭā dīkṣayati //
GB, 1, 4, 6, 9.0 atha brahmaṇe potāraṃ dīkṣayati //
GB, 1, 4, 6, 10.0 athodgātre pratihartāraṃ dīkṣayati //
GB, 1, 4, 6, 11.0 atha hotre 'cchāvākaṃ dīkṣayati //
GB, 1, 4, 6, 12.0 athādhvaryave neṣṭāram unnetā dīkṣayati //
GB, 1, 4, 6, 14.0 atha brahmaṇa āgnīdhraṃ dīkṣayati //
GB, 1, 4, 6, 15.0 athodgātre subrahmaṇyaṃ dīkṣayati //
GB, 1, 4, 6, 16.0 atha hotre grāvastutaṃ dīkṣayati //
GB, 1, 4, 6, 17.0 atha tamanyaḥ snātako vā brahmacārī vā dīkṣayati //
GB, 1, 4, 8, 1.0 atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 4.0 atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 7.0 atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 10.0 atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 1, 4, 8, 25.0 atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante //
GB, 1, 4, 8, 28.0 atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante //
GB, 1, 4, 8, 31.0 atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 37.0 atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 8, 48.0 atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 10, 7.0 atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 10.0 atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 16.0 atha yat svarasāmna upayanty eva tad devīr devatā yajante //
GB, 1, 4, 10, 19.0 atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 23.0 atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 30.0 atha yad daśarātram upayanti viśvān eva tad devān devatā yajante //
GB, 1, 4, 10, 33.0 atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 12.0 atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 18, 1.0 atha haiṣa mahāsuparṇaḥ //
GB, 1, 4, 18, 3.0 atha yān āvṛttān upariṣṭāt ṣaḍ upayanti sa uttaraḥ pakṣaḥ //
GB, 1, 4, 19, 1.0 tad āhur yad dvādaśa māsāḥ saṃvatsaro 'tha haitad ahar avāpnuyāmeti //
GB, 1, 4, 21, 1.0 athāto 'hnām adhyārohaḥ //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 22, 1.0 athāto 'hnāṃ nivāhaḥ //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 5, 2, 1.0 athāto gādhapratiṣṭhā //
GB, 1, 5, 2, 23.0 atha ha smāha śvetaketur āruṇeyaḥ saṃvatsarāya nv ahaṃ dīkṣā iti //
GB, 1, 5, 7, 1.0 athāto yajñakramāḥ //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 6.0 tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 14.0 atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 1, 5, 10, 25.0 atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 13, 1.1 atha mādhyaṃdine pavamāne vācayati samrāḍ asi triṣṭupchandāḥ /
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 15, 1.0 atha saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti //
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
GB, 1, 5, 24, 7.1 māyuṃ daśaṃ māruśastāḥ prameṣṭā mā me bhūr yuktā vidahātha lokān /
GB, 1, 5, 24, 10.2 vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe //
GB, 1, 5, 24, 10.2 vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe //
GB, 2, 1, 1, 1.0 atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat //
GB, 2, 1, 1, 2.0 athopaviśatīdam aham arvāgvasoḥ sadane sīdāmīti //
GB, 2, 1, 1, 6.0 athopaviśya japati bṛhaspatir brahmeti //
GB, 2, 1, 1, 33.0 atho saṃvatsaram evāsmā upadadhāti svargasya lokasya samaṣṭyai //
GB, 2, 1, 3, 1.0 atho āhur brāhmaṇasyodara iti //
GB, 2, 1, 4, 6.0 atho atra vā etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritaḥ //
GB, 2, 1, 4, 16.0 athottarāsām āhutīnāṃ pratiṣṭhityai //
GB, 2, 1, 4, 17.0 atho samidvaty ava juhoti //
GB, 2, 1, 4, 23.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 1, 5, 3.0 iṣṭī vā etena yad yajate 'tho vā etena pūrtī ya eṣa odanaḥ pacyate //
GB, 2, 1, 12, 8.0 atha yat parastāt paurṇamāsa ārabhyate tad yathā pūrvaṃ kriyate //
GB, 2, 1, 17, 10.0 atho prathayaty etenaiva //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 17, 16.0 atho pratiṣṭhityā eva yo dyāvāpṛthivīyaḥ //
GB, 2, 1, 18, 1.0 atha haitad apratiratham indrasya bāhū sthavirau vṛṣāṇāviti //
GB, 2, 1, 19, 1.0 athātaś cāturmāsyānāṃ prayogaḥ //
GB, 2, 1, 19, 6.0 atho bhaiṣajyayajñā vā ete yac cāturmāsyāni //
GB, 2, 1, 19, 12.0 atha yad agniṃ manthanti prajāpatir vai vaiśvadevam //
GB, 2, 1, 19, 14.0 athaitaṃ daivaṃ garbhaṃ prajanayati //
GB, 2, 1, 19, 15.0 atha yat saptadaśa sāmidhenyaḥ saptadaśo vai prajāpatiḥ //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 1, 19, 19.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti //
GB, 2, 1, 19, 20.0 atho āhur daśinīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
GB, 2, 1, 20, 3.0 atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati //
GB, 2, 1, 20, 5.0 atha yat sarasvatīṃ yajati vāg vai sarasvatī //
GB, 2, 1, 20, 7.0 atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati //
GB, 2, 1, 20, 9.0 atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 20, 13.0 atha yad dyāvāpṛthivyau yajati pratiṣṭhe vai dyāvāpṛthivyau //
GB, 2, 1, 20, 15.0 atha yad vājino yajati paśavo vai vājinaḥ //
GB, 2, 1, 20, 17.0 atho ṛtavo vai vājinaḥ //
GB, 2, 1, 20, 19.0 atho chandāṃsi vai vājinaḥ //
GB, 2, 1, 20, 21.0 atho devāśvā vai vājinaḥ //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 21, 15.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 21, 16.0 atha yan nava prayājā navānuyājā navaitāni havīṃṣi //
GB, 2, 1, 22, 1.0 atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī //
GB, 2, 1, 22, 3.0 atha yad vāruṇy āmikṣendro vai varuṇaḥ //
GB, 2, 1, 22, 6.0 atha yan mārutī payasyāpsu vai marutaḥ śritāḥ //
GB, 2, 1, 22, 8.0 athendrasya vai marutaḥ śrita aindraṃ payaḥ //
GB, 2, 1, 22, 10.0 atha yat kāya ekakapālaḥ prajāpatir vai kaḥ //
GB, 2, 1, 22, 12.0 atho sukhasya vā etan nāmadheyaṃ kam iti //
GB, 2, 1, 22, 14.0 atha yan mithunau gāvau dadāti tat prajātyai rūpam //
GB, 2, 1, 22, 16.0 atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 23, 6.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ //
GB, 2, 1, 23, 9.0 atha yat sāyaṃ gṛhamedhīyena caranti puṣṭikarma vai gṛhamedhīyaḥ //
GB, 2, 1, 23, 12.0 atha yacchvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥkarmopasaṃtanvanti //
GB, 2, 1, 23, 13.0 atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 23, 17.0 atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
GB, 2, 1, 23, 20.0 atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate //
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
GB, 2, 1, 23, 24.0 atha yad ṛṣabhaṃ dadāty aindro ha yajñakratuḥ //
GB, 2, 1, 24, 1.0 atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ //
GB, 2, 1, 24, 6.0 atha yad ekāṃ sāmidhenīṃ trir anvāha sakṛd u ha vai pitaraḥ //
GB, 2, 1, 24, 8.0 atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 1, 25, 1.0 atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati //
GB, 2, 1, 25, 2.0 atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā //
GB, 2, 1, 25, 5.0 atho devayajñam evaitat pitṛyajñena vyāvartayati //
GB, 2, 1, 25, 6.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 10.0 atha yad iḍām upahūyāvaghrāya na prāśnanti paśavo vā iḍā //
GB, 2, 1, 25, 12.0 atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti //
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
GB, 2, 1, 25, 14.0 atha yat pavitravati mārjayante śāntir vai bheṣajam āpaḥ //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
GB, 2, 1, 25, 17.0 atho devayajñam evainaṃ pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 18.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
GB, 2, 1, 25, 24.0 atha yad udañco 'bhyutkramya traiyambakair yajante rudram eva tat svasyāṃ diśi prīṇanti //
GB, 2, 1, 25, 25.0 atho devayajñam evaitat pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 28.0 atha yad antata ādityeṣṭyā yajatīyaṃ vā aditiḥ //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 26, 8.0 atha yad vāyuṃ yajati prāṇo vai vāyuḥ //
GB, 2, 1, 26, 10.0 atha yacchunāsīraṃ yajati saṃvatsaro vai śunāsīraḥ //
GB, 2, 1, 26, 12.0 atha yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati //
GB, 2, 1, 26, 14.0 atha yacchvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate //
GB, 2, 1, 26, 15.0 atha yat prāyaścittapratinidhiṃ kurvanti svastyayanam eva tat kurvanti //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
GB, 2, 2, 12, 5.0 atha visṛpya vaipruṣān homāñ juhoti drapsaś caskandeti //
GB, 2, 2, 13, 5.0 athetarebhya ṛṣibhyo mā pravoca iti //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 2, 15, 12.0 atha bṛhaspatir āṅgiraso devānāṃ brahmā //
GB, 2, 2, 16, 11.0 atho saṃbhavaty evam evaitat //
GB, 2, 2, 17, 1.0 tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti //
GB, 2, 2, 17, 3.0 atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
GB, 2, 2, 17, 16.0 atha yo vidvānt saṃcarati na sa dhiṣṇīyām ārtim ārchati //
GB, 2, 2, 19, 19.0 atha yo vidvānt saṃcarati na sadasyām ārtim ārchati //
GB, 2, 2, 19, 22.0 atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt //
GB, 2, 2, 19, 24.0 atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
GB, 2, 2, 22, 1.0 tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati //
GB, 2, 3, 1, 3.0 atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 1, 8.0 atha saṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti //
GB, 2, 3, 3, 6.0 atha yaḥ samaḥ saṃtato nirhāṇacchatsva dhāmacchat //
GB, 2, 3, 3, 9.0 atha yenaiva ṣaḍ aparādhnoti sa riktaḥ //
GB, 2, 3, 7, 17.0 atho ṛtavo vā ṛtuyājāḥ //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat //
GB, 2, 3, 9, 17.0 atha devāś ca ha vā ṛṣayaś ca yad ṛksāme apaśyaṃs te ha smaite apaśyan //
GB, 2, 3, 9, 28.0 atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva //
GB, 2, 3, 12, 1.0 athāta ekāhasya prātaḥsavanam //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 16, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 3, 16, 6.0 atho catuṣparvāṇo hi prātaḥsavane hotrakāḥ //
GB, 2, 3, 17, 16.0 atha nayati //
GB, 2, 3, 18, 20.0 atha hainaṃ na pravlīnāti //
GB, 2, 3, 19, 20.0 atho jyotir upariṣṭāddhārayati svargasya lokasya samaṣṭyai //
GB, 2, 3, 20, 1.0 athāta ekāhasyaiva mādhyaṃdinam //
GB, 2, 3, 23, 4.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 8.0 atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam //
GB, 2, 3, 23, 19.0 atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt //
GB, 2, 3, 23, 22.0 yad v eva niṣkevalyāni yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asyety ṛcābhyanūktam //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 5, 1.0 atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti //
GB, 2, 4, 6, 1.0 atha śākalāñ juhvati //
GB, 2, 4, 6, 9.0 atha savyāvṛto 'psu somān āpyāyayanti //
GB, 2, 4, 6, 13.0 yadā vā āpaś cauṣadhayaś ca saṃgacchante 'tha kṛtsnaḥ somaḥ sampadyate //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
GB, 2, 4, 7, 3.0 atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute //
GB, 2, 4, 10, 7.0 atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmāddhedaṃ pratyañci dīrghāraṇyāni bhavanti //
GB, 2, 4, 10, 11.0 yadā vā eṣa prātar udety atha mandratamaṃ tapati //
GB, 2, 4, 10, 13.0 atha yadābhyety atha balīyas tapati //
GB, 2, 4, 10, 13.0 atha yadābhyety atha balīyas tapati //
GB, 2, 4, 10, 15.0 atho yadābhitarām ety atho baliṣṭhatamaṃ tapati //
GB, 2, 4, 10, 15.0 atho yadābhitarām ety atho baliṣṭhatamaṃ tapati //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 11, 1.0 athāta ekāhasyaiva tṛtīyasavanam //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 4.0 atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 15, 14.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 18.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 4, 17, 14.0 atho dvandvasyaiva mithunasya prajātyai //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 4, 18, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 4, 18, 6.0 atho catuṣparvāṇo hi tṛtīyasavane hotrakāḥ //
GB, 2, 4, 18, 10.0 atha haitat traiṣṭubhāni //
GB, 2, 4, 18, 13.0 atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma //
GB, 2, 5, 9, 1.0 athāto 'ptoryāmā //
GB, 2, 5, 9, 19.0 atho prajā vā aptur ity āhuḥ //
GB, 2, 5, 10, 8.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 5, 10, 20.0 atho iyaṃ vai kṣetraṃ pṛthivī //
GB, 2, 5, 13, 1.0 athātaḥ paridhānīyā eva //
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
GB, 2, 5, 14, 8.0 atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca //
GB, 2, 5, 14, 10.0 atha tata aikāhikībhir eva tṛtīyasavane hotrakāḥ paridadhati //
GB, 2, 5, 14, 25.0 atha samānya eva hotrakāṇāṃ paridhānīyā bhavanti //
GB, 2, 6, 6, 29.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 31.0 yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 7, 28.0 atho etair eva sendraṃ tṛtīyasavanam etair jāgataṃ savanam //
GB, 2, 6, 15, 1.0 athāhanasyāḥ śaṃsati yad asyā aṃhubhedyā iti //
GB, 2, 6, 16, 1.0 atha dādhikrīṃ śaṃsati dadhikrāvṇo akāriṣam iti //
GB, 2, 6, 16, 15.0 atha pāvamānīḥ śaṃsati //
GB, 2, 6, 16, 24.0 atha haitad utsṛṣṭam //
GB, 2, 6, 16, 34.0 atho khalv āhur naiva saṃśaṃset //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 7.0 atha pariṣiñcati //
HirGS, 1, 2, 12.0 atha darvyā juhoti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 4, 8.1 athainaṃ paridadāti /
HirGS, 1, 4, 8.2 parīmamindra brahmaṇe mahe śrotrāya dadhmasy athainaṃ jarimā ṇayej jyok śrotre adhijāgarad iti brāhmaṇaṃ /
HirGS, 1, 4, 8.3 parīmamindra brahmaṇe mahe rāṣṭrāya dadhmasy athainaṃ jarimā ṇayej jyog rāṣṭre adhijāgarad iti rājanyaṃ /
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 7, 1.0 atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati //
HirGS, 1, 7, 5.0 atha pariṣiñcati yathā purastāt //
HirGS, 1, 7, 7.0 atha devatā upatiṣṭhate //
HirGS, 1, 7, 12.0 athāha bhikṣācaryaṃ careti //
HirGS, 1, 9, 5.0 atha vyāhṛtibhirjuhoti yathā purastāt //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 17.0 śmaśrūṇyagre vāpayate 'thopapakṣāvatha keśān atha lomānyatha nakhāni //
HirGS, 1, 9, 17.0 śmaśrūṇyagre vāpayate 'thopapakṣāvatha keśān atha lomānyatha nakhāni //
HirGS, 1, 9, 17.0 śmaśrūṇyagre vāpayate 'thopapakṣāvatha keśān atha lomānyatha nakhāni //
HirGS, 1, 9, 17.0 śmaśrūṇyagre vāpayate 'thopapakṣāvatha keśān atha lomānyatha nakhāni //
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 1, 12, 8.1 athāsmā āvasathaṃ kalpayitvā /
HirGS, 1, 12, 18.1 athāsmai /
HirGS, 1, 13, 2.1 athāsmai /
HirGS, 1, 13, 5.1 athāsmai /
HirGS, 1, 13, 7.1 athāsmai /
HirGS, 1, 13, 10.1 athāsmai /
HirGS, 1, 13, 14.1 utsarge 'nyena māṃsenānnaṃ saṃskṛtyāthāsmai /
HirGS, 1, 13, 15.2 ityuktvāthāha /
HirGS, 1, 14, 5.1 so 'tha svāgāraṃ praviśya saidhrakīṃ samidham ādhāya /
HirGS, 1, 14, 6.1 athāto dāraguptim //
HirGS, 1, 14, 8.1 athātaḥ paṇyasiddhiḥ //
HirGS, 1, 15, 2.1 athātaḥ krodhavinayanam //
HirGS, 1, 15, 4.1 athātaḥ saṃvādābhijayanam //
HirGS, 1, 15, 6.1 athainaṃ saṃnidhāvabhijapati /
HirGS, 1, 16, 20.1 athāsmā ubhayata ādīptam ulmukaṃ tāṃ diśaṃ prati nirasyati /
HirGS, 1, 16, 21.1 athainamupatiṣṭhate /
HirGS, 1, 17, 4.3 iti athaite dhiṣṇiyāso agnayo yathāsthānaṃ kalpantāmihaiva /
HirGS, 1, 17, 5.1 athaitānyadbhutaprāyaścittāni bhavanti /
HirGS, 1, 19, 4.3 saubhāgyam asyai dattvāyāthāstaṃ viparetana /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 20, 3.1 tāṃ yathāyatanam upaveśyāthāsyā añjalāv ājyenopastīrya lājān dvir āvapati /
HirGS, 1, 20, 10.1 athaināṃ saṃśāsti /
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 22, 6.1 āgāraṃ prāpyāthaināṃ saṃśāsti /
HirGS, 1, 23, 2.1 atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati //
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ vā saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 1, 24, 4.1 athainām upayacchate /
HirGS, 1, 24, 5.1 athaināṃ pariṣvajate /
HirGS, 1, 24, 6.1 athāsyai mukhena mukhamīpsate /
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 1, 27, 7.2 athāsmabhyaṃ sahavīrāṃ rayiṃ dāḥ /
HirGS, 1, 29, 1.6 atho annasya kīlāla upahūto gṛheṣu naḥ /
HirGS, 2, 1, 1.1 athātaḥ sīmantonnayanam //
HirGS, 2, 2, 1.1 athātaḥ puṃsavanam //
HirGS, 2, 2, 8.2 śirasta udakumbhaṃ nidhāya pattastūryantīmathāsyā udaramabhimṛśati //
HirGS, 2, 3, 7.1 athainaṃ kaṇaiḥ sarṣapamiśrair uddhūpayati /
HirGS, 2, 3, 9.1 athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati /
HirGS, 2, 3, 10.1 athainam uṣṇaśītābhir adbhiḥ snāpayati /
HirGS, 2, 3, 11.1 athainaṃ mātur upastha ādadhāti //
HirGS, 2, 4, 5.1 nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti /
HirGS, 2, 4, 18.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāti /
HirGS, 2, 5, 1.1 atha ṣaṣṭhe māsyannaprāśanam //
HirGS, 2, 5, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthainaṃ dadhi madhu ghṛtamiti trivṛtprāśayati /
HirGS, 2, 5, 3.1 athainamannaṃ prāśayati /
HirGS, 2, 6, 5.1 athoṣṇaśītā āpaḥ saṃsṛjati //
HirGS, 2, 7, 1.1 athātaḥ śvagrahaprāyaścittam //
HirGS, 2, 7, 3.1 athāha /
HirGS, 2, 8, 1.1 athātaḥ śūlagavam //
HirGS, 2, 8, 7.1 atha patnyodanasya patnyai juhoti /
HirGS, 2, 8, 8.1 atha madhyamaudanasya juhoti /
HirGS, 2, 8, 9.1 atha sarvebhya odanebhyaḥ samavadāya sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 9, 1.1 athāto bauḍhyavihāra eva //
HirGS, 2, 9, 3.1 daśāthāparāṇi /
HirGS, 2, 9, 4.1 daśaivāthāparāṇi /
HirGS, 2, 9, 5.1 atha parṇapuṭaṃ kṛtvā tasminnupastīrṇābhighāritamodanapiṇḍam avadāya paro gavyūtiṃ gatvā vṛkṣa āsajati /
HirGS, 2, 9, 6.1 athopatiṣṭhate /
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 9, 7.3 ityatha śivo haiva bhavati //
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 9, 11.1 athopatiṣṭhate /
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
HirGS, 2, 10, 7.8 atha nāmadheyairjuhoti /
HirGS, 2, 11, 3.1 atha sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 11, 4.1 athānnamabhimṛśati /
HirGS, 2, 12, 4.1 atha yadi nāmadheyāni na vindyāt /
HirGS, 2, 12, 10.1 atha pātraṃ saṃkṣālya /
HirGS, 2, 13, 2.3 atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ /
HirGS, 2, 14, 5.1 athānnasya juhotīyameva sā yā prathamā vyaucchat /
HirGS, 2, 15, 3.1 athaināṃ prokṣati /
HirGS, 2, 16, 1.1 athātaḥ śravaṇākarma //
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
HirGS, 2, 16, 9.1 athopatiṣṭhate /
HirGS, 2, 17, 3.1 atha sauviṣṭakṛtīṃ juhoti /
HirGS, 2, 17, 13.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthaitāṃ rātriṃ vasanti //
HirGS, 2, 18, 1.1 athāta upākaraṇotsarjane vyākhyāsyāmaḥ //
HirGS, 2, 19, 2.1 viśvāmitro jamadagnirbharadvājo 'tha gautamaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 1.0 athāto 'gniṃ praṇeṣyan prāgudak pravaṇam abhyukṣya sthaṇḍilaṃ lakṣaṇaṃ kuryānmadhye //
JaimGS, 1, 1, 5.0 athātaḥ pākayajñān vyākhyāsyāmo huto 'hutaḥ prahutaḥ prāśita iti //
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 4, 10.0 athāstīrṇān darbhān ānīya praṇītānāṃ ca sruvasya copariṣṭāt kṛtvāpasrāvayañ japati sad asi sanme bhūyāḥ sarvam asi sarvaṃ me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyā akṣitam asi mā me kṣeṣṭhā iti //
JaimGS, 1, 6, 1.0 athāto nāndīmukhebhyaḥ pitṛbhyaḥ pūrvedyur vyākhyāsyāmaḥ //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 8, 3.1 athainam abhimantrayate 'ṅgādaṅgāt sambhavasi hṛdayād adhi jāyase /
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 6.0 athāsya guhyaṃ nāma dadāti vedo 'sīti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 9, 1.0 athāto nāmakarma //
JaimGS, 1, 10, 1.0 athātaḥ prāśanakarma //
JaimGS, 1, 11, 23.0 athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti //
JaimGS, 1, 12, 8.0 athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 12, 21.0 athainaṃ saṃśāsti brahmacaryam agām upa mā nayasveti //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 29.0 athainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā svāpsīr iti //
JaimGS, 1, 12, 34.0 atha paridhānāni //
JaimGS, 1, 12, 38.0 mātaraṃ prathamaṃ bhikṣetāthānyāḥ suhṛdaḥ //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 13, 5.0 athāgnim upatiṣṭhate 'gne tvaṃ no antama iti //
JaimGS, 1, 13, 6.0 atha varuṇam upatiṣṭhate tvaṃ varuṇa uta mitra iti //
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 13, 8.0 atha mitram upatiṣṭhate pra mitrāya prāryamṇa iti //
JaimGS, 1, 17, 5.0 tiṣṭhed divāthāsīta naktam //
JaimGS, 1, 19, 33.0 atha dakṣiṇam //
JaimGS, 1, 19, 70.0 atha dakṣiṇaṃ mayi varca ityarghyaṃ pratigṛhṇīyāt //
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 21, 1.0 athāsyā dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti //
JaimGS, 1, 21, 5.4 rayiṃ ca putrāṃścādād agnir mahyam atho imām /
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
JaimGS, 1, 21, 17.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
JaimGS, 1, 22, 3.2 enā patyā tanvaṃ saṃsṛjasvāthājīvrī vidatham āvadāsīti //
JaimGS, 1, 24, 10.1 atha prāśnīyād bhadrānnaḥ śreyaḥ samanaiṣṭa devās tvayāvasena samaśīmahi tvā /
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
JaimGS, 2, 1, 23.0 akrān samudra ity āśvaṃ gītvā sampannaṃ pṛṣṭvāthācāmayed yajñopavītī bhūtvā //
JaimGS, 2, 6, 1.0 athāto gṛhakarmaṇaḥ //
JaimGS, 2, 7, 1.0 athāto 'dbhutaśāntiṃ vyākhyāsyāmaḥ //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 8, 1.0 athāto 'naśnatsaṃhitāyāḥ kalpaṃ vyākhyāsyāmaḥ //
JaimGS, 2, 8, 9.0 athāntarā vyāhared athāntarā viramet //
JaimGS, 2, 8, 9.0 athāntarā vyāhared athāntarā viramet //
JaimGS, 2, 8, 21.0 athāparā dvādaśa saṃhitā adhītya tābhiḥ prajāpater lokam avāpnoti //
JaimGS, 2, 8, 22.0 athāparā dvādaśa saṃhitā adhītya tābhir uśanaso lokam avāpnoti //
JaimGS, 2, 9, 1.0 atha grahāṇām ātithyaṃ balikarmoparutaṃ vyākhyāsyāmaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 6.1 athaikasyaivākṣarasya rasaṃ nāśaknod ādātum om ity etasyaiva //
JUB, 1, 2, 6.1 tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 3, 4.1 atha hiṃkaroti /
JUB, 1, 3, 7.2 tad ātmānaṃ dadhyād atho yajamānam /
JUB, 1, 3, 7.3 atha yad itarat sāmordhvaṃ tasya pratihārāt //
JUB, 1, 4, 7.2 sa yadā vai mriyate 'thāgnau prāsto bhavati /
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 5, 8.1 atha hovāca //
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra vā eṣa etat tapaty etad evāmṛtam /
JUB, 1, 6, 5.1 athaitad evāmṛtam /
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 15, 6.2 athemāni prajāpatir ṛkpadāni śarīrāṇi saṃcityābhyarcat /
JUB, 1, 16, 2.1 athaiṣām imām asurāḥ śriyam avindanta /
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 19, 1.1 athaitad ekaviṃśaṃ sāma //
JUB, 1, 20, 8.1 atha yāni trīṇy āgītāny agnir vāyur asāv āditya etāny āgītāni /
JUB, 1, 21, 1.1 atha yāḥ ṣaḍ vibhūtaya ṛtavas te //
JUB, 1, 21, 2.1 atha yāś catasraḥ pratiṣṭhā imā eva tāś catasro diśaḥ //
JUB, 1, 21, 3.1 atha ye daśa pragā ima eva te daśa prāṇāḥ //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 1, 21, 5.1 atha yau dvau stobhāv ahorātre eva te //
JUB, 1, 21, 6.1 atha yad ekam rūpaṃ karmaiva tat /
JUB, 1, 21, 8.1 athetare devā antaritā ivāsan /
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 24, 3.4 atho dve ivaivam bhavata om iti /
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 25, 3.2 tad yat samudreṇa parigṛhītaṃ tan mṛtyor āptam atha yat paraṃ tad amṛtam //
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 1, 25, 8.3 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 1, 25, 9.1 atha yat kṛṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ /
JUB, 1, 25, 9.3 atha yan mano yajuṣ ṭat //
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 1.1 athādhyātmam /
JUB, 1, 26, 2.3 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 1, 26, 3.1 atha yat kṛṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ /
JUB, 1, 26, 3.3 atha yan mano yajuṣ ṭat //
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 5.2 athātaḥ parākrāntiḥ //
JUB, 1, 26, 8.3 atha yad brahma tad amṛtam //
JUB, 1, 27, 2.1 athaiṣa eva puruṣo yo 'yaṃ cakṣuṣi /
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 28, 5.1 atha manomayo dakṣiṇā pratiṣṭhitaḥ /
JUB, 1, 28, 7.1 atha cakṣurmayaḥ pratyaṅ pratiṣṭhitaḥ /
JUB, 1, 28, 9.1 atha śrotramaya udaṅ pratiṣṭhitaḥ /
JUB, 1, 29, 1.1 atha prāṇamaya ūrdhvaḥ pratiṣṭhitaḥ /
JUB, 1, 29, 3.1 athāsumayas tiryaṅ pratiṣṭhitaḥ /
JUB, 1, 29, 5.1 athānnamayo 'rvāṅ pratiṣṭhitaḥ /
JUB, 1, 30, 3.1 atha ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedhaṃ sāma veda //
JUB, 1, 30, 4.3 atha yat param atibhāti sa puṇyakṛtyāyai rasaḥ /
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 4.1 atha yad dakṣiṇāyāṃ diśi tat sarvam prastāvenāpnoti //
JUB, 1, 31, 5.1 atha yat pratīcyāṃ diśi tat sarvam ādināpnoti //
JUB, 1, 31, 6.1 atha yad udīcyāṃ diśi tat sarvam udgīthenāpnoti //
JUB, 1, 31, 7.1 atha yad amuṣyāṃ diśi tat sarvam pratihāreṇāpnoti //
JUB, 1, 31, 8.1 atha yad antarikṣe tat sarvam upadraveṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 5.1 athādhidaivatam /
JUB, 1, 34, 1.1 athādhyātmam /
JUB, 1, 34, 4.1 atha yāv etau candramāś cādityaś ca yāv etāv apsu dṛśyete etāv etayor devau //
JUB, 1, 35, 1.1 athaitat sāma /
JUB, 1, 36, 1.1 athaitat parjanye sāma /
JUB, 1, 36, 1.3 atha yad abhrāṇi saṃplāvayati sa prastāvaḥ /
JUB, 1, 36, 1.4 atha yat stanayati sa udgīthaḥ /
JUB, 1, 36, 1.5 atha yad vidyotate sa pratihāraḥ /
JUB, 1, 36, 1.6 atha yad varṣati tan nidhanam //
JUB, 1, 36, 3.1 athaitat puruṣe sāma /
JUB, 1, 36, 9.1 athaitad devatāsu sāma /
JUB, 1, 37, 3.1 atha yā ghoṣiṇy upabdimatī saindrī /
JUB, 1, 37, 4.1 atha yāṃ vīṅkhayann iva prathayann iva gāyati sā vaiśvadevī /
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 37, 6.1 atha yā krauñcā sā bārhaspatyā /
JUB, 1, 37, 7.1 atha ha caikitāneya ekasyaiva sāmna āgāṃ gāyati gāyatrasyaiva /
JUB, 1, 38, 1.1 atha ha brahmadattaṃ caikitāneyam udgāyantaṃ kurava upodur ujjahihi sāma dālbhyeti //
JUB, 1, 38, 3.3 atha vayam ud eva gātāraḥ sma iti //
JUB, 1, 38, 4.1 atha ha rājā jaivalir galūnasam ārkṣākāyaṇaṃ śāmūlaparṇābhyām utthitam papraccharcā gātā śālāvatyā3 sāmnā3 iti //
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 40, 3.2 atha yad anyatra brahmopadiśyate /
JUB, 1, 43, 8.1 atha kim upāssa iti /
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 50, 8.2 athāmum abravīd bahu vai kiṃca kiṃca pumāṃś carati /
JUB, 1, 51, 7.1 athendram abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 9.1 atha somam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 51, 11.1 atha bṛhaspatim abravīt tvam anuvṛṇīṣveti //
JUB, 1, 52, 1.1 atha viśvān devān abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 3.1 atha paśūn abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 5.1 atha prajāpatir abravīd aham anuvariṣya iti //
JUB, 1, 52, 7.1 atha varuṇam abravīt tvam anuvṛṇīṣveti //
JUB, 1, 52, 9.3 atheyam eva vāruṇy āgāgītā //
JUB, 1, 52, 10.2 athemām eva vāruṇīm āgāṃ na gāyet //
JUB, 1, 53, 2.2 atha yad asat sark sā vāk so 'pānaḥ //
JUB, 1, 53, 3.2 atha yā vāk cāpānaś ca tat samānam /
JUB, 1, 53, 4.4 atha vā aham amo 'smīti //
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 54, 4.1 atho āhur udgātur mukhe sambhavataḥ /
JUB, 1, 55, 14.3 atha yad yathāgītaṃ tad anugītam /
JUB, 1, 55, 14.4 atha yat kiṃ ceti sāmnas tad āgītam /
JUB, 1, 56, 2.4 atha vā aham amo 'smīti /
JUB, 1, 56, 10.2 atha yad dve apāsedhat tasmād dvayor na kurvanti /
JUB, 1, 56, 10.3 atha yat tisṛbhiḥ samapādayat tasmād u tṛce sāma //
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 57, 8.1 athādhyātmam /
JUB, 1, 58, 6.1 atha vā ataḥ prattiś caiva pratigrahaś ca /
JUB, 1, 59, 1.1 atha ha brahmadattaś caikitāneyaḥ kuruṃ jagāmābhipratāriṇaṃ kākṣasenim /
JUB, 1, 59, 2.1 atha hāsya vai prapadya purohito 'nte niṣasāda śaunakaḥ /
JUB, 1, 59, 12.1 atha hetaraḥ papraccha kiṃdevatyaṃ sāmavairyam prapadyeti /
JUB, 1, 60, 6.2 athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ //
JUB, 2, 1, 3.3 sa yad eva vācā vadati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 6.2 sa yad eva manasā dhyāyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 9.2 sa yad eva cakṣuṣā paśyati tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 12.2 sa yad eva śrotreṇa śṛṇoti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 15.2 sa yad evāpānenāpāniti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt tā imā diśo 'bhavan /
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 2, 9.1 atha vā ata ṛksāmnor eva prajātiḥ /
JUB, 2, 2, 9.3 atha yat prastauty aiva tena plavate /
JUB, 2, 2, 9.4 atha yad ādim ādatte reta eva tena siñcati /
JUB, 2, 2, 9.5 atha yad udgāyati reta eva tena siktaṃ saṃbhāvayati /
JUB, 2, 2, 9.6 atha yat pratiharati reta eva tena sambhūtam pravardhayati /
JUB, 2, 2, 9.7 atha yad upadravati reta eva tena pravṛddhaṃ vikaroti /
JUB, 2, 2, 9.8 atha yan nidhanam upaiti reta eva tena vikṛtam prajanayati /
JUB, 2, 3, 4.2 athaiṣo 'surān bhūtahano 'sṛjataitasya pāpmano 'nanvāgamāya //
JUB, 2, 3, 11.1 athāsurā bhūtahana ādravan mohayiṣyāma iti manyamānāḥ //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 11, 3.1 atha mano 'tyavahat /
JUB, 2, 11, 4.1 atha cakṣur atyavahat /
JUB, 2, 11, 5.1 atha śrotram atyavahat /
JUB, 2, 11, 6.1 atha prāṇam atyavahat /
JUB, 2, 11, 7.1 athātmane kevalam evānnādyam āgāyata //
JUB, 2, 13, 2.2 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 2, 13, 5.2 yad ihainad api rahasīva kurvan manyate 'tha hainad āvir eva karoti /
JUB, 2, 14, 2.3 atha ya enam asmiṃlloke nādriyate tam eṣo 'muṣmiṃlloke nādriyate /
JUB, 2, 14, 4.2 atha yad abhiprasārayati tat pādābhyām //
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 3, 1, 14.1 athādhyātmam /
JUB, 3, 3, 5.1 atha ya evam etam ukthasyātmānam ātman pratiṣṭhitaṃ veda sa haivāmuṣmiṃlloke sāṅgaḥ satanuḥ sarvaḥ sambhavati //
JUB, 3, 3, 11.1 atha hainaṃ jamadagnir upaniṣasādāyur etad uktham iti //
JUB, 3, 3, 13.1 atha hainaṃ vasiṣṭha upaniṣasāda gaur etad uktham iti /
JUB, 3, 3, 14.1 tad āhur yad asya prāṇasya puruṣaḥ śarīram atha kenānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 4, 3.1 athādhyātmam /
JUB, 3, 7, 4.1 atha ha sma sudakṣiṇaḥ kṣaimir yad eva yajñasyāñjo yat suviditaṃ taddha smaiva pṛcchati //
JUB, 3, 8, 2.1 atha ha sma vai yaḥ purā brahmavādyaṃ vadaty anyatarām upāgād iti ha smainam manyante /
JUB, 3, 8, 2.2 atho ha smainam mṛtam ivaivopāsate //
JUB, 3, 8, 3.1 taṃ ha saṃgrahītovācātha yad bhagavas te tābhyāṃ na kuśalaṃ kathettham āttheti //
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
JUB, 3, 9, 4.1 atha ya enam etad dīkṣayanti tad dvitīyam mriyate /
JUB, 3, 9, 6.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati tat tṛtīyam mriyate //
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 5.2 yadā hy eva retaḥ siktam prāṇa āviśaty atha tat sambhavati //
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 7.1 atho yām evaitāṃ vaisarjanīyām āhutim adhvaryur juhoti tām eva sa tato 'nusaṃbhavati chandāṃsi caiva //
JUB, 3, 10, 8.1 atha ya enam etad asmāllokāt pretaṃ cityām ādadhati candramā haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 10, 9.1 atho yad evainam etad asmāllokāt pretaṃ cityām ādadhaty atho yā evaitā avokṣaṇīyā āpas tā eva sa tato 'nusaṃbhavati prāṇam v eva /
JUB, 3, 11, 3.1 athaitad dvitīyam mriyate yad dīkṣate /
JUB, 3, 11, 4.1 athaitat tṛtīyam mriyate yan mriyate /
JUB, 3, 11, 6.1 atha dvitīyayāvṛtedam evāntarikṣaṃ jayati yad u cāntarikṣe /
JUB, 3, 11, 7.1 atha tṛtīyayāvṛtāmum eva lokam jayati yad u cāmuṣmiṃlloke /
JUB, 3, 13, 6.2 athopagītam evaitat /
JUB, 3, 13, 7.2 atha vā ato nidhanam eva /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 13, 10.2 sa yathā pakṣy abibhyad āsītaivam eva svarge loke 'bibhyad āste 'thācarati //
JUB, 3, 14, 4.1 ko ha vai prajāpatir atha haivaṃvid eva suvargaḥ /
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 17, 1.2 atha yadi yajuṣṭo brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.3 atha yadi sāmato brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.4 atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 18, 1.1 atha vā ataḥ stomabhāgānām evānumantrāḥ //
JUB, 3, 18, 6.1 athaiṣa vasiṣṭhasyaikastomabhāgānumantraḥ /
JUB, 3, 19, 1.1 athaiṣa vācā vajram udgṛhṇāti /
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 32, 3.1 tad atha yadā prāṇa utkrāmati dārv eveva bhūto 'narthyaḥ pariśiṣyate na kiṃcana rūpam //
JUB, 3, 32, 6.1 athādhidevatam /
JUB, 3, 33, 3.1 atha ya enā adhyātmam upāste sa hāntidevo bhavati /
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 6.1 atha haika āhuś caturaṅgulād vā ita etā ekam bhavantīti /
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 3, 38, 10.3 atha yad aśarīraṃ tad amṛtam /
JUB, 3, 42, 2.0 tad etad amṛtaṃ gāyatram atha yāny anyāni gītāni kāmyāny eva tāni kāmyāny eva tāni //
JUB, 4, 2, 6.2 atha yāni catuścatvāriṃśataṃ varṣāṇi tan mādhyandinaṃ savanam //
JUB, 4, 2, 11.2 atha yāny aṣṭācatvāriṃśataṃ varṣāṇi tat tṛtīyasavanam //
JUB, 4, 6, 4.1 atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat //
JUB, 4, 6, 6.1 atha hovāca katamo vas tad veda yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti //
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 6, 8.1 atha hovāca katamo vas tad veda yathā gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 6, 9.1 atha hovāca katamo vas tad veda yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 6.1 atha hovāca yathā gāyatryā uttame akṣare punar yajñam apigacchata iti vaṣaṭkāreṇo ha vāva rājan gāyatryā uttame akṣare punar yajñam apigacchata iti //
JUB, 4, 7, 7.1 atha hovāca yathā dakṣiṇāḥ pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 9, 1.2 athaita eva mṛtyavo yad agnir vāyur ādityaś candramāḥ //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 6.1 atha yasyaivaṃ vidvān pratiharati ya evāsya cakṣuṣi mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 9, 9.1 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 2.0 atha yasyaivaṃ vidvān prastauti ya evāsya tvaci mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 5.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāṅgeṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 6.0 atha yasyaivaṃ vidvān upadravati ya evāsyāsthiṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 8.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa vā udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 12.0 atha yasyaivaṃ vidvān prastauti ya evāsyodite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 13.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya saṃgavakāle svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 15.0 atha yasyaivaṃ vidvān pratiharati ya evāsyāparāhṇe svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 16.0 atha yasyaivaṃ vidvān upadravati ya evāsyāstaṃ yataḥ svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
JUB, 4, 10, 18.0 evaṃ vā evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 11, 9.1 atha vāyum abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 5.1 atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 9.1 athānnam abruvan katham u tvaṃ śreṣṭham asīti //
JUB, 4, 12, 13.1 atha vācam abruvan katham u tvaṃ śreṣṭhāsīti //
JUB, 4, 18, 4.1 anyad eva tad viditād atho aviditād adhi /
JUB, 4, 19, 1.2 atha nu mīmāṃsyam eva te manye 'viditam //
JUB, 4, 19, 5.1 iha ced avedīd atha satyam asti /
JUB, 4, 20, 7.1 atha vāyum abruvan vāyav etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 11.1 athendram abruvan maghavann etad vijānīhi kim etad yakṣam iti /
JUB, 4, 21, 5.1 athādhyātmam /
JUB, 4, 25, 5.1 athaiṣāṃ daśapadī virāṭ //
JUB, 4, 26, 12.2 atha yatraite saptarṣayas tad divo madhyam //
JUB, 4, 26, 13.1 atha yatraita ūṣās tat pṛthivyai hṛdayam /
JUB, 4, 26, 13.2 atha yad etat kṛṣṇaṃ candramasi tad divo hṛdayam //
Jaiminīyabrāhmaṇa
JB, 1, 2, 3.0 athaitaddha vāva brāhmaṇasya svaṃ yaddhaviḥ //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 4, 17.0 atha yad ete prātarāhutī juhoty etābhyām evāsyāhutibhyāṃ sarvair etair yajñakratubhir iṣṭaṃ bhavati //
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 5, 10.0 atha svargakāmaḥ //
JB, 1, 5, 14.0 atha ya udite juhvaty ahar eva te samudraṃ praviśanti //
JB, 1, 6, 1.0 atho haitau śyāmaśabalāv eva yad ahorātre //
JB, 1, 6, 4.0 atha ya udite juhvaty ahar eva te śabalaṃ praviśanti //
JB, 1, 6, 6.0 atho haiṣu savitaiva dyumnaḥ //
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
JB, 1, 6, 16.0 atho haitad ahorātre evaṃ mukhaṃ saṃdhattaḥ //
JB, 1, 7, 3.0 athaitarhi nyamrucad iti //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 8.0 atha yat tṛṇenāvadyotayati yayorjauṣadhīḥ praviṣṭo bhavati tām evāsmiṃs tat saṃbharati //
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 8, 9.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā saṃbharati hantāyaṃ sāṅgaḥ satanur avihruto jarasaṃ gacchatv iti //
JB, 1, 8, 11.0 atho hekṣate 'yaṃ vāva mām anuṣṭhyā veda hantemam evāviśānīti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau vā ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 11, 3.0 atha yad ete prātarāhutī juhoty utthāpayatyevainaṃ tābhyām //
JB, 1, 11, 7.0 atha yad arvācīnam ādityād ahorātre tad upamathnīto yathā reṣmopamathnīyād evam //
JB, 1, 13, 8.0 atha yat kṣīrāhutiṃ juhoti jayaty evainaṃ tena //
JB, 1, 13, 9.0 atha yat somāhutiṃ juhoti yathā jitvā prajayet tādṛk tat //
JB, 1, 14, 3.0 atha srucam abhimṛśati hṛdayaṃ pretir manaḥ saṃtatiś cakṣur ānatiḥ śrotram upanatir vāg āgatiḥ //
JB, 1, 14, 8.0 atho hainam amuṣmin loke na pāpī vāg āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 15, 3.0 atha yad duṣkṛtaṃ śarīraṃ tat //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 17, 10.0 tasya vai sambhaviṣyataḥ prāṇā agre praviśanty atha retaḥ sicyate //
JB, 1, 17, 13.0 athaiṣā devayonir devaloko yad āhavanīyaḥ //
JB, 1, 18, 2.1 atha hāyaṃ dhūmena sahordhva utkrāmati /
JB, 1, 18, 10.1 atha haivaṃvid eva suvargaḥ /
JB, 1, 19, 23.0 sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 19, 25.0 atha hainam upajagau //
JB, 1, 20, 2.0 yad agnīn ādhāyāthāpapravasati katham asyānapaproṣitaṃ bhavatīti //
JB, 1, 20, 8.0 atha hainam upajagau //
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 22, 7.0 atha haiṣāṃ sabhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyābhyajya daṇḍopānahaṃ bibhrat //
JB, 1, 22, 10.0 atha hainān pūrvaḥ papraccha brāhmaṇāḥ kathā bhagavanto yūyam agnihotraṃ juhutheti //
JB, 1, 23, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 23, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 5.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 24, 10.0 atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti //
JB, 1, 25, 10.0 etān eva kāmān avarunddhe ya evaṃ vedātho yasyaivaṃ vidvān agnihotraṃ juhoti //
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 39, 4.0 athāvadyotayati saṃ jyotiṣā jyotir iti //
JB, 1, 39, 5.0 athāpaḥ pratyānayati yas te apsu rasaḥ praviṣṭas tena saṃpṛcyasveti //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 39, 10.0 atha sruvaṃ ca srucaṃ cādāya niṣṭapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti //
JB, 1, 39, 11.0 atha srucaṃ saṃmārṣṭi sajūr devebhyaḥ sāyaṃyāvabhya iti sāyam //
JB, 1, 39, 15.0 athāhonneṣyāmīti //
JB, 1, 40, 3.0 atha yaṃ dvitīyaṃ sruvam unnayati tad vai cāturmāsyānāṃ rūpam //
JB, 1, 40, 5.0 atha yaṃ tṛtīyaṃ sruvam unnayati tad vā iṣṭipaśubandhānāṃ rūpam //
JB, 1, 40, 7.0 atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam //
JB, 1, 40, 9.0 atha samidham ādāya prāṅ praiti //
JB, 1, 40, 11.0 atha samidham abhyādadhāti svargasya tvā lokasya saṃkramaṇaṃ hiraṇmayaṃ vaṃśaṃ dadhāmi svāheti //
JB, 1, 40, 12.0 atha juhoti //
JB, 1, 40, 14.0 atha yāṃ dvitīyāṃ juhoty ṛṣīṃs tayāpnoti //
JB, 1, 41, 1.0 athopamārṣṭi //
JB, 1, 41, 4.0 atha yad dvitīyam upamārṣṭi tena grahāṃś ca pitṝṃś ca prīṇāti //
JB, 1, 41, 6.0 atha yad dvir aṅgulyā prāśnāti sa yat prathamaṃ prāśnāti tena prāṇāpānau tṛpyataḥ //
JB, 1, 41, 8.0 atha yad dvitīyaṃ prāśnāti tenodānāpānau tṛpyataḥ //
JB, 1, 41, 10.0 atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti //
JB, 1, 41, 12.0 atha yat srucaṃ niraśnāti tena devajanān prīṇāti //
JB, 1, 41, 14.0 atha yat srucaḥ saṃkṣālanaṃ ninayati tena vayāṃsi prīṇāti //
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 41, 18.0 atha yat sthālīsaṃkṣālanaṃ ninayati tena sarpajanān prīṇāti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 42, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainaṃ jaghāsa //
JB, 1, 42, 26.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udācire //
JB, 1, 43, 8.0 puruṣa eva puruṣaṃ saṃvṛścyāthainam aghad iti //
JB, 1, 44, 4.0 atha yā ghṛtakulyā tasyai hiraṇmayāḥ puruṣā hiraṇmayaiś camasaiḥ sarvān kāmān udacanta iti //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 44, 10.0 atha yā etāṃ srucaṃ nirṇijyodīcīr apa utsiñcati sā sā ghṛtakulyā //
JB, 1, 46, 20.0 yady u tan na yad asmāl lokāt preyād athainam ādadīran //
JB, 1, 47, 1.0 athāsyāṃ diśi kūpaṃ khātvā vapanti keśaśmaśrūṇi //
JB, 1, 48, 1.0 athaitāṃ citāṃ cinvanti //
JB, 1, 48, 6.0 athainaṃ sarpiṣābhyutpūrayanti //
JB, 1, 49, 1.0 athaitām anustaraṇīm ānayanti //
JB, 1, 49, 8.0 athainaṃ carmaṇā prorṇvanti svayā tanvā samṛdhyasveti //
JB, 1, 49, 12.0 atha yathānvāhāryapacanas tad enaṃ pitṛlokaḥ pratyāgacchati //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 53, 4.0 skannaprāyaścittyaivābhimṛśya askann adhita ity atha yad anyad vindet tena juhuyāt //
JB, 1, 53, 5.0 yadā vai skandaty atha dhīyate //
JB, 1, 53, 13.0 atho yatraitat skannaṃ tad udapātraṃ vaivodakamaṇḍaluṃ vopaninayed bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 54, 1.0 athaitāni kapālāni saṃcitya yatrāhavanīyasya bhasmoddhṛtaṃ syāt tad upanikiret //
JB, 1, 54, 3.0 atho khalv āhur yat prāca uddrutasya skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 12.0 athāsmin sthālīm āhareyuḥ sruvaṃ ca srucaṃ ca nirṇijya //
JB, 1, 54, 14.0 atha yathonnītam unnīya samidham ādāya prāk preyāt //
JB, 1, 54, 18.0 yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 55, 10.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 11.0 atho khalv āhur yad dugdham amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 16.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 17.0 atho khalv āhur yad adhiśritam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 23.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 55, 24.0 atho khalv āhuḥ //
JB, 1, 56, 3.0 atha haike 'dbhir abhyāsicya parāsiñcanti //
JB, 1, 56, 11.0 atha yad anyad vindet tena juhuyāt //
JB, 1, 56, 12.0 atho khalv āhur yad avavarṣet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 56, 14.0 atho khalv āhur yat pūrvasyām āhutau hutāyām aṅgārā anugaccheyuḥ kvottarāṃ juhuyād iti //
JB, 1, 56, 21.0 atho khalv āhuḥ //
JB, 1, 57, 4.0 atho ha khalv eṣaiva sarveṣāṃ haviryajñānāṃ prāyaścittiḥ //
JB, 1, 57, 5.0 atho khalv āhur yat prācy uddrute yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 8.0 atho khalvāhur yat pūrvasyām āhutau hutāyāṃ yajamāno mriyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 9.0 atho khalv āhur yad eṣā lohitaṃ duhīta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 16.0 atho bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 1, 60, 19.0 'tho khalv āhuḥ //
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 19.0 atho gṛho vai gārhapatyaḥ //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 7.0 athedhmam ādīpya prāñcaṃ hareyuḥ //
JB, 1, 62, 11.0 atho khalv āhur yad āhavanīyam anuddhṛtam //
JB, 1, 63, 7.0 athedhmam ādīpyānvañcaṃ hareyuḥ //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 63, 13.0 atho khalv āhuḥ //
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 64, 8.0 atho hainayā pāpmanā vyāvṛtsyamāno yajeta //
JB, 1, 64, 12.0 athaite yājyāpuronuvākye //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 65, 3.0 atho hainayā yad bhrātṛvyasya saṃvivṛkṣeta tatkāmo yajeta //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 10.0 atho hainayā brahmavarcasakāmo yajeta //
JB, 1, 65, 12.0 atho khalv āhur yad āhavanīyagārhapatyau saṃsṛjyeyātāṃ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 66, 16.0 atha yat stomaḥ stomaṃ savanam abhipraṇayati tasmāj jyotiṣṭoma ity ākhyāyate //
JB, 1, 66, 17.0 atho yad yajñaḥ saṃstuto virājam abhisaṃpadyate jyotir virāṭ tasmāj jyotiṣṭoma ity evākhyāyate //
JB, 1, 72, 15.0 yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ //
JB, 1, 80, 22.0 athaitarhi yāvad eva kiyac ca dadati //
JB, 1, 81, 5.0 atha yaṃ kāmayeta nārvāṅ na paraḥ syād iti dhūmram asya pavitre 'pyasyen naivārvāṅ na paro bhavati //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 20.0 athodgātaikarco gāyatraṃ gāyaty uccā te jātam andhaseti //
JB, 1, 82, 7.0 tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti //
JB, 1, 82, 10.0 atha yat svāhā sarasvatyā iti juhoti vācaṃ tad uttarāṃ svāhākārād dadhāti //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 83, 12.0 atha kiṃ yo daivyaṃ vājinam aśāntam asaṃmṛṣṭam ārohāt //
JB, 1, 84, 6.0 atha kiṃ yo daivyāya kṣetrapataye 'procyāvasyāt //
JB, 1, 86, 17.0 atho yady api syād upaivānyad asyed aty anyad asyet //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 89, 10.0 yadi ca ha pradhāvayati yadi ca nātha hāsya bhakṣita eva devasomo bhavati //
JB, 1, 89, 19.0 atho araṇye hataṃ grāmam abhyavaharanti //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 94, 8.0 atho hainās tat saubhāgyenaivābhyānakti //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 98, 6.0 atho hāsmā etā devatā nārātīyanti ya evaṃ veda //
JB, 1, 98, 7.0 atho ha tam eva dhīpsanti ya evaṃ vidvāṃsaṃ dhīpsatīti //
JB, 1, 101, 13.0 atho enat tad bhūtim eva gamayati //
JB, 1, 102, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 106, 2.0 teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ //
JB, 1, 106, 2.0 teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ //
JB, 1, 106, 3.0 athaikam anujjitam āsīt //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 107, 3.0 athaikam evākṣaraṃ deveṣv āsīd vāg eva //
JB, 1, 107, 13.0 atho yasminn evaṃvid grāme bhavati sa u haiva taṃ grāmaṃ jayati //
JB, 1, 108, 7.0 atho hāsya taṃ pāpmānam eva parivartayanti //
JB, 1, 113, 13.0 atha yo 'dugdhād dugdham upaiti sa āpyāyate //
JB, 1, 114, 2.0 atho ha sa eva tasyai janatāyā udgāyati //
JB, 1, 117, 1.0 athāmahīyavam //
JB, 1, 122, 13.0 atha yaudhājayam //
JB, 1, 123, 16.0 atha nidhanavat //
JB, 1, 123, 18.0 athaiḍaṃ //
JB, 1, 124, 3.0 atha yad astobhaṃ tad brahma //
JB, 1, 124, 5.0 atha yaudhājayaṃ triṇidhanaṃ savanānāṃ kᄆptyai //
JB, 1, 124, 19.0 atho ha so 'kᄆpta eva pavamāno yasmin nādhi triṇidhanaṃ bhavati //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 128, 5.0 mano vai pūrvam atha vāk //
JB, 1, 129, 11.0 athānumantrayeta prāṇair amuṣya prāṇān vṛṅkṣva takṣaṇena tekṣṇīyasāyur asya prāṇān vṛṅkṣva kruddha enaṃ manyunā daṇḍena jahi dhanur enam ātatyeṣvā vidhyeti //
JB, 1, 131, 10.0 atho traya ime lokāḥ //
JB, 1, 131, 23.0 atho ṣaḍ vai chandāṃsi //
JB, 1, 131, 29.0 atho sapta caturuttarāṇi chandāṃsi //
JB, 1, 131, 36.0 atho aṣṭāśapheṣv eva paśuṣu //
JB, 1, 132, 4.0 atho trivṛta eva stomasya stotram āpnoti //
JB, 1, 132, 9.0 atho daśa prāṇāḥ //
JB, 1, 132, 19.0 atho dvādaśa māsāḥ //
JB, 1, 132, 33.0 atho ṣoḍaśina eva stomasya stotram āpnoti //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
JB, 1, 133, 15.0 atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 141, 18.0 atha kiṃ pratiyajñaṃ yajamānam apinayantīti //
JB, 1, 144, 10.0 atha yāny astutāni purastvaṃ teṣām //
JB, 1, 144, 18.0 atho āhur yāvad eva goḥ sūtāyā ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 144, 19.0 atho āhur yāvad eva śakṛty ulbaṃ tāvataivemaṃ lokaṃ na spṛśati tāvatāmuṃ neti //
JB, 1, 146, 7.0 atha vāmadevyena //
JB, 1, 146, 9.0 atha naudhasena //
JB, 1, 146, 14.0 atha vāmadevyena //
JB, 1, 146, 16.0 atha śyaitena //
JB, 1, 147, 1.0 atha naudhasam //
JB, 1, 154, 9.0 athaitad ubhe anu //
JB, 1, 154, 20.0 atha ha kalayo gandharvā antaḥsthāṃ cerur netarān netarān ādriyamāṇāḥ //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 157, 1.0 atha saṃhitaṃ dvyakṣaraṇidhanaṃ pratiṣṭhāyai //
JB, 1, 158, 1.0 atho haitad avacchinnam ivaiva mādhyaṃdināt savanāt tṛtīyasavanam //
JB, 1, 158, 7.0 athoṣṇikkakubhau //
JB, 1, 159, 4.0 atha yena pratīcā prābhraṃśata soṣṇig abhavat //
JB, 1, 160, 21.0 atho yajamānam eva tat prāṇena samardhayanti //
JB, 1, 160, 29.0 atha pauṣkalam //
JB, 1, 162, 1.0 atha ha sumitraḥ kautso darśanīya āsa //
JB, 1, 163, 8.0 tasyāṃ ha yadārthaṃ cakre 'tha haināṃ tad evābhisaṃjagrāha //
JB, 1, 165, 1.0 athāndhīgavam //
JB, 1, 165, 10.0 atha yaḥ sāvasaḥ praiti sa evainaṃ samaśnute //
JB, 1, 166, 1.0 athaitā bhavanti abhi priyāṇi pavate canohita iti //
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 167, 10.0 atha ha vā etaṃ saumyaṃ carum āharanti //
JB, 1, 167, 16.0 atho sarpiṣo 'kṣyor ādadhīta cakṣuṣa āpyāyanāya //
JB, 1, 171, 6.0 atha hainam āsasrur yajamānasya vai ta udgātuḥ putrau putram amīmaratām antakadhṛtiṃ sauvratiṃ nakiraś ca śakapūtaś ceti //
JB, 1, 174, 7.0 atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti //
JB, 1, 174, 10.0 atho āśiraṃ vai tṛtīye savane 'vanayanti //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 176, 7.0 atha yat poprim ity āhaiṣa evāsmai poprir bhavati //
JB, 1, 176, 10.0 atha yad dāyivam ity āha divaṃ saṃstuto yajño gamayitavya ity āhur divam evaitat saṃstutaṃ yajñaṃ gamayanti //
JB, 1, 176, 13.0 atha yat priyaṃ mitraṃ nu śaṃsiṣam ity āha priyam eva mitraṃ śaṃsate //
JB, 1, 177, 3.0 atha yad āyumety āhāyur evaitad udgātātmaṃś ca yajamāne ca dadhāti //
JB, 1, 177, 6.0 atha yad āśemety āhāśnuta eva //
JB, 1, 177, 11.0 atha yad bahūnām ity āha bahūnām evainam etat trātāraṃ karoti //
JB, 1, 179, 12.0 atha yat tataḥ parācīnaṃ tad andhaṃ tamaḥ //
JB, 1, 182, 13.0 sa yadaiva prety apaśyad athainam ahan //
JB, 1, 184, 6.0 tau yadāpibatām atṛpyatām atha hainaṃ tad eva rathacakreṇāpidhāya gobhiḥ praitām //
JB, 1, 184, 20.0 atho hāsmai varṣuka eva parjanyo bhavati //
JB, 1, 186, 11.0 athābravīt pṛthuraśmiḥ kṣatrakāmo 'ham asmīti //
JB, 1, 186, 14.0 athābravīd bṛhadgirir annādyakāmo 'ham asmīti //
JB, 1, 189, 7.0 atha ha vā etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman //
JB, 1, 195, 4.0 atho āhuḥ pañcadaśa eva kārya iti //
JB, 1, 195, 12.0 atho āhuḥ saptadaśa eva kārya iti //
JB, 1, 195, 19.0 atho āhur ekaviṃśa eva kārya iti //
JB, 1, 196, 3.0 athāsurā rātrim abhyupādhāvan //
JB, 1, 196, 7.0 athāsurā rātryā udāsṛtya pūrvārdhe 'yatanta //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
JB, 1, 204, 22.0 atha yāni dvādaśa prajananaṃ tat //
JB, 1, 205, 7.0 athaitās tryakṣarā ekapadā bhavanti viṣṇoś chando bhurijaḥ śakvarya iti //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 210, 21.0 tasmān nānādevatyāsu stuvanty athāśvinam ity evākhyāyate //
JB, 1, 211, 3.0 athāsurā ṛcaṃ ca rātriṃ ca prāviśan //
JB, 1, 212, 10.0 atho enāṃ tad ahna iva samutkalpayanti //
JB, 1, 213, 1.0 athaiṣa rāthantaraḥ saṃdhir bhavati //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 12.0 tau devā abruvan vāro 'yaṃ vām atha naḥ sahāstv iti //
JB, 1, 213, 13.0 tasmān nānādevatyāsu stuvanty athāśvinam ity ākhyāyate //
JB, 1, 213, 14.0 agnaye prathamāya stuvanty athoṣase 'thāśvibhyām //
JB, 1, 213, 14.0 agnaye prathamāya stuvanty athoṣase 'thāśvibhyām //
JB, 1, 225, 6.0 atha yan madhuścunnidhanaṃ tat sāmanidhanam //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 226, 1.0 atha maidhātitham //
JB, 1, 227, 1.0 atha saumedham //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 229, 14.0 atho ha bhrātṛvyalokam eva nāvajahāti //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 231, 12.0 atho haiṣām eka eva paryāya āyatanavān syād anāyatanau dvau syātāṃ yat sakṛddhiṃkṛtaiḥ stuvīran //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 3.0 atha ha smāha bhāllabeyaḥ ka u svid adyobhayatojyotiṣā yajñakratunā yakṣyata iti //
JB, 1, 232, 16.0 atho yajamānam eva tad āyuṣi pratiṣṭhāpayati sarvāyuṣṭāyai //
JB, 1, 234, 6.0 atha ha hṛtsvāśayā āllakeyo māhāvṛṣo rājā putraṃ dīkṣayāṃcakāra //
JB, 1, 235, 4.0 atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi //
JB, 1, 235, 19.0 atho pakṣāv etau yat pavamānau //
JB, 1, 235, 21.0 atho viśvajyotir eva yajñakratur bhavati //
JB, 1, 235, 22.0 atho dvyatiṣṭutaḥ //
JB, 1, 236, 9.0 tad āhur yad dvāparastomo 'tha kena kṛtastoma iti //
JB, 1, 236, 11.0 atho stotrair iti //
JB, 1, 236, 12.0 atho stutaśastrair iti //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 238, 8.0 atho yathā pātre 'ṅgārā optāḥ syur evam evaiṣu lokeṣu dṛśe 'nanta āsa //
JB, 1, 239, 10.0 atha ya enaṃ nānvāyatanta //
JB, 1, 240, 2.0 atha ya enam anvāyatanta ta ima etarhi pariśiṣṭāḥ //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 242, 4.0 atha catvāri chandāṃsi mādhyaṃdinaṃ savanaṃ gāyatrī bṛhatī kakup triṣṭup //
JB, 1, 242, 7.0 atha yāny aṣṭāv atiricyante tāni bṛhatyām upadadhāti //
JB, 1, 242, 10.0 atha ṣaṭ chandāṃsi tṛtīyasavanaṃ gāyatry uṣṇikkakubhāv anuṣṭub jagatī bṛhatī //
JB, 1, 242, 13.0 atha yāni catvāry atiricyante tāny uṣṇihy upadadhāti //
JB, 1, 242, 20.0 atha yāni ṣoḍaśātiricyante tāni yajñāyajñīyasya bṛhatyām upadadhāti //
JB, 1, 242, 24.0 atho stanā eva virājo dohaḥ //
JB, 1, 242, 25.0 atho pratiṣṭhaiva //
JB, 1, 243, 11.0 atha yā gāyatrī pariśiṣyate tām ada ekānnasaptatyāṃ prātassavanasya stotriyāsu pratyupadadhāti //
JB, 1, 244, 10.0 athaitad dvau mādhyaṃdinaṃ savanaṃ sampādayata udgātā ca hotā ca //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 246, 1.0 atha ha pradhāvayāṃcakāra //
JB, 1, 246, 15.0 athaiṣā yajñiyā virāḍ yad etā bahiṣpavamānyaḥ //
JB, 1, 246, 21.0 athaiṣā mānuṣī virāḍ yad ime puruṣe prāṇāḥ //
JB, 1, 247, 4.0 atha ha vā etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 249, 18.0 atho haitā yaśa evāpy anyāsāṃ devatānām //
JB, 1, 252, 5.0 athaite daivī ca mānuṣī ca virājau //
JB, 1, 252, 9.0 atha mānuṣī //
JB, 1, 253, 4.0 atha yad etad uttamaṃ tṛcaṃ janmaiva tat //
JB, 1, 253, 8.0 yadā vai vijāyamānā krūrīkurute 'tha sā ghoṣaṃ karoti //
JB, 1, 253, 9.0 atho śanair iva vā aghoṣam iva mahāsṛṣṭir vijāyate //
JB, 1, 253, 10.0 atho haitat satyaṃ yad gāyatram //
JB, 1, 253, 13.0 athāgneyam ājyam ekadevatyam //
JB, 1, 253, 15.0 athaindrāgnaṃ dvidevatyam //
JB, 1, 254, 1.0 atha mādhyaṃdinasya pavamānasya gāyatrī //
JB, 1, 254, 8.0 atha bṛhatī //
JB, 1, 254, 15.0 atha triṣṭup //
JB, 1, 254, 19.0 atha pṛṣṭhāni //
JB, 1, 254, 25.0 athārbhavasya pavamānasya gāyatrī //
JB, 1, 254, 32.0 athoṣṇikkakubhau //
JB, 1, 254, 43.0 athānuṣṭup //
JB, 1, 254, 50.0 atha jagatī //
JB, 1, 254, 57.0 atha yajñāyajñīyam //
JB, 1, 254, 71.0 atho ha brūyād avasravas tvā haniṣyatīti //
JB, 1, 254, 73.0 atho ha brūyād aretasko bhaviṣyasīti //
JB, 1, 254, 76.0 atho ha brūyād anājñātavadhas tvā haniṣyatīti //
JB, 1, 255, 2.0 atho ha brūyāt pramāyuko bhaviṣyasīti //
JB, 1, 255, 5.0 atho ha brūyād aśanayā mariṣyasīti //
JB, 1, 256, 11.0 sravati ha vā anṛtaṃ vadato yajño 'tho ha pūyati //
JB, 1, 258, 24.0 atho ha tiryaṅ //
JB, 1, 258, 27.0 atho arvāṅ iti //
JB, 1, 258, 28.0 atho tiryaṅṅ iti //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 260, 36.0 atha yad aniruktaṃ gāyet tūṣṇīm eva prajā āsīran na vadeyuḥ //
JB, 1, 261, 15.0 atha yad etad uttamaṃ tṛcaṃ janmaiva tat //
JB, 1, 261, 19.0 atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti //
JB, 1, 261, 20.0 atha yo 'smād ājāyate sa sarvam āyur eti //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 262, 4.0 atha yarhy etad udantāḥ purā nāvediṣus tasmād udanteṣu purā sarvair vīraiḥ saha vīro nājani //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 8.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdrād eva tad āhṛtya brahmaṇy anakti //
JB, 1, 264, 4.0 atha yarhi etā na vijagur annāḍhyā ha brāhmaṇā āsuḥ //
JB, 1, 264, 6.0 atha yata idam etā vigīyante tato haitāni śilpāni brāhmaṇeṣv adhigamyante //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 264, 15.0 atho ye rāṣṭre vyavabhindāne tiṣṭhata iti //
JB, 1, 265, 5.0 atho asyaiva tat //
JB, 1, 265, 7.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭup kṣatriyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 9.0 atho asyaiva tat //
JB, 1, 265, 11.0 atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 13.0 atho asyaiva tat //
JB, 1, 265, 16.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 18.0 atho asyaiva tat //
JB, 1, 265, 23.0 atha yarhy etā na vijagur ajyeyā ha brāhmaṇā āsuḥ //
JB, 1, 266, 5.0 atha yat traiṣṭubhaṃ san mādhyaṃdinaṃ savanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tat kṣatriyasya sve 'nvābhajati //
JB, 1, 266, 9.0 atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati //
JB, 1, 266, 14.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdro brāhmaṇam eva tac chūdrasya sve 'nvābhajati //
JB, 1, 266, 22.0 atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 269, 3.0 atha ha vai dhurāṃ vijñāś ca saṃjñāś ca //
JB, 1, 270, 8.0 athaitā devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 271, 1.0 athaiteṣāṃ mahatāṃ brāhmaṇānāṃ samuditam āruṇer jīvalasya kārīrāder aṣāḍhasya sāvayasasyendradyumnasya bhāllabeyasyeti //
JB, 1, 271, 4.0 sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 19.0 atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti //
JB, 1, 271, 26.0 atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti //
JB, 1, 272, 8.0 atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti //
JB, 1, 272, 12.0 atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti //
JB, 1, 272, 15.0 atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 8.0 atha yaḥ saṃvīto 'tigāhate na mṛdā lipyate na nāyati //
JB, 1, 275, 10.0 tad āhur yad anyāni stotrāṇi stotriyapratipado 'tha kasmāt pavamānā astotriyapratipada iti //
JB, 1, 276, 19.0 atha yasmāt pṛṣṭhokthaiḥ parācīnaiś cārvācīnaiś ca stuvate tasmād u parācīś cārvācīś ca prajāḥ //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 12.0 atha yad abhyāvartiṣv ṛcaṃ niveṣṭamānāṃ sāmānuniveṣṭate teno manuṣyā deveṣv ābhaktāḥ //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 278, 19.0 atha yat tato 'dhvaryuḥ sampraiṣān vadati prajāpataya eva tad yajñasya rasaṃ pradāya tam āpyāyayati //
JB, 1, 279, 19.0 atha yasmād amitāni śastrāṇi tasmād v amitāḥ prajāḥ //
JB, 1, 280, 3.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tad gāyatram ity ākhyāyate //
JB, 1, 280, 5.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha tat traiṣṭubham ity ākhyāyate //
JB, 1, 280, 7.0 tad yat tatrānyad anyac chandaḥ kriyate 'tha taj jāgatam ity ākhyāyate //
JB, 1, 282, 2.0 yadi ca bhakṣayiṣyanto bhavanti yadi ca nātha haiva gacchanti //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 284, 12.0 atha horjo jānāyanaḥ kapivanaṃ bhauvāyanaṃ papraccha yad gāyatraṃ prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam atha keyam anuṣṭub ayātayāmnī savanamukhāny upāpataty āntād yajñaṃ vahatīti //
JB, 1, 285, 1.0 atha hāhīnasam āśvatthiṃ keśī dārbhyaḥ keśinā sātyakāminā purodhāyā aparurodha //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 286, 22.0 atha kim u mama bhaviṣyatīti //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 287, 1.0 atha bṛhatī //
JB, 1, 287, 2.0 atha triṣṭup //
JB, 1, 287, 11.0 atha hendrasya tridive soma āsa //
JB, 1, 287, 21.0 atha triṣṭub udapatat //
JB, 1, 288, 1.0 atha gāyatry udapatat //
JB, 1, 288, 15.0 atha triṣṭub bhīyamānāmanyata //
JB, 1, 288, 25.0 atha jagatī hīyamānāmanyata //
JB, 1, 289, 9.0 atha yad uṣṇikkakubhor dve aṣṭākṣare pade tena te apyaitām //
JB, 1, 289, 10.0 atha yad bṛhatyai trīṇy aṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 289, 11.0 atha yad anuṣṭubhaś catvāry aṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 289, 12.0 atha yat paṅkteḥ pañcāṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 291, 19.0 athāda upakrāntam apahatapāpmaṃ śvovasīyasam //
JB, 1, 292, 8.0 atho haitad evārkyam //
JB, 1, 292, 15.0 atho haiṣāyuṣyaiva kᄆptiḥ //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 293, 15.0 atho hāsyaitenaiva vijñānena sarve tṛcā vijñātā bhavanti //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 297, 6.0 atha ye bārhatās te 'ttāraḥ //
JB, 1, 297, 8.0 atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ //
JB, 1, 297, 19.0 atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ //
JB, 1, 297, 20.0 atho annaṃ vā āpaḥ //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 299, 17.0 atha yad ṛcam atisvarati tad bārhatam //
JB, 1, 300, 28.0 atho yad evājāmi tan mithunaṃ tat prajananam //
JB, 1, 302, 8.0 atho vajro vai nidhanam //
JB, 1, 303, 1.0 athaitebhyas tribhyo rūpebhyo madhyaṃdinān neyād andhasvato marutvataḥ pratnavataḥ //
JB, 1, 303, 13.0 athaitāṃ svareṇa gāyatrīm abhyārohati //
JB, 1, 303, 19.0 atho āgneyam etad devatayā yat svāram //
JB, 1, 304, 6.0 atho etau ha vā āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 304, 8.0 athaitām iḍayā bṛhatīm abhyārohati //
JB, 1, 304, 18.0 athainat triṇidhanaṃ dvitīyaṃ bhavati //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 304, 23.0 atho trīṇi yajñasya chidrāṇi //
JB, 1, 305, 1.0 athaitāṃ svareṇa triṣṭubham abhyārohati //
JB, 1, 305, 7.0 atha rathantaram //
JB, 1, 305, 9.0 atha vāmadevyaṃ svāram //
JB, 1, 305, 12.0 atha naudhasaṃ nidhanam //
JB, 1, 305, 15.0 atha kāleyam aiḍam //
JB, 1, 305, 19.0 athārbhavasya pavamānasya gāyatry uktabrāhmaṇā //
JB, 1, 305, 20.0 athaitāṃ svareṇa kakubham abhyārohati //
JB, 1, 305, 25.0 atha yat svareṇābhyārohati prāṇam evāsyām etad dadhāti //
JB, 1, 305, 27.0 athaitāṃ nidhanenoṣṇiham abhyārohati //
JB, 1, 305, 32.0 atho vajreṇābhipatya śāsena vikāraṃ bhuñjate //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 306, 1.0 athaitāṃ svareṇānuṣṭubham abhyārohati //
JB, 1, 306, 11.0 athaitan madhyenidhanaṃ dvitīyaṃ bhavati //
JB, 1, 306, 22.0 athaitāṃ svareṇa jagatīm abhyārohati //
JB, 1, 306, 28.0 atha yajñāyajñīyam //
JB, 1, 306, 30.0 atha sākamaśvaṃ svāram //
JB, 1, 306, 33.0 atha saubharaṃ nidhanam //
JB, 1, 306, 36.0 atha nārmedham aiḍam //
JB, 1, 307, 2.0 atha yad ṛksamaṃ svāraṃ vāva tan manyante //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 307, 19.0 atha ha vai yad bṛhadrathantare sāmāni vyabhajetām //
JB, 1, 308, 2.0 atha yeṣu samapādayetāṃ tāni rāthantarabārhatāni cābhavan bārhatarāthantarāṇi ca //
JB, 1, 308, 4.0 atha yat purastātstobhaṃ bahirnidhanaṃ tad bārhatam //
JB, 1, 308, 5.0 atha yad ṛcāprastāvaṃ bahirnidhanaṃ tad rāthantarabārhatam //
JB, 1, 308, 6.0 atha yat purastātstobham antarnidhanaṃ tad bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 310, 16.0 atha ha vai naikarce gāyatraṃ kuryāt //
JB, 1, 311, 5.0 atha yathetarāṇy aṅgāni sthitāny evam anyāni stotrāṇi sthitāny eva //
JB, 1, 311, 8.0 atha ha vai naikarcakalpī syāt //
JB, 1, 311, 18.0 atha yā kanīyasī gavyūtiḥ kanīyasy ṛddhis tām ekarcenardhnoti //
JB, 1, 311, 23.0 atho yad evarksāma hiṃkāras tenāsya tṛcāḥ kṛtā bhavanti //
JB, 1, 311, 24.0 atho yad eva prastāvaḥ pratihāro nidhanaṃ teno eva tṛcebhyo naiti //
JB, 1, 312, 4.0 athāgneyam ājyam //
JB, 1, 312, 10.0 atha maitrāvaruṇam ājyam //
JB, 1, 312, 19.0 athaindram ājyam //
JB, 1, 312, 25.0 athaindrāgnam ājyam //
JB, 1, 313, 1.0 atha mādhyaṃdinaḥ pavamānaḥ //
JB, 1, 313, 13.0 atha vāmadevyam //
JB, 1, 313, 21.0 atha naudhasaṃ vā śyaitaṃ vā brahmasāma //
JB, 1, 313, 27.0 atha kāleyam //
JB, 1, 313, 33.0 athārbhavaḥ pavamānaḥ //
JB, 1, 313, 40.0 atha yajñāyajñīyam //
JB, 1, 315, 17.0 atha yat tat sicyate 'muyaiva tat parāsicyata iti //
JB, 1, 315, 19.0 atho annaṃ vai hiṃkāraḥ //
JB, 1, 316, 8.0 atho sarve prāṇā mano 'bhisaṃpannāḥ //
JB, 1, 318, 9.0 yato vai garbhāḥ prasāryante 'tha jāyante //
JB, 1, 318, 15.0 atha haika āhur ājyeṣv eva vayaṃ vigāyantaḥ saṃgāyāma iti //
JB, 1, 319, 12.0 atha ya enāḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati tasya haiva yathāyatanaṃ gītā bhavanti //
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 319, 14.0 atha ya evaināḥ prātassavane gītvā mādhyaṃdine ca savane tṛtīyasavane ca gāyati sa evainā āyataneṣu pratiṣṭhāpayati //
JB, 1, 320, 15.0 atho dve vāva dhurau manaś caiva vāk ca //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
JB, 1, 321, 23.0 athopagītenaiva te 'yajanta //
JB, 1, 322, 1.0 athaitad āmahīyavaṃ prājāpatyaṃ savanamukhe kriyate //
JB, 1, 322, 21.0 atha yāni catvāri ta etasya paśoḥ stanāḥ //
JB, 1, 323, 7.0 atha ha smāha vaitahavyas traya eva sāman kāmāḥ //
JB, 1, 323, 11.0 atha yad ṛcaṃ gāyati te paśavaḥ //
JB, 1, 323, 14.0 atha yan nidhanaṃ svaram upaiti tad brahmavarcasam //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 324, 1.0 athaitad auśanaṃ traiṣṭubham //
JB, 1, 325, 1.0 atha nirbādhāpastambhau //
JB, 1, 325, 6.0 atho trayaḥ sāmnaḥ svargās trayo nārakāḥ //
JB, 1, 325, 18.0 atho yajamānam //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 3.0 atha vāmadevyaṃ purastāc chāntim abhivyāharati prajāpatir asi vāmadevya brahmaṇaś śaraṇa tan mā pāhīti //
JB, 1, 327, 4.0 athaitā amṛtavyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ ka idam udgāsyati sa idam udgāsyatīti //
JB, 1, 327, 9.0 athābhyaniti //
JB, 1, 327, 13.0 atha ye 'śānte bṛhadrathantare gāyanti te haite yuvānaś śrotriyāḥ pramīyante svayam upariṣṭād vāmadevyam //
JB, 1, 329, 3.0 atha yo 'kṣareṣu stobdhi sva eva tad āyatane pratitiṣṭhati //
JB, 1, 329, 6.0 mano vai pūrvam atha vāk //
JB, 1, 330, 4.0 atho agnir eṣa yad rathantaram //
JB, 1, 330, 19.0 yadā vā asau varṣaty atheyaṃ prajāyate //
JB, 1, 330, 20.0 yado vai pumān yoṣāyāṃ retaḥ siñcaty atha sā prajāyate //
JB, 1, 331, 8.0 atha yāni catvāri ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 331, 12.0 atha yat ṣoḍaśam akṣaraṃ sa indraḥ //
JB, 1, 332, 6.0 atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati //
JB, 1, 332, 7.0 atho samudra eṣa yad rathantaram //
JB, 1, 332, 8.0 atha yo 'nyatrākṣarebhyaḥ stobdhi sa evaitaṃ samudraṃ praviśati //
JB, 1, 332, 9.0 atha yo 'kṣareṣu stobdhi yathā nāvā vā plavena vā dvīpād dvīpaṃ saṃkrāmed evam evaitaṃ samudram atitarati //
JB, 1, 332, 11.0 yadā vai svar gacchaty athāmṛto bhavati //
JB, 1, 333, 1.0 athaitad vāmadevyam //
JB, 1, 333, 24.0 atho paśavo vai vāmadevyam //
JB, 1, 334, 9.0 atho yajamānam //
JB, 1, 334, 10.0 atho hainad gamayati //
JB, 1, 335, 1.0 athaitat kāleyam //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 14.0 athaiṣa svarga eva loko viśva eva devāḥ //
JB, 1, 336, 1.0 athaitat saṃhitaṃ brahma savanamukhe kriyate //
JB, 1, 337, 1.0 athaite uṣṇikkakubhāv ā pratihārād anavānaṃ geye //
JB, 1, 337, 6.0 atha hājinavāsino yudhyamānāḥ sadaḥ prapeduḥ //
JB, 1, 337, 8.0 sa hovācātha kathaṃ gāyed iti //
JB, 1, 337, 15.0 athaitac chyāvāśvam //
JB, 1, 337, 23.0 atha ha brahmadattaṃ caikitāneyaṃ brahmadattaḥ prāsenajitaḥ //
JB, 1, 338, 6.0 atha hāsya jaimavaṃ sajātaṃ vailūnaya āninyire //
JB, 1, 339, 1.0 athaitad āndhīgavaṃ madhyenidhanaṃ pratiṣṭhāyai //
JB, 1, 339, 3.0 athaitasya kāvasya pañca kṛtvaḥ prarohati //
JB, 1, 339, 11.0 atho svargasya lokasya vyāptir iti //
JB, 1, 340, 19.0 athokthāni channamiśrāṇīva gāyet //
JB, 1, 340, 21.0 atha rātrim āvir eva gāyet //
JB, 1, 341, 2.0 atho ahorātre eva tad anyonyasmin pratiṣṭhāpayan gāyati //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
JB, 1, 341, 6.0 atha rājāno 'gniṣṭomasāmāni //
JB, 1, 341, 12.0 tad yad etāni sāmāni saṃvatsare kriyante 'thāto 'gniṣṭomasāmnām eva gānam //
JB, 1, 343, 7.0 atha hotā //
JB, 1, 343, 9.0 athodgātā //
JB, 1, 344, 15.0 yadītare 'gniṣṭomaṃ kurvīrann athātmanokthyaṃ kurvīran //
JB, 1, 344, 16.0 yadītara ukthyaṃ kurvīrann athātmanā ṣoḍaśinaṃ gṛhṇīran //
JB, 1, 344, 17.0 yadītare ṣoḍaśinaṃ gṛhṇīrann athātmanātirātraṃ kurvīran //
JB, 1, 344, 18.0 yadītare 'tirātraṃ kurvīrann athātmanā dvirātraṃ kurvīran //
JB, 1, 344, 19.0 yadītare dvirātraṃ kurvīrann athātmanā trirātraṃ kurvīran //
JB, 1, 347, 8.0 atho khalv āhur yatraivetare 'vabhṛtham abhyaveyus tad asthāny avahareyuḥ //
JB, 1, 348, 5.0 atha yā dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 348, 6.0 atho khalv āhur ya evāyaṃ vaiśvānaraḥ prāyaṇīyo 'tirātras tenaiva yajerann iti //
JB, 1, 348, 9.0 atha yā dakṣiṇā dadati tābhir atiprayuñjate //
JB, 1, 349, 12.0 atha haike 'bhyudite 'py eva nililyire //
JB, 1, 351, 2.0 atha brūyān mānuvaṣaṭkāra iti //
JB, 1, 352, 20.0 atha upasthitam icchet //
JB, 1, 352, 22.0 tad udīcīnadaśaṃ pavitraṃ vitatya śalkam asyātha rājānam ānayet //
JB, 1, 352, 23.0 athāgrayaṇasya grahasyāścotayet //
JB, 1, 352, 24.0 athaikadhanam avanayet //
JB, 1, 353, 17.0 yadi paryunnayeran punaḥ samavanayadhvam iti brūyād atha tam evānūnnayeran //
JB, 1, 354, 10.0 atha yo vapāyā utkhedanatas tāni rohitatūlāni //
JB, 1, 357, 1.0 atha prajāpatiḥ prājijaniṣata //
JB, 1, 358, 10.0 atha yadi yajuṣṭo bhuvaḥ svāhety āgnīdhre juhavātha //
JB, 1, 358, 12.0 atha yadi sāmataḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 14.0 atha yadīṣṭipaśubandheṣu vā darśapūrṇamāsayor vā bhuvaḥ svāhety anvāhāryapacane juhavātha //
JB, 1, 358, 16.0 atha yady anupasmṛtāt kuta idam ajanīti bhūr bhuvaḥ svaḥ svāhety āhavanīye juhavātha //
JB, 1, 358, 19.0 atha yasyaitad avidvān prāyaścittiṃ karoti yathā śīrṇena śīrṇaṃ saṃdadhyācchīrṇe vā garam adhyādadhyāt tādṛk tat //
JB, 1, 358, 21.0 tad āhur yad ṛcā hotṛtvaṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho 'tha kena brahmatvaṃ kriyata iti //
JB, 1, 359, 1.0 tad āhur yat pūrvapakṣaṃ manuṣyāḥ sunvanty aparapakṣaṃ devā atha sattriṇa ubhau pūrvapakṣāparapakṣau sunvanta āsate yo nvāvaikena manuṣyeṇa saṃsunoti taṃ nv eva paricakṣate //
JB, 1, 359, 2.0 atha kiṃ ya ubhayair devamanuṣyaiḥ //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 360, 2.0 tasmāt pra pūrvāḥ prajāḥ paśava oṣadhayo vanaspatayo daghyante 'thāparāḥ kalyāṇītarāḥ kalyāṇītarāḥ pratidhīyanta iti //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 361, 9.0 yadā hy evarcchaty atha varṣaṃs tiṣṭhati //
JB, 1, 362, 4.0 athāśukraḥ pariśiṣyate //
JB, 1, 363, 1.0 atha ha vai naimiśīyā iti sattriṇo 'yasthūṇagṛhapatayaḥ sattraṃ niṣeduḥ //
JB, 1, 363, 3.0 atha haiṣāṃ śitibāhur aiṣakṛto 'dhvaryur anūcāna āsa //
JB, 2, 23, 3.0 tasmād dīkṣitān sata āhur āsata iti yady api te śayīrann athottiṣṭheyuḥ //
JB, 2, 23, 6.0 tasmād utthitān sata āhur udasthur iti yady api ta āsīrann atho śayīran //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 3.0 atha hāyaṃ bhūtir nāma //
JB, 2, 41, 8.0 atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 2, 129, 15.0 atha yā ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
JB, 2, 129, 16.0 atha yā dvādaśa tṛtīyasavane dvādaśādityā ādityānām eva tena purodhām āśnuta //
JB, 2, 129, 17.0 atha yām anūbaṃdhyāyām ekāṃ mitrāvaruṇayor eva tena purodhām āśnuta //
JB, 2, 129, 18.0 atha yām udavasānīyāyām ekāṃ karma karma me dakṣiṇāvad asad iti //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //
JB, 2, 154, 6.0 atha yat surāpānam āsīt sa kalaviṅko 'bhavat //
JB, 2, 154, 8.0 atha yad annādanam āsīt sa tittirir abhavat //
JB, 2, 155, 21.0 atha hābhiyugvāno nāmāṣṭau devānāṃ sahacarā āsur aṣṭau pitṝṇām aṣṭau manuṣyāṇām aṣṭāv asurāṇām //
JB, 2, 155, 23.0 tasmād u hainam indra eva jaghāna yad indraśatrur vardhasva svāheti pravartayāṃcakāra atha yaddha prāvartayiṣyad indrasya śatrur vardhasva svāheti //
JB, 2, 249, 15.0 athendrasyātha yamasya //
JB, 2, 249, 15.0 athendrasyātha yamasya //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 297, 1.0 athaite ṣaḍrātrāḥ //
JB, 2, 419, 5.0 athaitad evaṃ brūtheti //
JB, 3, 122, 6.0 atha ha sukanyā śāryātyā kalyāṇy āsa //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 122, 18.0 yadaiva vayaṃ yunajāmahā athānvādhāvatād iti //
JB, 3, 123, 3.0 atha hāśvinau darvihomiṇau bhiṣajyantāv idaṃ ceratur anapisomau //
JB, 3, 123, 8.0 atha hemau preyatuḥ //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
JB, 3, 146, 17.0 te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ //
JB, 3, 273, 1.0 athākūpāram //
JB, 3, 273, 14.0 athaitā dvipado bhavanty uktabrāhmaṇāḥ //
JB, 3, 346, 5.0 atha yad apsv antar vidyotate tat suvarṇam //
Jaiminīyaśrautasūtra
JaimŚS, 1, 2.0 athainam āha kaccin nāhīnaḥ //
JaimŚS, 1, 16.0 athāpi nyastam ity etenaiva //
JaimŚS, 2, 1.0 athāsmā āsanam āharanti //
JaimŚS, 2, 5.0 athāsmā udakam āharanti //
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 2, 6.0 tat pratigṛhṇāti mayi varco atho bhagam atho yajñasya yat payaḥ parameṣṭhī prajāpatir divi dyām iva dṛṃhatv iti //
JaimŚS, 2, 7.0 athāsmai madhv āharanti //
JaimŚS, 2, 10.0 athāsmai vāsasī āharanti //
JaimŚS, 2, 18.0 athainaṃ devayajanaṃ yācati udgātar devayajanaṃ me dehīti //
JaimŚS, 2, 21.0 athāsmā āvasatham upapannāya gām upāñjanti //
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 4, 1.0 atha yady agniṃ cinvīta pañca svarṇajyotirnidhanāni sāmāni gāyet //
JaimŚS, 5, 1.0 udvāsya pravargyam athainam āmantrayante //
JaimŚS, 5, 14.0 yadā dvitīyam apaḥ pariṣiñcaty athainam āha prastotaḥ sāma gāyeti //
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 6, 5.0 athainām ucchrayati ud divaṃ stabhānāntarikṣaṃ pṛṇa //
JaimŚS, 6, 7.0 athaināṃ minoti //
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
JaimŚS, 6, 10.0 athaināṃ triḥ prasalī purīṣeṇa paryūhati //
JaimŚS, 6, 12.0 athaināṃ dīkṣitadaṇḍena dṛṃhati //
JaimŚS, 6, 14.0 athainām ūrdhvāgrais tṛṇaiḥ pradakṣiṇaṃ pariveṣṭayati //
JaimŚS, 6, 15.0 athaināṃ vāsasā paridadhāty anagnatvāya //
JaimŚS, 6, 16.0 athaināṃ hastābhyāṃ parigṛhṇāti //
JaimŚS, 8, 14.0 athāha namaḥ pitṛbhyaḥ pūrvasadbhyo namaḥ sākaṃ niṣadbhyaḥ //
JaimŚS, 8, 17.0 athāsmā adho 'kṣaṃ droṇakalaśaṃ prayacchati //
JaimŚS, 9, 17.0 athodgātaikarcaṃ gāyatraṃ gāyaty uccā te jātam andhaseti //
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
JaimŚS, 11, 9.0 atha saṃpreṣyati //
JaimŚS, 11, 18.0 atha stuvānaḥ pavamāneṣu madhyamām adhvaryave prāhottamām āvartiṣu hotre //
JaimŚS, 11, 19.0 athaitad udapātraṃ cātvāle 'vanayati samudraṃ vaḥ prahiṇomy akṣitā svāṃ yonim apigacchatāriṣṭā asmākaṃ vīrāḥ santu mā parāseci na svam iti //
JaimŚS, 12, 1.0 yadā savanīyasya vapayā caritaṃ bhavaty athodgātāraś cātvāle mārjayanta āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 14, 12.0 athopahavam icchate hotar upahvayasva prastotar upahvayasva pratihartar upahvayasva subrahmaṇyopahvayasveti udgātaiva hotary upahavam icchate //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
JaimŚS, 16, 23.0 athāha vaiṣṭutaṃ vāsa āhareti //
JaimŚS, 16, 33.0 atha maitrāvaruṇenāthaindreṇāthaindrāgneneti //
JaimŚS, 16, 33.0 atha maitrāvaruṇenāthaindreṇāthaindrāgneneti //
JaimŚS, 16, 33.0 atha maitrāvaruṇenāthaindreṇāthaindrāgneneti //
JaimŚS, 17, 5.0 atha puroḍāśair atha rājñā //
JaimŚS, 17, 5.0 atha puroḍāśair atha rājñā //
JaimŚS, 17, 7.0 atha dakṣiṇā nayanti //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 18, 11.0 atha vāmadevyaṃ purastācchāntim abhivyāharati prajāpatir asi vāmadevyaṃ brahmaṇaḥ śaraṇaṃ tanmā pāhīti //
JaimŚS, 18, 12.0 athaitā amṛtā vyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ //
JaimŚS, 18, 27.0 atha naudhasenātha kāleyeneti //
JaimŚS, 18, 27.0 atha naudhasenātha kāleyeneti //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
JaimŚS, 19, 11.0 atha puroḍāśair atha rājñā //
JaimŚS, 19, 11.0 atha puroḍāśair atha rājñā //
JaimŚS, 20, 8.0 atho sarpiṣo 'kṣṇor ādadhīta cakṣuṣa āpyāyanāya //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 22, 21.0 athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti //
JaimŚS, 23, 18.0 atha brahmaudane ca liṅgadarśanāt //
JaimŚS, 25, 1.0 atha parigāṇāni //
JaimŚS, 25, 29.0 athodayanīyāyām udvat //
JaimŚS, 26, 1.0 atha paśubandheṣu //
Kauśikasūtra
KauśS, 1, 1, 1.0 atha vidhiṃ vakṣyāmaḥ //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 3, 1, 28.0 atha pratyetya //
KauśS, 3, 1, 29.0 atha pratyetya //
KauśS, 3, 1, 30.0 atha prārthayamāṇaḥ //
KauśS, 3, 1, 31.0 atha prārthayamāṇaḥ //
KauśS, 3, 1, 37.0 tam u cen na vinded atha sattrasyāyatane yajñāyatanam iva kṛtvā //
KauśS, 4, 1, 1.0 atha bhaiṣajyāni //
KauśS, 4, 12, 18.0 athāsyai bhagam utkhanati yaṃ te bhagaṃ nicakhnus triśile yaṃ catuḥśile idaṃ tam utkhanāmi prajayā ca dhanena ceti //
KauśS, 5, 8, 15.0 atha prāṇān āsthāpayati prajānanta iti //
KauśS, 7, 4, 12.0 athāsmā anvārabdhāya karoti //
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
KauśS, 7, 5, 4.0 athainam uptakeśaśmaśruṃ kṛttanakham āplāvayati //
KauśS, 7, 5, 7.0 athainam ahatena vasanena paridhāpayati paridhatteti dvābhyām //
KauśS, 7, 5, 9.0 athāsya vāso nirmuṣṇāti yasya te vāsa ity anayā //
KauśS, 7, 5, 10.0 athainam apareṇāhatena vasanenācchādayaty ayaṃ vaste garbhaṃ pṛthivyā iti pañcabhiḥ //
KauśS, 7, 6, 18.0 athāpi paritvaramāṇa āyātu mitra ity api khalv etāvataivopanīto bhavati //
KauśS, 7, 7, 5.1 athainaṃ vratādānīyāḥ samidha ādhāpayati //
KauśS, 7, 7, 8.1 athainaṃ baddhamekhalam āhitasamitkaṃ sāvitrīṃ vācayati //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 8, 9.0 atha vāsāṃsi //
KauśS, 7, 9, 13.1 atha nāmakaraṇam //
KauśS, 8, 1, 17.0 atha devayajanam //
KauśS, 8, 3, 6.1 athoddharati //
KauśS, 8, 4, 18.0 athaitayor vibhāgaḥ //
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 6, 13.1 atha prāśnāti //
KauśS, 8, 8, 5.0 athāta odanasavānām upācārakalpaṃ vyākhyāsyāmaḥ //
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 8, 9, 8.1 atha pratiṣiñcet //
KauśS, 8, 9, 22.1 athoddharati //
KauśS, 9, 1, 6.1 athainān abhivyāhārayaty adhrigo śamīdhvam /
KauśS, 9, 2, 8.1 athopatiṣṭhate //
KauśS, 9, 4, 43.1 atha prātar utthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuram agnihotraṃ juhuyāt //
KauśS, 9, 5, 1.2 samatīte saṃdhivarṇe 'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ //
KauśS, 9, 6, 17.1 atha yajamānaḥ prāśitraṃ gṛhṇīte //
KauśS, 9, 6, 19.1 atha prāśnāti /
KauśS, 10, 1, 1.0 atha vivāhaḥ //
KauśS, 11, 1, 1.0 atha pitṛmedhaṃ vyākhyāsyāmaḥ //
KauśS, 11, 1, 23.0 atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti //
KauśS, 11, 1, 31.0 athobhayor ut tiṣṭhety utthāpayati //
KauśS, 11, 1, 42.0 athobhayor apeta dadāmīti śāntyudakaṃ kṛtvā saṃprokṣaṇībhyāṃ kāmpīlaśākhāyā dahanaṃ samprokṣya //
KauśS, 11, 1, 56.0 athāsya saptasu prāṇeṣu sapta hiraṇyaśakalāny avāsyaty amṛtam asy amṛtatvāyāmṛtam asmin dhehīti //
KauśS, 11, 2, 1.0 athāhitāgner darbheṣu kṛṣṇājinam antarlomāstīrya //
KauśS, 11, 2, 3.0 athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhati //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
KauśS, 11, 2, 38.0 atha sārasvatāḥ //
KauśS, 11, 3, 2.1 athaiṣāṃ sapta sapta śarkarāḥ pāṇiṣv āvapate //
KauśS, 11, 4, 9.0 athāvasānam //
KauśS, 11, 5, 5.1 athetarasya piṇḍaṃ nipṛṇāti //
KauśS, 11, 5, 14.1 athāvasāyeti paścāt pūrvakṛtebhyaḥ pūrvāṇi pūrvebhyo 'parāṇi yavīyasām //
KauśS, 11, 6, 1.0 atha mānāni //
KauśS, 11, 8, 1.0 atha piṇḍapitṛyajñaḥ //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 12, 1, 2.1 atha viṣṭarān kārayati //
KauśS, 12, 1, 6.1 atha ha sṛjaty atisṛṣṭo dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 12, 1, 8.1 athodakam āhārayati pādyaṃ bho iti //
KauśS, 12, 1, 13.1 athāsanam āhārayati /
KauśS, 12, 1, 17.1 athodakam āhārayatyarghyaṃ bho iti //
KauśS, 12, 1, 21.1 athodakam āhārayatyācamanīyaṃ bho iti //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 2, 20.1 athāpy ayaṃ nigamo bhavati /
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 22.1 athāsmai snānam anulepanaṃ mālābhyañjanam iti //
KauśS, 12, 3, 24.1 athopāsakāḥ prāyopāsakāḥ smo bho iti vedayante //
KauśS, 12, 3, 27.1 athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante //
KauśS, 12, 3, 31.2 tan naḥ sarvaṃ samṛdhyatām athaitasya haviṣo vīhi svāheti //
KauśS, 13, 1, 1.0 athādbhutāni //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 13.1 atha juhoti //
KauśS, 13, 3, 1.1 atha yatraitāni yakṣāṇi dṛśyante tad yathaitanmarkaṭaḥ śvāpado vāyasaḥ puruṣarūpam iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 5, 1.1 atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate //
KauśS, 13, 6, 1.1 atha yatraitad bhūmicalo bhavati tatra juhuyāt //
KauśS, 13, 7, 1.1 atha yatraitad ādityaṃ tamo gṛhṇāti tatra juhuyāt //
KauśS, 13, 8, 1.1 atha yatraitaccandramasam upaplavati tatra juhuyāt //
KauśS, 13, 9, 1.1 atha yatraitad auṣasī nodeti tatra juhuyāt //
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
KauśS, 13, 11, 1.1 atha yatraitad upatārakāḥ śaṅkante tatra juhuyāt //
KauśS, 13, 12, 1.1 atha yatraitad brāhmaṇā āyudhino bhavanti tatra juhuyāt //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
KauśS, 13, 14, 1.1 atha yatraitallāṅgale saṃsṛjataḥ puroḍāśaṃ śrapayitvā //
KauśS, 13, 14, 6.1 atha juhoti /
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
KauśS, 13, 15, 2.4 atho horvarīr yūyaṃ prātar voḍhave dhāvata /
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 17, 1.0 atha yatraitad ayamasūr yamau janayati tāṃ śāntyudakenābhyukṣya dohayitvā //
KauśS, 13, 18, 1.0 atha ced vaḍavā vā gardabhī vā syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 19, 1.0 atha cenmānuṣī syād evam eva prāñcam idhmam upasamādhāya //
KauśS, 13, 20, 1.0 atha yatraitad dhenavo lohitaṃ duhate yaḥ pauruṣeyeṇa kraviṣā samaṅkta ity etābhiś catasṛbhir juhuyāt //
KauśS, 13, 21, 1.1 atha yatraitad anaḍvān dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 22, 1.1 atha yatraitad dhenur dhenuṃ dhayati tatra juhuyāt //
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 24, 1.1 atha yatraitat pipīlikā anācārarūpā dṛśyante tatra juhuyāt //
KauśS, 13, 25, 1.1 atha yatraitannīlamakṣā anācārarūpā dṛśyante tatra juhuyāt //
KauśS, 13, 26, 1.0 atha yatraitanmadhumakṣikā anācārarūpā dṛśyante madhu vātā ṛtāyata ity etena sūktena juhuyāt //
KauśS, 13, 27, 1.1 atha yatraitad anājñātam adbhutaṃ dṛśyate tatra juhuyāt //
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 28, 6.0 atha juhuyāt //
KauśS, 13, 29, 1.0 atha yatraitad anudaka udakonmīlo bhavatīty apāṃ sūktair juhuyāt //
KauśS, 13, 30, 1.1 atha yatraitat tilāḥ samatailā bhavanti tatra juhuyāt //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 32, 1.1 atha yatraitat kumārasya kumāryā vā dvāvāvartau mūrdhanyau bhavataḥ savyāvṛd eko deśāvartas tatra juhuyāt //
KauśS, 13, 33, 1.1 atha yatraitad yūpo virohati tatra juhuyāt //
KauśS, 13, 34, 1.0 atha yatraitad divolkā patati tad ayogakṣemāśaṅkaṃ bhavatyavṛṣṭyāśaṅkaṃ vā //
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 13, 35, 1.1 atha yatraitad dhūmaketuḥ saptarṣīn upadhūpayati tad ayogakṣemāśaṅkam ity uktam //
KauśS, 13, 36, 1.1 atha yatraitannakṣatrāṇi patāpatānīva bhavanti tatra juhuyāt //
KauśS, 13, 37, 1.1 atha yatraitanmāṃsamukho nipatati tatra juhuyāt //
KauśS, 13, 38, 1.1 atha yatraitad anagnāvavabhāso bhavati tatra juhuyāt //
KauśS, 13, 39, 1.1 atha yatraitad agniḥ śvasatīva tatra juhuyāt //
KauśS, 13, 40, 1.0 atha yatraitat sarpir vā tailaṃ vā madhu vā viṣyandati yad yāmaṃ cakrur nikhananta ity etena sūktena juhuyāt //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 13, 41, 5.1 athāgniṃ janayet //
KauśS, 13, 42, 1.0 atha ced āgantur dahatyevam eva kuryāt //
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 8.1 atha juhoti //
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 13, 44, 4.1 atha ced odanasyānnam asy annaṃ me dehy annaṃ mā mā hiṃsīr iti triḥ prāśya //
KauśS, 13, 44, 5.1 atha yathākāmaṃ prāśnīyāt //
KauśS, 13, 44, 6.1 atha ced udadhānaḥ syāt samudraṃ vaḥ prahiṇomīty etābhyām abhimantrya //
KauśS, 14, 1, 25.1 athāgniṃ praṇayet /
KauśS, 14, 1, 29.1 athedhmam upasamādadhāti //
KauśS, 14, 4, 1.0 atha rājñām indramahasyopācārakalpaṃ vyākhyāsyāmaḥ //
KauśS, 14, 4, 7.0 athendram utthāpayanti //
KauśS, 14, 4, 11.0 atha paśūnām upācāram //
KauśS, 14, 5, 1.1 atha vedasyādhyayanavidhiṃ vakṣyāmaḥ //
KauśS, 14, 5, 6.1 athānadhyāyān vakṣyāmaḥ //
KauśS, 14, 5, 24.1 atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ /
KauśS, 14, 5, 30.1 atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ copasannam ahorātraṃ varjayet //
KauśS, 14, 5, 37.2 atha tāvatkālaṃ bhuktvā pradoṣa ubhe saṃdhye //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 6.0 atha brāhmaṇabhojanam //
Kauṣītakagṛhyasūtra, 3, 15, 3.1 atha sviṣṭakṛtaḥ /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 10.0 atha brāhmaṇabhojanam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 5.0 atha yad vo 'ham ghorasaṃsparśatamo 'smi //
KauṣB, 1, 1, 10.0 atha yaiva te śivā śagmā yajñiyā tanūḥ //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 1, 3, 22.0 atho punaḥ kāmasyopāptyai //
KauṣB, 1, 4, 11.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 1, 5, 8.0 atho sarve vai kāmā vibhaktiṣu //
KauṣB, 2, 1, 21.0 atha yad adhiśrityāvadyotayati //
KauṣB, 2, 1, 23.0 atha yad apaḥ pratyānayati //
KauṣB, 2, 1, 26.0 atha yat punar avadyotayati //
KauṣB, 2, 1, 32.0 athopaveṣeṇa dakṣiṇato 'ṅgārān upaspṛśati namo devebhya iti //
KauṣB, 2, 3, 13.0 atha yaddviḥ pradeśinyā prāśnāti //
KauṣB, 2, 3, 18.0 atha yat srucā bhakṣayati //
KauṣB, 2, 3, 20.0 atha yat srucaṃ nirleḍhi //
KauṣB, 2, 3, 22.0 atha yat srucaṃ mārjayate //
KauṣB, 2, 3, 24.0 atha yat prācīrudīcīr apa utsiñcati //
KauṣB, 2, 3, 26.0 atha yat prācīm udīcīṃ srucam uddiśati //
KauṣB, 2, 4, 13.0 atha yaddhutvāgnīn upatiṣṭhate //
KauṣB, 2, 4, 18.0 atha yad apa ācamya vrataṃ visṛjate //
KauṣB, 2, 4, 21.0 atho yat pravatsyaṃśca proṣivāṃścāgnīn upatiṣṭhate //
KauṣB, 2, 4, 23.0 atho 'gnibhya evaitad ātmānaṃ paridadāti //
KauṣB, 2, 4, 25.0 atha yad araṇyor agnīnt samāropayate //
KauṣB, 2, 5, 18.0 atha yaccakṣuṣā paśyati //
KauṣB, 2, 5, 22.0 atha yacchrotreṇa śṛṇoti //
KauṣB, 2, 5, 26.0 atha yan manasā saṃkalpayate //
KauṣB, 2, 5, 30.0 atha yad aṅgaiḥ suśīmaṃ vā duḥśīmaṃ vā spṛśati //
KauṣB, 2, 6, 6.0 atha svāheti juhoti //
KauṣB, 2, 6, 12.0 atha prātar juhoti sūryo jyotir jyotiḥ sūrya iti //
KauṣB, 2, 6, 17.0 atha svāheti juhoti //
KauṣB, 2, 8, 3.0 atha yo 'nudite juhoti //
KauṣB, 2, 8, 10.0 atho evainaṃ na śraddhātāraḥ //
KauṣB, 2, 8, 21.0 atho devasenā ha vā eṣādhvagā haniṣyantī yad ahorātre //
KauṣB, 2, 8, 25.0 atho mṛtyor ha vā etau virājabāhū yad ahorātre //
KauṣB, 2, 9, 8.0 atha yo 'to 'nyathāgnihotraṃ juhoti //
KauṣB, 2, 9, 14.0 atha yo mahāhne juhoti //
KauṣB, 3, 2, 1.0 atha yat purastāt sāmidhenīnāṃ japati //
KauṣB, 3, 2, 18.0 atho vajro vai sāmidhenyaḥ //
KauṣB, 3, 3, 4.0 atha yad yajamānasyārṣeyam āha //
KauṣB, 3, 3, 7.0 athaitaṃ pañcadaśapadaṃ nigadam upasaṃdadhāti //
KauṣB, 3, 3, 17.0 atha catvāryatha catvāri //
KauṣB, 3, 3, 17.0 atha catvāryatha catvāri //
KauṣB, 3, 3, 20.0 atha yad vyavagrāhaṃ devatā āvāhayati //
KauṣB, 3, 3, 23.0 atha yad agnim agnināvāhayati //
KauṣB, 3, 3, 28.0 atha yad devān ājyapān āvāhayati //
KauṣB, 3, 3, 30.0 atha yad agniṃ hotrāyāvāhayati //
KauṣB, 3, 3, 32.0 atha yat svaṃ mahimānam āvāhayati //
KauṣB, 3, 4, 6.0 atha yat parastāt sāmidhenīnāṃ japati //
KauṣB, 3, 4, 9.0 atha yat srugādāpanena srucāvādāpayati //
KauṣB, 3, 5, 1.0 atha yad uttame prayāje devatāḥ samāvapati //
KauṣB, 3, 5, 15.0 atha yat paurṇamāsyāṃ vārtraghnāvājyabhāgau bhavataḥ //
KauṣB, 3, 5, 17.0 atha yad amāvāsyāyāṃ vṛdhanvantau //
KauṣB, 3, 6, 3.0 atho brahma vai juṣāṇaḥ //
KauṣB, 3, 6, 12.0 atha yadāvatyo hūtavatyaḥ puronuvākyā bhavanti //
KauṣB, 3, 7, 4.0 atho iyaṃ vai rathantaram asau bṛhat //
KauṣB, 3, 7, 6.0 athaitāvān vai vāco vikāraḥ //
KauṣB, 3, 7, 12.0 atho ete eva vaṣaṭkārasya priyatame tanū yad ojaśca sahaśca //
KauṣB, 3, 7, 14.0 atha yad agniṃ prathamaṃ devatānāṃ yajati //
KauṣB, 3, 7, 17.0 atha yat paurṇamāsyām agnīṣomau yajati //
KauṣB, 3, 8, 1.0 atha yad amāvāsyāyām indrāgnī yajati //
KauṣB, 3, 8, 3.0 atha yat saṃnayann indraṃ yajati mahā indraṃ vā //
KauṣB, 3, 8, 6.0 atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai //
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 8, 8.0 atha yad agniṃ sviṣṭakṛtam antato yajati //
KauṣB, 3, 8, 11.0 atho rudro vai sviṣṭakṛt //
KauṣB, 3, 8, 19.0 atha yat pradeśinyām iḍāyāḥ pūrvam añjanam adharauṣṭhe nilimpate //
KauṣB, 3, 8, 23.0 atha yad oṣṭhāvantareṇa tad idam antarikṣam //
KauṣB, 3, 9, 1.0 atha yad iḍām upahvayate //
KauṣB, 3, 9, 3.0 atho 'nnaṃ vā iḍā //
KauṣB, 3, 9, 5.0 atho paśavo vā iḍā //
KauṣB, 3, 9, 11.0 atha yaj japenottareḍāṃ prāśnāti //
KauṣB, 3, 9, 14.0 atha yad adhvaryur barhiṣadaṃ puroḍāśaṃ karoti //
KauṣB, 3, 9, 16.0 atha yat pavitravati mārjayante //
KauṣB, 3, 9, 19.0 atha yad anvāhāryam āharanti //
KauṣB, 3, 9, 22.0 atha yat samidham anumantrayate //
KauṣB, 3, 10, 1.0 atha yat trīn anuyājān yajati //
KauṣB, 3, 10, 4.0 atha yat sarvam uttamam āha //
KauṣB, 3, 10, 6.0 atha yat sūktavākam āha //
KauṣB, 3, 10, 8.0 atha yad dyāvāpṛthivyoḥ kīrtayati //
KauṣB, 3, 10, 16.0 atho yā evaitad devatāḥ purastād yajati //
KauṣB, 3, 10, 18.0 atha yat sūktavāke yajamānasya nāma gṛhṇāti //
KauṣB, 3, 10, 24.0 atha pañcāśiṣo vadata iḍāyāṃ tisras tā aṣṭau //
KauṣB, 3, 10, 27.0 atha barhiṣi prāñcam añjaliṃ nidhāya japati nama upeti //
KauṣB, 3, 10, 29.0 atha yat śaṃyorvākam āha //
KauṣB, 3, 10, 31.0 atho śamyur ha vai bārhaspatyaḥ sarvān yajñān śamayāṃcakāra //
KauṣB, 3, 10, 33.0 atha yad apa upaspṛśati //
KauṣB, 3, 11, 1.0 atha yad gārhapatye patnīsaṃyājaiścaranti //
KauṣB, 3, 11, 12.0 atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti //
KauṣB, 3, 12, 7.0 atha yad agniṃ gṛhapatim antato yajati //
KauṣB, 3, 12, 10.0 atha yā apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 11.0 atha yad ṛcaṃ japati svastyayanam eva tat kurute //
KauṣB, 3, 12, 12.0 atha yad ilām upahvayate yan mārjayate yat śamyorvākam āha tasyoktaṃ brāhmaṇam //
KauṣB, 3, 12, 13.0 atha yad vede patnīṃ vācayati //
KauṣB, 3, 12, 18.0 atha yad vedaṃ stṛṇāti //
KauṣB, 3, 12, 20.0 atho etenaivāsyāgnihotraṃ stīrṇabarhir bhavati //
KauṣB, 3, 12, 21.0 atha yad vedātiśeṣam upatiṣṭhate //
KauṣB, 3, 12, 23.0 atha yad āhavanīyam upatiṣṭhate //
KauṣB, 3, 12, 25.0 atha yad apa upaspṛśati //
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
KauṣB, 4, 1, 9.0 atha yad amāvāsyāyām aditiṃ yajati //
KauṣB, 4, 2, 1.0 athāto 'bhyuditāyāḥ //
KauṣB, 4, 3, 1.0 athāto 'bhyuddṛṣṭāyāḥ //
KauṣB, 4, 4, 1.0 athātho dākṣāyaṇayajñasya //
KauṣB, 4, 4, 1.0 athātho dākṣāyaṇayajñasya //
KauṣB, 4, 4, 5.0 atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa //
KauṣB, 4, 4, 14.0 atha yad upavasathe agnīṣomīyam ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 4, 17.0 atha yat prātar āmāvāsyena yajate //
KauṣB, 4, 4, 20.0 atha yad amāvāsyāyā upavasatha aindrāgnaṃ dvādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 4, 23.0 atha yan maitrāvaruṇī payasyā //
KauṣB, 4, 5, 1.0 athāta iḍādadhasya //
KauṣB, 4, 5, 7.0 athātaḥ sārvaseniyajñasya //
KauṣB, 4, 5, 12.0 athātaḥ śaunakayajñasya //
KauṣB, 4, 6, 1.0 athāto vasiṣṭhayajñasya //
KauṣB, 4, 6, 12.0 athātaḥ sākaṃprasthāyyasya //
KauṣB, 4, 7, 1.0 athāto munyayanasya //
KauṣB, 4, 7, 5.0 athātas turāyaṇasya //
KauṣB, 4, 8, 1.0 athāta āgrayaṇasya //
KauṣB, 4, 8, 5.0 tayeṣṭvā athaitayeṣṭyā yajeta //
KauṣB, 4, 8, 7.0 etayeṣṭvātha paurṇamāsena yajeta //
KauṣB, 4, 8, 14.0 atha yanmadhuparkaṃ dadāti //
KauṣB, 4, 9, 1.0 atha vasanta āgate pakveṣu veṇuyaveṣu //
KauṣB, 4, 9, 5.0 atha vrīhisasye vā yavasasye vāgate //
KauṣB, 4, 9, 8.0 atha yad aindrāgno dvādaśakapālaḥ //
KauṣB, 4, 9, 11.0 atha yad vaiśvadevaścaruḥ //
KauṣB, 4, 9, 14.0 atha yad dyāvāpṛthivīya ekakapālaḥ //
KauṣB, 4, 10, 1.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 1, 1.0 athātaścāturmāsyānām //
KauṣB, 5, 1, 10.0 atho bhaiṣajyayajñā vā ete yaccāturmāsyāni //
KauṣB, 5, 1, 16.0 atha yad agnir mathyate //
KauṣB, 5, 1, 19.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau saṃyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 1, 20.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamam //
KauṣB, 5, 2, 1.0 atha yad agnīṣomau prathamau devatānāṃ yajati //
KauṣB, 5, 2, 4.0 atha yat savitāraṃ yajati //
KauṣB, 5, 2, 7.0 atha yat sarasvatīṃ yajati //
KauṣB, 5, 2, 10.0 atha yat pūṣaṇaṃ yajati //
KauṣB, 5, 2, 13.0 atha yan marutaḥ svatavaso yajati //
KauṣB, 5, 2, 16.0 atha yad vaiśvadevī payasyā //
KauṣB, 5, 2, 19.0 atha yad dyāvāpṛthivīya ekakapālaḥ //
KauṣB, 5, 2, 21.0 atha yat prathamajaṃ gāṃ dadāti //
KauṣB, 5, 2, 23.0 atha yat purastād vopariṣṭād vā śamyorvākasyānāvāhitān vājino yajati //
KauṣB, 5, 2, 27.0 atho ṛtavo vai vājinaḥ //
KauṣB, 5, 2, 29.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 4, 1.0 atha yad agniṃ praṇayanti //
KauṣB, 5, 4, 4.0 atha yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 5.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 4, 6.0 atha yan nava prayājā navānuyājā navaitāni havīṃṣi //
KauṣB, 5, 4, 10.0 atha yad aindrāgno dvādaśakapālaḥ //
KauṣB, 5, 5, 1.0 atho madhyastho vā indraḥ //
KauṣB, 5, 5, 3.0 atha yad vāruṇī payasyā //
KauṣB, 5, 5, 7.0 atha yan mārutī payasyā //
KauṣB, 5, 5, 11.0 atho indrasya vai marutaḥ //
KauṣB, 5, 5, 14.0 atha yat kāya ekakapālaḥ //
KauṣB, 5, 5, 17.0 atho sukhasya evaitan nāmadheyaṃ kam iti //
KauṣB, 5, 5, 19.0 atha yan mithunau gāvau dadāti //
KauṣB, 5, 5, 21.0 atha yad vājino yajati //
KauṣB, 5, 5, 23.0 atha yad apsu varuṇaṃ yajati //
KauṣB, 5, 5, 25.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 6, 6.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajati //
KauṣB, 5, 6, 9.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajati //
KauṣB, 5, 6, 12.0 atho indrasya vai marutaḥ //
KauṣB, 5, 6, 15.0 atha yat sāyaṃ gṛhamedhīyena caranti //
KauṣB, 5, 6, 20.0 atha yat prātaḥ pūrṇadarveṇa caranti //
KauṣB, 5, 7, 1.0 atha yanmarutaḥ krīḍino yajati //
KauṣB, 5, 7, 4.0 atha yan mahendram antato yajati //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 8.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 9.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 7, 13.0 atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 7, 14.0 atha yad vaiśvakarmaṇa ekakapālaḥ //
KauṣB, 5, 7, 17.0 atha yad ṛṣabhaṃ dadāti //
KauṣB, 5, 8, 1.0 atha yad aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 7.0 atha yad ekāṃ sāmidhenīm anvāha //
KauṣB, 5, 8, 14.0 atha yad yajamānasyārṣeyaṃ nāha //
KauṣB, 5, 8, 16.0 athaitaṃ nigadam anvāha tasyoktaṃ brāhmaṇam //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 20.0 atha yad agniṃ kavyavāhanam āvāhayati //
KauṣB, 5, 8, 26.0 atha yat prayājānuyājebhyo barhiṣmantā utsṛjati //
KauṣB, 5, 8, 33.0 atha yaj jīvanavantāvājyabhāgau bhavataḥ //
KauṣB, 5, 8, 35.0 atha yat tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 8, 39.0 atho devakarmaṇaivaitat pitṛkarma vyāvartayati //
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
KauṣB, 5, 9, 1.0 atha yad agniṃ kavyavāhanam antato yajati //
KauṣB, 5, 9, 4.0 atha yad apa upaspṛśati tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 5.0 atha yad iḍām upahūyāvaghrāya na prāśnanti //
KauṣB, 5, 9, 8.0 atha yad adhvaryuḥ pitṛbhyo dadāti //
KauṣB, 5, 9, 10.0 atha yat pavitravati mārjayante tasyoktaṃ brāhmaṇam //
KauṣB, 5, 9, 11.0 atha yad ṛcaṃ japanti svastyayanam eva tat kurvate //
KauṣB, 5, 9, 12.0 atha yad udañcaḥ paretya gārhapatyāhavanīyā upatiṣṭhante //
KauṣB, 5, 9, 14.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 16.0 atha yat prāñca upaniṣkramya ādityam upatiṣṭhante //
KauṣB, 5, 9, 20.0 atha yat sūktavāke yajamānasya nāma na gṛhṇāti //
KauṣB, 5, 9, 22.0 atha yat patnīsaṃyājair na caranti //
KauṣB, 5, 9, 24.0 atha yad udañcaḥ paretya tryambakaiścaranti //
KauṣB, 5, 9, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 28.0 atha yad antata iṣṭveṣṭyā yajate //
KauṣB, 5, 9, 31.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 10, 4.0 atha yat śunāsīrau yajati //
KauṣB, 5, 10, 10.0 atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam //
KauṣB, 5, 10, 11.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 10, 15.0 atha yat śunāsīrau yajati //
KauṣB, 5, 10, 17.0 atha yad vāyuṃ yajati //
KauṣB, 5, 10, 20.0 atha yat saurya ekakapālaḥ //
KauṣB, 5, 10, 23.0 atha yat śvetā dakṣiṇā //
KauṣB, 5, 10, 26.0 atha yat prāyaścittapratinidhīn kurvanti yad āhutīr juhvati //
KauṣB, 5, 10, 30.0 atha yat svair agnibhir yajamānaṃ saṃskurvanti //
KauṣB, 6, 2, 5.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 17.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 29.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 2, 41.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 9.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 21.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 33.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 3, 45.0 atha ya enaṃ dveṣṭi //
KauṣB, 6, 4, 15.0 athaitasyā eva trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 6, 5, 23.0 atha yā manasā tāṃ brahmā //
KauṣB, 6, 5, 27.0 atha yatrainaṃ brūyuḥ //
KauṣB, 6, 6, 6.0 atha yadyṛcyulbaṇaṃ syāt //
KauṣB, 6, 6, 10.0 atha yadi yajuṣy ulbaṇaṃ syāt //
KauṣB, 6, 6, 14.0 atha yadi sāmny ulbaṇaṃ syāt //
KauṣB, 6, 6, 18.0 atha yady avijñātam ulbaṇaṃ syāt //
KauṣB, 6, 7, 6.0 atha yad brahmasadanāt tṛṇaṃ nirasyati //
KauṣB, 6, 7, 8.0 athopaviśatīdam aham arvāvasoḥ sadasi sīdāmīti //
KauṣB, 6, 7, 11.0 athopaviśya japati bṛhaspatir brahmā iti //
KauṣB, 6, 8, 8.0 atha yatra ha tad devā yajñam atanvata //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 6, 9, 15.0 athāpo 'nvācāmati śāntir asīti //
KauṣB, 6, 9, 18.0 atha prāṇānt saṃmṛśate //
KauṣB, 6, 9, 22.0 atha yat sāvitreṇa japena prasauti //
KauṣB, 6, 9, 30.0 atho yaṃ yaṃ kāmam aicchaṃstaṃ tam etair ayanair āpuḥ //
KauṣB, 7, 2, 17.0 athāto haviṣo yājyāpuronuvākye //
KauṣB, 7, 3, 3.0 athaiva dīkṣita iti ha smāha //
KauṣB, 7, 3, 26.0 atha yam icchet //
KauṣB, 7, 4, 11.0 atha devā imam eva prāṇam agnim antarādadhata //
KauṣB, 7, 5, 1.0 athātaḥ kaiśinī dīkṣā //
KauṣB, 7, 6, 23.0 atha khalu śraddhaiva sakṛd iṣṭasyākṣitiḥ //
KauṣB, 7, 7, 15.0 athābravīt somaḥ //
KauṣB, 7, 7, 24.0 athābravīt savitā //
KauṣB, 7, 7, 31.0 athābravīt pathyā svastiḥ //
KauṣB, 7, 8, 1.0 athābravīd aditiḥ //
KauṣB, 7, 8, 18.0 atha yo viṣame kurute //
KauṣB, 7, 9, 3.0 athāgnim atha somam atha savitāram athāditim //
KauṣB, 7, 9, 3.0 athāgnim atha somam atha savitāram athāditim //
KauṣB, 7, 9, 3.0 athāgnim atha somam atha savitāram athāditim //
KauṣB, 7, 9, 3.0 athāgnim atha somam atha savitāram athāditim //
KauṣB, 7, 9, 8.0 atha somam atha savitāram atha pathyāṃ svastim athāditim //
KauṣB, 7, 9, 8.0 atha somam atha savitāram atha pathyāṃ svastim athāditim //
KauṣB, 7, 9, 8.0 atha somam atha savitāram atha pathyāṃ svastim athāditim //
KauṣB, 7, 9, 8.0 atha somam atha savitāram atha pathyāṃ svastim athāditim //
KauṣB, 7, 10, 8.0 atho prāṇā vai chandāṃsi //
KauṣB, 7, 12, 27.0 atho brahma vā ṛk //
KauṣB, 8, 2, 5.0 atha yatra paśur ālabhyate //
KauṣB, 8, 2, 15.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 8, 4, 12.0 atha yaikaśatatamī sa yajamānalokaḥ //
KauṣB, 8, 5, 21.0 atho yān evādhvaryuḥ prādeśān abhimimīte tān evaitābhir anuvadati //
KauṣB, 8, 6, 1.0 atho yān evādhvaryuḥ śakalān paricinoti tān pūrvayānuvadati //
KauṣB, 8, 6, 5.0 atho yāvevādhvaryuḥ suvarṇarajatau hiraṇyaśakalau karoti tāvevaitābhyām anuvadati //
KauṣB, 8, 6, 11.0 atho ubhe 'sampannakārī //
KauṣB, 8, 7, 14.0 atho ubhe asampannakārī //
KauṣB, 8, 8, 21.0 athottarā abhirūpā abhiṣṭauti //
KauṣB, 8, 8, 28.0 atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne //
KauṣB, 8, 8, 35.0 atha paśukarma tāyate //
KauṣB, 8, 9, 18.0 atha dvitīye 'hani //
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
KauṣB, 8, 12, 21.0 athāsamaram abhyudaity athāsamaram abhyudaiti //
KauṣB, 8, 12, 21.0 athāsamaram abhyudaity athāsamaram abhyudaiti //
KauṣB, 9, 3, 11.0 atho dvidevatyā dvayor havirdhānayoḥ //
KauṣB, 9, 3, 20.0 atho rarāṭyām evottarayā //
KauṣB, 9, 3, 23.0 athā vām upastham adruhā iti //
KauṣB, 9, 3, 24.0 yadā vai kṣemo 'thopasthaḥ //
KauṣB, 9, 3, 50.0 atha yathāvasatham abhyupeyāt //
KauṣB, 9, 4, 21.0 athāgnīdhre 'gniṃ nidadhati //
KauṣB, 9, 5, 1.0 atha kevalaṃ somaṃ prāñcaṃ haranti //
KauṣB, 9, 5, 4.0 athādhvaryur āhavanīye punarāhutiṃ juhoti //
KauṣB, 9, 5, 7.0 atha pūrvayā dvārā rājānaṃ prapādayanti //
KauṣB, 10, 1, 7.0 athāhavanīyaṃ punar abhyāvṛttaḥ //
KauṣB, 10, 2, 17.0 athainaṃ praṇenijati //
KauṣB, 10, 2, 20.0 athainam abhyañjati //
KauṣB, 10, 3, 13.0 atha yady ekayūpa ekādaśinīm ālabheran //
KauṣB, 10, 3, 17.0 atha kathaṃ yūpaikādaśinyām iti //
KauṣB, 10, 3, 19.0 atha yam uttamaṃ saṃminvanti //
KauṣB, 10, 4, 9.0 atha yūpya eko dravya eko gartya ekaḥ //
KauṣB, 10, 4, 12.0 atha ya ūrdhvavakalo dravyaḥ sa mānuṣaḥ //
KauṣB, 10, 4, 14.0 atha yasya prasavyādityasyāvṛtam anvāvṛttā vakalāḥ //
KauṣB, 10, 5, 3.0 ātmaniṣkrayaṇo haivāsyaiṣa tenātmānaṃ niṣkrīyānṛṇo bhūtvātha yajate //
KauṣB, 10, 6, 14.0 atha yat sarvam uttamam āha //
KauṣB, 10, 7, 30.0 atha yat trir upariṣṭād āha //
KauṣB, 10, 8, 5.0 atha stokīyā anvāha //
KauṣB, 10, 8, 15.0 atha yad anuṣṭubho 'gnīṣomīyasya paśoḥ puronuvākyā bhavanti //
KauṣB, 10, 8, 18.0 atha yat triṣṭubho yājyāḥ //
KauṣB, 10, 8, 22.0 atha vai paśum ālabhyamānaṃ puroḍāśo 'nunirupyate //
KauṣB, 10, 8, 23.0 atha yatra puroḍāśo nirupyate //
KauṣB, 10, 9, 1.0 atha manotām anvāha //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 10, 9, 10.0 atho vāg vai devānāṃ manotā //
KauṣB, 10, 9, 12.0 atho gaur vai devānāṃ manotā //
KauṣB, 10, 9, 25.0 atha yatra paśur ālabhyate //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 10, 10, 12.0 athaiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaraḥ //
KauṣB, 11, 1, 1.0 athātaḥ prātaranuvākaḥ //
KauṣB, 11, 1, 4.0 atha yat prapado japati yad āhutīr juhoti //
KauṣB, 11, 1, 17.0 atha yad ardharcāvantareṇa tad idam antarikṣam //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 3, 2.0 sa ya ekāṃ devatām ādiśya pratipadyetāthetarābhyo devatābhyo vṛścyeta //
KauṣB, 11, 4, 2.0 athaitad dve nānā chandāṃsy antareṇa kartā iva //
KauṣB, 11, 4, 3.0 athaite baliṣṭhe ariṣṭe anārte devate //
KauṣB, 11, 5, 5.0 athāta iha śuddha iha pūrṇa iti //
KauṣB, 11, 5, 9.0 pratiṣṭhā vā avasānaṃ pratiṣṭhityā evātho ubhayoḥ kāmayor āptyai //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 8, 10.0 tad āhur yat sadasy ukthāni śasyante atha kasmāddhavirdhānayoḥ prātaranuvākam anvāheti //
KauṣB, 11, 9, 1.0 atho trīṇi vā etāni sāhasrāṇy adhiyajñam //
KauṣB, 11, 9, 10.0 taddhaike kaś chandasāṃ yogam ā veda dhīra iti japitvātha āpo revatīḥ kṣayathā hi vasva iti pratipadyante //
KauṣB, 12, 1, 3.0 atho ūrg vā āpo rasaḥ //
KauṣB, 12, 1, 5.0 atho 'mṛtatvaṃ vā āpaḥ //
KauṣB, 12, 1, 13.0 athādo 'mutrāpsv adhvaryur āhutiṃ juhoti //
KauṣB, 12, 2, 10.0 athādhvaryur hotāram abhyāvṛtya tiṣṭhati //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
KauṣB, 12, 5, 1.0 atha vā upāṃśuḥ prāṇa eva //
KauṣB, 12, 5, 15.0 atha yasya etā ubhā udite juhvaty ubhau vānudite udakayājī sa na somayājī //
KauṣB, 12, 6, 4.0 athādaḥ sāmno yatrāmī sāma gāyanti //
KauṣB, 12, 6, 14.0 atha pavamāne ha vā u prātaḥ sarvā devatāḥ saṃtṛpyanti //
KauṣB, 12, 7, 5.0 atha paśuḥ //
KauṣB, 12, 7, 11.0 atha yad enena tṛtīyasavane pracaranti tena tṛtīyasavanaṃ tīvrīkṛtam //
KauṣB, 12, 9, 1.0 athāvāhane //
KauṣB, 12, 10, 3.0 athetarat samānam //
KauṣB, 13, 1, 9.0 atha haviṣpaṅktyā caranti //
KauṣB, 13, 1, 19.0 atho savanānām eva tīvrīkārāya //
KauṣB, 13, 1, 20.0 atha vai haviṣpaṅktiḥ prāṇa eva //
Kauṣītakyupaniṣad
KU, 1, 2.6 atha ya enam na pratyāha tam iha vṛṣṭirbhūtvā varṣati /
KU, 1, 6.11 atha yad devāśca prāṇāśca tat tyaṃ tad ekayā vācābhivyāhriyate sattyam iti /
Kaṭhopaniṣad
KaṭhUp, 1, 14.2 anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām //
KaṭhUp, 1, 15.2 sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ //
KaṭhUp, 4, 2.2 atha dhīrā amṛtatvaṃ viditvā dhruvam adhruveṣv iha na prārthayante //
KaṭhUp, 6, 14.2 atha martyo 'mṛto bhavaty atra brahma samaśnute //
KaṭhUp, 6, 15.2 atha martyo 'mṛto bhavaty etāvaddhyanuśāsanam //
KaṭhUp, 6, 18.1 mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam /
Khādiragṛhyasūtra
KhādGS, 1, 1, 1.0 athāto gṛhyā karmāṇi //
KhādGS, 1, 1, 27.0 hautrabrahmatve svayaṃ kurvan brahmāsanam upaviśya chattram uttarāsaṅgaṃ kamaṇḍaluṃ vā tatra kṛtvāthānyatkuryāt //
KhādGS, 1, 5, 29.0 atha sastūpam //
KhādGS, 2, 1, 2.0 dārśaṃ cetpūrvamupapadyeta paurṇamāseneṣṭvātha tatkuryāt //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 24.0 athāsyāścaturthe māsi ṣaṣṭhe vā sīmantonnayanam //
KhādGS, 2, 4, 16.0 athainaṃ paridadyādantakaprabhṛtibhiḥ //
KhādGS, 2, 4, 30.0 athānyāḥ suhṛdaḥ //
KhādGS, 3, 1, 46.0 athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti //
KhādGS, 3, 5, 23.0 atha nihnavanam //
KhādGS, 4, 3, 2.0 khādirānāyuṣkāmo 'thāparam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 1.0 athāto 'dhikāraḥ //
KātyŚS, 21, 4, 27.0 athaiṣāṃ paridāṃ vadati parīme gām aneṣateti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 4.0 athāsya snānam //
KāṭhGS, 4, 1.0 athāto 'ṣṭācatvāriṃśatsaṃmitam //
KāṭhGS, 7, 1.0 atha sāṃtapanam //
KāṭhGS, 8, 1.0 athātra vratopāyanam //
KāṭhGS, 10, 1.0 athopaniṣadarhāḥ //
KāṭhGS, 11, 3.2 athā rayiṃ sarvavīrā vayaṃ ta iti //
KāṭhGS, 12, 1.1 amīvahā vāstoṣpata iti catasṛbhir vāstoṣpatīyasya sthālīpākasyeṣṭvātha vāstv āviśet /
KāṭhGS, 13, 1.0 atha pākayajñaḥ //
KāṭhGS, 15, 1.0 atha brahmadeyāyāḥ pradānavidhiṃ vakṣyāmaḥ //
KāṭhGS, 16, 1.0 atha śulkadeyāyāḥ //
KāṭhGS, 19, 1.0 athāto haviṣyakalpaṃ vyākhyāsyāmaḥ //
KāṭhGS, 20, 1.0 athāto haviṣyapuṇyāhaḥ //
KāṭhGS, 23, 1.0 atha prāsthānikam //
KāṭhGS, 24, 2.0 athainam arhayanti //
KāṭhGS, 24, 19.4 sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma /
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 22.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
KāṭhGS, 27, 3.12 atho annasya kīlāla upahūto gṛheṣu me /
KāṭhGS, 31, 4.1 athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
KāṭhGS, 32, 1.1 atha puṃsavanam //
KāṭhGS, 33, 1.1 atha soṣyantīsavanam //
KāṭhGS, 43, 1.0 athātaś cāturhautṛkam //
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
KāṭhGS, 45, 1.1 athaikāgneḥ samādhānam //
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
KāṭhGS, 50, 1.0 athopahāraḥ //
KāṭhGS, 51, 1.0 atha paśukalpa uktaḥ //
KāṭhGS, 52, 1.0 atha śūlagavaḥ //
KāṭhGS, 55, 1.0 athārtavasvastyayanāni //
KāṭhGS, 58, 1.0 atha gomatāṃ vidhiḥ //
KāṭhGS, 59, 1.0 atha vṛṣotsargaḥ //
KāṭhGS, 66, 1.0 atha prathamaśrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 67, 1.0 athetarasya śrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 68, 1.0 athetarasya paśuśrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 69, 1.0 athetarasya māsi māsi śrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 70, 1.0 atha phālgunyāṃ tailāpūpasya juhoti //
KāṭhGS, 70, 3.0 athendrāṇyāḥ //
Kāṭhakasaṃhitā
KS, 6, 1, 35.0 athaiṣaivāgnihotram ucyate //
KS, 6, 4, 6.0 atha saṃmitam atha saṃmitam atha saṃmitatamam uttamam //
KS, 6, 4, 6.0 atha saṃmitam atha saṃmitam atha saṃmitatamam uttamam //
KS, 6, 4, 6.0 atha saṃmitam atha saṃmitam atha saṃmitatamam uttamam //
KS, 6, 4, 9.0 atha bhūyo 'tha bhūyo 'tha pūrṇam uttamaṃ bhūyaḥ //
KS, 6, 4, 9.0 atha bhūyo 'tha bhūyo 'tha pūrṇam uttamaṃ bhūyaḥ //
KS, 6, 4, 9.0 atha bhūyo 'tha bhūyo 'tha pūrṇam uttamaṃ bhūyaḥ //
KS, 6, 6, 42.0 yadā vā agnis saṃtapyate 'tha jāyata oṣadhayaḥ pāvakāḥ //
KS, 6, 6, 45.0 yadā hy evāsmai nāpidadhaty athaiṣo 'nugacchati //
KS, 6, 6, 55.0 aharahar vai paśavas sambhavanto 'tha medhyāḥ //
KS, 7, 7, 47.0 atho gavaivainaṃ cinute //
KS, 7, 8, 41.0 atho yā amūr iṣṭakā upadhatte tā evaitat kalpayati //
KS, 7, 8, 52.0 atho iṣṭakām evaitāṃ gārhapatya upadhatte //
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 7, 15, 35.0 atho tisṛṣv atho dvayor atho pūrvedyuḥ //
KS, 8, 4, 22.0 atha gārhapatyam //
KS, 8, 4, 23.0 athaudanapacanam //
KS, 8, 4, 30.0 atha gārhapatyam //
KS, 8, 4, 31.0 athāhavanīyam //
KS, 8, 4, 41.0 athaudanapacanam //
KS, 8, 4, 42.0 athāhavanīyam //
KS, 8, 4, 46.0 atho anayor eva lokayor vyavagṛhītyai //
KS, 8, 4, 63.0 atha tat sarvaṃ na satyaṃ yad vācā śapate yat prāśūr bhavati //
KS, 8, 5, 26.0 atho antarhitam iva //
KS, 8, 6, 13.0 athaitās sarparājñyā ṛcaḥ //
KS, 8, 7, 2.0 atha madhyādhidevanam avokṣyākṣān nyupya juhoti //
KS, 8, 12, 19.0 atho agnibhyām evainaṃ sayoniṃ karoti //
KS, 9, 1, 53.0 atho ubhayata eva yajñasyāśiṣardhnoti //
KS, 9, 3, 43.0 yadā vā etair ādhatte 'thāhitaḥ //
KS, 9, 14, 3.0 amithuno hi vā eṣo 'tha na prabhavati //
KS, 9, 15, 33.0 athaite saṃbhārāḥ //
KS, 9, 15, 49.0 athaitāḥ patnyaḥ //
KS, 10, 2, 10.0 athendro 'dhṛtaś śithila ivāmanyata //
KS, 10, 5, 16.0 atho agnir iva na pratidhṛṣe bhavati //
KS, 10, 7, 96.0 atho āhuḥ //
KS, 10, 10, 53.0 indrāya rājñe prathamam athendrāya svarāje 'thendrāyādhirājāya //
KS, 10, 10, 53.0 indrāya rājñe prathamam athendrāya svarāje 'thendrāyādhirājāya //
KS, 10, 10, 74.0 athaitān abhibhaviṣyāma iti //
KS, 11, 1, 13.0 aindrasyāvadāyātha vaiśvadevasyobhe avadāne avadyet //
KS, 11, 1, 14.0 athaindrasya //
KS, 11, 2, 18.0 yadā hiraṇyaṃ vindetāthaitām eva nirvapet //
KS, 11, 3, 39.0 atha te punar dāsyāmīti //
KS, 11, 3, 48.0 atha tvāto mokṣyāmīti //
KS, 11, 6, 74.0 atha kva kṣatram iti //
KS, 11, 6, 75.0 yadā vai kṣatram avagacchaty athāvagacchati //
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 11, 10, 62.0 yadāsā ādityo 'rvāṅ raśmibhiḥ paryāvartate 'tha varṣati //
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
KS, 11, 10, 78.0 atho imāś caivāmūś ca saṃsṛjati //
KS, 11, 10, 82.0 atho ima evāsya lokā abhīṣṭāḥ prītā bhavanti //
KS, 11, 10, 84.0 saṃvatsaraṃ karīrāṇāṃ nāśnīyād ya etayā yajetātho yo 'nubruvīta //
KS, 12, 1, 30.0 athaita ekakapālāḥ //
KS, 12, 3, 43.0 ṛco vāvāsmai tad agre prāyacchad atha sāmāny atha yajūṃṣi //
KS, 12, 3, 43.0 ṛco vāvāsmai tad agre prāyacchad atha sāmāny atha yajūṃṣi //
KS, 12, 3, 56.0 atho yat prāṇit tat punar na samait //
KS, 12, 4, 14.0 vrīhimayaḥ prathamo bhavaty atho yavamayo 'tha vrīhimayaḥ //
KS, 12, 4, 14.0 vrīhimayaḥ prathamo bhavaty atho yavamayo 'tha vrīhimayaḥ //
KS, 12, 6, 22.0 atho bhaviṣyad eva varuṇasyāvayajate //
KS, 12, 7, 27.0 atha vā iyam abravīt //
KS, 12, 8, 40.0 yad ājāyeta dhātāraṃ purastāt kṛtvāthaitām eva nirvapet //
KS, 12, 8, 45.0 saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 12, 10, 20.0 atho āhuḥ //
KS, 12, 10, 65.0 atho yainam asau vāg aślīlam abhivadati sainaṃ punaḥ kalyāṇam abhivadati //
KS, 12, 12, 27.0 atho iḍāyā avidohāya //
KS, 12, 12, 31.0 etad vā asyā vyṛddhaṃ sad atha samṛddham //
KS, 12, 13, 8.0 atha vā iyaṃ tarhy ṛkṣālomakāsīt //
KS, 12, 13, 17.0 atha vā imās tarhy aphalā oṣadhaya āsan //
KS, 12, 13, 36.0 athaiṣa ūrjam evābhijāyate //
KS, 13, 3, 23.0 yadā sahasraṃ paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta //
KS, 13, 3, 86.0 pāpmānam evāpahatyāthaitena vṛtratūr bhavati //
KS, 13, 4, 37.0 tena vai sa tān agninā pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 4, 43.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 13, 4, 54.0 athaindreṇendriyaṃ vīryam ātmann adadhāt //
KS, 13, 4, 59.0 athaindreṇendriyaṃ vīryam ātman dhatte //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 68.0 athetaraṃ punar etyaindraṃ samasthāpayat //
KS, 13, 5, 69.0 sa nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 5, 74.0 athetaraṃ punar etyaindraṃ saṃsthāpayet //
KS, 13, 5, 75.0 nirṛtim eva pūrvāṃ niravadāyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 13, 6, 60.0 athaiṣa pāpīyān bhavati //
KS, 13, 10, 44.0 atho atirikta evātiriktaṃ dadhāti //
KS, 14, 5, 4.0 athaitaṃ sarve 'paśyan //
KS, 14, 5, 19.0 athaitaṃ prajāpatir āharat //
KS, 14, 5, 22.0 athaitena prajāpatir ayajata //
KS, 14, 5, 53.0 yadā hi so 'matto bhavaty atha taṃ tat tupati //
KS, 14, 6, 51.0 atho medhyān evainān yajñiyān karoti //
KS, 14, 8, 12.0 atho mithunam eva yajñamukhe dadhāti //
KS, 14, 9, 1.0 athaite 'tigrāhyāḥ //
KS, 14, 9, 3.0 athaite paśavaḥ //
KS, 14, 9, 26.0 athaiṣā sārasvatī meṣī //
KS, 14, 9, 28.0 athaiṣā mārutī pṛśnir vaśā //
KS, 15, 5, 6.0 atha maitrābārhaspatyaṃ havir nirvapati //
KS, 15, 5, 9.0 sa yadā śṛto bhavaty atha tat pātram āśvattham apidhāya pavitravatyājyam ānayati //
KS, 15, 10, 9.0 athaiṣa dvirātro vyuṣṭis tasya yāvanti saṃvatsarasyāhorātrāṇi tāvatīs stotrīyāḥ //
KS, 19, 1, 28.0 atho yad evāsyātra nyaktaṃ tasyāvaruddhyai //
KS, 19, 5, 53.0 atho yābhya enaṃ pracyāvayati tāsv enaṃ pratiṣṭhāpayati //
KS, 19, 6, 8.0 atho madhyata eva yajñasyāśiṣam avarunddhe //
KS, 19, 7, 38.0 atho parameṇaiva payasā //
KS, 19, 8, 1.0 athaite 'gnibhyaḥ kāmebhyaḥ paśava ālabhyante //
KS, 19, 8, 21.0 athaiṣa vāyavyaś śvetas tūparaḥ //
KS, 19, 9, 7.0 athādityebhyo ghṛte caruḥ //
KS, 19, 9, 13.0 athāgnaye vaiśvānarāya dvādaśakapālaḥ //
KS, 19, 10, 64.0 athaitan mālimlavam //
KS, 19, 10, 87.0 ud eṣāṃ bāhū atiram ud varco atho balam ity āśiṣam evāśāste //
KS, 19, 12, 1.0 athaitad vātsapram //
KS, 20, 2, 1.0 athaitā nairṛtīḥ //
KS, 20, 3, 18.0 atho ṛtubhir eva kṛṣṭvā saṃvatsare pratitiṣṭhati //
KS, 20, 3, 22.0 atho dviguṇenaivāsyā vīryam udyacchate //
KS, 20, 4, 10.0 atho yajñaparur eva nāntareti //
KS, 20, 5, 28.0 atho madhyejyotiṣam evāgniṃ cinute //
KS, 20, 5, 33.0 atho yā sarpe tviṣis tām evāvarunddhe //
KS, 20, 5, 40.0 athaitad vāmadevasya rākṣoghnaṃ yajñamukhe //
KS, 20, 6, 16.0 athaiṣā dūrveṣṭakā //
KS, 20, 6, 24.0 athaiṣā vāmabhṛt //
KS, 20, 6, 34.0 athaite retassicau //
KS, 20, 6, 54.0 athaiṣā tryālikhitā //
KS, 20, 7, 31.0 athaiṣokhā //
KS, 20, 8, 30.0 athaitāni paśuśīrṣāṇi //
KS, 20, 9, 5.0 yadā vai paśus saṃvartate 'tha jāyate //
KS, 20, 10, 1.0 athaitā āśvinīḥ //
KS, 20, 11, 9.0 athaitā diśyāḥ //
KS, 21, 2, 25.0 athaitā virājaḥ //
KS, 21, 2, 34.0 athaite stomabhāgāḥ //
KS, 21, 2, 46.0 athaitā nākasadaḥ //
KS, 21, 2, 53.0 athaitāḥ pañcacūḍāḥ //
KS, 21, 3, 7.0 athaiṣā vikarṇī //
KS, 21, 3, 40.0 athaitā viśvajyotiṣaḥ //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 4, 2.0 atha triṣṭubbhir atha jagatībhir athānuṣṭubbhir atha paṅktibhir atha yat kiñcāgneyaṃ chandaḥ //
KS, 21, 6, 19.0 atha nābhidaghne //
KS, 21, 6, 21.0 atha puruṣamātre //
KS, 21, 6, 24.0 atha puruṣamātre //
KS, 21, 6, 25.0 atha nābhidaghne //
KS, 21, 6, 26.0 atha jānudaghne //
KS, 21, 7, 54.0 atho paṅktyaivāhutyāgnim ālabhate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 4.2 athā sapatnān indro me nigrābheṇādharaṃ akaḥ //
MS, 1, 1, 13, 5.2 athā sapatnān indrāgnī me viṣūcīnān vyasyatām //
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 1, 2, 18, 3.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
MS, 1, 3, 23, 1.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
MS, 1, 3, 39, 9.1 gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu /
MS, 1, 4, 5, 27.0 atho indriyaṃ vā iḍā //
MS, 1, 4, 5, 33.0 atha ya evaṃ vedāśiṣa eva duhe //
MS, 1, 4, 5, 35.0 satyāṃ vā etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta //
MS, 1, 4, 6, 8.0 atha yaddhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte //
MS, 1, 4, 7, 27.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 4, 8, 6.0 yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya //
MS, 1, 4, 10, 30.0 atha yad āraṇyasyāśnāti tenāraṇyān //
MS, 1, 4, 10, 31.0 atho indriyaṃ vā āraṇyam //
MS, 1, 4, 12, 38.0 atha yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyāpakrāmaṃ juhuyāt //
MS, 1, 4, 12, 40.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt //
MS, 1, 4, 13, 5.0 atha yasyotpūtaṃ skandati sā vai skannā nāmāhutiḥ //
MS, 1, 4, 13, 9.0 atha yasya puroḍāśau duḥśṛtau bhavatas taddhavir yamadevatyam //
MS, 1, 4, 13, 10.0 yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 4, 13, 12.0 atha yasya puroḍāśau kṣāyatas taṃ yajñaṃ varuṇo gṛhṇāti //
MS, 1, 4, 13, 13.0 yadā taddhaviḥ saṃtiṣṭhetātha tad eva havir nirvapet //
MS, 1, 4, 13, 15.0 atha yo 'dakṣiṇena yajñena yajate taṃ yajamānaṃ vidyāt //
MS, 1, 4, 13, 17.1 atha na vasīyān bhavatīti /
MS, 1, 4, 13, 19.0 atha yasya kapālaṃ bhidyeta tat saṃdadhyāt //
MS, 1, 4, 13, 23.0 atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāllokād antardadhāti //
MS, 1, 4, 13, 24.0 yadā taddhaviḥ saṃtiṣṭhetāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 1, 4, 13, 27.0 atha yasyāhutir bahiṣparidhi skandati sā vai jīvanaḍ āhutiḥ //
MS, 1, 4, 13, 48.0 atho evam asya rudraḥ paśūn anabhimānuko bhavati //
MS, 1, 4, 15, 12.0 atha pūrṇamāsaṃ pūrvam ālabhante //
MS, 1, 4, 15, 18.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 5, 5, 5.0 atho imām eva stomam upayunakti //
MS, 1, 5, 5, 6.0 atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakti //
MS, 1, 5, 5, 8.1 atho devā vai pratnam /
MS, 1, 5, 5, 13.0 atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti //
MS, 1, 5, 6, 14.0 atho paśumān bhavati //
MS, 1, 5, 6, 15.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 5, 8, 11.0 yadā hi rājanyaḥ pṛtanā jayati atho bhavati //
MS, 1, 5, 8, 20.0 atha vai pañcaiva pañcāsan //
MS, 1, 5, 10, 6.0 atho ālabdha evopadhīyante //
MS, 1, 5, 11, 5.0 atho prajāpatim evopaiti //
MS, 1, 5, 11, 9.0 atho brahmavarcasam evāvarunddhe //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 1, 5, 12, 30.1 athākasyavido manyante soma eva samṛcchatā iti /
MS, 1, 5, 13, 15.0 atha juhuyāt //
MS, 1, 5, 13, 26.0 atha juhuyāt //
MS, 1, 6, 4, 8.0 atha yo 'śvam agnyādheye dadāti vibhaktyai //
MS, 1, 6, 5, 30.0 atha yo brāhmaṇo vaiśvānaraḥ syāt tasyādadhyāt //
MS, 1, 6, 5, 35.0 atha rājanyasyādadhyāt //
MS, 1, 6, 5, 43.0 atha vaiśyasyādadhyāt //
MS, 1, 6, 6, 11.0 sa yadā samayādhvaṃ gacched atha yajamāno varaṃ dadyāt //
MS, 1, 6, 6, 17.0 atha prajāpatiḥ prajā asṛjata //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 8, 17.0 atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmet //
MS, 1, 6, 8, 38.0 athaiṣāṃ sarva īśe //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 45.0 atha sa tām āvṛhat //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 10, 16.0 tad āhur amṇa evānudrutyāthāgnihotraṃ hotavyam iti //
MS, 1, 6, 10, 20.0 havīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //
MS, 1, 6, 10, 28.0 athendro 'gnim ādhatta //
MS, 1, 6, 10, 33.0 te 'bruvan yad eva tvaṃ kiṃca karavo yaddhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti //
MS, 1, 6, 10, 39.0 atho agnyupasthānaṃ vācayitavyaḥ //
MS, 1, 6, 11, 4.0 atha yaṃ kāmayetānnādaḥ syād iti tasya bhraṣṭrād dakṣiṇāgnim āhareyuḥ //
MS, 1, 6, 12, 32.0 te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti //
MS, 1, 6, 13, 9.0 te 'mum agrā ādadhatāthemam athemaṃ //
MS, 1, 6, 13, 9.0 te 'mum agrā ādadhatāthemam athemaṃ //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 16.0 ta imam agrā ādadhatāthāmum athemam //
MS, 1, 6, 13, 16.0 ta imam agrā ādadhatāthāmum athemam //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 25.0 ta imam agrā ādadhatāthemam athāmuṃ //
MS, 1, 6, 13, 25.0 ta imam agrā ādadhatāthemam athāmuṃ //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 6, 13, 33.0 tad imam evādhāyāthemam athāmuṃ //
MS, 1, 6, 13, 33.0 tad imam evādhāyāthemam athāmuṃ //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 2, 43.0 ṛdhnoty evātho mithunatvāya //
MS, 1, 7, 3, 20.0 atha yad agnir bahudhā vihriyata imān poṣān pupoṣa //
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 7, 3, 34.0 atha kasmāt saha vibhaktayaḥ prayājair iti //
MS, 1, 7, 4, 7.0 atho tān eva bhāginaḥ karoti //
MS, 1, 7, 4, 8.0 atho ubhayata eṣa yajñasyāśiṣa ṛdhnoti //
MS, 1, 7, 4, 10.0 atha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau //
MS, 1, 7, 5, 29.0 tad yad etaiḥ punar ādhatte 'tha ṛdhnoti //
MS, 1, 8, 1, 23.0 atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti //
MS, 1, 8, 2, 12.0 atha śiśiram asṛjyata //
MS, 1, 8, 2, 46.0 atho paśumān bhavati //
MS, 1, 8, 2, 47.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 8, 3, 20.0 atho tustūrṣamāṇasya //
MS, 1, 8, 3, 21.0 atho yaḥ kāmayeta vīro mā ājāyeteti //
MS, 1, 8, 3, 29.0 atho na paśumān iva bhavati //
MS, 1, 8, 4, 7.0 nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśritaḥ //
MS, 1, 8, 4, 7.0 nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśritaḥ //
MS, 1, 8, 4, 12.0 atho abhy evainad ghārayati medhyatvāya //
MS, 1, 8, 4, 26.0 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyaḥ //
MS, 1, 8, 4, 26.0 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyaḥ //
MS, 1, 8, 4, 30.0 saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamam //
MS, 1, 8, 4, 30.0 saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamam //
MS, 1, 8, 4, 42.0 atho agnihotrasya vā etat pavitram //
MS, 1, 8, 5, 18.0 iyaṃ hotavyātha parātha punar avastāt prātar //
MS, 1, 8, 5, 18.0 iyaṃ hotavyātha parātha punar avastāt prātar //
MS, 1, 8, 5, 60.0 atho amuṣya vā etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 8, 5, 67.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 68.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 70.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 71.0 atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati //
MS, 1, 8, 5, 73.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 5, 76.0 atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //
MS, 1, 8, 6, 27.0 atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca //
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
MS, 1, 8, 7, 6.0 atha yo dvir ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 8.0 atha yaḥ sakṛd ajuhot tam apṛcchan kasmai tvam ahauṣīr iti //
MS, 1, 8, 7, 34.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 7, 42.0 atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti //
MS, 1, 8, 7, 56.0 tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti //
MS, 1, 8, 7, 79.0 atho brāhmaṇāyaivāsyāgrato gṛha āhareyuḥ //
MS, 1, 8, 7, 81.0 atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //
MS, 1, 8, 8, 8.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 8, 9.0 athābhimantrayeta //
MS, 1, 8, 8, 12.1 atho ramayaty evainam //
MS, 1, 8, 8, 23.0 athābhimantrayeta //
MS, 1, 8, 9, 12.0 atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati //
MS, 1, 8, 9, 47.1 na hi vā etasmā apidhīyate 'thaiṣo 'nugacchati //
MS, 1, 9, 4, 27.0 atha yo 'vidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 36.0 atha yo 'vidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 45.0 atha yo 'vidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati //
MS, 1, 9, 4, 57.0 atha yo 'vidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmati //
MS, 1, 9, 4, 66.0 atha yo 'vidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //
MS, 1, 9, 6, 4.0 athaiṣa na prajāyate //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 9, 7, 14.0 atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo veda ity eṣa vāva bhūyo veda yaś caturhotṝn veda //
MS, 1, 10, 4, 6.0 atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai //
MS, 1, 10, 5, 12.0 atha prajāpatir akāmayata prajāḥ sṛjeyeti //
MS, 1, 10, 5, 16.0 athaitābhyo devatābhya etāni havīṃṣi bhāgaṃ niravapat //
MS, 1, 10, 5, 29.0 atho vaiśvadevatvāyaiva dvādaśakapālaḥ //
MS, 1, 10, 5, 40.0 athādo 'ntato mithunād viṣūcīḥ prajāyante //
MS, 1, 10, 6, 2.0 atha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa //
MS, 1, 10, 6, 6.0 athaiṣā vaiśvadevy āmikṣā //
MS, 1, 10, 6, 13.0 atho amutaḥpradānāddhi manuṣyā yajñam upajīvanti //
MS, 1, 10, 6, 22.0 atho niravattyā eva mārutaḥ //
MS, 1, 10, 6, 23.0 atho grāmyam evaitenānnādyam avarunddhe //
MS, 1, 10, 7, 42.0 atho vṛṣāṇaṃ vā etad yajamānāya janayanti //
MS, 1, 10, 8, 28.0 atha yas trayodaśaṃ māsaṃ sampādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājī //
MS, 1, 10, 8, 43.0 sa yadā sahasraṃ paśūn gacched atha varuṇapraghāsair yajeta //
MS, 1, 10, 9, 10.0 atho chandāṃsi vai vāk //
MS, 1, 10, 9, 27.0 atho chandāṃsi vai vājinaḥ //
MS, 1, 10, 9, 41.0 atho ūrdhvajñur hi prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 30.0 athaitāni pañca havīṃṣi saṃtatyai //
MS, 1, 10, 11, 3.0 anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś carati //
MS, 1, 10, 11, 5.0 atha yad vācayati medhyām evaināṃ karoti //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 1, 10, 12, 19.0 yadā pātrāṇi juhvaty athāgniṃ saṃmārṣṭi //
MS, 1, 10, 13, 4.0 atha vā iyaṃ tarhi śithirāsīt //
MS, 1, 10, 14, 6.0 tasya yadā marmāgacchann athāceṣṭat //
MS, 1, 10, 14, 11.0 atho agnir vai devānāṃ senānīḥ //
MS, 1, 10, 16, 6.0 atho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti //
MS, 1, 10, 16, 10.0 atha yat stry aśnāti sākamedhatvāya //
MS, 1, 10, 16, 33.0 athaitāni pañca havīṃṣi saṃtatyai //
MS, 1, 10, 16, 34.0 athaiṣa aindrāgnaḥ //
MS, 1, 10, 16, 37.0 athaiṣa aindraḥ //
MS, 1, 10, 16, 40.0 athaiṣa vaiśvakarmaṇaḥ //
MS, 1, 10, 16, 42.0 athaiṣa āghāra āhutīnāṃ saṃtatyai triṃśatvāya //
MS, 1, 10, 17, 20.0 atha vā asya pitaro 'nabhīṣṭāḥ //
MS, 1, 10, 17, 24.0 atho āhur ubhayata eva nirupyam iti //
MS, 1, 10, 17, 34.0 athaitā dhānāḥ //
MS, 1, 10, 17, 36.0 atho aparimitā vai saṃvatsarasya rātrayaḥ //
MS, 1, 10, 17, 59.0 atho antarhitā hi devebhyaś ca manuṣyebhyaś ca pitaraḥ //
MS, 1, 10, 17, 63.0 atho samantān mā pitaro 'bhisamāgacchān iti //
MS, 1, 10, 18, 22.0 athātra prācīnāvītena bhavyaṃ vyāvṛttyai //
MS, 1, 10, 18, 32.0 athātra tisraḥ kāryāḥ //
MS, 1, 10, 18, 55.0 atha yat tasyāṃ nimārṣṭi tām eva tena prīṇāti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 10, 20, 2.0 atha vā asya rudrā anabhīṣṭāḥ //
MS, 1, 10, 20, 7.0 atho ekā vā iyam //
MS, 1, 11, 5, 2.0 atha vā etaṃ sarve 'paśyan //
MS, 1, 11, 5, 16.0 atha vā etaṃ prajāpatir āharat //
MS, 1, 11, 5, 19.0 atha vā etena prajāpatir ayajata //
MS, 1, 11, 5, 36.0 atha paśuṣu //
MS, 1, 11, 5, 47.0 yadā hi tasya mado vyety atha taṃ tat tapati //
MS, 1, 11, 6, 31.0 atho yā vanaspatiṣu vāk tām evāvarunddhe //
MS, 1, 11, 7, 3.0 atho prajāpatir vai brahmā yajñasya //
MS, 1, 11, 7, 17.0 athaiṣa naivāraḥ saptadaśaśarāvaḥ //
MS, 1, 11, 8, 2.0 atho anvārambho vā eṣa yajñasya //
MS, 1, 11, 8, 39.0 atho vāg vai chandāṃsi //
MS, 1, 11, 9, 1.0 athaite 'tigrāhyāḥ //
MS, 1, 11, 9, 3.0 athaite paśavā ālabhyante yajñakratūnām avaruddhyai //
MS, 1, 11, 9, 9.0 athaiṣā vaśā //
MS, 1, 11, 9, 29.0 atho iyaṃ vai rathantaram //
MS, 2, 1, 1, 22.0 sa yadā saṃgrāmaṃ jayed athaindrāgnam ekādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 14.0 sa yadā vanvītāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 28.0 sa yadānannam adyād athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 43.0 sa yadā saṃgrāmaṃ jayed athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 3, 43.0 atho anumatavajro 'sad iti //
MS, 2, 1, 3, 44.0 sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ vā jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam //
MS, 2, 1, 3, 53.0 atha yad dyāvāpṛthivīyaḥ //
MS, 2, 1, 7, 10.0 atho praticaryāty eva prāyukta //
MS, 2, 1, 8, 6.0 yadā havīṃṣy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyuḥ //
MS, 2, 1, 9, 34.0 atha yat sphyaḥ //
MS, 2, 1, 11, 48.0 atho āhuḥ //
MS, 2, 1, 12, 11.0 athaiṣa na prastiṅnoti //
MS, 2, 2, 1, 25.0 atha yat sarvāsv avagacchati tathā hānaparodhyo 'vagacchati //
MS, 2, 2, 1, 26.0 sa yadāvagacched athādityebhyo dhārayadvadbhyo ghṛte caruṃ nirvapet //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 2, 1, 49.0 atha vā asya rājyam anavagatam //
MS, 2, 2, 2, 34.0 atho brahma vai brahmā //
MS, 2, 2, 4, 12.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 26.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 7, 9.0 atha yad bhaumaḥ //
MS, 2, 2, 7, 14.0 sa yadā vinded athaitebhya eva nirvapet //
MS, 2, 2, 8, 22.0 atho anusaṃtatyai //
MS, 2, 2, 9, 17.0 yadā vai śriyo 'ntaṃ gacchaty atha pāpīyān bhavati //
MS, 2, 2, 13, 7.0 atha yat kṣodiṣṭhaṃ tañ śipiviṣṭam //
MS, 2, 2, 13, 51.0 athaiṣa somaṃ vamiti //
MS, 2, 3, 1, 4.0 atho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayati //
MS, 2, 3, 1, 27.0 atha yat punaḥ samuhyāgnaye samavadyati //
MS, 2, 3, 1, 37.0 atha yat punaḥ samūhati //
MS, 2, 3, 1, 48.0 atha yat punaḥ samūhati //
MS, 2, 3, 2, 37.0 atha yad vaiśvadevīṣṭiḥ //
MS, 2, 3, 2, 44.0 atha yan madhyato juhoti //
MS, 2, 3, 3, 1.0 athaiṣo 'śvaḥ pratigṛhyate //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 3, 19.0 atha yat sauryaḥ //
MS, 2, 3, 5, 10.0 atho prāṇā vai devatāḥ //
MS, 2, 3, 5, 42.0 atho mahayaty evainat //
MS, 2, 3, 6, 13.0 atho yāvanta eva paśavas tān asmai saṃsṛjati //
MS, 2, 3, 6, 17.0 atho āhuḥ //
MS, 2, 3, 6, 23.0 athaiṣo 'ryamṇe caruḥ //
MS, 2, 3, 6, 36.0 atha yac carur antarā bhavati tasmād idam antarā //
MS, 2, 3, 7, 44.0 atho bṛhatīṃ hy ayātayāmnīṃ paśavo 'nuprajāyante //
MS, 2, 3, 9, 6.0 atha yainam asā aślīlaṃ vāg abhivadati //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 3, 9, 32.0 atha yad vikṣārayati evam iva hy eṣa vikṣarati //
MS, 2, 3, 9, 39.0 atha yac catvāro digbhya evainaṃ tena samīrayanti //
MS, 2, 4, 1, 19.0 atho āhuḥ sahasraśalā iti //
MS, 2, 4, 2, 10.0 atha sārasvatīm //
MS, 2, 4, 2, 11.0 athaindram //
MS, 2, 4, 2, 27.0 atho iḍāyā avidohāya //
MS, 2, 4, 3, 9.0 atho āhuḥ //
MS, 2, 4, 3, 11.0 atho āhuḥ //
MS, 2, 4, 3, 12.0 ardhamāsam atho māsam atho saṃvatsaram iti //
MS, 2, 4, 3, 12.0 ardhamāsam atho māsam atho saṃvatsaram iti //
MS, 2, 4, 3, 21.0 atha vai tarhi viṣṇur anyā devatāsīt //
MS, 2, 4, 4, 17.0 atha yāny etāni catvāry akṣarāṇy ṛcy adhi //
MS, 2, 4, 4, 27.0 atho rūpatāyā eva //
MS, 2, 4, 4, 29.0 atha yat triṣṭubhā paridadhāti nāntaṃ gacchati //
MS, 2, 4, 5, 13.0 atha yo yakṣya ity uktvā na yajeta tam etena yājayet //
MS, 2, 4, 5, 19.0 atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 5, 21.0 atho evam iva hy antarikṣasya rūpam //
MS, 2, 5, 1, 72.0 athaitasyāmayati //
MS, 2, 5, 2, 8.0 atha vā iyaṃ tarhy ṛkṣāsīd alomikā //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 2, 5, 3, 27.0 sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 5, 3, 30.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 3, 35.0 atho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 5, 3, 41.0 sa yadā sahasraṃ paśūn gacched athaitaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 3, 54.0 athaindraṃ deveṣv ālabhata //
MS, 2, 5, 3, 59.0 athaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 4, 30.0 atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata //
MS, 2, 5, 4, 35.0 atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmaḥ //
MS, 2, 5, 4, 44.0 athaiṣo 'bhyardho viśaś carati //
MS, 2, 5, 5, 47.0 athaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 5, 51.0 atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata //
MS, 2, 5, 6, 15.0 athaitasya jyog āmayati //
MS, 2, 5, 7, 5.0 atho āhuḥ //
MS, 2, 5, 7, 8.0 tad vaśānāṃ vaśātvam ity atho āhuḥ //
MS, 2, 5, 7, 19.0 atho āhuḥ //
MS, 2, 5, 7, 20.0 kṛṣṇaśabalīty atha yā vipruṣā āsaṃs tānīmāny anyāni rūpāṇi //
MS, 2, 5, 7, 24.0 atho āhuḥ //
MS, 2, 5, 8, 7.0 atho brahmaṇaivainān purastān mukhato jityai saṃśyati //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 5, 9, 7.0 sa yadā medhaṃ gacched athendrāyābhimātighna ālabheta //
MS, 2, 5, 9, 13.0 atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta //
MS, 2, 5, 9, 13.0 atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabheta //
MS, 2, 5, 10, 4.0 atho āhur indro 'paśyad iti //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 6, 6, 5.0 atha śvetāṃ śvetavatsāṃ duhanti //
MS, 2, 6, 6, 9.0 atha maitrābārhaspatyaṃ havir nirvapanti //
MS, 2, 7, 7, 15.1 ud eṣāṃ bāhūn atiram ud varco atho balam /
MS, 2, 7, 8, 9.1 śivo bhūtvā mahyam agne athā sīda śivas tvam /
MS, 2, 7, 12, 3.3 taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //
MS, 2, 7, 12, 17.1 uṣṭārayoḥ pīlvayor atho ābandhanīyayoḥ /
MS, 2, 7, 13, 2.2 athā śatakrato yūyam imaṃ me agadaṃ kṛta //
MS, 2, 7, 13, 7.1 niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ /
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
MS, 2, 9, 2, 11.2 atho ya iṣudhis tavāre asmin nidhehi tam //
MS, 2, 9, 10, 1.1 aghorebhyo atha ghorebhyo aghoraghoratarebhyaś ca /
MS, 2, 10, 1, 6.1 namas te harase śociṣe cātho te arciṣe namaḥ /
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 3, 2, 10, 20.0 atho sāyatanatvāya //
MS, 3, 2, 10, 22.0 atho vajro vai pañcadaśaḥ //
MS, 3, 2, 10, 56.0 athaitā virājaḥ //
MS, 3, 6, 9, 7.0 atho trayo vā ime lokāḥ //
MS, 3, 6, 9, 19.0 atho āpo me dīkṣāṃ net pramuṣṇān iti //
MS, 3, 6, 9, 22.0 tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti //
MS, 3, 6, 9, 28.0 atho annāya vā etad ātmānaṃ pāvayate //
MS, 3, 7, 4, 1.3 atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate /
MS, 3, 7, 4, 1.6 atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate /
MS, 3, 7, 4, 1.27 atho bahv eva yajñasyāvarunddhe /
MS, 3, 7, 4, 1.29 atho devebhya evainaṃ śundhanti /
MS, 3, 7, 4, 2.28 atho vairājāḥ paśavaḥ /
MS, 3, 7, 4, 2.39 atha yad abhyūhaty aparimitasyāvaruddhyai /
MS, 3, 7, 4, 2.52 atho sarvābhir eva devatābhir yajñaṃ samardhayati //
MS, 3, 9, 6, 1.0 athaitā āpriyaḥ //
MS, 3, 10, 3, 3.0 atho yāvān eva paśus tasyāvattaṃ bhavati //
MS, 3, 10, 3, 6.0 atho etayā hy agrā oṣadhīnāṃ rasaṃ prāśnāti //
MS, 3, 10, 3, 9.0 atho atra hi sa rasaḥ pratitiṣṭhati //
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 39.0 atha vai prāṇasyāpānasya vyānasya teṣām anavattam //
MS, 3, 10, 3, 53.0 atha vā utānyasyai devatāyā ālabhyate //
MS, 4, 4, 1, 4.0 atha yat tasya gṛhṇāti yo 'nvīpam īrayati māhiṣaṃ tena tokaṃ prajanayati //
MS, 4, 4, 1, 5.0 atha yan nadīpater apāṃ vā etan mithunam //
MS, 4, 4, 1, 7.0 atha yad aprahāvarīṇāṃ madhyameṣṭheyaṃ tenāvarunddhe //
MS, 4, 4, 1, 8.0 atha yat parivāhiṇīnāṃ pārevasyantyās tena tokaṃ prajanayati //
MS, 4, 4, 1, 9.0 atha yā āpo 'ñśerāḥ //
MS, 4, 4, 1, 12.0 atha yat kūpyānām ubhayīs tenāpo 'varunddhe //
MS, 4, 4, 1, 17.0 atha yaddhrādunīnāṃ viśas tena vīryam avarunddhe //
MS, 4, 4, 1, 18.0 atha yat puṣpāṇām āraṇyaṃ tena //
MS, 4, 4, 1, 19.0 atha yad ulbyānāṃ vajro vai paśavaḥ //
MS, 4, 4, 1, 22.0 atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāti //
MS, 4, 4, 1, 23.0 atha yad ghṛtasyaitā vā āpo 'nādhṛṣyāḥ //
MS, 4, 4, 1, 25.0 atha yan madhor apāṃ vā eṣa oṣadhīnāṃ rasaḥ //
MS, 4, 4, 2, 1.31 atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti /
MS, 4, 4, 2, 1.37 atho brahma vai brahmā /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 5.2 atha parā yayā tad akṣaram adhigamyate //
Mānavagṛhyasūtra
MānGS, 1, 2, 1.1 atha saṃdhyām upāste //
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
MānGS, 1, 4, 4.1 prāksviṣṭakṛto 'tha japati /
MānGS, 1, 4, 8.1 atha japati /
MānGS, 1, 5, 1.0 athāto 'ntarakalpaṃ vyākhyāsyāmaḥ //
MānGS, 1, 6, 1.0 athāto 'gniṃ pravartayanti //
MānGS, 1, 7, 1.1 athopaniṣadarhāḥ /
MānGS, 1, 7, 10.1 devāgāre sthāpayitvātha kanyāṃ grāhayet /
MānGS, 1, 9, 5.1 athainam arhayanti //
MānGS, 1, 9, 24.1 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ me bhūyāsam //
MānGS, 1, 9, 26.1 atha gandhotsadane vāsasī //
MānGS, 1, 10, 8.1 athāsyai vāsaḥ prayacchati /
MānGS, 1, 10, 10.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 11, 7.1 athaināny upakalpayate śūrpaṃ lājā iṣīkā aśmānam āñjanam //
MānGS, 1, 11, 18.1 athaināṃ prācīṃ saptapadāni prakramayaty ekam iṣe dve ūrje trīṇi prajābhyaś catvāri rāyaspoṣāya pañca bhavāya ṣaḍ ṛtubhyaḥ sakhā saptapadī bhava sumṛḍīkā sarasvatī /
MānGS, 1, 12, 1.2 saubhāgyamasyai dattvāyāthāstaṃ viparetana /
MānGS, 1, 12, 3.1 athābhyañjanti /
MānGS, 1, 12, 5.1 athainau dadhimadhu samaśnuto yadvā haviṣyaṃ syāt //
MānGS, 1, 13, 2.1 yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram //
MānGS, 1, 14, 8.1 athāsyai brahmacāriṇam upastha āveśayati /
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 1, 14, 9.1 athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet //
MānGS, 1, 14, 15.1 athāsyai gṛhān visṛjet //
MānGS, 1, 18, 4.1 athainam abhimṛśati /
MānGS, 1, 19, 1.1 athādityadarśanam //
MānGS, 1, 19, 5.1 atha brāhmaṇatarpaṇam //
MānGS, 1, 20, 1.0 athānnaprāśanam //
MānGS, 1, 22, 3.1 athāsmai vāsaḥ prayacchati /
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
MānGS, 1, 23, 1.0 atha dīkṣā cāturhautṛkī saṃvatsaram //
MānGS, 1, 23, 5.0 atha dīkṣāgnikī dvādaśarātram //
MānGS, 1, 23, 14.0 atha dīkṣāśvamedhikī dvādaśarātram //
MānGS, 2, 2, 14.0 athājyabhāgau juhotyāgneyamuttarārdhe saumyaṃ dakṣiṇārdhe samāvanakṣṇau //
MānGS, 2, 6, 1.0 athāto dhruvāśvakalpaṃ vyākhyāsyāmaḥ //
MānGS, 2, 9, 5.0 athāsyā vakṣasa udagodanaṃ śrapayati //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 13, 1.1 athātaḥ ṣaṣṭhīkalpaṃ vyākhyāsyāmaḥ //
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
MānGS, 2, 14, 1.1 athāto vināyakān vyākhyāsyāmaḥ //
MānGS, 2, 14, 26.2 ṛṣabhacarmāruhyāthainaṃ /
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
MānGS, 2, 14, 32.1 atha brāhmaṇatarpaṇam //
Nirukta
N, 1, 4, 1.0 atha nipātā uccāvaceṣvartheṣu nipatanti //
N, 1, 4, 17.0 kathaṃ nu kariṣyatītyanupṛṣṭe nanvetad akārṣīd iti cāthāpyupamārthe bhavati //
N, 1, 4, 22.0 atha yasyāgamād arthapṛthaktvam aha vijñāyate na tvauddeśikam iva vigraheṇa pṛthaktvāt sa karmopasaṃgrahaḥ //
N, 1, 4, 28.0 athāpi samuccayārthe bhavati //
N, 1, 5, 4.0 athāpyukāraitasminn evārtha uttareṇa //
N, 1, 5, 6.0 athāpi padapūraṇaḥ //
N, 1, 5, 13.0 athāpi na nanu ityetābhyāṃ samprayujyate anupṛṣṭe //
N, 1, 5, 17.0 athāpi padapūraṇa evaṃ khalu tad babhūveti //
N, 1, 6, 12.0 athāpi padapūraṇaḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
PB, 4, 2, 11.0 atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate //
PB, 4, 2, 13.0 atho khalvāhur uktham eva kāryam ahnaḥ samṛddhyai //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 20.0 atho khalvāhuryajñāyajñīyam eva kāryam //
PB, 4, 5, 19.0 tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 6, 9.0 atho śamayanty evainam etayā śāntir hi vāyuḥ //
PB, 4, 7, 8.0 atho khalv āhur indra kratuṃ na ābharety eva kāryaṃ samṛddhyai //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 9, 18.0 atho śvastanam evābhisaṃtanvanti //
PB, 4, 9, 23.0 atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai //
PB, 5, 1, 14.0 atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ //
PB, 5, 1, 19.0 atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai //
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 10, 6.0 atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsṛṣṭam abhyutṣuṇvanti //
PB, 6, 6, 4.0 atho tad ubhayam anādṛtyedam ahaṃ māṃ tejasi brahmavarcase 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati //
PB, 6, 7, 14.0 yady udgātāvacchidyate yajñena yajamāno vyṛdhyate 'dakṣiṇaḥ sa yajñakratuḥ saṃsthāpyo 'thānya āhṛtyas tasmin deyaṃ yāvad dāsyan syāt //
PB, 7, 1, 7.0 mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt //
PB, 7, 1, 7.0 mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 5, 12.0 athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam //
PB, 7, 5, 16.0 atha vāyur auśanaṃ prābṛhata //
PB, 7, 10, 12.0 athaitacchyaitam //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 7, 9.0 atho reta eva tat siñcanty āpo hi retaḥ //
PB, 8, 8, 21.0 athaitan nārmedham //
PB, 8, 8, 25.0 kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho na yanty acchāvākasāmnaḥ //
PB, 8, 8, 25.0 kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho na yanty acchāvākasāmnaḥ //
PB, 9, 3, 1.0 yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti //
PB, 9, 4, 4.0 atho khalv āhuḥ savanamukhe savanamukhe kāryā savanamukhāt savanamukhād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 10, 12, 8.0 dve dve akṣare vibhajanti dvau dvau hi māsāv ṛtur atho māsānām eva tad rūpaṃ kriyate //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 12, 4, 8.0 atha yat pañcanidhanaṃ tenartūnāṃ pañca hy ṛtavaḥ //
PB, 12, 4, 20.0 yadā vai puruṣo 'nnam atty athāntarato viṣṭabdhaḥ //
PB, 12, 9, 12.0 ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 13, 22.0 atha vā etā ekapadās tryakṣarā viṣṇoś chando bhurijaḥ śakvaryaḥ //
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 10, 15.0 brahmavādino vadanti yad bṛhadāyatanāni pṛṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi bṛhatyo bhavantīti //
PB, 14, 5, 7.0 atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 16.0 parācībhir vā anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
PB, 15, 7, 1.0 gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 1.0 athāto gṛhyasthālīpākānāṃ karma //
PārGS, 1, 3, 28.0 atha yady utsisṛkṣen mama cāmuṣya ca pāpmā hata omutsṛjata tṛṇānyattviti brūyāt //
PārGS, 1, 4, 12.1 athaināṃ vāsaḥ paridhāpayati jarāṃ gaccha paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā /
PārGS, 1, 4, 13.1 athottarīyam /
PārGS, 1, 4, 14.1 athainau samañjayati /
PārGS, 1, 4, 16.1 athainau samīkṣayati /
PārGS, 1, 4, 16.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 7, 2.1 atha gāthāṃ gāyati sarasvati predam ava subhage vājinīvatī /
PārGS, 1, 7, 3.1 atha parikrāmataḥ tubhyam agre paryavahan sūryāṃ vahatunā saha /
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 8, 7.1 athaināṃ sūryam udīkṣayati tac cakṣur iti //
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
PārGS, 1, 11, 9.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 1, 14, 1.0 atha puṃsavanam //
PārGS, 1, 15, 1.0 atha sīmantonnayanam //
PārGS, 1, 15, 7.0 athāha vīṇāgāthinau rājānaṃ saṃgāyetām yo vāpyanyo vīratara iti //
PārGS, 1, 16, 2.1 athāvarāvapatanam /
PārGS, 1, 16, 5.0 athāsyāyuṣyaṃ karoti //
PārGS, 1, 16, 18.1 athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava /
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
PārGS, 1, 16, 20.0 athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti //
PārGS, 1, 18, 3.1 athāsya mūrdhānam avajighrati /
PārGS, 1, 19, 5.0 prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet //
PārGS, 2, 1, 8.0 athātra navanītapiṇḍaṃ ghṛtapiṇḍaṃ dadhno vā prāsyati //
PārGS, 2, 1, 15.0 atha paścāt tryāyuṣamiti //
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 14.0 athāsyādbhir añjalināñjaliṃ pūrayati āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 2, 15.0 athainaṃ sūryamudīkṣayati taccakṣuriti //
PārGS, 2, 2, 16.1 athāsya dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 2, 2, 17.0 athāsya dakṣiṇaṃ hastaṃ gṛhītvāha ko nāmāsīti //
PārGS, 2, 2, 19.0 athainam āha kasya brahmacāryasīti //
PārGS, 2, 2, 21.0 athainaṃ bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre paridadāmy adbhyas tvauṣadhībhyaḥ paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 6, 21.1 athottarīyam /
PārGS, 2, 6, 24.1 athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu /
PārGS, 2, 9, 1.0 athātaḥ pañca mahāyajñāḥ //
PārGS, 2, 10, 1.0 athāto 'dhyāyopākarma //
PārGS, 2, 11, 12.1 athemām ṛcaṃ japanti ubhā kavī yuvā yo no dharmaḥ parāpatat /
PārGS, 2, 14, 1.0 athātaḥ śravaṇākarma //
PārGS, 2, 17, 1.0 atha sītāyajñaḥ //
PārGS, 2, 17, 14.1 atha dakṣiṇato'nimiṣā varmiṇa āsate /
PārGS, 2, 17, 15.1 atha paścāt ābhuvaḥ prabhuvo bhūtirbhūmiḥ pārṣṇiḥ śunaṅkuriḥ /
PārGS, 2, 17, 16.1 athottarato bhīmā vāyusamā jave /
PārGS, 3, 1, 4.1 atha prāśnāti /
PārGS, 3, 1, 6.1 atha yavānām etamutyaṃ madhunā saṃyutam /
PārGS, 3, 4, 1.0 athātaḥ śālākarma //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 5, 1.0 athāto maṇikāvadhānam //
PārGS, 3, 6, 1.0 athātaḥ śīrṣarogabheṣajam //
PārGS, 3, 6, 2.5 atho citrapakṣa śiro māsyābhitāpsīd iti //
PārGS, 3, 7, 3.3 indrapāśena sitvā mahyaṃ muktvāthānyam ānayed iti //
PārGS, 3, 9, 1.0 atha vṛṣotsargaḥ //
PārGS, 3, 10, 1.0 athodakakarma //
PārGS, 3, 10, 46.0 atha kāmodakāny ṛtvikśvaśurasakhisaṃbandhimātulabhāgineyānām //
PārGS, 3, 12, 1.0 athāto 'vakīrṇiprāyaścittam //
PārGS, 3, 12, 9.1 athāparamājyāhutī juhoti /
PārGS, 3, 12, 10.1 athopatiṣṭhate saṃ mā siñcantu marutaḥ samindraḥ saṃ bṛhaspatiḥ /
PārGS, 3, 13, 1.0 athātaḥ sabhāpraveśanam //
PārGS, 3, 13, 3.1 atha praviśati sabhā ca mā samitiścobhe prajāpaterduhitarau sacetasau /
PārGS, 3, 13, 6.0 atha yadi manyeta drugdho 'yam iti tam abhimantrayate tāṃ te vācamāsya ādatte hṛdaya ādadhe yatra yatra nihitā vāktāṃ tatastata ādade yadahaṃ bravīmi tat satyam adharo mattāṃdyasveti //
PārGS, 3, 14, 1.0 athāto rathārohaṇam //
PārGS, 3, 15, 1.0 athāto hastyārohaṇam //
PārGS, 3, 15, 3.0 athārohatīndrasya tvā vajreṇābhitiṣṭhāmi svasti mā saṃpārayeti //
PārGS, 3, 15, 21.2 atha yady odanaṃ labheta tatpratigṛhya dyaus tveti tasya dviḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātviti //
PārGS, 3, 15, 22.0 atha yadi manthaṃ labheta taṃ pratigṛhya dyaustveti tasya triḥ prāśnāti brahmā tvāśnātu brahmā tvā prāśnātu brahmā tvā pibatviti //
PārGS, 3, 15, 23.1 athāto 'dhītyādhītyānirākaraṇaṃ pratīkaṃ me vicakṣaṇaṃ jihvā me madhu yadvacaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 1.1 athātas trīn kṛcchrānvyākhyāsyāmaḥ //
SVidhB, 1, 2, 3.1 athāparaṃ tryahaṃ naktaṃ bhuñjīta //
SVidhB, 1, 2, 4.1 athāparaṃ tryahaṃ na kaṃcana yācet //
SVidhB, 1, 2, 5.1 athāparaṃ tryaham upavaset //
SVidhB, 1, 2, 8.1 athodakatarpaṇam /
SVidhB, 1, 2, 8.13 atho brāhmaṇatarpaṇam //
SVidhB, 1, 2, 13.1 athaitāṃstrīn kṛcchrāṃś caritvā sarveṣu vedeṣu snāto bhavati /
SVidhB, 1, 3, 1.1 athātaḥ svādhyāyādhyayanasya //
SVidhB, 1, 3, 9.1 athātaḥ pāñcarātrikāṇām /
SVidhB, 1, 4, 1.1 athātaḥ sāptarātrikāṇām /
SVidhB, 1, 5, 1.1 athātaḥ prāyaścittānām //
SVidhB, 2, 1, 1.0 athātaḥ kāmyānām //
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 3, 1.1 atha yad asya rujec chaṃ no devī rahasyena ghṛtam abhigīyābhyañjyācchāmyati ha //
SVidhB, 2, 5, 1.0 athaikamanuṣyāṇām āvartanaṃ striyo vā puṃso vā //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 6, 1.1 athātaḥ saubhāgyānām //
SVidhB, 2, 6, 8.1 atha yāsya na guṇī syāt tāṃ brūyād ācāmetīndro viśvasya rājatīty etābhyām ācāmet //
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 1.1 athāto brahmavarcasyānām /
SVidhB, 2, 8, 1.1 athātaḥ putriyāṇām //
SVidhB, 3, 1, 1.1 athāto dhānyānām //
SVidhB, 3, 3, 6.1 athāto vāstuśamanam //
SVidhB, 3, 4, 1.1 athāto 'dṛṣṭadarśanam //
SVidhB, 3, 6, 2.1 atha hainaṃ saṃnāhayet pra senānīr iti vargeṇa //
SVidhB, 3, 6, 3.1 athāsya rathaṃ yuñjyād ā tvā sahasram ā śatam iti vargeṇa //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 8, 1.0 atha yaḥ kāmayeta punar na pratyājāyeyam iti //
SVidhB, 3, 9, 1.3 athotthānam /
SVidhB, 3, 9, 6.1 atha yāny anādiṣṭakāmakalpāni teṣāṃ yathāśruti smṛtiliṅgaiḥ kāmāḥ kṣurasaṃyuktāḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.10 atho khalu //
TB, 1, 1, 2, 3.2 athaibhyo vāmaṃ vasv apākrāmat /
TB, 1, 1, 2, 7.4 atho yonimantam evainaṃ prajātam ādhatte /
TB, 1, 1, 2, 8.13 atho khalu /
TB, 1, 1, 2, 8.15 athādadhīta /
TB, 1, 1, 3, 2.2 atho saṃjñāna eva /
TB, 1, 1, 3, 4.8 atho śrotram eva /
TB, 1, 1, 3, 8.1 atho śaṃtvāya /
TB, 1, 1, 4, 3.10 atho bhūtaṃ caiva bhaviṣyac cāvarunddhe //
TB, 1, 1, 4, 4.6 atha gārhapatyam /
TB, 1, 1, 4, 4.7 athānvāhāryapacanam /
TB, 1, 1, 4, 5.8 atha gārhapatyam /
TB, 1, 1, 4, 5.9 athāhavanīyam /
TB, 1, 1, 4, 7.6 athānvāhāryapacanam /
TB, 1, 1, 4, 7.9 athāhavanīyam /
TB, 1, 1, 5, 1.8 atho satyaprāśūr eva bhavati /
TB, 1, 1, 5, 1.9 atho ya evaṃ vidvān abhicarati /
TB, 1, 1, 5, 6.10 atho nānāvīryāv evainau kurute //
TB, 1, 1, 5, 7.6 atheyaty atheyati /
TB, 1, 1, 5, 7.6 atheyaty atheyati /
TB, 1, 1, 6, 8.8 atho yajñasyaivaiṣābhikrāntiḥ /
TB, 1, 1, 8, 2.5 atho śāntir vai vāmadevyam /
TB, 1, 1, 8, 5.6 atho nānāvīryāv evainau kurute /
TB, 1, 1, 9, 6.4 atho tejasā /
TB, 1, 1, 10, 3.9 atho paṅktim eva /
TB, 1, 2, 1, 16.6 athā no vardhayā rayim /
TB, 1, 2, 2, 5.5 atha ye 'muto 'rvāñcam upayanti /
TB, 1, 2, 3, 2.9 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 4, 3.4 athaitāni parāṇi /
TB, 1, 2, 4, 3.10 athaitāni sparāṇi /
TB, 1, 2, 5, 1.2 yeṣāṃ saṃvatsare 'nāpte 'tha /
TB, 1, 2, 5, 3.6 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 6, 2.6 atho madhyata eva prajānām ūrg dhīyate /
TB, 1, 2, 6, 2.7 atha yad vā idam antataḥ kriyate /
TB, 2, 1, 2, 9.2 atho yathā divā prajānann eti /
TB, 2, 1, 2, 9.4 atho khalv āhuḥ /
TB, 2, 1, 2, 12.11 atho yathā prārtham auṣasaṃ pariveveṣṭi /
TB, 2, 1, 3, 2.8 atho khalu /
TB, 2, 1, 3, 3.10 atho devatraivainad gamayati //
TB, 2, 1, 3, 4.5 atho medhyatvāya /
TB, 2, 1, 3, 8.6 atho agnihotram evedhmavat karoti /
TB, 2, 1, 3, 8.10 atha kasyāṃ samidhi dvitīyām āhutiṃ juhotīti //
TB, 2, 1, 3, 9.9 atho yathātithiṃ jyotiṣkṛtvā pariveveṣṭi /
TB, 2, 1, 3, 9.14 atho dvipady eva catuṣpadaḥ pratiṣṭhāpayati //
TB, 2, 1, 4, 3.2 atho vyāvṛttyai /
TB, 2, 1, 4, 4.4 atho bhrātṛvyam evāptvātikrāmati /
TB, 2, 1, 4, 5.2 atha kva dve āhutī bhavata iti /
TB, 2, 1, 4, 8.9 atho ādityasyaivāvṛtam anu paryāvartate /
TB, 2, 1, 9, 3.6 atha bhūḥ svāheti juhuyāt /
TB, 2, 2, 1, 6.9 atho yajño vai daśahotā /
TB, 2, 2, 10, 1.10 atha vā idaṃ tarhi prajāpatau hara āsīt //
TB, 2, 2, 10, 2.4 athāham eteṣāṃ devānām adhipatir bhaviṣyāmīti /
TB, 2, 3, 1, 3.5 atha kasmāc caturhotāra ucyanta iti /
TB, 2, 3, 1, 3.14 atho enaṃ prathamenaivānubudhyante /
TB, 2, 3, 2, 1.4 atho prajāpatir evaināṃ bhūtvā pratigṛhṇāti /
TB, 2, 3, 3, 1.3 atha yo vidvān nivartayate /
TB, 2, 3, 4, 1.7 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 2.5 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 3.3 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 4.1 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 4.9 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 5.7 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 4, 6.5 atha yo 'vidvān pratigṛhṇāti /
TB, 2, 3, 9, 5.7 atha yad dakṣiṇato vāti /
TB, 2, 3, 9, 6.4 atha yat paścād vāti /
TB, 2, 3, 9, 7.1 atha yad uttarato vāti /
TB, 2, 3, 9, 7.10 atha ya enaṃ dakṣiṇata āyantam upavadanti //
TB, 2, 3, 9, 8.4 atha ya enaṃ paścād āyantam upavadanti /
TB, 2, 3, 9, 8.8 atha ya enam uttarata āyantam upavadanti /
TB, 2, 3, 9, 9.13 atha pra veyāt /
TB, 2, 3, 10, 1.4 atha ha sītā sāvitrī /
TB, 3, 1, 4, 15.1 athaitat paurṇamāsyā ājyaṃ nirvapati /
TB, 3, 1, 5, 15.1 athaitad amāvāsyāyā ājyaṃ nirvapati /
TB, 3, 1, 6, 4.1 athaitasmai nakṣatrāya caruṃ nirvapati /
TB, 3, 1, 6, 6.1 athaitam adityai caruṃ nirvapati /
TB, 3, 1, 6, 7.1 athaitaṃ viṣṇave caruṃ nirvapati /
Taittirīyasaṃhitā
TS, 1, 1, 13, 1.2 athā sapatnāṁ indro me nigrābheṇādharāṁ akaḥ //
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 1, 5, 1, 35.1 atho śāntir evāsyaiṣā //
TS, 1, 5, 2, 35.1 atho khalu saṃbhṛtyā eva sambhārāḥ //
TS, 1, 5, 4, 8.1 atho pūtam eva pṛthivīm annādyaṃ nopānamat //
TS, 1, 5, 4, 13.1 atho asyām evainam pratiṣṭhitam ādhatte //
TS, 1, 5, 5, 6.3 taṃ jānann agna ā rohāthā no vardhayā rayim /
TS, 1, 5, 7, 12.1 atho devalokād eva manuṣyaloke pratitiṣṭhati //
TS, 1, 5, 7, 30.1 atho punāty eva //
TS, 1, 5, 8, 24.1 atho gārhapatyāyaiva nihnute //
TS, 1, 5, 8, 28.1 atho yad etaṃ tṛcam anvāha //
TS, 1, 5, 9, 5.1 athauṣadhīr antagatā dahati //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 5, 9, 46.1 atha ko devān aharahar yāciṣyatīti //
TS, 1, 5, 9, 48.1 atho khalv āhuḥ āśiṣe vai kaṃ yajamāno yajata iti //
TS, 1, 6, 8, 16.0 yājyānuvākyayor eva rūpaṃ karoty atho mithunam eva //
TS, 1, 6, 8, 28.0 atho manasā vai prajāpatir yajñam atanuta //
TS, 1, 6, 10, 27.0 atha brāhmaṇo 'nāśīrkeṇa yajñena yajate //
TS, 1, 7, 1, 49.1 atho devatraiva dattaṃ kuruta ātman paśūn ramayate /
TS, 1, 7, 2, 14.1 atha vai tām upāhva iti hovāca yā prajāḥ prabhavantīḥ pratyābhavatīti //
TS, 1, 7, 2, 19.1 atha vai tām upāhva iti hovāca yā prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti //
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 3, 8.1 atho dakṣiṇaivāsyaiṣā //
TS, 1, 7, 3, 9.1 atho yajñasyaiva chidram apidadhāti //
TS, 1, 7, 4, 29.1 atho ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 6, 32.1 atho ādityasyaivāvṛtam anu paryāvartate //
TS, 1, 8, 5, 14.2 athā pitṝnt suvidatrāṁ apīta yamena ye sadhamādam madanti //
TS, 1, 8, 6, 13.1 atho asmabhyam bheṣajaṃ subheṣajaṃ yathāsati //
TS, 2, 1, 2, 1.8 varaṃ vṛṇīṣvātha me punar dehīti /
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 4, 7.6 athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 8.4 athaiṣa jyog aparuddho vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 2.4 yadā sahasram paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta /
TS, 2, 1, 8, 4.5 athaiṣa pumānt san vaḍabaḥ sākṣād eva prajām paśūn avarunddhe /
TS, 2, 2, 4, 6.4 atho agnir iva na pratidhṛṣe bhavati /
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 2, 2, 5, 5.6 atho yathā janaṃ yate 'vasaṃ karoti tādṛk //
TS, 2, 2, 6, 4.7 yadā khalu vai saṃvatsaraṃ janatāyāṃ caraty atha sa dhanārgho bhavati /
TS, 2, 2, 8, 3.4 athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 3.10 aindrasyāvadāya vaiśvadevasyāvadyed athaindrasya //
TS, 2, 3, 9, 3.4 atho etad eva sarvaṃ sajāteṣv adhibhavati yasyaivaṃ viduṣa ete paridhayaḥ paridhīyante /
TS, 3, 1, 4, 15.2 agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva //
TS, 4, 5, 1, 11.2 atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ //
TS, 4, 5, 1, 18.2 atho ya iṣudhis tavāre asman nidhehi tam //
TS, 5, 1, 1, 17.1 atho yajñasyaivaiṣābhikrāntiḥ //
TS, 5, 1, 3, 58.1 gāyatriyā prathamayā parilikhaty athānuṣṭubhātha triṣṭubhā //
TS, 5, 1, 3, 58.1 gāyatriyā prathamayā parilikhaty athānuṣṭubhātha triṣṭubhā //
TS, 5, 1, 4, 3.1 atho dhūmam evaitena janayati //
TS, 5, 1, 5, 37.1 yadā hy etaṃ vibharanty atha cārutaro bhavati //
TS, 5, 1, 6, 20.1 atho śaṃtvāya //
TS, 5, 1, 6, 24.1 atho tejasā //
TS, 5, 1, 6, 38.1 atho pratiṣṭhityai //
TS, 5, 1, 8, 51.1 atho pratiṣṭhām eva //
TS, 5, 1, 9, 55.1 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 1, 9, 63.1 atho prāṇān evātman dhatte //
TS, 5, 2, 1, 3.5 atho ādityasyaivāvṛtam anu paryāvartate /
TS, 5, 2, 3, 18.1 atho saṃjñāna eva //
TS, 5, 2, 3, 37.1 atho paśavo vai chandāṃsi //
TS, 5, 2, 7, 21.1 atho khalv iṣṭakāyā ātṛṇṇam anūpadadhāti //
TS, 5, 2, 8, 6.1 atho prājāpatyo vā aśvaḥ //
TS, 5, 2, 8, 11.1 atho suvargasya lokasyānukhyātyai //
TS, 5, 2, 9, 53.1 atho khalūpadheyam eva //
TS, 5, 2, 10, 58.1 atho prāṇa evāpānaṃ dadhāti //
TS, 5, 3, 1, 22.1 atho prajanayaty evainān //
TS, 5, 3, 2, 13.1 atho prājāpatyo vā aśvaḥ //
TS, 5, 3, 2, 15.1 svayamātṛṇṇā bhavati prāṇānām utsṛṣṭyā atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 4, 91.1 atho tama evāpahate //
TS, 5, 3, 7, 12.0 atho tanūpānīr evaitā yajamānasya //
TS, 5, 3, 7, 33.0 atho prājāpatyo vā aśvaḥ //
TS, 5, 3, 7, 37.0 atho suvargasya lokasyānukhyātyai //
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 3, 9, 18.0 atho prāṇān evaitā yajamānasya dādhrati //
TS, 5, 3, 10, 24.0 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 5, 4, 1, 8.0 atho sendram evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 20.0 atho sātmānam evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 32.0 atho anūkāśam evaitāni jyotīṃṣi kurute suvargasya lokasyānukhyātyai //
TS, 5, 4, 2, 16.0 atha ṣaṣṭhīṃ citiṃ cinute //
TS, 5, 4, 2, 27.0 atho bheṣajam evāsmai karoti //
TS, 5, 4, 2, 28.0 atho rūpeṇaivainaṃ samardhayati //
TS, 5, 4, 2, 29.0 atho hiraṇyajyotiṣaiva suvargaṃ lokam eti //
TS, 5, 4, 3, 11.0 atho khalv āhur anāhutir vai jartilāś ca gavīdhukāś ceti //
TS, 5, 4, 3, 29.0 iyaty agre juhoty atheyaty atheyati //
TS, 5, 4, 3, 29.0 iyaty agre juhoty atheyaty atheyati //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 4, 4, 3.0 atho tarpayaty eva //
TS, 5, 4, 5, 43.0 atho khalu nānaiva sūktābhyāṃ juhoti //
TS, 5, 4, 5, 45.0 atho pratiṣṭhityai //
TS, 5, 4, 6, 36.0 atho anabhijitam evābhijayati //
TS, 5, 4, 6, 41.0 atho daśākṣarā virāṭ //
TS, 5, 4, 8, 8.0 atho kāmā vai vasor dhārā //
TS, 5, 4, 8, 31.0 atho etad vai yajñasya rūpam //
TS, 5, 4, 9, 6.0 atho abhiṣeka evāsya sa //
TS, 5, 4, 10, 17.0 athābhimṛśati //
TS, 5, 4, 10, 19.0 atho saṃtatyai //
TS, 5, 4, 10, 39.0 atho khalv āhur na cetavyeti //
TS, 5, 4, 10, 42.0 atho khalv āhuś cetavyeti //
TS, 5, 5, 1, 49.0 atho asyām evādhi yajñaṃ tanute //
TS, 5, 5, 5, 25.0 atho prāṇair evainaṃ saminddhe //
TS, 5, 5, 7, 15.0 atho tābhya evātmānaṃ niṣkrīṇīte //
TS, 5, 7, 3, 2.6 yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti /
TS, 5, 7, 3, 2.11 atho etām //
TS, 6, 1, 1, 26.0 atho āśiṣam evaitām āśāste //
TS, 6, 1, 3, 3.3 krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat /
TS, 6, 1, 5, 10.0 atho pañcākṣarā paṅktiḥ //
TS, 6, 1, 6, 40.0 atho saṃbharaty evainat //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 1, 7, 9.0 atho saṃbharaty evainam //
TS, 6, 1, 11, 20.0 atho rakṣasām apahatyai //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ vā indro vṛtram ahann iti //
TS, 6, 2, 1, 4.0 athātithyaṃ gṛhṇāti yajñasya saṃtatyai //
TS, 6, 2, 1, 9.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 1, 62.0 atho khalv āhur agniḥ sarvā devatā iti //
TS, 6, 2, 2, 19.0 atho pañcākṣarā paṅktiḥ //
TS, 6, 2, 3, 1.0 teṣām asurāṇāṃ tisraḥ pura āsann ayasmayy avamātha rajatātha hariṇī //
TS, 6, 2, 3, 1.0 teṣām asurāṇāṃ tisraḥ pura āsann ayasmayy avamātha rajatātha hariṇī //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 4, 16.0 atha kas tvam iti //
TS, 6, 2, 5, 4.0 atho saloma kriyate //
TS, 6, 2, 5, 7.0 athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ //
TS, 6, 2, 5, 7.0 athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ //
TS, 6, 2, 5, 7.0 athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ //
TS, 6, 2, 5, 7.0 athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ //
TS, 6, 2, 5, 9.0 atho kanīyasaiva bhūya upaiti //
TS, 6, 2, 5, 10.0 caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam //
TS, 6, 2, 5, 10.0 caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam //
TS, 6, 2, 5, 10.0 caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam //
TS, 6, 2, 5, 12.0 atho praiva jāyate prajayā paśubhiḥ //
TS, 6, 2, 5, 23.0 atho payasā vai garbhā vardhante //
TS, 6, 2, 7, 12.0 atho yuktenaiva yuktam avarunddhe //
TS, 6, 2, 8, 52.0 atho khalv āhur ete vāvainaṃ te bhrātaraḥ pariśere yat pautudravāḥ paridhaya iti //
TS, 6, 2, 9, 14.0 atho patniyā evaiṣa yajñasyānvārambho 'navachittyai //
TS, 6, 2, 10, 29.0 atho svāruham evaināṃ karoti //
TS, 6, 2, 11, 33.0 atho khalu dīrghasome saṃtṛdye dhṛtyai //
TS, 6, 2, 11, 36.0 yadā khalu vai jihvayā datsv adhikhādaty atha mukhaṃ gacchati //
TS, 6, 2, 11, 37.0 yadā mukhaṃ gacchaty athodaraṃ gacchati //
TS, 6, 3, 1, 2.6 atho saṃbharaty evainat /
TS, 6, 3, 1, 3.5 dve dve nāmanī kurudhvam atha pra vāpsyatha na veti /
TS, 6, 3, 1, 3.6 agnayo vā atha dhiṣṇiyāḥ /
TS, 6, 3, 1, 6.3 nāsaṃsthite some 'dhvaryuḥ pratyaṅk sado 'tīyād atha kathā dākṣiṇāni hotum eti yāmo hi sa teṣāṃ kasmā aha devā yāmaṃ vāyāmaṃ vānujñāsyantīti /
TS, 6, 3, 2, 1.12 āttaḥ somo bhavaty atha //
TS, 6, 3, 5, 2.3 atho khalv āhuḥ /
TS, 6, 3, 5, 4.14 priyeṇaivainaṃ dhāmnā samardhayaty atho tejasā //
TS, 6, 3, 7, 2.3 paridhīnt saṃmārṣṭi punāty evainān tristriḥ saṃmārṣṭi tryāvṛddhi yajño 'tho rakṣasām apahatyai dvādaśa sampadyante dvādaśa //
TS, 6, 3, 7, 3.1 māsāḥ saṃvatsaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai /
TS, 6, 3, 8, 1.1 paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai /
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 4, 3, 28.0 atho haviṣkṛtānām evābhighṛtānāṃ gṛhṇāti //
TS, 6, 4, 3, 37.0 atho svād evainā yoneḥ prajanayati //
TS, 6, 4, 4, 28.0 atho diśa evāsmā avarunddhe //
TS, 6, 4, 5, 20.0 atho khalv āhur gāyatrī vāva prātaḥsavane nātivāda iti //
TS, 6, 4, 5, 58.0 yady abhicared amuṃ jahy atha tvā hoṣyāmīti brūyāt //
TS, 6, 4, 7, 22.0 atha mayā vigṛhṇīdhvam //
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
TS, 6, 5, 8, 59.0 yadā hi nagna ūrur bhavaty atha mithunībhavato 'tha retaḥ sicyate 'tha prajāḥ prajāyante //
TS, 6, 5, 9, 18.0 atho khalv āhur etā vā indrasya pṛśnayaḥ kāmadughā yaddhāriyojanīr iti //
TS, 6, 5, 10, 8.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmād dvau trīn ajā janayaty athāvayo bhūyasīḥ //
TS, 6, 5, 11, 35.0 atha kiṃ yajñasya pāṅktatvam iti //
TS, 6, 6, 3, 21.0 atho agnivaty eva juhoti //
TS, 6, 6, 4, 13.0 yaṃ kāmayeta pramāyukaḥ syād iti gartamitaṃ tasya minuyād uttarārdhyaṃ varṣiṣṭham atha hrasīyāṃsam //
TS, 6, 6, 4, 16.0 dakṣiṇārdhyaṃ varṣiṣṭham minuyāt suvargakāmasyātha hrasīyāṃsam //
TS, 6, 6, 4, 29.0 athopaśaya evāpaśuḥ //
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 7, 1, 6, 5.8 athānyām brūyāt /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
Taittirīyopaniṣad
TU, 1, 3, 1.3 athātaḥ saṃhitāyā upaniṣadam vyākhyāsyāmaḥ /
TU, 1, 3, 1.7 athādhilokam /
TU, 1, 3, 2.3 athādhijyautiṣam /
TU, 1, 3, 2.9 athādhividyam /
TU, 1, 3, 3.5 athādhiprajam /
TU, 1, 3, 4.1 athādhyātmam /
TU, 1, 7, 1.2 athādhyātmam /
TU, 1, 11, 3.9 atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt //
TU, 1, 11, 4.2 athābhyākhyāteṣu /
TU, 2, 2, 1.3 atho annenaiva jīvanti /
TU, 2, 2, 1.4 athainadapi yantyantataḥ /
TU, 2, 6, 1.4 athāto 'nupraśnāḥ /
TU, 2, 7, 1.7 yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate atha so 'bhayaṃ gato bhavati /
TU, 2, 7, 1.8 yadā hyevaiṣa etasminnudaramantaraṃ kurute atha tasya bhayaṃ bhavati /
TU, 3, 10, 2.8 atha daivīḥ /
Taittirīyāraṇyaka
TĀ, 2, 8, 9.0 atho saumye 'py adhvara etad vrataṃ brūyāt //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 5, 1, 4.6 atha va imaṃ randhayāma /
TĀ, 5, 2, 9.4 atho śrotram eva /
TĀ, 5, 2, 13.10 atho śaṃtvāya /
TĀ, 5, 2, 13.15 atho tejasā /
TĀ, 5, 3, 3.4 atho pratiṣṭhityai /
TĀ, 5, 3, 8.3 atho pratiṣṭhityai /
TĀ, 5, 4, 2.5 atho medhyatvāya /
TĀ, 5, 4, 3.5 atho rakṣasām apahatyai /
TĀ, 5, 4, 6.8 atha kathā hotā yajamānāyāśiṣo nāśāsta iti /
TĀ, 5, 4, 10.9 atho ābhyām evainam ubhayataḥ parigṛhṇāti /
TĀ, 5, 4, 12.1 atho rakṣasām apahatyai /
TĀ, 5, 5, 3.15 atha yad enam etair yajurbhī rocayitvā /
TĀ, 5, 6, 2.8 atho khalu /
TĀ, 5, 6, 10.3 atho daśākṣarā virāṭ /
TĀ, 5, 7, 5.10 atho aśvināv eva bhāgadheyena samardhayati //
TĀ, 5, 8, 1.3 atho duriṣṭyā evainaṃ pāti /
TĀ, 5, 8, 1.10 atho havir evākaḥ //
TĀ, 5, 8, 5.7 atho khalu /
TĀ, 5, 9, 1.4 atheyaty atheyati /
TĀ, 5, 9, 1.4 atheyaty atheyati /
TĀ, 5, 11, 5.7 yan mṛnmayam āhutiṃ nāśnute 'tha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 1.0 atha niṣekādisaṃskārānvyākhyāsyāmaḥ //
VaikhGS, 1, 2, 1.0 atha cāturāśramiṇāṃ snānavidhiḥ //
VaikhGS, 1, 3, 1.0 athāpo namaskṛtyāvagāhya yāvad amanaḥśaṅkam adbhir mṛdā ca gātraśuddhiṃ kṛtvā vastram ā daśāt sūditam iti nenekti gāyatryā prāgagrikam udagagrikaṃ vāstṛṇāti //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 6, 1.0 atha puṇyāhaṃ pañcāvarāñchrotriyān āhūyābhipūjayati //
VaikhGS, 1, 8, 1.0 athāgnyāyatanam //
VaikhGS, 1, 9, 1.0 athāghāravidhānam //
VaikhGS, 1, 16, 1.0 atha sāmānyataḥ kriyāyā homamantrāḥ //
VaikhGS, 1, 19, 1.0 athānte homamantrāḥ //
VaikhGS, 2, 1, 1.0 atha śārīreṣu saṃskāreṣv ṛtusaṃgamanavarjaṃ nāndīmukhaṃ kuryāt //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 9.0 śatam in nv ityādityaṃ namaskṛtyāgantrā samaganmahīti pradakṣiṇaṃ kārayitvā śakāya tvety uttamāṅgam abhimṛśyādhīhi bho iti tena prārthito gururathāha sāvitrīṃ bho iti śiṣyam anuśāsti //
VaikhGS, 2, 9, 1.0 atha pārāyaṇavratāni //
VaikhGS, 2, 12, 1.0 athāṣāḍhopākarma kuryāt //
VaikhGS, 2, 12, 5.0 atha prāṅmukham udaṅmukhaṃ vā brahmāñjaliṃ kārayitvā dakṣiṇam adhyāsīnaṃ vedānvedau vedaṃ vā sūtrasahitam adhyāpayati //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 13, 1.0 atha samāvartanaṃ vyākhyāsyāmaḥ //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 18, 1.0 atha prāṇāgnihotravidhānam //
VaikhGS, 3, 1, 1.0 athātaḥ pāṇigrahaṇam //
VaikhGS, 3, 5, 1.0 atha caturthīvāsaḥ //
VaikhGS, 3, 5, 7.0 athāgneyaḥ sthālīpākaḥ //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 9, 1.0 atha trirātramṛtau malavadvāsāḥ snānāñjanādīni varjayet //
VaikhGS, 3, 10, 1.0 atha gṛhītagarbhāliṅgāni //
VaikhGS, 3, 11, 1.0 atha garbhādhānādicaturthe māsi puṃsavanaṃ bhavati //
VaikhGS, 3, 12, 1.0 atha garbhādhānādyaṣṭame māsi sīmantonnayanaṃ kuryāt //
VaikhGS, 3, 13, 1.0 atha viṣṇubalim //
VaikhGS, 3, 14, 1.0 atha jātakarma vyākhyāsyāmaḥ //
VaikhGS, 3, 16, 1.0 atha vāstusavanaṃ vyākhyāsyāmaḥ //
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
VaikhGS, 3, 19, 1.0 atha nāmakaraṇam //
VaikhGS, 3, 20, 1.0 atha varṣavardhanam //
VaikhGS, 3, 22, 1.0 atha ṣaṣṭhe māsyannaprāśanam //
VaikhGS, 3, 22, 6.0 atha pravāsāgamanam //
VaikhGS, 3, 23, 1.0 atha varṣe prathame tṛtīye vā cauḍakam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 1.0 athāgnihotram //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 2, 11, 3.0 agniṣṭhasya dakṣiṇo yukto bhavati savyo 'yukto 'tha vāstoṣpata ity anudrutyottarayā gārhapatye juhoti //
VaikhŚS, 10, 17, 2.0 athādhvaryur agnīt paśupuroḍāśam nirvapa pratiprasthātaḥ paśuṃ viśādhīti saṃpreṣyati //
VaikhŚS, 10, 18, 14.0 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣasaḥ //
VaikhŚS, 10, 18, 14.0 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣasaḥ //
Vaitānasūtra
VaitS, 1, 1, 1.1 atha vitānasya /
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 2, 1, 1.1 athāgnyādheyam //
VaitS, 2, 3, 26.1 atha gavīḍādibhreṣe tasyai tasyai devatāyai juhuyāt //
VaitS, 2, 5, 18.1 athodañcaś catuṣpathe traiyambakaṃ yo 'gnāviti //
VaitS, 2, 5, 23.1 athādityeṣṭiḥ //
VaitS, 2, 6, 1.1 atha paśau vaiṣṇavaṃ pūrṇahomam uru viṣṇo iti //
VaitS, 3, 5, 18.1 athāgnīṣomīye paśāv uktā dharmāḥ /
VaitS, 3, 7, 12.1 athādhvaryur āhāgnīd agnīn vihara barhi stṛṇīhi paroḍāśān alaṃkurv iti //
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
VaitS, 6, 1, 6.1 atha gavāmayanam //
VaitS, 6, 4, 21.1 atha jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
VaitS, 7, 1, 1.1 atha rājasūyaḥ //
VaitS, 7, 1, 13.1 athāśvamedhaḥ //
VaitS, 7, 1, 30.3 athāsyai madhyam edhatu śīte vāte punann iveti //
VaitS, 7, 3, 1.1 atha bhaiṣajyāya yajamānam akṣībhyāṃ te muñcāmi tvota devā yasyās te 'peta etu vāta ā vātv iti /
VaitS, 8, 1, 1.1 atha stotriyavikārāḥ //
VaitS, 8, 5, 47.1 athāpy udāharanti yathā yaṣṭus tathādhyetur eṣā brāhmī pratiśrutir eṣā brāhmī pratiśrutir iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 1.1 athātaḥ puruṣaniḥśreyasārthaṃ dharmajijñāsā //
VasDhS, 1, 14.1 athāpi bhāllavino nidāne gāthām udāharanti //
VasDhS, 1, 22.1 athāpy udāharanti /
VasDhS, 1, 37.1 yā patyuḥ krītā saty athānyaiś caratīti ha cāturmāsyeṣu //
VasDhS, 1, 38.1 athāpy udāharanti /
VasDhS, 2, 5.3 atha yad avācīnaṃ nābhes tenehāsyaurasī prajā jāyate /
VasDhS, 2, 27.1 athāpy udāharanti /
VasDhS, 2, 30.1 athāpy udāharanti /
VasDhS, 2, 41.1 athāpy udāharanti /
VasDhS, 2, 48.1 athāpy udāharanti /
VasDhS, 3, 16.1 athāpy udāharanti /
VasDhS, 3, 57.1 athāpy udāharanti /
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 24.1 athāpy udāharanti /
VasDhS, 4, 32.1 athāpy udāharanti /
VasDhS, 5, 3.1 athāpy udāharanti /
VasDhS, 6, 42.1 athāpy udāharanti /
VasDhS, 10, 2.1 athāpy udāharanti /
VasDhS, 10, 20.1 athāpy udāharanti /
VasDhS, 11, 20.1 athāpy udāharanti /
VasDhS, 11, 20.2 atha cen mantravid yuktaḥ śārīraiḥ paṅktidūṣaṇaiḥ /
VasDhS, 12, 1.1 athātaḥ snātakavratāni //
VasDhS, 12, 14.1 athāpy udāharanti /
VasDhS, 12, 41.1 athāpy udāharanti /
VasDhS, 13, 1.1 athātaḥ svādhyāyopākarma śrāvaṇyām paurṇamāsyāṃ prauṣṭhapadyāṃ vā //
VasDhS, 13, 48.1 athāpy udāharanti /
VasDhS, 14, 1.1 athāto bhojyābhojyaṃ ca varṇayiṣyāmaḥ //
VasDhS, 14, 11.1 athāpy udāharanti /
VasDhS, 14, 13.1 athāpy udāharanti /
VasDhS, 15, 18.1 athāpy udāharanti /
VasDhS, 16, 1.1 atha vyavahārāḥ //
VasDhS, 16, 16.1 athāpy udāharanti /
VasDhS, 16, 27.1 atha sākṣiṇaḥ //
VasDhS, 16, 31.1 athāpy udāharanti /
VasDhS, 17, 5.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam iti //
VasDhS, 17, 23.1 athāpy udāharanti /
VasDhS, 17, 26.1 athādāyādabandhūnāṃ sahoḍha eva prathamaḥ //
VasDhS, 17, 39.1 athāpy udāharanti /
VasDhS, 17, 40.1 atha bhrātṝṇāṃ dāyavibhāgaḥ //
VasDhS, 17, 69.1 athāpy udāharanti /
VasDhS, 18, 7.1 athāpy udāharanti /
VasDhS, 18, 13.1 athāpi yamagītāñ ślokān udāharanti /
VasDhS, 19, 44.1 athāpy udāharanti /
VasDhS, 20, 3.2 atha pracchannapāpānāṃ śāstā vaivasvato yama iti //
VasDhS, 20, 8.1 atha parivividānaḥ kṛcchrātikṛcchrau caritvā tasmai dattvā punar niviśeta tāṃ caivopayacchet //
VasDhS, 20, 43.1 athāpy udāharanti /
VasDhS, 21, 24.1 athāpy udāharanti /
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
VasDhS, 22, 10.1 athāpy udāharanti /
VasDhS, 23, 16.1 athāpy udāharanti /
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
VasDhS, 23, 42.1 athāparaḥ kṛcchravidhiḥ sādhāraṇo vyūḍhaḥ //
VasDhS, 23, 45.1 atha cāndrāyaṇavidhiḥ //
VasDhS, 24, 1.0 athātikṛcchraḥ //
VasDhS, 25, 6.2 tāpenāpo 'tha jāyante tato 'ntaḥ śudhyate tribhiḥ //
VasDhS, 27, 17.1 atha cet tvarate kartuṃ divasaṃ mārutāśanaḥ /
VasDhS, 29, 16.1 athāpy udāharanti /
VasDhS, 30, 6.1 athāpy udāharanti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 14.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 3, 43.2 atho annasya kīlāla upahūto gṛheṣu naḥ /
VSM, 7, 25.4 athā na indra id viśo 'sapatnāḥ samanasas karat //
VSM, 7, 37.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ /
VSM, 8, 34.2 athā na indra somapā girām upaśrutiṃ cara /
VSM, 11, 82.1 ud eṣāṃ bāhū atiram ud varco atho balam /
VSM, 12, 12.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
VSM, 12, 17.1 śivo bhūtvā mahyam agne atho sīda śivas tvam /
VSM, 12, 52.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 12, 65.2 taṃ te viṣyāmy āyuṣo na madhyād athaitaṃ pitum addhi prasūtaḥ /
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
VSM, 12, 90.1 muñcantu mā śapathyād atho varuṇyād uta /
VSM, 12, 90.2 atho yamasya paḍvīśāt sarvasmād devakilbiṣāt //
VSM, 12, 97.2 atho śatasya yakṣmāṇāṃ pākāror asi nāśanī //
VSM, 12, 100.2 atho tvaṃ dīrghāyur bhūtvā śatavalśā virohatāt //
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
Vārāhagṛhyasūtra
VārGS, 2, 5.1 athainam abhimantrayete /
VārGS, 3, 11.0 athainamabhimantrayate aśmā bhaveti //
VārGS, 4, 3.1 athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ /
VārGS, 5, 18.0 athāsyābhivādanīyaṃ nāma gṛhṇāti //
VārGS, 7, 1.0 atha cāturhotṛkī dīkṣā saṃvatsaram //
VārGS, 7, 4.0 athāgnivratāśvamedhikī dīkṣā saṃvatsaraṃ dvādaśarātraṃ vā //
VārGS, 7, 12.1 athainaṃ paridadīta agnaye tvā paridadāni /
VārGS, 8, 2.1 atha juhoti /
VārGS, 8, 4.5 udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṃ yogam icchann atha japati /
VārGS, 8, 7.1 ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram /
VārGS, 8, 12.1 athopaniṣadarhāḥ /
VārGS, 11, 4.0 athainam arhayanti //
VārGS, 12, 1.0 athālaṃkaraṇam alaṃkaraṇam asi sarvasmā alaṃ bhūyāsam //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 1.3 ityathāsyā ahataṃ vāsaḥ prayacchati //
VārGS, 14, 2.1 athaināṃ darbhaśulvena saṃnahyati saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmy adbhir oṣadhībhiḥ /
VārGS, 14, 3.1 athaināṃ vāsaso 'ntaṃ grāhayitvābhyudānayati /
VārGS, 14, 10.1 atha juhoti /
VārGS, 14, 10.9 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 23.1 athaināṃ prācīṃ sapta padāni prakramayati /
VārGS, 15, 19.0 athāsyā brahmacāriṇaṃ jīvapitṛkaṃ jīvamātṛkam utsaṅgamupaveśayet //
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 6.1 athāsyā dakṣiṇaṃ kukṣim abhimṛśet /
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā //
VārGS, 17, 1.0 atha vaiśvadevaṃ vyākhyāsyāmaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 11.1 athāghāram āghārayati ūrdhvo adhvara iti prāgudañcaṃ saṃtatam ūrdhvaṃ svargakāmasya nyañcaṃ dveṣyasya //
VārŚS, 1, 3, 6, 1.2 athā sapatnān indro ma ity upabhṛtam avagṛhṇāti /
VārŚS, 1, 3, 6, 1.5 athā sapatnān indrāgnī ma iti viṣūcī karoti //
VārŚS, 1, 4, 4, 41.7 athāsmabhyaṃ sarvavīraṃ rayiṃ niyacchatam /
VārŚS, 1, 6, 2, 4.3 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅdhi /
VārŚS, 1, 7, 5, 10.1 atha paśumanti //
VārŚS, 2, 1, 7, 19.1 prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarato madhye pañcamam //
VārŚS, 2, 2, 1, 21.1 catvāriṃśatam evaś chanda iti prathamaṃ daśavargaṃ purastād upadadhāty atha dvitīyaṃ paścāt tṛtīyaṃ dakṣiṇataś caturtham uttarataḥ //
VārŚS, 3, 2, 2, 28.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū /
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 3, 34.1 atha śukrāgre dve viṣuvān //
VārŚS, 3, 2, 6, 18.0 atha cet pūrvedyur añjanena sametyocchrayaṇena samīyāt //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 1.0 athātaḥ sāmayācārikān dharmān vyākhyāsyāmaḥ //
ĀpDhS, 1, 1, 20.0 atha kāmyāni //
ĀpDhS, 1, 1, 29.0 athopanayanam //
ĀpDhS, 1, 1, 31.0 athādhyāpyaḥ //
ĀpDhS, 1, 1, 32.0 atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ //
ĀpDhS, 1, 1, 36.0 athopanayanaṃ tata udakopasparśanam //
ĀpDhS, 1, 2, 4.0 athādhyāpyaḥ //
ĀpDhS, 1, 2, 5.0 atha yasya prapitāmahādi nānusmaryata upanayanaṃ te śmaśānasaṃstutāḥ //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 2, 7.0 atha gṛhamedhopadeśanam //
ĀpDhS, 1, 2, 18.0 atha brahmacaryavidhiḥ //
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 4, 28.0 atha yaḥ pūrvotthāyī jaghanyasaṃveśī tam āhur na svapitīti //
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 12, 3.1 athāpi vājasaneyibrāhmaṇam /
ĀpDhS, 1, 12, 5.1 atha yadi vāto vā vāyāt stanayed vā vidyoteta vāvasphūrjed vaikāṃ varcam ekaṃ vā yajur ekaṃ vā sāmābhivyāhared bhūr bhuvaḥ suvaḥ satyaṃ tapaḥ śraddhāyāṃ juhomīti vaitat /
ĀpDhS, 1, 12, 13.0 atha brāhmaṇoktā vidhayaḥ //
ĀpDhS, 1, 16, 8.0 athāpa upaspṛśet //
ĀpDhS, 1, 19, 6.0 yadi ha rajaḥ sthāvaraṃ puruṣe bhoktavyam atha ceccalaṃ dānena nirdoṣo bhavati //
ĀpDhS, 1, 19, 13.1 atha purāṇe ślokāv udāharanti /
ĀpDhS, 1, 19, 15.1 athāpy udāharanti /
ĀpDhS, 1, 21, 7.0 atha patanīyāni //
ĀpDhS, 1, 21, 12.0 athāśucikarāṇi //
ĀpDhS, 1, 22, 6.2 athānyeṣu pratīcchāmi sādhuṣṭhānam anapekṣayā /
ĀpDhS, 1, 23, 4.1 atha bhūtadāhīyān doṣān udāhariṣyāmaḥ //
ĀpDhS, 1, 25, 9.1 athāpy udāharanti //
ĀpDhS, 1, 27, 9.1 athāparam /
ĀpDhS, 1, 28, 13.0 atha saṃprayogaḥ syād āryaiḥ //
ĀpDhS, 1, 28, 21.0 atha bhrūṇahā śvājinaṃ kharājinaṃ vā bahirloma paridhāya puruṣaśiraḥ pratīpānārtham ādāya //
ĀpDhS, 1, 29, 8.0 athābhiśastāḥ samavasāya careyur dhārmyam iti sāṃśityetaretarayājakā itaretarādhyāpakā mitho vivahamānāḥ //
ĀpDhS, 1, 29, 10.0 athāpi na sendriyaḥ patati //
ĀpDhS, 1, 30, 6.0 atha snātakavratāni //
ĀpDhS, 1, 30, 23.0 athāpy udāharanti //
ĀpDhS, 1, 32, 23.0 athāpy udāharanti //
ĀpDhS, 2, 4, 19.2 athāsmai dadyāt //
ĀpDhS, 2, 9, 13.1 athāpy udāharanti /
ĀpDhS, 2, 13, 6.1 athāpy udāharanti /
ĀpDhS, 2, 14, 12.0 athāpi tasmājjyeṣṭhaṃ putraṃ dhanena niravasāyayantīty ekavacchrūyate //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 16, 1.2 atha devāḥ karmabhir divaṃ jagmur ahīyanta manuṣyāḥ /
ĀpDhS, 2, 16, 1.4 athaitan manuḥ śrāddhaśabdaṃ karma provāca //
ĀpDhS, 2, 17, 7.0 athāpy udāharanti //
ĀpDhS, 2, 21, 7.0 atha parivrājaḥ //
ĀpDhS, 2, 21, 18.0 atha vānaprasthaḥ //
ĀpDhS, 2, 22, 6.0 atha vānaprasthasyaivānupūrvyam eka upadiśanti //
ĀpDhS, 2, 23, 3.0 atha purāṇe ślokāv udāharanti //
ĀpDhS, 2, 23, 7.0 athāpi saṃkalpasiddhayo bhavanti //
ĀpDhS, 2, 24, 1.1 athāpy asya prajātim amṛtam āmnāya āha /
ĀpDhS, 2, 24, 2.0 athāpi sa evāyaṃ virūḍhaḥ pṛthak pratyakṣeṇopalabhyate dṛśyate cāpi sārūpyaṃ dehatvam evānyat //
ĀpDhS, 2, 24, 7.0 athāpi prajāpater vacanam //
ĀpDhS, 2, 26, 22.0 atha bhṛtye rājñā //
Āpastambagṛhyasūtra
ĀpGS, 1, 1.1 atha karmāṇy ācārād yāni gṛhyante //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 4, 10.1 agner upasamādhānādyājyabhāgānte 'thainām ādito dvābhyām abhimantrayeta //
ĀpGS, 4, 11.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ gṛhṇīyāt //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 5, 3.1 athāsyā añjalāv upastīrya dvir lājān opyābhighārayati //
ĀpGS, 6, 11.1 athāsyāḥ puṃsvor jīvaputrāyāḥ putram aṅka uttarayopaveśya tasmai phalāny uttareṇa yajuṣā pradāyottare japitvā vācaṃ yacchata ā nakṣatrebhyaḥ //
ĀpGS, 7, 1.1 athainām āgneyena sthālīpākena yājayati //
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
ĀpGS, 13, 1.1 athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti //
ĀpGS, 22, 10.1 athaitad aparaṃ dadhna evāñjalinā juhoti yayāpūpam //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 1.1 athāto darśapūrṇamāsau vyākhyāsyāmaḥ //
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 5, 4.3 āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api vā gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ //
ĀpŚS, 6, 5, 4.3 āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api vā gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 6, 4.1 apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasya pāpmānaṃ tustūrṣamāṇasyātho sarvebhyaḥ kāmebhyo 'tho yaḥ kāmayeta vīro ma ājāyeteti //
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
ĀpŚS, 6, 27, 3.8 atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti //
ĀpŚS, 6, 29, 12.2 atha pañcājyānīr juhoti śatāyudhāya śatavīryāyeti //
ĀpŚS, 7, 2, 2.0 athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
ĀpŚS, 7, 2, 16.2 atha tato varṣīyān /
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 7, 9, 8.0 atha khanati yathā nāvir uparaṃ bhaviṣyatīti //
ĀpŚS, 7, 9, 9.2 āpas tat sarvaṃ jīvalāḥ śundhantu śucayaḥ śucim iti yūpaṃ prakṣālyāthainaṃ yavamatībhiḥ prokṣati /
ĀpŚS, 7, 10, 2.0 athainam asaṃskṛtenājyena yajamāno 'grataḥ śakalenānakti //
ĀpŚS, 7, 12, 3.0 athaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyām iti ca hutvā prayojayet //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 18, 14.1 atha madhyaṃ yata āchyati tad ubhayato lohitenāṅktvā rakṣasāṃ bhāgo 'sīty uttaram aparam avāntaradeśaṃ nirasyāthainat savyena padābhitiṣṭhatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti //
ĀpŚS, 7, 20, 5.1 vaṣaṭkṛte hutvā pratyākramya śeṣeṇa dhruvām abhighārya pṛṣadājyam abhighārayaty atha vapām /
ĀpŚS, 7, 21, 4.0 athaine adhvaryuḥ saṃsrāveṇābhijuhoti //
ĀpŚS, 7, 21, 6.7 nir mā yamasya paḍbīśāt sarvasmād devakilbiṣād atho manuṣyakilbiṣād iti //
ĀpŚS, 7, 24, 2.2 atha jihvāyā atha vakṣaso yāthākāmītareṣām //
ĀpŚS, 7, 24, 2.2 atha jihvāyā atha vakṣaso yāthākāmītareṣām //
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 7, 25, 8.0 atha haviṣā pracarati //
ĀpŚS, 7, 28, 8.5 athaiteṣāṃ nānyā māṃsāśā vidyate /
ĀpŚS, 16, 18, 6.1 uṣṭārayoḥ pilvayor atho ābandhanīyayoḥ /
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 8.1 athāsyāṃ paya ānayati //
ĀpŚS, 18, 3, 5.1 athaikeṣām /
ĀpŚS, 18, 3, 7.1 atha kuruvājapeyaḥ //
ĀpŚS, 18, 11, 10.1 athaikeṣām /
ĀpŚS, 18, 11, 16.1 yadā śṛto bhavaty athainaṃ maitreṇa pātreṇāpidadhāti //
ĀpŚS, 18, 12, 7.1 athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti /
ĀpŚS, 18, 14, 5.1 athainam ekaśatena darbhapuñjīlaiḥ pavayati /
ĀpŚS, 18, 14, 7.1 athainaṃ dadhy āśayati /
ĀpŚS, 18, 14, 17.1 athainaṃ pañcabhir diśo vyāsthāpayati //
ĀpŚS, 18, 21, 7.1 athaikeṣām /
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo vā nādriyeta dakṣiṇam agniṃ praṇayitum //
ĀpŚS, 19, 5, 1.1 athātaḥ kaukilīṃ vyākhyāsyāmaḥ //
ĀpŚS, 19, 9, 1.1 athāhutī juhutaḥ /
ĀpŚS, 19, 12, 3.1 athāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadhāti darśā dṛṣṭeti //
ĀpŚS, 19, 12, 5.1 athāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadhāti prastutaṃ viṣṭutam iti //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
ĀpŚS, 19, 12, 9.1 athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti //
ĀpŚS, 19, 12, 10.1 athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti //
ĀpŚS, 19, 12, 11.1 athāntarasyāṃ trayodaśa māsanāmāny upadadhāty aruṇo 'ruṇarajā iti //
ĀpŚS, 19, 12, 12.1 atha sikatā upadadhāty ejatkā jovatkā iti //
ĀpŚS, 19, 12, 13.1 athāntarasyāṃ pañcadaśa muhūrtān upadadhātīdānīṃ tadānīm iti //
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
ĀpŚS, 19, 13, 9.1 athaikaviṃśatim āhutīr juhoty asave svāhā vasave svāhety anuvākena pratimantram //
ĀpŚS, 19, 13, 20.1 atha juhoty apa mṛtyum apa kṣudham iti //
ĀpŚS, 19, 13, 21.1 atha hutvopaspṛśed vṛṣṭir asi vṛśca me pāpmānam iti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 17, 2.1 athainaṃ goṣv apisṛjaty etaṃ yuvānam iti //
ĀpŚS, 19, 17, 3.1 atha jīrṇam ālabhate prājāpatyam aindraṃ tvāṣṭraṃ vā //
ĀpŚS, 19, 19, 15.1 atha yatrendrāyānubrūhīty aindrī puronuvākyā /
ĀpŚS, 19, 19, 17.2 athaindrasyāvaśiṣṭam upariṣṭāt //
ĀpŚS, 19, 20, 6.1 athāparudhyamāno 'dite 'numanyasvety aparoddhuḥ padam ādāya gacchet //
ĀpŚS, 19, 21, 22.1 athaitaṃ tridhātum ekādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 19, 23, 12.1 atho khalu yāvatīḥ samā eṣyan manyeta tāvanmānaṃ syāt //
ĀpŚS, 19, 24, 5.0 athāsya brahmā dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 24, 7.0 atha yajamāno hiraṇyād ghṛtaṃ niṣpibati //
ĀpŚS, 19, 25, 4.1 athāsmāt pratidiśaṃ payasyāṃ vyūhati //
ĀpŚS, 19, 26, 19.0 athāsāṃ dhūmam anumantrayate //
ĀpŚS, 19, 27, 9.1 athainam āhavanīye 'nupraharati //
ĀpŚS, 19, 27, 10.1 athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti //
ĀpŚS, 19, 27, 13.1 atha savakārīry āgneya evāṣṭākapālo 'nupasargaḥ //
ĀpŚS, 20, 5, 1.0 athainaṃ pratidiśaṃ prokṣati //
ĀpŚS, 20, 8, 2.1 athānyam ānīya prokṣeyuḥ //
ĀpŚS, 20, 15, 12.1 athāsya svadeśān ājyenābhyañjanti /
ĀpŚS, 20, 22, 11.1 athaikeṣām /
ĀpŚS, 20, 23, 1.1 athaikeṣām /
ĀpŚS, 20, 23, 11.1 athaikeṣām /
ĀpŚS, 22, 25, 1.0 atha savānāṃ vyākhyāto bṛhaspatisavaḥ //
ĀpŚS, 22, 25, 9.0 atha somasavaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 3.1 athāpyṛca udāharanti /
ĀśvGS, 1, 2, 1.1 atha sāyaṃ prātaḥ siddhasya haviṣyasya juhuyāt //
ĀśvGS, 1, 2, 3.1 svāhetyatha baliharaṇam //
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 7, 1.1 atha khalūccāvacā janapadadharmā grāmadharmāś ca tān vivāhe pratīyāt //
ĀśvGS, 1, 7, 16.1 athāsyai śikhe vimuñcati yadi kṛte bhavataḥ /
ĀśvGS, 1, 7, 19.1 athainām aparājitāyāṃ diśi sapta padāny abhyutkrāmayatīṣa ekapady ūrje dvipadī rāyaspoṣāya tripadī māyobhavyāya catuṣpadī prajābhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhava sā mām anuvratā bhava /
ĀśvGS, 1, 8, 14.1 atha svastyayanaṃ vācayīta //
ĀśvGS, 1, 10, 1.0 atha pārvaṇasthālīpākaḥ //
ĀśvGS, 1, 10, 7.0 athainān prokṣati yathāniruptam amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 11, 1.0 atha paśukalpaḥ //
ĀśvGS, 1, 13, 5.0 athāsyai maṇḍalāgāracchāyāyāṃ dakṣiṇasyāṃ nāsikāyām ajītām oṣadhīṃ nastaḥ karoti //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 14, 4.1 athāsyai yugmena śalāṭugrapsena treṇyā ca śalalyā tribhiś ca kuśapiñjūlair ūrdhvaṃ sīmantaṃ vyūhati bhūr bhuvaḥ svar om iti triḥ //
ĀśvGS, 1, 22, 24.1 athopetapūrvasya //
ĀśvGS, 1, 23, 3.1 brahmāṇam eva prathamaṃ vṛṇīte 'tha hotāram athādhvaryum athodgātāram //
ĀśvGS, 1, 23, 3.1 brahmāṇam eva prathamaṃ vṛṇīte 'tha hotāram athādhvaryum athodgātāram //
ĀśvGS, 1, 23, 3.1 brahmāṇam eva prathamaṃ vṛṇīte 'tha hotāram athādhvaryum athodgātāram //
ĀśvGS, 1, 24, 13.1 prakṣālitapādo 'rghyam añjalinā pratigṛhyāthācamanīyena ācāmaty amṛtopastaraṇam asīti //
ĀśvGS, 1, 24, 28.1 athācamanīyenānvācāmaty amṛtāpidhānam asīti //
ĀśvGS, 2, 4, 7.1 atha śvobhūte 'ṣṭakāḥ paśunā sthālīpākena ca //
ĀśvGS, 2, 7, 1.0 athāto vāstuparīkṣā //
ĀśvGS, 2, 8, 1.1 athaitair vāstu parīkṣeta //
ĀśvGS, 2, 8, 16.1 athainām ucchrīyamāṇām anumantrayeta ihaiva tiṣṭha nimitā tilvalāstām irāvatīm /
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
ĀśvGS, 2, 9, 6.1 athainacchamayati //
ĀśvGS, 3, 1, 1.0 athātaḥ pañcayajñāḥ //
ĀśvGS, 3, 2, 1.1 atha svādhyāyavidhiḥ //
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
ĀśvGS, 3, 4, 2.0 atharṣayaḥ śatarcino mādhyamā gṛtsamado viśvāmitro vāmadevo 'trir bhāradvājo vasiṣṭhaḥ pragāthāḥ pāvamānyaḥ kṣudrasūktā mahāsūktā iti //
ĀśvGS, 3, 4, 6.0 athāpi vijñāyate sa yadi tiṣṭhan vrajann āsīnaḥ śayāno vā yaṃ yaṃ kratum adhīte tena tena hāsya kratuneṣṭaṃ bhavati //
ĀśvGS, 3, 5, 1.0 athāto 'dhyāyopākaraṇam //
ĀśvGS, 3, 5, 5.0 atha dadhisaktūn juhoti //
ĀśvGS, 3, 6, 1.1 atha kāmyānāṃ sthāne kāmyāś caravaḥ //
ĀśvGS, 3, 6, 3.1 atha vyādhitasyāturasya yakṣmagṛhītasya vā ṣaḍāhutiś caruḥ //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 11, 5.1 athāparājitāyāṃ diśyavasthāya svastyātreyaṃ japati yata indra bhayāmaha iti ca sūktaśeṣam //
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //
ĀśvGS, 3, 12, 13.0 athainam anvīkṣetāpratirathe śāsasauparṇaiḥ //
ĀśvGS, 4, 2, 1.0 athaitāṃ diśam agnīn nayanti yajñapātrāṇi ca //
ĀśvGS, 4, 2, 14.0 athainam antarvedīdhmacitiṃ cinoti yo jānāti //
ĀśvGS, 4, 3, 1.0 athaitāni pātrāṇi yojayet //
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
ĀśvGS, 4, 6, 16.0 athopaviśanti yatrābhiraṃsyamānā bhavanty ahatena vāsasā pracchādya //
ĀśvGS, 4, 7, 1.1 athātaḥ pārvaṇe śrāddhe kāmya ābhyudayika ekoddiṣṭe vā //
ĀśvGS, 4, 7, 20.1 athāgnau juhoti yathoktaṃ purastāt //
ĀśvGS, 4, 8, 1.0 atha śūlagavaḥ //
ĀśvGS, 4, 8, 28.0 athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 1.1 darśapūrṇamāsābhyām iṣṭveṣṭipaśucāturmāsyair atha somena //
ĀśvŚS, 4, 5, 1.1 athātithyeḍāntā //
ĀśvŚS, 4, 7, 1.1 athottaram //
ĀśvŚS, 4, 8, 1.1 athopasat //
ĀśvŚS, 4, 8, 24.1 athāgniṃ saṃcitam anugītam anuśaṃset //
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu vā bhūripaśva ity āsīnaḥ //
ĀśvŚS, 4, 11, 1.1 athāgnīṣomīyeṇa caranti //
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
ĀśvŚS, 4, 14, 1.1 athoṣasyaḥ //
ĀśvŚS, 4, 15, 1.1 athāśvinaḥ //
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
ĀśvŚS, 7, 8, 3.1 athācchāvākasyendraṃ viśvā avīvṛdhann uktham indrāya śaṃsyaṃ śrudhī havaṃ tiraścyā āśrutkarṇa śrudhī havam asāvi soma indra ta imam indra sutaṃ piba yad indra citra mehanā yas te sādhiṣṭho avase purāṃ bhindur yuvā kavir vṛṣā hy asi rādhase gāyanti tvā gāyatriṇa ā tvā giro rathīr iveti //
ĀśvŚS, 9, 3, 1.0 atha rājasūyāḥ //
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.1 atha saṃsthite visṛjate /
ŚBM, 1, 1, 1, 6.1 atha saṃsthite visṛjate /
ŚBM, 1, 1, 1, 7.1 athāto 'śanānaśanasyaiva /
ŚBM, 1, 1, 1, 8.2 yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt //
ŚBM, 1, 1, 1, 22.1 atha tṛṇaiḥ paristṛṇāti /
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 1.1 atha śūrpaṃ cāgnihotrahavaṇīṃ cādatte /
ŚBM, 1, 1, 2, 2.1 atha vācaṃ yacchati /
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 2, 4.1 atha praiti /
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 12.1 atha jaghanena kastambhīmīṣāmabhimṛśya japati /
ŚBM, 1, 1, 2, 13.1 athākramate /
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 14.1 atha prekṣate /
ŚBM, 1, 1, 2, 15.1 athāpāsyati /
ŚBM, 1, 1, 2, 16.1 athābhipadyate /
ŚBM, 1, 1, 2, 17.1 atha gṛhṇāti /
ŚBM, 1, 1, 2, 18.1 atha devatāyā ādiśati /
ŚBM, 1, 1, 2, 20.1 athābhimṛśati /
ŚBM, 1, 1, 2, 21.1 atha prāṅprekṣate /
ŚBM, 1, 1, 2, 22.1 athāvarohati /
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 3, 3.1 atho api trīṇi syuḥ /
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 3, 12.1 atha yajñapātrāṇi prokṣati /
ŚBM, 1, 1, 4, 1.1 atha kṛṣṇājinamādatte /
ŚBM, 1, 1, 4, 4.1 atha kṛṣṇājinamādatte /
ŚBM, 1, 1, 4, 6.1 atha dakṣiṇenolūkhalamāharati /
ŚBM, 1, 1, 4, 7.1 atholūkhalaṃ nidadhāti /
ŚBM, 1, 1, 4, 8.1 atha havirāvapati /
ŚBM, 1, 1, 4, 10.1 atha musalamādatte /
ŚBM, 1, 1, 4, 11.1 atha haviṣkṛtam udvādayati /
ŚBM, 1, 1, 4, 19.1 atha śūrpamādatte /
ŚBM, 1, 1, 4, 20.1 atha havirnirvapati /
ŚBM, 1, 1, 4, 21.1 atha niṣpunāti /
ŚBM, 1, 1, 4, 21.2 parāpūtaṃ rakṣaḥ parāpūtā arātaya ity atha tuṣānprahanty apahataṃ rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti //
ŚBM, 1, 1, 4, 22.1 athāpavinakti /
ŚBM, 1, 1, 4, 23.1 athānumantrayate /
ŚBM, 1, 1, 4, 23.2 devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītā asannity atha triḥ phalīkaroti trivṛddhi yajñaḥ //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 5.1 athāṅgāram āskauti /
ŚBM, 1, 2, 1, 8.1 athāṅgāramāskauti /
ŚBM, 1, 2, 1, 9.1 athāṅgāramadhyūhati /
ŚBM, 1, 2, 1, 10.1 atha yatpaścāttadupadadhāti /
ŚBM, 1, 2, 1, 11.1 atha yatpurastāttadupadadhāti /
ŚBM, 1, 2, 1, 12.1 atha yaddakṣiṇatastadupadadhāti /
ŚBM, 1, 2, 1, 13.1 athāṅgārairabhyūhati /
ŚBM, 1, 2, 1, 14.1 atha yo dṛṣadupale upadadhāti /
ŚBM, 1, 2, 1, 15.1 atha dṛṣadamupadadhāti /
ŚBM, 1, 2, 1, 16.1 atha śamyāmudīcīnāgrāmupadadhāti /
ŚBM, 1, 2, 1, 17.1 athopalāmupadadhāti /
ŚBM, 1, 2, 1, 18.1 atha havir adhivapati /
ŚBM, 1, 2, 1, 19.1 atha pinaṣṭi /
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 22.1 athaika ājyaṃ nirvapati /
ŚBM, 1, 2, 2, 2.1 athāntarvedyupaviśati /
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 2, 2, 3.1 atha saṃyauti /
ŚBM, 1, 2, 2, 4.1 atha dvedhā karoti /
ŚBM, 1, 2, 2, 7.1 atha puroḍāśamadhivṛṇakti /
ŚBM, 1, 2, 2, 16.1 yadā śṛto 'thābhivāsayati /
ŚBM, 1, 2, 2, 18.1 atha pātrīnirṇejanam /
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 8.1 yadā piṣṭānyatha lomāni bhavanti /
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.2 athema ita upasamarundhaṃs tānt saṃrudhyaibhiśca lokair abhinyadadhur yad u cemāṃllokān ati caturthaṃ tataḥ punar na samajihata tad etannidānena yat stambayajuḥ //
ŚBM, 1, 2, 4, 15.1 atha tṛṇamantardhāya praharati /
ŚBM, 1, 2, 4, 17.1 atha dvitīyam praharati /
ŚBM, 1, 2, 4, 19.1 atha tṛtīyam praharati /
ŚBM, 1, 2, 5, 1.2 ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyam ivāsur atha hāsurā menire 'smākam evedaṃ khalu bhuvanamiti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 20.1 athāha prokṣaṇīrāsādayeti /
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 21.1 athaitāṃ vācaṃ vadati /
ŚBM, 1, 2, 5, 22.1 athodañcaṃ sphyam praharati /
ŚBM, 1, 2, 5, 23.1 atha pāṇī avanenikte /
ŚBM, 1, 2, 5, 24.2 te ha smāvamarśaṃ yajante te pāpīyāṃsa āsur atha ye nejire te śreyāṃsa āsus tato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti tata ito devān havirna jagāmetaḥ pradānāddhi devā upajīvanti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 2.1 atha pātrāṇi nirṇenijati /
ŚBM, 1, 3, 1, 4.1 atha sruvamādatte /
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 12.1 atha patnīṃ saṃnahyati /
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 18.1 athājyamavekṣate /
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 20.1 athājyamādāya prāṅ udāharati /
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 24.1 athājyaliptābhyām pavitrābhyām /
ŚBM, 1, 3, 1, 25.2 prokṣaṇīr utpunāti tad apsu payo dadhāti tad idam apsu payo hitam idaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati tasmād u rasasyo caiva sarvatvāya //
ŚBM, 1, 3, 1, 26.1 athājyamavekṣate /
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 7.1 atha yānyājyāni gṛhyante /
ŚBM, 1, 3, 2, 9.1 atha yadaṣṭau kṛtva upabhṛti gṛhṇāti /
ŚBM, 1, 3, 2, 10.1 atha yaccaturdhruvāyāṃ gṛhṇāti /
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 3, 2.1 atha vedim prokṣati /
ŚBM, 1, 3, 3, 3.1 athāsmai barhiḥ prayacchati /
ŚBM, 1, 3, 3, 4.1 atha yāḥ prokṣaṇyaḥ pariśiṣyante /
ŚBM, 1, 3, 3, 5.1 atha visraṃsya granthim /
ŚBM, 1, 3, 3, 6.1 atha saṃnahanaṃ visraṃsayati /
ŚBM, 1, 3, 3, 7.1 atha barhi stṛṇāti /
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 12.1 athāgniṃ kalpayati /
ŚBM, 1, 3, 3, 13.1 atha paridhīn paridadhāti /
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 3, 20.2 atho api vaikaṅkatā syur yadi vaikaṅkatān na vinded atho api kārṣmaryamayāḥ syur yadi kārṣmaryamayān na vinded atho api bailvāḥ syur atho khādirā atho audumbarā ete hi vṛkṣā yajñiyās tasmād eteṣāṃ vṛkṣāṇām bhavanti //
ŚBM, 1, 3, 4, 3.1 atha dakṣiṇam paridadhāti /
ŚBM, 1, 3, 4, 4.1 athottaram paridadhāti /
ŚBM, 1, 3, 4, 5.1 atha samidhamabhyādadhāti /
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 7.1 atha yāṃ dvitīyāṃ samidham abhyādadhāti /
ŚBM, 1, 3, 4, 8.1 athābhyādhāya japati /
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai vā abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 9.1 atha yāmevāmūṃ tṛtīyāṃ samidhamabhyādadhāti /
ŚBM, 1, 3, 4, 10.1 atha stīrṇāṃ vedim upāvartate /
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 13.1 atha dakṣiṇena juhūm pratigṛhṇāti /
ŚBM, 1, 3, 4, 14.1 atha juhūm pratigṛhṇāti /
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 4, 1, 3.2 atha yad uccair hiṃkuryād anyatarad eva kuryād vācameva tasmād upāṃśu hiṃkaroti //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 18.1 atha hovāca /
ŚBM, 1, 4, 2, 3.1 athārṣeyam pravṛṇīte /
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 17.1 atha yathādevatam /
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad vā idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 14.1 atha saṃmārṣṭi /
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 5.1 athāsaṃsparśayant srucau paryetya /
ŚBM, 1, 4, 5, 8.1 athāto manasaścaiva vācaśca /
ŚBM, 1, 4, 5, 10.1 atha ha vāguvāca /
ŚBM, 1, 5, 1, 1.2 tad yat pravarāyāśrāvayati yajño vā āśrāvaṇaṃ yajñam abhivyāhṛtyātha hotāram pravṛṇā iti tasmāt pravarāyāśrāvayati //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 9.1 athārṣeyam pravṛṇīte /
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 13.2 tadimam mānuṣaṃ hotāraṃ pravṛṇīte hotā haiṣa purāthaitarhi hotā //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 21.1 athādhvaryuṃ cāgnīdhaṃ ca saṃmṛśati /
ŚBM, 1, 5, 1, 23.1 atha hotṛṣadanamupāvartate /
ŚBM, 1, 5, 1, 24.1 atha hotṛṣadana upaviśati /
ŚBM, 1, 5, 1, 26.1 athāgnimīkṣamāṇo japati /
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 10.1 atha tanūnapātaṃ yajati /
ŚBM, 1, 5, 3, 11.1 atheḍo yajati /
ŚBM, 1, 5, 3, 12.1 atha barhiryajati /
ŚBM, 1, 5, 3, 13.1 atha svāhā svāheti yajati /
ŚBM, 1, 5, 3, 16.1 atha caturthe prayāje samānayati barhiṣi /
ŚBM, 1, 5, 3, 20.1 athottarāṃ juhūmadhyūhati /
ŚBM, 1, 5, 3, 23.1 atha yathādevataṃ /
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 4, 2.1 atha tanūnapātaṃ yajati /
ŚBM, 1, 5, 4, 3.1 atheḍo yajati /
ŚBM, 1, 5, 4, 3.2 prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 1, 5, 4, 4.1 atha barhiryajati /
ŚBM, 1, 5, 4, 5.1 atha svāhāsvāheti yajati /
ŚBM, 1, 5, 4, 6.2 ubhaye prājāpatyāḥ paspṛdhire te daṇḍair dhanurbhirna vyajayanta te hāvijayamānā ūcur hanta vācyeva brahman vijigīṣāmahai sa yo no vācaṃ vyāhṛtām mithunena nānunikrāmāt sa sarvam parājayātā atha sarvam itare jayāniti tatheti devā abruvaṃste devā indramabruvan vyāhareti //
ŚBM, 1, 5, 4, 7.2 eko mamety athāsmākam eketītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hyekaścaikā ca //
ŚBM, 1, 5, 4, 8.2 athāsmākaṃ dve itītare 'bruvaṃs tad u tan mithunam evāvindan mithunaṃ hi dvau ca dve ca //
ŚBM, 1, 5, 4, 9.2 athāsmākaṃ tisra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi trayaśca tisraśca //
ŚBM, 1, 5, 4, 10.2 athāsmākaṃ catasra itītare 'bruvaṃs tad u tan mithunamevāvindan mithunaṃ hi catvāraśca catasraśca //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 15.1 atha hoturiha nilimpati /
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 17.1 atha hotuḥ pāṇau samavadyati /
ŚBM, 1, 8, 1, 18.1 athopāṃśūpahvayate /
ŚBM, 1, 8, 1, 24.1 atha pratipadyate /
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 30.2 tadasmā etajjīvātumeva parokṣam āśāste jīvanhi pūrvam iṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 31.2 yasya hi prajā bhavatyamuṃ lokamātmanaity athāsmiṃlloke prajā yajate tasmātprajottarā devayajyā //
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 33.2 tadasmā etajjīvātumeva parokṣam āśāste jīvan hi pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 34.1 tadasmā etatprajāmeva parokṣam āśāste yasya hi prajā bhavatyeka ātmanā bhavaty athota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam //
ŚBM, 1, 8, 1, 35.2 yasya hi paśavo bhavanti sa pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 40.1 atha yatra pratipadyate /
ŚBM, 1, 8, 1, 41.1 atha yatrāhopahūte dyāvāpṛthivī iti /
ŚBM, 1, 8, 1, 42.1 atha yatrāśiṣamāśāste /
ŚBM, 1, 8, 1, 43.1 atha pavitrayormārjayante /
ŚBM, 1, 8, 1, 44.1 atha te pavitre prastare 'pisṛjati /
ŚBM, 1, 8, 2, 3.1 atha samidhamabhyādadhāti /
ŚBM, 1, 8, 2, 5.1 atha saṃmārṣṭi /
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 7.1 athānuyājānyajati /
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 8.1 atha yadanuyājānyajati /
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 9.1 atha yadanuyājānyajati /
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 12.1 atha narāśaṃsaṃ dvitīyaṃ yajati /
ŚBM, 1, 8, 2, 13.1 athāgniruttamaḥ /
ŚBM, 1, 8, 2, 16.1 atha yad vasuvane vasudheyasyeti yajati /
ŚBM, 1, 8, 2, 17.1 athottamam anuyājam iṣṭvā samānīya juhoti /
ŚBM, 2, 1, 1, 2.1 athollikhati /
ŚBM, 2, 1, 1, 2.3 atha yajñiyāyām eva pṛthivyām ādhatte /
ŚBM, 2, 1, 1, 3.1 athādbhir abhyukṣati /
ŚBM, 2, 1, 1, 3.5 tasmād yademaṃ lokam āpa āgacchanty athehānnādyaṃ jāyate /
ŚBM, 2, 1, 1, 5.1 atha hiraṇyaṃ saṃbharati /
ŚBM, 2, 1, 1, 5.11 atha yaśaḥ /
ŚBM, 2, 1, 1, 6.1 athoṣānt saṃbharati /
ŚBM, 2, 1, 1, 7.1 athākhukarīṣaṃ saṃbharati /
ŚBM, 2, 1, 1, 8.1 atha śarkarāḥ saṃbharati /
ŚBM, 2, 1, 2, 2.2 athaitā eva bhūyiṣṭhā yat kṛttikāḥ /
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
ŚBM, 2, 1, 2, 9.1 atha yasmān na mṛgaśīrṣa ādadhīta /
ŚBM, 2, 1, 2, 16.1 atha hovācānvā ahaṃ tāṃ dāsye yā mameheti /
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 8.1 atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta /
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 1, 4, 2.2 atha kim u yo deveṣv anaśnatsu pūrvo 'śnīyāt /
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 2, 1, 4, 7.1 atha jāgrati /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 14.2 atha yat sarvair ādadhyāt kenāhavanīyam ādadhyāt /
ŚBM, 2, 1, 4, 18.3 athābhayenānāṣṭreṇa haranti //
ŚBM, 2, 1, 4, 19.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 20.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 21.5 atha yasmāt parāṅ bhavati parāṅ u haivāsmād yajño bhavati /
ŚBM, 2, 1, 4, 22.4 atha yasmāt parāṅ bhavati parāṅ u haivāsmāt prāṇo bhavati /
ŚBM, 2, 1, 4, 23.1 athāśvam ākramayati /
ŚBM, 2, 1, 4, 25.2 athodyacchati /
ŚBM, 2, 1, 4, 25.3 athopaspṛśati /
ŚBM, 2, 1, 4, 26.1 athedaṃ dvitīyam /
ŚBM, 2, 1, 4, 26.3 athodyacchati /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 2, 1, 5.1 tad āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 7.1 athāgnaye pāvakāya nirvapati /
ŚBM, 2, 2, 1, 8.1 athāgnaye śucaye nirvapati /
ŚBM, 2, 2, 1, 8.6 yadā hy evāsminn etām āhutiṃ juhoty athāsyaitad vīryaṃ śucy ujjvalati //
ŚBM, 2, 2, 1, 9.1 tasmād āhur etām evāhutiṃ hutvāthottarāṇi havīṃṣi nādriyeta /
ŚBM, 2, 2, 1, 10.2 yadā vai jāyate 'tha prāṇaḥ /
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 2, 2, 1, 11.1 atha yad agnaye pāvakāya nirvapaty annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 12.1 atha yad agnaye śucaye nirvapati vīryaṃ vai śuci /
ŚBM, 2, 2, 1, 12.2 yadā vā annena vardhate 'tha vīryam /
ŚBM, 2, 2, 1, 12.3 tad annenaivainam etad vardhayitvāthāsminn etad vīryaṃ śuci dadhāti /
ŚBM, 2, 2, 1, 14.3 atha yat pāvakaṃ tad antarikṣe /
ŚBM, 2, 2, 1, 14.4 atha yacchuci tad divi /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 18.1 athādityai caruṃ nirvapati /
ŚBM, 2, 2, 1, 20.3 atho triṣṭubhau /
ŚBM, 2, 2, 1, 20.5 atho jagatyau /
ŚBM, 2, 2, 1, 22.1 athedaṃ dvitīyam /
ŚBM, 2, 2, 1, 22.3 athāñjasaivainam etat pratyakṣam ādhatte /
ŚBM, 2, 2, 1, 22.4 tasmād agnaye 'thādityai caruṃ nirvapati /
ŚBM, 2, 2, 2, 2.5 atha samṛddha eva yajño bhavati /
ŚBM, 2, 2, 2, 6.3 atha ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ /
ŚBM, 2, 2, 2, 12.2 atha yūyaṃ kiṃ kariṣyatheti //
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 2, 2, 2, 14.1 athainaṃ devā antarātmann ādadhata /
ŚBM, 2, 2, 2, 19.5 atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati /
ŚBM, 2, 2, 3, 7.4 athādo varṣam akurmādo varṣam akurmeti saṃvatsarānt saṃpaśyanti /
ŚBM, 2, 2, 3, 8.1 athaitad eva parokṣaṃ rūpam /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 9.2 yadaivodety atha vasanto yadā saṃgavo 'tha grīṣmo yadā madhyandino 'tha varṣā yadāparāhṇo 'tha śarad yadaivāstam ety atha hemantaḥ /
ŚBM, 2, 2, 3, 16.3 vaiśvadevo 'nyo yajño 'thaiṣa niṣkevalya āgneyaḥ /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 21.1 athāhāgnaye 'nubrūhīty āgneyam ājyabhāgam /
ŚBM, 2, 2, 3, 22.1 atha yady agnaye pavamānāya dhriyerann agnaye pavamānāyānubrūhīti brūyāt /
ŚBM, 2, 2, 3, 23.1 atha yady agnaya indumate dhriyerann agnaya indumate 'nubrūhīti brūyāt /
ŚBM, 2, 2, 3, 24.1 athāhāgnaye 'nubrūhīti haviṣaḥ /
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 4, 4.1 athainam agnir vyāttenopaparyāvavarta /
ŚBM, 2, 2, 4, 8.2 athāsya śarīram evāgnir dahati /
ŚBM, 2, 2, 4, 11.5 atheyam eva pṛthivy āstāvaḥ //
ŚBM, 2, 2, 4, 17.4 atha tubhyam iti sūryam /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 2, 6, 2, 16.1 athaitān yajamāno 'ñjalau samopya /
ŚBM, 2, 6, 2, 18.1 atha dakṣiṇānbāhūn anvāvartante /
ŚBM, 2, 6, 2, 19.1 atha keśaśmaśrūptvā /
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 11.1 athāraṇī pāṇau kṛtvā /
ŚBM, 3, 1, 2, 2.1 athottareṇa śālām pariśrayanti /
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 5.2 savyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 7.1 atha darbhataruṇakamantardadhāti /
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 9.1 atha nāpitāya kṣuram prayacchati /
ŚBM, 3, 1, 2, 10.1 atha snāti /
ŚBM, 3, 1, 2, 12.1 atha prāṅivodaṅṅutkrāmati /
ŚBM, 3, 1, 2, 13.1 atha vāsaḥ paridhatte /
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.1 athainaṃ śālām prapādayati /
ŚBM, 3, 1, 3, 7.1 athāgreṇa śālāṃ tiṣṭhannabhyaṅkte /
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 10.1 athākṣyāvānakti /
ŚBM, 3, 1, 3, 14.2 savyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 3, 16.2 sakṛttūṣṇīmathottaraṃ sakṛdyajuṣānakti dvistūṣṇīṃ taduttaramevaitaduttarāvatkaroti //
ŚBM, 3, 1, 3, 18.1 athainaṃ darbhapavitreṇa pāvayati /
ŚBM, 3, 1, 3, 20.1 atho api trīṇi syuḥ /
ŚBM, 3, 1, 3, 21.1 atho api sapta syuḥ /
ŚBM, 3, 1, 3, 24.1 athāśiṣāmārambhaṃ vācayati /
ŚBM, 3, 1, 3, 25.1 athāṅgulīrnyacati /
ŚBM, 3, 1, 3, 27.1 atha yatsvāhā svāheti karoti /
ŚBM, 3, 1, 3, 28.1 athainaṃ śālām prapādayati /
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 2.2 tānyādhītayajūṃṣītyācakṣate sampada eva kāmāya caturthaṃ hūyate 'tha yat pañcamaṃ srucā juhoti tadeva pratyakṣamaudgrabhaṇam anuṣṭubhā hi tajjuhoti vāgghyanuṣṭubvāgghi yajñaḥ //
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 6.1 athāto homasyaiva /
ŚBM, 3, 1, 4, 15.1 atha caturthīṃ juhoti /
ŚBM, 3, 1, 4, 16.1 atha yāṃ pañcamīṃ srucā juhoti /
ŚBM, 3, 1, 4, 17.1 atha yaddhruvāyāmājyam pariśiṣṭam bhavati /
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 8.1 atha dakṣiṇena jānunārohati /
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 10.1 atha mekhalām pariharate /
ŚBM, 3, 2, 1, 15.1 atha nīvim udgūhate /
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 16.1 atha prorṇute /
ŚBM, 3, 2, 1, 18.1 atha kṛṣṇaviṣāṇāṃ sici badhnīte /
ŚBM, 3, 2, 1, 28.2 tāṃ yajñasya śīrṣanpratyadadhādyajño hi kṛṣṇaḥ sa yaḥ sa yajñas tatkṛṣṇājinaṃ yo sā yoniḥ sā kṛṣṇaviṣāṇātha yadenāmindra āveṣṭyāchinattasmādāveṣṭiteva sa yathaivāta indro 'jāyata garbho bhūtvaitasmān mithunād evamevaiṣo 'to jāyate garbho bhūtvaitasmānmithunāt //
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 30.1 athollikhati /
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 31.1 atha na dīkṣitaḥ /
ŚBM, 3, 2, 1, 32.1 athāsmai daṇḍam prayacchati /
ŚBM, 3, 2, 1, 37.1 atha yaddīkṣitaḥ /
ŚBM, 3, 2, 1, 38.1 atha yadvācaṃ yacchati /
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 39.1 athaika udvadati /
ŚBM, 3, 2, 1, 40.1 atha yadbrāhmaṇa ityāha /
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 2, 2, 8.1 athāgnimabhyāvṛtya vācaṃ visṛjate /
ŚBM, 3, 7, 1, 2.1 athāvaṭam parilikhati /
ŚBM, 3, 7, 1, 3.1 atha khanati /
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 6.1 atha yāḥ prokṣaṇyaḥ pariśiṣyante /
ŚBM, 3, 7, 1, 7.1 atha barhīṃṣi /
ŚBM, 3, 7, 1, 8.1 atha yūpaśakalam prāsyati /
ŚBM, 3, 7, 1, 8.2 tejo ha vā etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 10.1 atha sruveṇopahatyājyam /
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 12.1 atha caṣālamubhayataḥ pratyajya pratimuñcati /
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 15.1 atha minoti /
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 17.1 athaivam abhipadya vācayati /
ŚBM, 3, 7, 1, 18.1 atha caṣālam udīkṣate /
ŚBM, 3, 7, 1, 19.1 atha parivyayati /
ŚBM, 3, 7, 1, 22.1 atha yūpaśakalamavagūhati /
ŚBM, 3, 7, 1, 22.2 divaḥ sūnurasīti prajā haivāsyaiṣā tasmādyadi yūpaikādaśinī syāt svaṃ svamevāvagūhed aviparyāsaṃ tasya haiṣāmugdhānuvratā prajā jāyate 'tha yo viparyāsamavagūhati na svaṃ svaṃ tasya haiṣā mugdhānanuvratā prajā jāyate tasmād u svaṃ svamevāvagūhed aviparyāsam //
ŚBM, 3, 7, 1, 24.1 atha yasmāt svarur nāma /
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 6.1 atho itarathāhuḥ /
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 2, 7.2 atha hrasīyānatha hrasīyānuttarārdhyo hrasiṣṭhas tathodīcī bhavati //
ŚBM, 3, 7, 2, 7.2 atha hrasīyānatha hrasīyānuttarārdhyo hrasiṣṭhas tathodīcī bhavati //
ŚBM, 3, 7, 2, 8.1 atha patnībhyaḥ patnīyūpam ucchrayanti /
ŚBM, 3, 7, 3, 3.1 athopākṛtya paśum /
ŚBM, 3, 7, 3, 8.1 atha tṛṇamādāyopākaroti /
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 3.1 atha niyunakti /
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 6.1 athopagṛhṇāti /
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 7, 4, 7.1 athāhāgnaye samidhyamānāyānubrūhīti /
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 10.1 atha dvitīyamāśrāvayati /
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 2.1 athāprībhiś caranti /
ŚBM, 3, 8, 1, 5.1 atha yūpaśakalamādatte /
ŚBM, 3, 8, 1, 6.1 athāha paryagnaye 'nubrūhīti /
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 9.1 atholmukam ādāyāgnīt purastāt pratipadyate /
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 11.1 atha stīrṇāyai vedeḥ /
ŚBM, 3, 8, 1, 12.1 atha vācayati /
ŚBM, 3, 8, 1, 15.1 atha punar etyāhavanīyam abhyāvṛtyāsate /
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 1.2 athādhvaryurāha neṣṭaḥ patnīm udānayety udānayati neṣṭā patnīm pānnejanam bibhratīm //
ŚBM, 3, 8, 2, 4.1 atha paśoḥ prāṇān adbhiḥ patnyupaspṛśati /
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 5.1 atha yatpatnyupaspṛśati /
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 7.1 atha yā āpaḥ pariśiṣyante /
ŚBM, 3, 8, 2, 12.1 athottānam paśum paryasyanti /
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 2, 16.1 atha vapām utkhidanti /
ŚBM, 3, 8, 2, 19.1 athottaratastiṣṭhanvapām pratapati /
ŚBM, 3, 8, 2, 21.1 atha sruveṇopahatyājyam /
ŚBM, 3, 8, 2, 22.1 athāha stokebhyo 'nubrūhīti /
ŚBM, 3, 8, 2, 23.1 athāha pratiprasthātā śṛtā pracareti /
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 26.1 athājyamupastṛṇīte /
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 2, 30.1 atha cātvāle mārjayante /
ŚBM, 3, 8, 3, 2.1 atha yadvapayā pracarya /
ŚBM, 3, 8, 3, 3.1 atha paśuṃ viśāsti /
ŚBM, 3, 8, 3, 4.1 atha śamitāraṃ saṃśāsti /
ŚBM, 3, 8, 3, 5.1 atha juhvā pṛṣadājyasyopahatya /
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 3, 13.1 athājyamupastṛṇīte /
ŚBM, 3, 8, 3, 13.2 juhvāṃ copabhṛti ca vasāhomahavanyāṃ samavattadhānyām atha hiraṇyaśakalāvavadadhāti juhvāṃ copabhṛti ca //
ŚBM, 3, 8, 3, 14.1 atha manotāyai haviṣo 'nuvāca āha /
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 17.1 atha jihvāyai /
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 18.2 sthavimopayaḍbhyo madhyaṃ juhvāṃ dvedhā kṛtvāvadyaty aṇima tryaṅgeṣv athaikacarāyai śroṇer etāvan nu juhvāmavadyati //
ŚBM, 3, 8, 3, 19.1 athopabhṛti /
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 3, 8, 3, 20.1 atha vasāhomaṃ gṛhṇāti /
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 24.1 atha pārśvena vāsinā vā prayauti /
ŚBM, 3, 8, 3, 25.1 atha yad yūṣ pariśiṣyate /
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 27.1 atha yadakṣṇayāvadyati /
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 33.1 atha juhvā pṛṣadājyasyopaghnann āha /
ŚBM, 3, 8, 3, 34.1 atha yānyupabhṛtyavadānāni bhavanti /
ŚBM, 3, 8, 3, 35.1 atha yadvasāhomasya pariśiṣyate /
ŚBM, 3, 8, 3, 36.1 atha paśuṃ saṃmṛśati /
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 7.1 atha pṛṣadājyaṃ gṛhṇāti /
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 3, 8, 4, 18.1 athātyupayajati /
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 3, 8, 5, 5.1 atha mukhaṃ vimṛṣṭe /
ŚBM, 3, 8, 5, 6.1 atha jāghanyā patnīḥ saṃyājayanti /
ŚBM, 3, 8, 5, 8.1 atha hṛdayaśūlenāvabhṛthaṃ yanti /
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 9.1 atha hṛdayaśūlam prayacchati /
ŚBM, 3, 8, 5, 11.1 athābhimantrayate /
ŚBM, 4, 1, 3, 10.1 athetaraṃ vāyurvyavāt /
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 1, 3, 18.1 athāto gṛhṇātyeva /
ŚBM, 4, 1, 3, 19.1 athāpagṛhya punarānayati /
ŚBM, 4, 5, 1, 2.2 atha yad atrāvabhṛthād udetya yajate tasmād etad udayanīyaṃ nāma /
ŚBM, 4, 5, 1, 3.4 athātra prajñāte yathāpūrvaṃ karoti //
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
ŚBM, 4, 5, 1, 5.1 atha maitrāvaruṇīṃ vaśām anūbandhyām ālabhate /
ŚBM, 4, 5, 1, 9.1 atha yadāsāḥ pāṃsavaḥ paryaśiṣyanta tato gardabhaḥ samabhavat /
ŚBM, 4, 5, 1, 9.3 atha yadā na kaścana rasaḥ paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavat /
ŚBM, 4, 5, 1, 10.1 athetaraṃ viśve devā amarīmṛtsyanta /
ŚBM, 4, 5, 1, 10.2 tato vaiśvadevī samabhavad atha bārhaspatyā /
ŚBM, 4, 5, 1, 11.4 maitrāvaruṇīm evāgre 'tha vaiśvadevīm atha bārhaspatyām //
ŚBM, 4, 5, 1, 11.4 maitrāvaruṇīm evāgre 'tha vaiśvadevīm atha bārhaspatyām //
ŚBM, 4, 5, 1, 12.1 atho ye dīrghasattram āsīran saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabheran /
ŚBM, 4, 5, 1, 13.1 athodavasānīyayeṣṭyā yajate /
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 4, 5, 2, 3.1 atha vapayā caranti /
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 9.1 atha pracaraṇīti srugbhavati /
ŚBM, 4, 5, 2, 9.2 tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 11.1 athādhvaryur vanaspatinā carati /
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 2, 18.1 athāṅgārairabhisamūhati /
ŚBM, 4, 5, 3, 5.3 athātiriktānuṣṭup /
ŚBM, 4, 5, 3, 9.1 athāto gṛhṇāty evātiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī arvācīnaṃ su te mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 10.1 anayā vā yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā girām upaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonir indrāya tvā ṣoḍaśina iti //
ŚBM, 4, 5, 3, 11.1 athetya stotram upākaroti somo 'tyarecy upāvartadhvam iti /
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 5, 4.1 atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ //
ŚBM, 4, 5, 5, 5.1 atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti //
ŚBM, 4, 5, 5, 6.1 atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti /
ŚBM, 4, 5, 5, 9.1 atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ /
ŚBM, 4, 5, 5, 10.1 atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ /
ŚBM, 4, 5, 5, 11.1 atha droṇakalaśe 'ntato hāriyojanaṃ grahaṃ gṛhṇāti /
ŚBM, 4, 5, 6, 2.2 athopāṃśusavanaṃ vyānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.3 athāntaryāmam udānāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.4 athaindravāyavaṃ vāce me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.5 atha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.6 athāśvinaṃ śrotrāya me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 2.7 atha śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethām iti //
ŚBM, 4, 5, 6, 3.1 athāgrayaṇam ātmane me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.2 athokthyam ojase me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.3 atha dhruvam āyuṣe me varcodā varcase pavasveti /
ŚBM, 4, 5, 6, 3.4 athāmbhṛṇau viśvābhyo me prajābhyo varcodasau varcase pavethām iti /
ŚBM, 4, 5, 6, 4.1 atha droṇakalaśaṃ ko 'si katamo 'sīti /
ŚBM, 4, 5, 7, 6.1 atha yad yajñasya hvalet tat samanvīkṣya juhuyād dīkṣopasatsv āhavanīye prasuta āgnīdhre /
ŚBM, 4, 5, 7, 7.1 atha yadi skandet tad adbhir upaninayet /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 4, 5, 8, 1.5 athaiṣā sāhasry atiricyate //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
ŚBM, 4, 5, 8, 15.1 atha yadi rathaṃ vā yuktaṃ dāsyant syāt yad vā vaśāyai vā vapāyāṃ hutāyāṃ dadyād udavasānīyāyāṃ veṣṭau //
ŚBM, 4, 5, 9, 2.1 atha caturthe 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 3.6 atha grahān gṛhṇāti /
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 3.8 athaitat prajñātam eva pañcamam ahar bhavati /
ŚBM, 4, 5, 9, 4.1 atha ṣaṣṭhe 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 5.6 atha grahān gṛhṇāti /
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 6.1 atha saptame 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 7.6 atha grahān gṛhṇāti /
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 7.8 athaitat prajñātam evāṣṭamam ahar bhavati /
ŚBM, 4, 5, 9, 8.1 atha navame 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 9.6 atha grahān gṛhṇāti /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 4, 5, 10, 6.3 athāvabhṛthād evodetya punar dīkṣeta /
ŚBM, 4, 5, 10, 7.1 atha kalaśadirām /
ŚBM, 4, 5, 10, 7.6 athāvabhṛthād evodetya punar dīkṣeta /
ŚBM, 4, 5, 10, 8.1 atha somātiriktānām /
ŚBM, 4, 6, 1, 2.2 athaitad anārambhaṇam iva yatraitaṃ na gṛhṇanti /
ŚBM, 4, 6, 1, 6.1 athāsyāṃ hiraṇyam baddham bhavati /
ŚBM, 4, 6, 1, 8.1 athāsyāṃ hiraṇyam baddham bhavati /
ŚBM, 4, 6, 1, 9.6 atha yad udyacchati tad evāsyābhiṣutam bhavatīti //
ŚBM, 4, 6, 2, 1.3 athaitad eva yajuṣṭaḥ puraścaraṇato yad etaṃ gṛhṇanty eteno evainaṃ gacchanti //
ŚBM, 4, 6, 2, 2.1 athāto gṛhṇāty evod u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti //
ŚBM, 4, 6, 3, 1.1 athātaḥ paśvayanasyaiva /
ŚBM, 4, 6, 3, 1.3 sa āgneyam prathamaṃ paśum ālabhate 'tha vāruṇam atha punar āgneyam /
ŚBM, 4, 6, 3, 1.3 sa āgneyam prathamaṃ paśum ālabhate 'tha vāruṇam atha punar āgneyam /
ŚBM, 4, 6, 3, 2.1 atho apy aindrāgnam evāhar ahaḥ paśum ālabheta /
ŚBM, 4, 6, 3, 3.1 athāta stomāyanasyaiva /
ŚBM, 4, 6, 4, 1.1 athāto mahāvratīyasyaiva /
ŚBM, 4, 6, 4, 5.1 atho viśvakarmaṇe /
ŚBM, 4, 6, 5, 3.5 atha nas tena te na gṛhītā bhavanti //
ŚBM, 4, 6, 6, 1.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 2.2 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 3.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 4.3 athābhaye 'nāṣṭra uttarato yajñam upacariṣyāma iti //
ŚBM, 4, 6, 6, 5.6 athābhaye 'nāṣṭra uttarato yajñam upācaran /
ŚBM, 4, 6, 6, 5.8 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 4, 6, 6, 5.11 athābhaye 'nāṣṭra uttarato yajñam upacareyuḥ /
ŚBM, 4, 6, 6, 5.13 athābhaye 'nāṣṭra uttarato yajñam upacaranti //
ŚBM, 4, 6, 6, 8.1 atha maitrāvaruṇo japati prasūtaṃ devena savitrā juṣṭam mitrāvaruṇābhyām iti /
ŚBM, 4, 6, 7, 4.1 athaitaṃ viṣṇuṃ yajñam etair yajurbhiḥ pura ivaiva bibhrati /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 4, 6, 7, 12.1 athaitad vṛṣā somo yoṣā apo havirdhāne 'dhyeti /
ŚBM, 4, 6, 7, 13.1 yajuṣā ha vai devā agre yajñaṃ tenire 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 13.1 yajuṣā ha vai devā agre yajñaṃ tenire 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 13.2 tad idam apy etarhi yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 13.2 tad idam apy etarhi yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 18.3 atha ya uccaiś carati rūkṣayaty evaināni /
ŚBM, 4, 6, 7, 19.3 atha ye yajuṣā caranti manas te bhavanti /
ŚBM, 4, 6, 7, 19.5 yadaivādhvaryur āhānubrūhi yajety athaiva te kurvanti ya ṛcā kurvanti /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 4, 6, 8, 1.3 atha yat tato yajñaṃ tanvate tad yanti /
ŚBM, 4, 6, 8, 2.2 atha yat tato yajñasyodṛcaṃ gatvottiṣṭhanti tad utthānam /
ŚBM, 4, 6, 8, 3.1 atha dīkṣiṣyamāṇāḥ samavasyanti /
ŚBM, 4, 6, 8, 5.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 5.3 athetareṣām ardhā dakṣiṇata upaviśanty ardhā uttarataḥ /
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 7.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 8.1 athedaṃ dvitīyam /
ŚBM, 4, 6, 8, 10.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 10.2 gṛhapatir eva prathamo manthate 'thetare paryupaviśya manthante /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 12.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 13.1 athedaṃ tṛtīyam /
ŚBM, 4, 6, 8, 13.6 athetarebhyaḥ samārohayati /
ŚBM, 4, 6, 8, 15.1 atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 15.6 athetarebhyaḥ samārohayati /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 17.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 19.1 athādaḥ pūrvasminn udīcīnavaṃśā śālā bhavati /
ŚBM, 4, 6, 8, 20.1 athātra prācīnavaṃśā śālā bhavati /
ŚBM, 4, 6, 9, 7.4 athetare visṛjyante samiddhārā vā svādhyāyaṃ vā /
ŚBM, 4, 6, 9, 9.1 atha dvitīyāṃ juhoty upasṛjan dharuṇam mātra iti /
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 15.3 athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 19.1 athādhvaryoḥ pratigaro 'rātsur ime yajamānā bhadram ebhyo 'bhūd iti /
ŚBM, 4, 6, 9, 20.1 atha vākovākye brahmodyaṃ vadanti /
ŚBM, 4, 6, 9, 20.9 athaiṣām etad evānāptam anavaruddhaṃ bhavati yad vākovākyaṃ brāhmaṇam /
ŚBM, 4, 6, 9, 21.6 athātra sarvaiva vāg āptā bhavaty apavṛktā /
ŚBM, 4, 6, 9, 25.1 atha gṛhapatiḥ subrahmaṇyām āhvayati yaṃ vā gṛhapatir brūyāt /
ŚBM, 5, 1, 1, 2.1 atha devāḥ /
ŚBM, 5, 1, 1, 11.2 yad enena bṛhaspatirayajata brahma hi bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yad enenendro 'yajata kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ //
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 1, 2, 2.1 atha pṛṣṭhyāngṛhṇāti /
ŚBM, 5, 1, 2, 3.1 atha ṣoḍaśinaṃ gṛhṇāti /
ŚBM, 5, 1, 2, 4.1 athaitānpañca vājapeyagrahāngṛhṇāti /
ŚBM, 5, 1, 2, 10.1 atha saptadaśa somagrahāngṛhṇāti /
ŚBM, 5, 1, 2, 12.1 atha yatsaptadaśa /
ŚBM, 5, 1, 2, 14.1 atha yatra rājānaṃ krīṇāti /
ŚBM, 5, 1, 2, 15.1 atha pūrvedyuḥ /
ŚBM, 5, 1, 2, 16.1 atha yatra pūrvayā dvārā /
ŚBM, 5, 1, 2, 19.1 athādhvaryuḥ /
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 3, 3.1 atha marudbhya ujjeṣebhyaḥ /
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 7.1 atha saptadaśa prājāpatyānpaśūnālabhate /
ŚBM, 5, 1, 3, 13.1 atheṣṭā anuyājā bhavanti /
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 4, 3.1 atha ratham upāvaharati /
ŚBM, 5, 1, 4, 5.1 athāśvān adbhir abhyukṣati /
ŚBM, 5, 1, 4, 7.1 atha rathaṃ yunakti /
ŚBM, 5, 1, 4, 7.2 sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.1 atha savyāyugyaṃ yunakti /
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 13.1 atha yadbārhaspatyo bhavati /
ŚBM, 5, 1, 4, 14.1 atha yannaivāro bhavati /
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād vā etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 3.1 atha yadi rājanyo yajate /
ŚBM, 5, 1, 5, 5.1 atha yadi rājanyo yajate /
ŚBM, 5, 1, 5, 6.1 atha saptadaśa dundubhīn anuvedyantaṃ saṃminvanti /
ŚBM, 5, 1, 5, 7.1 athaiteṣāṃ dundubhīnām /
ŚBM, 5, 1, 5, 9.1 atha yadi rājanyo yajate /
ŚBM, 5, 1, 5, 10.1 athaiteṣvājisṛtsu ratheṣu /
ŚBM, 5, 1, 5, 12.1 atha yadi rājanyo yajate /
ŚBM, 5, 1, 5, 13.1 atha vedyantāt /
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 1, 5, 15.1 atha yaṃ yajuṣā yunakti /
ŚBM, 5, 1, 5, 17.1 atha yadyadhvaryoḥ /
ŚBM, 5, 1, 5, 18.1 athaitābhyāṃ jagatībhyām /
ŚBM, 5, 1, 5, 21.1 athottareṇa tricena /
ŚBM, 5, 1, 5, 25.1 atha bārhaspatyena caruṇā pratyupatiṣṭhate /
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.1 athaiteṣāmājiśritāṃ rathānām /
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 1.1 atha sruvaṃ cājyavilāpanīṃ cādāya /
ŚBM, 5, 2, 1, 3.1 atha ṣaṭ kᄆptīḥ /
ŚBM, 5, 2, 1, 8.1 atha neṣṭā patnīm udāneṣyan /
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 9.1 atha niśrayaṇīṃ niśrayati /
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 12.1 atha godhūmān upaspṛśati /
ŚBM, 5, 2, 1, 14.1 atha śīrṣṇā yūpam atyujjihīte /
ŚBM, 5, 2, 1, 15.1 atha diśo 'nuvīkṣamāṇo japati /
ŚBM, 5, 2, 1, 16.1 athainam ūṣapuṭair anūdasyanti /
ŚBM, 5, 2, 1, 18.1 athemām upāvekṣamāṇo japati /
ŚBM, 5, 2, 1, 20.1 atha hiraṇyam abhyavarohati /
ŚBM, 5, 2, 1, 21.1 athājarṣabhasyājinam upastṛṇāti /
ŚBM, 5, 2, 1, 22.1 athāsmā āsandīm āharanti /
ŚBM, 5, 2, 1, 24.1 athājarṣabhasyājinam āstṛṇāti /
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 2, 2, 2.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 2, 2, 12.1 athainam pariśiṣṭenābhiṣiñcati /
ŚBM, 5, 2, 2, 15.1 athāha /
ŚBM, 5, 2, 2, 16.1 athojjitīḥ /
ŚBM, 5, 2, 2, 18.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 2, 2, 19.1 atheḍām ādadhāti /
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 2, 21.1 atheḍām ādadhāti /
ŚBM, 5, 2, 3, 2.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 5.1 atha yad aṣṭākapālo bhavati /
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 7.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 8.1 atha śvo bhūte /
ŚBM, 5, 2, 3, 9.1 athāgrayaṇeṣṭyā yajate /
ŚBM, 5, 2, 3, 10.1 atha cāturmāsyair yajate /
ŚBM, 5, 2, 4, 2.1 atha varuṇapraghāsair yajate /
ŚBM, 5, 2, 4, 3.1 atha sākamedhair yajate /
ŚBM, 5, 2, 4, 4.1 atha śunāsīryeṇa yajate /
ŚBM, 5, 2, 4, 4.2 ubhau rasau parigṛhya sūyā ityatha pañcavātīyaṃ sa pañcadhāhavanīyaṃ vyuhya sruveṇopaghātaṃ juhoti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.1 atha sārdhaṃ samuhya juhoti /
ŚBM, 5, 2, 4, 8.1 atha yad etā aparāḥ pañcāhutīr juhoti /
ŚBM, 5, 2, 4, 11.1 athendraturīyam /
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 14.1 athāpāmārgahomaṃ juhoti /
ŚBM, 5, 2, 4, 20.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 2, 5, 3.1 atha yad aindrāvaiṣṇavaḥ /
ŚBM, 5, 2, 5, 4.1 atha yad vaiṣṇavaḥ /
ŚBM, 5, 2, 5, 5.1 athāpareṇa triṣaṃyuktena yajate /
ŚBM, 5, 2, 5, 7.1 atha yad aindrāpauṣṇaḥ /
ŚBM, 5, 2, 5, 8.1 atha yat pauṣṇaḥ /
ŚBM, 5, 2, 5, 9.1 athāpareṇa triṣaṃyuktena yajate /
ŚBM, 5, 2, 5, 11.1 atha yad aindrāsaumyaḥ /
ŚBM, 5, 2, 5, 12.1 atha yatsaumyaḥ /
ŚBM, 5, 2, 5, 13.1 atha śvo bhūte /
ŚBM, 5, 2, 5, 15.1 atha yad dvādaśakapālo bhavati /
ŚBM, 5, 2, 5, 16.1 atha yadvāruṇo yavamayaś carur bhavati /
ŚBM, 5, 3, 1, 2.1 atha śvobhūte /
ŚBM, 5, 3, 1, 3.1 atha śvobhūte /
ŚBM, 5, 3, 1, 4.1 atha śvobhūte /
ŚBM, 5, 3, 1, 5.1 atha śvobhūte /
ŚBM, 5, 3, 1, 6.1 atha śvobhūte /
ŚBM, 5, 3, 1, 7.1 atha śvobhūte /
ŚBM, 5, 3, 1, 8.1 atha śvobhūte /
ŚBM, 5, 3, 1, 9.1 atha śvobhūte /
ŚBM, 5, 3, 1, 10.1 atha śvobhūte /
ŚBM, 5, 3, 1, 11.1 atha śvobhūte /
ŚBM, 5, 3, 1, 13.1 atha śvobhūte /
ŚBM, 5, 3, 2, 4.1 atha maitrābārhaspatyaṃ caruṃ nirvapati /
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 6.1 athātacya dadhi /
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 8.1 atha bārhaspatyaṃ carumadhiśrayati /
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 3.1 athāgnaye gṛhapataye /
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 4.1 atha somāya vanaspataye /
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.1 atha bṛhaspataye vāce /
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.1 athendrāya jyeṣṭhāya /
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 7.1 atha rudrāya paśupataye /
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.1 atha mitrāya satyāya /
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 9.1 atha varuṇāya dharmapataye /
ŚBM, 5, 3, 3, 10.1 athāgnīṣomīyena puroḍāśena pracarati /
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 3, 3, 11.1 athainaṃ dakṣiṇe bāhāvabhipadya japati /
ŚBM, 5, 3, 3, 15.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 3, 4, 4.1 athādhvaryuḥ /
ŚBM, 5, 3, 4, 6.1 atha yaḥ pratyaṅṅudardati /
ŚBM, 5, 3, 4, 7.1 atha syandamānā gṛhṇāti /
ŚBM, 5, 3, 4, 8.1 atha yāḥ syandamānānām pratīpaṃ syandante /
ŚBM, 5, 3, 4, 9.1 athāpayatīrgṛhṇāti /
ŚBM, 5, 3, 4, 10.1 atha nadīpatiṃ gṛhṇāti /
ŚBM, 5, 3, 4, 11.1 atha niveṣyaṃ gṛhṇāti /
ŚBM, 5, 3, 4, 12.1 atha yaḥ syandamānānāṃ sthāvaro hrado bhavati /
ŚBM, 5, 3, 4, 13.1 atha yā ātapati varṣanti /
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.1 atha vaiśantīr gṛhṇāti /
ŚBM, 5, 3, 4, 15.1 atha kūpyā gṛhṇāti /
ŚBM, 5, 3, 4, 16.1 atha pruṣvā gṛhṇāti /
ŚBM, 5, 3, 4, 17.1 atha madhu gṛhṇāti /
ŚBM, 5, 3, 4, 18.1 atha gorvijāyamānāyā ulbyā gṛhṇāti /
ŚBM, 5, 3, 4, 19.1 atha payo gṛhṇāti /
ŚBM, 5, 3, 4, 20.1 atha ghṛtaṃ gṛhṇāti /
ŚBM, 5, 3, 4, 21.1 atha marīcīḥ /
ŚBM, 5, 3, 4, 24.1 atha yaddhutvā hutvā gṛhṇāti /
ŚBM, 5, 3, 4, 25.1 atha yatsārasvatīṣu na juhoti /
ŚBM, 5, 3, 4, 26.1 atha yanmarīciṣu na juhoti /
ŚBM, 5, 3, 5, 4.1 atha pārthāni juhoti /
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 9.1 atha juhoti /
ŚBM, 5, 3, 5, 15.1 atha pavitre karoti /
ŚBM, 5, 3, 5, 18.2 yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 20.1 athainaṃ vāsāṃsi paridhāpayati /
ŚBM, 5, 3, 5, 21.1 athainam pāṇḍvam paridhāpayati /
ŚBM, 5, 3, 5, 22.1 athādhīvāsam pratimuñcati /
ŚBM, 5, 3, 5, 23.1 athoṣṇīṣaṃ saṃhṛtya /
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 27.1 atha dhanuradhitanoti /
ŚBM, 5, 3, 5, 28.1 atha bāhū vimārṣṭi /
ŚBM, 5, 3, 5, 29.1 athāsmai tisra iṣūḥ prayacchati /
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 31.1 athainamāvido vācayati /
ŚBM, 5, 4, 1, 2.1 atha yatkeśavasya puruṣasya /
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 3.1 athainaṃ diśaḥ samārohayati /
ŚBM, 5, 4, 1, 11.1 athainaṃ śārdūlacarmārohayati /
ŚBM, 5, 4, 1, 12.1 atha rukmamadhastādupāsyati /
ŚBM, 5, 4, 1, 13.1 atha rukmaḥ śatavitṛṇṇo vā bhavati /
ŚBM, 5, 4, 1, 15.1 atha bāhū udgṛhṇāti /
ŚBM, 5, 4, 2, 4.1 athaitamabhiṣekam /
ŚBM, 5, 4, 2, 6.1 athainamantareva śārdūlacarmaṇi viṣṇukramānkramayati /
ŚBM, 5, 4, 2, 7.1 atha brāhmaṇasya pātre /
ŚBM, 5, 4, 2, 9.1 atha pratiparetya gārhapatyamanvārabdhe juhoti /
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 3.1 atha rathamupāvaharati /
ŚBM, 5, 4, 3, 8.1 atha dakṣiṇāyugyam upārṣati /
ŚBM, 5, 4, 3, 9.1 atha madhye gavām udyacchati /
ŚBM, 5, 4, 3, 10.1 atha dhanurārtnyā gāmupaspṛśati /
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 13.1 atha dakṣiṇān āyacchati /
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 19.1 atha vārāhyā upānahā upamuñcate /
ŚBM, 5, 4, 3, 20.1 athemām pratyavekṣamāṇo japati /
ŚBM, 5, 4, 3, 26.1 athaudumbarīṃ śākhāmupaspṛśati /
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 3.1 athādhīvāsamāstṛṇāti /
ŚBM, 5, 4, 4, 4.1 athainamāsādayati /
ŚBM, 5, 4, 4, 5.1 athāntarāṃse 'bhimṛśya japati /
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 7.1 athainam pṛṣṭhatastūṣṇīmeva daṇḍairghnanti /
ŚBM, 5, 4, 4, 8.1 atha varaṃ vṛṇīte /
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 14.1 atha sumaṅgalanāmānaṃ hvayati /
ŚBM, 5, 4, 4, 15.1 athāsmai brāhmaṇa sphyam prayacchati /
ŚBM, 5, 4, 4, 20.1 atha sajātaśca pratiprasthātā ca /
ŚBM, 5, 4, 4, 21.1 atha manthinaḥ purorucā vimitaṃ viminutaḥ /
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 22.1 athādhvaryuḥ /
ŚBM, 5, 4, 4, 23.1 athākṣānnivapati /
ŚBM, 5, 4, 4, 24.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 4, 4, 25.1 atheḍāmādadhāti /
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 6.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 4, 5, 7.1 atha sārasvataṃ caruṃ nirvapati /
ŚBM, 5, 4, 5, 8.1 atha tvāṣṭraṃ daśakapālam puroḍāśaṃ nirvapati /
ŚBM, 5, 4, 5, 9.1 atha pauṣṇaṃ caruṃ nirvapati /
ŚBM, 5, 4, 5, 10.1 athaindramekādaśakapālam puroḍāśaṃ nirvapati /
ŚBM, 5, 4, 5, 11.1 atha bārhaspatyaṃ caruṃ nirvapati /
ŚBM, 5, 4, 5, 12.1 atha vāruṇaṃ yavamayaṃ caruṃ nirvapati /
ŚBM, 5, 4, 5, 14.1 atha yaddvādaśa bhavanti /
ŚBM, 5, 4, 5, 15.1 atha rājānaṃ krītvā /
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 16.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 4.1 atha yadaindreṇaikādaśakapālena puroḍāśena pracarati /
ŚBM, 5, 5, 1, 5.1 atha yad vaiśvadevena caruṇā pracarati /
ŚBM, 5, 5, 1, 6.1 atha yanmaitrāvaruṇyā payasyayā pracarati /
ŚBM, 5, 5, 1, 7.1 atha yadbārhaspatyena caruṇā pracarati /
ŚBM, 5, 5, 1, 9.1 atha ya eṣa aindra ekādaśakapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 10.1 atha ya eṣa vaiśvadevaścarurbhavati /
ŚBM, 5, 5, 1, 11.1 atha yaiṣā maitrāvaruṇī payasyā bhavati /
ŚBM, 5, 5, 1, 12.1 atha ya eṣa bārhaspatyaścarurbhavati /
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 8.1 atha śyenīṃ vicitragarbhāmadityā ālabhate /
ŚBM, 5, 5, 2, 9.1 atha pṛṣatīṃ vicitragarbhām marudbhya ālabhate /
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 5.1 atha yat surāpāṇam āsa /
ŚBM, 5, 5, 4, 6.1 atha yadatyasmā aśanāyāsa /
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 15.1 atha yadāśvino bhavati /
ŚBM, 5, 5, 4, 16.1 atha yatsārasvato bhavati /
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 20.1 atha pūrvedyuḥ /
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 23.1 atha grahāngṛhṇāti /
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 5, 5, 4, 27.1 atha kumbhaḥ /
ŚBM, 5, 5, 4, 29.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 5, 4, 31.1 atha yadvāruṇo bhavati /
ŚBM, 5, 5, 4, 32.1 atha yadaindro bhavati /
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 7.1 atha yadaindrāvaiṣṇavaṃ havirbhavati /
ŚBM, 5, 5, 5, 8.1 atha yaddvādaśakapālo bhavati /
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 12.1 atho yaḥ sahasraṃ vā bhūyo vā dadyāt /
ŚBM, 5, 5, 5, 13.1 atho ye dīrghasattramāsīran /
ŚBM, 5, 5, 5, 14.1 atho hainayāpyabhicaret /
ŚBM, 5, 5, 5, 15.1 atho hainayāpi bhiṣajyet /
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 6, 1, 1, 4.1 atha yaiteṣāṃ saptānām puruṣāṇāṃ śrīḥ /
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 1, 1, 7.1 atha yaścite 'gnirnidhīyate /
ŚBM, 6, 1, 1, 11.1 atha yo garbho 'ntarāsīt /
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 10.1 atho āhuḥ /
ŚBM, 6, 1, 2, 11.1 atho āhuḥ /
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca vā ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 20.1 atha yaścite 'gnirnidhīyate /
ŚBM, 6, 1, 2, 21.1 atho āhuḥ /
ŚBM, 6, 1, 2, 25.1 atha ha smāha tāṇḍyaḥ /
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 33.1 atho eka iti brūyāt /
ŚBM, 6, 1, 2, 34.1 atho dvāviti brūyāt /
ŚBM, 6, 1, 2, 35.1 atho gauriti brūyāt /
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 8.2 ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcant sa saṃvatsare kumāro 'jāyata so 'rodīt //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 34.2 viṣamākṣarā viṣamāṇi hi chandāṃsy atho yānyasyādhyātmamaṅgāni viṣamāṇi tāny asyaitābhir āprīṇāti //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 6.1 athaitaṃ vāyave niyutvate /
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 13.2 ya evāyam purastāt prāṇas tam asminnetad dadhāty atha yadetena madhyataścaranti madhyato hyayam ātmātha yaddhaviṣopariṣṭāccaranti ya evāyam upariṣṭāt prāṇas tam asminnetad dadhāti śuklavatyo yājyānuvākyāḥ syuḥ śuklarūpāṇām upāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 34.1 atha yāni daśa /
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 36.1 athaitasya prājāpatyasya /
ŚBM, 6, 2, 2, 36.2 ekaviṃśatiḥ sāmidhenyo dvādaśāpriyas tat trayastriṃśad ekādaśānuyājā ekādaśopayajas tat pañcapañcāśad vapā paśupuroḍāśo havis tadaṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yadato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tat //
ŚBM, 6, 2, 2, 37.1 athaitasya niyutvatīyasya /
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 10.2 saṃtatā hi tā āpa āyann atha yaḥ sa prajāpatis trayyā vidyayā sahāpaḥ prāviśad eṣa sa yair etad yajurbhir juhoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 37.2 tad enam asmāllokāt khanaty atha yad ūrdhvoccarati tad amuṣmāllokād atha yadantareṇa saṃcarati tad antarikṣalokāt sarvebhya evainam etad ebhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 2, 1.1 hasta eṣābhrir bhavaty atha paśūn abhimantrayate /
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.1 atha rāsabham /
ŚBM, 6, 3, 2, 4.1 athājam /
ŚBM, 6, 3, 2, 6.1 athainānprāca utkramayati /
ŚBM, 6, 3, 2, 8.1 atha rāsabham /
ŚBM, 6, 3, 2, 9.1 athājam /
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 4.1 athānaddhāpuruṣamīkṣate /
ŚBM, 6, 3, 3, 5.1 atha valmīkavapā suṣirā vyadhve nihitā bhavati /
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 7.1 athāśvamabhimantrayate /
ŚBM, 6, 3, 3, 9.1 athainamākramayati /
ŚBM, 6, 3, 3, 12.1 athainamunmṛśati /
ŚBM, 6, 3, 3, 13.1 athainamutkramayati /
ŚBM, 6, 3, 3, 14.1 athainam utkrāntamabhimantrayate /
ŚBM, 6, 3, 3, 15.1 athopaviśya mṛdamabhijuhoti /
ŚBM, 6, 3, 3, 17.2 mṛdaṃ ca tadapaśca prīṇāti te iṣṭvā prītvāthaine saṃbharati vyatiṣaktābhyām juhoti mṛdaṃ ca tadapaśca vyatiṣajati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 23.1 athainam parilikhati /
ŚBM, 6, 3, 3, 26.1 athainamasyāṃ khanati /
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.1 athainamataḥ khanatyeva /
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 6.1 athainaṃ kṛṣṇājine saṃbharati /
ŚBM, 6, 4, 1, 7.1 athainaṃ puṣkaraparṇe saṃbharati /
ŚBM, 6, 4, 1, 10.1 athaine abhimṛśati /
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.1 atha mṛtpiṇḍamabhimṛśati /
ŚBM, 6, 4, 2, 2.1 athainam parigṛhṇāti /
ŚBM, 6, 4, 2, 6.1 athaite triṣṭubhā uttare bhavataḥ /
ŚBM, 6, 4, 2, 8.1 athaiṣā bṛhatyuttamā bhavati /
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 3, 1.1 atha tatrāpa upaninayati /
ŚBM, 6, 4, 3, 3.1 athaināṃ vāyunā saṃdadhāti /
ŚBM, 6, 4, 3, 5.1 athaināṃ digbhiḥ saṃdadhāti /
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 6.1 atha kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca samudgṛhṇāti /
ŚBM, 6, 4, 3, 7.1 athainamupanahyati /
ŚBM, 6, 4, 3, 9.1 athainamādāyottiṣṭhati /
ŚBM, 6, 4, 3, 10.1 athainamita ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 1.1 hasta eṣa bhavatyatha paśūn abhimantrayate /
ŚBM, 6, 4, 4, 3.1 atha rāsabham /
ŚBM, 6, 4, 4, 4.1 athājam /
ŚBM, 6, 4, 4, 6.1 athainameteṣām paśūnāmupariṣṭāt pragṛhṇāti /
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 8.1 atha rāsabhasya /
ŚBM, 6, 4, 4, 9.1 athāpādatte /
ŚBM, 6, 4, 4, 10.1 athājasya /
ŚBM, 6, 4, 4, 12.1 athaitānpaśūnāvartayanti /
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 14.1 athānaddhāpuruṣamīkṣate /
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 16.1 athainamupāvaharati /
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 20.1 athainaṃ viṣyati /
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 6, 4, 4, 22.1 athājalomānyācchidya /
ŚBM, 6, 5, 1, 3.1 atha phenaṃ janayitvānvavadadhāti /
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 4.1 athājalomaiḥ saṃsṛjati /
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 6.1 athaitattrayam piṣṭam bhavati /
ŚBM, 6, 5, 1, 9.1 atha prayauti /
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 1.1 atha mṛtpiṇḍamapādatte /
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.1 atha pūrvamuddhimādadhāti /
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.1 athottaramuddhimādadhāti /
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.1 athaitena caturthena yajuṣā karoti /
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 11.1 atha tiraścīṃ rāsnām paryasyati /
ŚBM, 6, 5, 2, 14.1 atha catasra ūrdhvāḥ karoti /
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 20.1 athāsyai bilamabhipadyate /
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 3.1 athokhāṃ karoti /
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 4.1 athādhyātmam /
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 5, 3, 5.1 athokhāṃ karoti /
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 8.1 athaināṃ dhūpayati /
ŚBM, 6, 5, 3, 8.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v eva dhūpayati śira etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti //
ŚBM, 6, 5, 4, 1.1 athainamasyāṃ khanati /
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.1 athokhāmavadadhāti /
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 10.1 atha mitrasya carṣaṇīdhṛta iti /
ŚBM, 6, 5, 4, 12.1 athainām paryāvartayati /
ŚBM, 6, 5, 4, 13.1 athainām udyacchati /
ŚBM, 6, 5, 4, 15.1 athaināmācchṛṇatti /
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā vā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 9.1 athādhyātmam /
ŚBM, 6, 6, 1, 12.1 athaudgrabhaṇāni juhoti /
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 21.1 atha sāvitrīṃ juhoti /
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 3, 1.1 atha vaikaṅkatīm ādadhāti /
ŚBM, 6, 6, 3, 2.1 athaudumbarīmādadhāti /
ŚBM, 6, 6, 3, 5.1 athāparaśuvṛkṇam ādadhāti /
ŚBM, 6, 6, 3, 6.1 athādhaḥśayam ādadhāti /
ŚBM, 6, 6, 3, 7.1 athaitā uttarāḥ pālāśyo bhavanti /
ŚBM, 6, 6, 3, 15.1 atha kṣatriyasya /
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 4, 1.1 atha viṣṇukramān krāntvā /
ŚBM, 6, 6, 4, 2.1 atha prātarudita āditye /
ŚBM, 6, 6, 4, 4.1 atha yadāsmai vratam prayacchanti /
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 6.1 sa vai samidham ādhāyātha vratayati /
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 9.1 atha mṛdam āhṛtya /
ŚBM, 6, 6, 4, 10.1 atha yadyeṣa ukhyo 'gnir anugacchet /
ŚBM, 6, 6, 4, 11.1 atha prāyaścittī karoti /
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 13.1 atha yadi gārhapatyo 'nugacchet /
ŚBM, 6, 6, 4, 14.1 atha yadi prasuta āhavanīyo 'nugacchet /
ŚBM, 6, 6, 4, 15.1 atha yadyāgnīdhrīyo 'nugacchet /
ŚBM, 6, 6, 4, 15.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī karoty atha yadi gārhapatyo 'nugacchet tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 12.1 athainam āsandyā bibharti /
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.1 athainaṃ śikyena bibharti /
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 20.1 athādhyātmam /
ŚBM, 6, 7, 1, 22.1 athainam ukhayā bibharti /
ŚBM, 6, 7, 1, 25.1 athainam iṇḍvābhyāṃ parigṛhṇāti /
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 27.1 athātaḥ sampad eva /
ŚBM, 6, 7, 1, 28.1 atha sarvasampat /
ŚBM, 6, 7, 2, 1.4 atho tiṣṭhan vai vīryavattara udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 7, 2, 3.1 athainam iṇḍvābhyām parigṛhṇāti /
ŚBM, 6, 7, 2, 4.1 atha śikyapāśam pratimuñcate /
ŚBM, 6, 7, 2, 5.1 athainam ato vikṛtyā vikaroti /
ŚBM, 6, 7, 2, 9.6 parobāhu hy eṣa ito 'thainam upāvaharati /
ŚBM, 6, 7, 2, 10.1 atha viṣṇukramān kramate /
ŚBM, 6, 7, 3, 1.1 athainam iti pragṛhṇāti /
ŚBM, 6, 7, 3, 3.1 athainamupāvaharati /
ŚBM, 6, 7, 3, 3.5 atha yat pratyavarohaty asminn evaitalloke rasam upajīvanaṃ dadhāti //
ŚBM, 6, 7, 3, 4.5 atha yat pratyavarohatīmām evaitat pratiṣṭhām abhipratyaiti /
ŚBM, 6, 7, 3, 5.4 atha ya ubhayathā jayati tasya tatra kāmacaraṇam bhavati /
ŚBM, 6, 7, 3, 7.1 athainam abhimantrayate /
ŚBM, 6, 7, 3, 8.1 atha śikyapāśaṃ ca rukmapāśaṃ conmuñcate /
ŚBM, 6, 7, 3, 8.7 athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ vā aditiḥ /
ŚBM, 6, 7, 3, 9.1 athainam iti pragṛhṇāti /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 10.7 parobāhu hy eṣa ito 'thainam upāvaharati /
ŚBM, 6, 7, 3, 13.1 athainam upatiṣṭhate /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 16.3 atho trivṛd agniḥ /
ŚBM, 6, 7, 3, 16.5 atho tāvataivainam etad ebhyo lokebhyaḥ śamayati //
ŚBM, 6, 7, 4, 1.1 atha vātsapreṇopatiṣṭhate /
ŚBM, 6, 7, 4, 2.5 atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta /
ŚBM, 6, 7, 4, 5.4 atha yat triṣṭubho yad ekādaśa tenendraḥ /
ŚBM, 6, 7, 4, 8.1 sa vai viṣṇukramān krāntvātha tadānīm eva vātsapreṇopatiṣṭhate /
ŚBM, 6, 7, 4, 8.2 yathā prayāyātha tadānīm eva vimuñcet tādṛk tat /
ŚBM, 6, 7, 4, 8.4 tasmād u hedam uta mānuṣo grāmaḥ prayāyātha tadānīm evāvasyati //
ŚBM, 6, 7, 4, 10.4 sa yat kanīyo 'rdhāt krameta na haitaṃ svargaṃ lokam abhiprāpnuyād atha yad bhūyo 'rdhāt parāṅ haitaṃ svargaṃ lokam atipraṇaśyet /
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 12.5 athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 13.6 atha prāyaścittī karoti //
ŚBM, 6, 7, 4, 14.2 atha yadi vātsaprīyaṃ vātsapreṇopasthāya viṣṇukramān krāntvā vātsapram antataḥ kuryāt /
ŚBM, 6, 7, 4, 14.5 atha yad vātsapram antataḥ karoti pratiṣṭhā vai vātsapram /
ŚBM, 6, 8, 1, 2.3 atha yo na vanīvāhyate 'surān karmaṇaiti /
ŚBM, 6, 8, 1, 3.5 athāsyedam mānuṣam prayāṇaṃ yad idam prayāti mānuṣam avasānaṃ yad avasyati //
ŚBM, 6, 8, 1, 4.4 atha yad vanīvāhyate yad evāsya mānuṣaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 8.1 athānaḍvāhau yunakti dakṣiṇam agre 'tha savyam /
ŚBM, 6, 8, 1, 8.1 athānaḍvāhau yunakti dakṣiṇam agre 'tha savyam /
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā vā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
ŚBM, 6, 8, 1, 13.1 athāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 15.1 athātaḥ sampad eva /
ŚBM, 6, 8, 2, 1.1 athāto bhasmana evābhyavaharaṇasya /
ŚBM, 6, 8, 2, 5.4 ekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena /
ŚBM, 6, 8, 2, 5.4 ekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena /
ŚBM, 6, 8, 2, 6.1 athāpādatte /
ŚBM, 6, 8, 2, 7.3 atho annaṃ vai paśavaḥ /
ŚBM, 6, 8, 2, 11.1 atha prāyaścittī karoti /
ŚBM, 10, 1, 1, 2.2 atha yāny asya tāni parvāṇi vyasraṃsantāhorātrāṇi tāni //
ŚBM, 10, 1, 1, 3.2 atha yāny asya tāny ahorātrāṇi parvāṇi vyasraṃsanteṣṭakā eva tāḥ /
ŚBM, 10, 1, 1, 4.1 atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham /
ŚBM, 10, 1, 1, 6.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 1, 1, 7.2 atha pañcamyai citer yaś cite 'gnir nidhīyate tan mithunam /
ŚBM, 10, 1, 1, 9.6 atha yaś cite 'gnir nidhīyate sa prāṇaḥ /
ŚBM, 10, 1, 1, 9.9 atha ya ātman prāṇas tan mithunam /
ŚBM, 10, 1, 1, 11.5 atha yan martyam parāk tan nābhim atyeti /
ŚBM, 10, 1, 1, 11.8 atha yad vāyum apyeti yaś cite 'gnir nidhīyate taṃ tad apyeti /
ŚBM, 10, 1, 2, 3.1 athādhyātmam /
ŚBM, 10, 1, 2, 8.3 atha yāḥ saptātiyanti tāḥ parimādaḥ /
ŚBM, 10, 1, 2, 9.1 atha hotā sapta chandāṃsi śaṃsati caturuttarāṇy ekarcāni virāḍaṣṭamāni /
ŚBM, 10, 1, 2, 9.5 atha yāni pañcacatvāriṃśat tato yāni pañcaviṃśatiḥ sa pañcaviṃśa ātmā /
ŚBM, 10, 1, 2, 9.7 atha yāni viṃśatis tad āvapanam /
ŚBM, 10, 1, 3, 1.3 athordhvam eva mṛtyum prajābhyo 'ttāram asṛjata //
ŚBM, 10, 1, 3, 3.5 yad asyāpsv āsīt tā apaḥ samabharan atha yad asyāṃ tām mṛdaṃ /
ŚBM, 10, 1, 3, 4.2 athaitā amṛtā mano vāk prāṇaś cakṣuḥ śrotram //
ŚBM, 10, 1, 3, 5.2 atha yā asya tāḥ pañca martyās tanva āsann etās tāḥ purīṣacitayaḥ /
ŚBM, 10, 1, 3, 5.3 atha yā amṛtā etās tā iṣṭakācitayaḥ //
ŚBM, 10, 1, 3, 7.1 atha pañcamīṃ citim upadhāya purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 2.6 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 3.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 4.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 5.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 6.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 7.8 atha purīṣaṃ nivapati /
ŚBM, 10, 1, 4, 9.1 atha vikarṇīṃ ca svayamātṛṇṇāṃ copadhāya hiraṇyaśakalaiḥ prokṣati /
ŚBM, 10, 1, 5, 1.3 atha yad ukhāṃ saṃbharati tāny agnyādheyahavīṃṣi /
ŚBM, 10, 1, 5, 1.4 atha yad dīkṣate tad agnihotram /
ŚBM, 10, 1, 5, 1.5 atha yad dīkṣitaḥ samidhāv ādadhāti te agnihotrāhutī //
ŚBM, 10, 1, 5, 2.5 atha yad vanīvāhanaṃ ca bhasmanaś cābhyavaharaṇaṃ tau darśapūrṇamāsau /
ŚBM, 10, 1, 5, 2.6 atha yad gārhapatyaṃ cinoti tāni cāturmāsyāni /
ŚBM, 10, 1, 5, 2.7 atha yad ūrdhvaṃ gārhapatyād ā sarvauṣadhāt tā iṣṭayaḥ /
ŚBM, 10, 1, 5, 2.8 atha yad ūrdhvaṃ sarvauṣadhāt prācīnaṃ citibhyas te paśubandhāḥ /
ŚBM, 10, 1, 5, 3.7 atha yat tatrodgātuḥ purastāj japyaṃ tacchatarudriyam /
ŚBM, 10, 1, 5, 3.9 atha yad ūrdhvaṃ sāmabhyaḥ prācīnaṃ vasordhārāyai yad eva tatra hotuḥ purastājjapyaṃ tat tat /
ŚBM, 10, 1, 5, 3.10 atha yad ūrdhvaṃ vasordhārāyai te gṛhamedhāḥ /
ŚBM, 10, 1, 5, 4.1 athāto yajñavīryāṇām eva /
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
ŚBM, 10, 2, 1, 5.1 atha nirṇāmau pakṣayoḥ karoti /
ŚBM, 10, 2, 1, 6.3 atho idam //
ŚBM, 10, 2, 1, 7.1 atha vakrau karoti /
ŚBM, 10, 2, 1, 8.1 atha rūpam uttamaṃ karoti /
ŚBM, 10, 2, 1, 9.1 atha pañcamīṃ citim upadhāya tredhāgniṃ vimimīte /
ŚBM, 10, 2, 1, 10.1 atha sahasram ity ālikhitā dakṣiṇata upadadhāti /
ŚBM, 10, 2, 1, 11.1 atha sahasram ity ālikhitā uttarata upadadhāti /
ŚBM, 10, 2, 2, 7.1 atha pakṣayor aratnī upādadhāti /
ŚBM, 10, 2, 2, 8.1 atha pucche vitastim upādadhāti /
ŚBM, 10, 2, 2, 8.8 atho etāvad vā idam mitam bhavaty etāvad idam /
ŚBM, 10, 2, 3, 3.3 atha ya eṣa vyāmaḥ sā gārhapatyasya yoniḥ /
ŚBM, 10, 2, 3, 5.5 athaikaḥ puruṣo 'tyeti /
ŚBM, 10, 2, 3, 8.1 atha ṣaṭtriṃśatprakramāṃ rajjum mimīte /
ŚBM, 10, 2, 3, 9.1 atha triṃśatprakramām mimīte /
ŚBM, 10, 2, 3, 10.1 atha caturviṃśatiprakramām mimīte /
ŚBM, 10, 2, 3, 11.1 athāgner vidhāḥ /
ŚBM, 10, 2, 3, 12.1 atha tripuruṣāṃ rajjum mimīte /
ŚBM, 10, 2, 3, 13.1 athāratnimātrīm mimīte /
ŚBM, 10, 2, 3, 14.1 atha vitastimātrīm mimīte /
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
ŚBM, 10, 2, 3, 17.1 taddhaike ekavidham prathamaṃ vidadhaty athaikottaram āparimitavidhāt /
ŚBM, 10, 2, 3, 18.6 atha sa ekaśatavidham atividhatte /
ŚBM, 10, 2, 3, 18.9 tasmād u saptavidham eva prathamaṃ vidadhītāthaikottaram aikaśatavidhāt /
ŚBM, 10, 2, 4, 4.1 atha vā ekaśatavidhaḥ saptavidham abhisaṃpadyate /
ŚBM, 10, 2, 4, 6.3 atha yad ato 'nyad brahmaiva tad dvyakṣaraṃ vai brahma /
ŚBM, 10, 2, 4, 7.2 tasmād ekaśatavidhaḥ saptavidham abhisaṃpadyate 'tha vai saptavidha ekaśatavidham abhisaṃpadyate //
ŚBM, 10, 2, 5, 1.1 athātaś cayanasyaiva /
ŚBM, 10, 2, 5, 5.1 atha yadi caturviṃśatiḥ /
ŚBM, 10, 2, 5, 6.1 atha yadi dvādaśa /
ŚBM, 10, 2, 5, 7.1 atha yadi ṣaṭ /
ŚBM, 10, 2, 5, 8.1 atha yadi tisraḥ /
ŚBM, 10, 2, 5, 9.1 athātaś citipurīṣāṇām eva mīmāṃsā /
ŚBM, 10, 2, 5, 13.1 atha pañcamyai citeḥ asapatnā virājaś ca prathamāham upadadhāti stomabhāgā ekaikām anvaham /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 5, 15.3 atha yat pravargyeṇa tad u tasminn ṛtāv ādityam pratiṣṭhāpayati /
ŚBM, 10, 2, 6, 8.2 atha ye paroviṃśeṣv arvākcatvāriṃśeṣv ardhamāseṣu te /
ŚBM, 10, 2, 6, 8.3 atha ye paraścatvāriṃśeṣv arvākṣaṣṭheṣu māseṣu te /
ŚBM, 10, 2, 6, 8.4 atha ye paraḥṣaṣṭeṣv arvāgaśīteṣv ṛtuṣu te /
ŚBM, 10, 2, 6, 8.5 atha ye paro'śīteṣv arvākśateṣu saṃvatsare te /
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 10.1 athādhiyajñam /
ŚBM, 10, 2, 6, 11.3 atha yā etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā //
ŚBM, 10, 2, 6, 12.3 atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā /
ŚBM, 10, 2, 6, 14.1 athādhyātmam /
ŚBM, 10, 2, 6, 17.1 athādhiyajñam /
ŚBM, 10, 2, 6, 18.1 athādhyātmam /
ŚBM, 10, 3, 1, 1.7 atha yo 'yam avāṅ prāṇa eṣa jagatī /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 3, 7.1 athādhidevatam /
ŚBM, 10, 3, 3, 7.6 atha yaḥ sa prāṇo 'yam eva sa vāyur yo 'yaṃ pavate //
ŚBM, 10, 3, 4, 3.2 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.4 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.6 atha vai no bhavānvakṣyatīti /
ŚBM, 10, 3, 4, 3.8 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.10 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.12 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.14 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.16 atha vai no bhavān vakṣyatīti //
ŚBM, 10, 3, 4, 5.1 atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca /
ŚBM, 10, 3, 5, 3.4 yadā hy evaiṣa udety athedaṃ sarvaṃ carati /
ŚBM, 10, 3, 5, 4.1 athādhyātmam /
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 3, 5, 13.2 tasmād yadānnasya tṛpyaty atha sa gata iva manyate /
ŚBM, 10, 4, 1, 5.1 athendrāgnī vā asṛjyetām brahma ca kṣatraṃ ca /
ŚBM, 10, 4, 1, 7.5 atha yat purīṣaṃ sa indraḥ /
ŚBM, 10, 4, 1, 8.1 atha yaś cite 'gnir nidhīyate tad ekaṃ rūpam ubhau bhavataḥ /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 14.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 16.4 atha yad etad antareṇa karma kriyate sa eva saptadaśaḥ prajāpatiḥ /
ŚBM, 10, 4, 1, 17.3 atha ya etad antareṇa prāṇaḥ saṃcarati sa eva saptadaśaḥ prajāpatiḥ //
ŚBM, 10, 4, 1, 18.2 tā yadānabhihartuṃ dhriyante 'thaitā eva jagdhvotkrāmati /
ŚBM, 10, 4, 1, 19.2 atha yā asya tāḥ ṣoḍaśa kalā ete te ṣoḍaśartvijaḥ /
ŚBM, 10, 4, 1, 19.4 atha ya evātra raso yā āhutayo hūyante tad eva saptadaśam annam //
ŚBM, 10, 4, 1, 20.1 te yadā stuvate yadānuśaṃsati athāsminn etaṃ vaṣaṭkṛte juhoti /
ŚBM, 10, 4, 1, 21.13 atha yena tenānnena sahodakrāmad eṣa sa candramāḥ //
ŚBM, 10, 4, 1, 23.1 athādhyātmam /
ŚBM, 10, 4, 2, 18.1 atha yac caturviṃśatim ātmano 'kuruta tasmāc caturviṃśatyardhamāsaḥ saṃvatsaraḥ /
ŚBM, 10, 4, 2, 18.5 atha yat kṣudrāḥ santa imāṃl lokān āpūrayanti tasmāl lokampṛṇāḥ //
ŚBM, 10, 4, 2, 21.1 atha sarvāṇi bhūtāni paryaikṣat /
ŚBM, 10, 4, 2, 23.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 24.1 athetarau vedau vyauhad dvādaśaiva bṛhatīsahasrāṇy aṣṭau yajuṣāṃ catvāri sāmnām /
ŚBM, 10, 4, 2, 24.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 27.2 atha yad yajuṣmatīm upādhatta tad ahar upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.2 atha yad yajuṣmatīm upadhatte tad ahar upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 3, 1.3 atha mriyante /
ŚBM, 10, 4, 3, 2.3 atha mriyante /
ŚBM, 10, 4, 3, 8.2 adhi ṣaṭtriṃśatam atha lokampṛṇā daśa ca sahasrāṇy aṣṭau ca śatāny upadhatta /
ŚBM, 10, 4, 3, 8.3 atha me sarvāṇi rūpāṇy upadhāsyatha /
ŚBM, 10, 4, 3, 8.4 athāmṛtā bhaviṣyatheti /
ŚBM, 10, 4, 3, 9.2 atha ko mahyam bhāgo bhaviṣyatīti /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 3, 10.3 atha ya evaṃ na vidur ye vaitat karma na kurvate mṛtvā punaḥ sambhavanti /
ŚBM, 10, 4, 3, 14.1 atha yajuṣmatyaḥ /
ŚBM, 10, 4, 3, 15.1 atha dvitīyā /
ŚBM, 10, 4, 3, 16.1 atha tṛtīyā /
ŚBM, 10, 4, 3, 17.1 atha caturthī /
ŚBM, 10, 4, 3, 17.2 aṣṭādaśa prathamā atha dvādaśātha saptadaśa /
ŚBM, 10, 4, 3, 17.2 aṣṭādaśa prathamā atha dvādaśātha saptadaśa /
ŚBM, 10, 4, 3, 18.1 atha pañcamī /
ŚBM, 10, 4, 3, 19.5 atha yāḥ ṣaṭtriṃśat purīṣaṃ tāsāṃ ṣaṭtriṃśī /
ŚBM, 10, 4, 3, 19.7 atha yā dvādaśa māsalokās tā māsānām eva sāptiḥ kriyate māsānām pratimā /
ŚBM, 10, 4, 3, 20.1 atha yā lokampṛṇāḥ muhūrtalokās tā muhūrtānām eva sāptiḥ kriyate muhūrtānām pratimā /
ŚBM, 10, 4, 3, 22.1 te ye ha tathā kurvanti etāni hāsya te rūpāṇi bahirdhā kurvanty atho pāpavasyasaṃ kurvanti kṣatrāya viśam pratipratinīm pratyudyāminīm /
ŚBM, 10, 4, 3, 22.3 atha taṃ saṃpaśyati /
ŚBM, 10, 4, 4, 3.3 atha yaṃ tam pāpmānam atyapavatedaṃ taccharīram /
ŚBM, 10, 4, 4, 4.4 atha ya enam evaṃ na viduḥ na hāsya te sahasratamīṃ cana kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 5, 1.1 athādeśā upaniṣadām /
ŚBM, 10, 4, 5, 1.4 atha ha smāha śraumatyo vā hāliṅgavo vā vāyur evāgniḥ /
ŚBM, 10, 4, 5, 1.5 tasmād yadaivādhvaryur uttamaṃ karma karoty athaitam evāpyetīti //
ŚBM, 10, 5, 1, 1.3 atha yan mānuṣyā vācāhetīdaṃ kurutetīdaṃ kuruteti tad u ha tayā cīyate //
ŚBM, 10, 5, 1, 4.6 atha ya enam ata ūrdhvaṃ cinute sa punarmṛtyum apajayati /
ŚBM, 10, 5, 1, 5.5 athaitad amṛtaṃ yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 1.3 atha yad etad arcir dīpyate tan mahāvrataṃ tāni sāmāni /
ŚBM, 10, 5, 2, 1.5 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi /
ŚBM, 10, 5, 2, 3.2 athaitad amṛtaṃ yad etad arcir dīpyate /
ŚBM, 10, 5, 2, 6.1 athādhiyajñam /
ŚBM, 10, 5, 2, 6.3 atha yad etad arcir dīpyata idaṃ tat puṣkaraparṇam /
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 7.1 athādhyātmam /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 8.5 yadā vai saha mithunenātha sarvo 'tha kṛtsnaḥ kṛtsnatāyai /
ŚBM, 10, 5, 2, 8.5 yadā vai saha mithunenātha sarvo 'tha kṛtsnaḥ kṛtsnatāyai /
ŚBM, 10, 5, 2, 9.2 atheyam indrāṇī /
ŚBM, 10, 5, 2, 11.2 tau yadā mithunasyāntaṃ gacchato 'tha haitat puruṣaḥ svapiti /
ŚBM, 10, 5, 2, 13.4 sa yadotkrāmaty atha haitat puruṣo mriyate /
ŚBM, 10, 5, 2, 14.4 sa yadā svapity athainam ete prāṇāḥ svā apiyanti /
ŚBM, 10, 5, 2, 15.5 atha yad eka eva tasmād ekā //
ŚBM, 10, 5, 2, 16.4 atha yad iha prajāsu bahudhā vyāviṣṭas teno bahavaḥ //
ŚBM, 10, 5, 2, 17.4 atha yad asāv amutra teno dūre //
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
ŚBM, 10, 5, 2, 19.1 athādhyātmam /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 10, 5, 2, 21.3 atha yāṃ yajuṣā puruṣa eva tasyā āyatanam /
ŚBM, 10, 5, 2, 21.4 atha yāṃ sāmnā puṣkaraparṇam eva tasyā āyatanam /
ŚBM, 10, 5, 2, 23.3 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati /
ŚBM, 10, 5, 4, 4.9 atha yad antarā diśaś ca raśmīṃś ca tat sūdadohāḥ /
ŚBM, 10, 5, 4, 4.10 atha yad dikṣu ca raśmiṣu cānnaṃ tat purīṣam /
ŚBM, 10, 5, 4, 4.13 atha yad diśa iti ca raśmaya iti cākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 5.6 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 5.11 atha yad antarā nakṣatre tat sūdadohāḥ /
ŚBM, 10, 5, 4, 5.12 atha yan nakṣatreṣv annaṃ tat purīṣam /
ŚBM, 10, 5, 4, 5.15 atha yan nakṣatrāṇīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 7.5 atha yāny adhi ṣaṭtriṃśat sa trayodaśo māsaḥ sa ātmā /
ŚBM, 10, 5, 4, 8.2 atha yāni viṃśatiḥ sā viṃśatyakṣarā dvipadā /
ŚBM, 10, 5, 4, 8.3 atha yāni triṃśat sā triṃśadakṣarā virāṭ /
ŚBM, 10, 5, 4, 8.4 atha yāni trayastriṃśat sā trayastriṃśadakṣarā /
ŚBM, 10, 5, 4, 8.5 atha yāni catustriṃśat sā catustriṃśadakṣarā svarāṭ /
ŚBM, 10, 5, 4, 8.6 atha yat sarvaiś chandobhir ayam agniś citas tad atichandāḥ /
ŚBM, 10, 5, 4, 8.12 atha yad antarā chandasī tat sūdadohāḥ /
ŚBM, 10, 5, 4, 8.13 atha yac chandaḥsv annaṃ tat purīṣam /
ŚBM, 10, 5, 4, 8.16 atha yac chandāṃsīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 10.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmārdhamāsāś ca te māsāś ca caturviṃśatir ardhamāsā dvādaśa māsāḥ /
ŚBM, 10, 5, 4, 10.9 atha yad antarāhorātre tat sūdadohāḥ /
ŚBM, 10, 5, 4, 10.10 atha yad ahorātreṣv annaṃ tat purīṣam /
ŚBM, 10, 5, 4, 10.13 atha yad ahorātrāṇīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 12.8 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmā prāṇaḥ /
ŚBM, 10, 5, 4, 12.11 atha yenemāni parvāṇi saṃtatāni tat sūdadohāḥ /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
ŚBM, 10, 5, 4, 12.15 atha yad ātmety ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 14.10 atha yad antarā nāvye tat sūdadohāḥ /
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 5, 4, 15.9 atha yad vikarṇī ca svayamātṛṇṇā cāśmā pṛśniḥ /
ŚBM, 10, 5, 4, 17.8 atha yad devā ity ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.3 atha yan nyañcaṃ kūrmam upadadhāti nyañci paśuśīrṣāṇi nīcīr iṣṭakās tan nyaṅ cīyate /
ŚBM, 10, 5, 5, 7.4 atha yad uttānaṃ puruṣam upadadhāty uttāne srucā uttānam ulūkhalam uttānām ukhāṃ tad uttānaś cīyate /
ŚBM, 10, 5, 5, 7.5 atha yat sarvā anu diśaḥ parisarpam iṣṭakā upadadhāti tat sarvataś cīyate //
ŚBM, 10, 5, 5, 8.1 atha ha koṣā dhāvayantaḥ nirūḍhaśirasam agnim upādhāvayāṃcakruḥ /
ŚBM, 10, 5, 5, 9.1 atha haika uvāca prāṇā vai śiraḥ /
ŚBM, 10, 5, 5, 10.2 atha hāsyaitad eva pratyakṣatamāṃ śiro yaś cite 'gnir nidhīyate /
ŚBM, 10, 6, 1, 1.1 atha haite 'ruṇe aupaveśau samājagmuḥ satyayajñaḥ pauluṣir mahāśālo jābālo buḍila āśvatarāśvir indradyumno bhāllaveyo janaḥ śārkarākṣyaḥ /
ŚBM, 10, 6, 1, 5.1 atha hovāca satyayajñaṃ pauluṣim prācīnayogya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 6.1 atha hovāca mahāśālaṃ jābālam aupamanyava kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 7.1 atha hovāca buḍilam āśvatarāśviṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 8.1 atha hovācendradyumnam bhāllaveyaṃ vaiyāghrapadya kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 1, 9.1 atha hovāca janaṃ śārkarākṣyaṃ sāyavasa kaṃ tvaṃ vaiśvānaraṃ vettheti /
ŚBM, 10, 6, 2, 4.1 athādhyātmam /
ŚBM, 10, 6, 2, 5.1 athārkasya /
ŚBM, 10, 6, 2, 7.1 athādhyātmam /
ŚBM, 10, 6, 2, 8.1 athokthasya /
ŚBM, 10, 6, 2, 10.1 athādhyātmam /
ŚBM, 10, 6, 3, 1.2 atha khalu kratumayo 'yam puruṣaḥ /
ŚBM, 10, 6, 5, 3.5 athāsya pratīcī dik puccham /
ŚBM, 10, 6, 5, 9.1 atha vaṃśaḥ /
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 17.0 atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 3, 2.2 yathākṣetrajño 'nyena pathā nayettādṛktad atha yadudgātāramavarudhyāśvamudgīthāya vṛṇīte yathā kṣetrajño'ñjasā nayedevamevaitad yajamānamaśvaḥ svargaṃ lokamañjasā nayati hiṃkaroti sāmaiva taddhiṃkaroty udgītha eva sa vaḍavā uparundhanti saṃśiñjate yathopagātāra upagāyanti tādṛktaddhiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktaṃ brāhmaṇam //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 7, 6.0 paḍbhiścaturbhir ed aganniti tasmādaśvastribhistiṣṭhaṃstiṣṭhatyatha yuktaḥ sarvaiḥ padbhiḥ samam āyute //
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 6.0 atha sāvitrīm iṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ savitā vai prasavitā savitā ma imaṃ yajñam prasuvād iti //
ŚBM, 13, 4, 2, 9.0 atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā vā āsavitā savitā ma imaṃ yajñam āsuvād iti //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 4, 7.0 atha yad āpomayaṃ teja āsīt yo gandhaḥ sa sārdhaṃ samavadrutya cakṣuṣṭa udabhinat sa eṣa vanaspatir abhavat pītudārus tasmāt sa surabhir gandhāddhi samabhavat tasmād u jvalanas tejaso hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat tāvabhito 'gniṣṭham bhavatas tasmād ime abhito nāsikāṃ cakṣuṣī sva evainau tadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā vā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 11.0 athātas tṛtīyasavanam atichandā eva pratipad vaiśvadevasyābhi tyaṃ devaṃ savitāram oṇyoriti tasyā etadeva brāhmaṇaṃ yat pūrvasyā abhi tvā deva savitar ity anucaro 'bhivān abhibhūtyai rūpam ud u ṣya devaḥ savitā damūnā iti sāvitraṃ śastvaikāhike nividaṃ dadhāti mahī dyāvāpṛthivī iha jyeṣṭhe iti caturṛcaṃ dyāvāpṛthivīyaṃ śastvaikāhike nividaṃ dadhāty ṛbhur vibhvā vāja indro no acchety ārbhavaṃ śastvaikāhike nividaṃ dadhāti ko nu vām mitrāvaruṇāvṛtāyann iti vaiśvadevaṃ śastvaikāhike nividaṃ dadhātīti vaiśvadevam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 4.0 athādhvaryuḥ kumārīm abhimethati kumāri haye haye kumāri yakāsakau śakuntiketi taṃ kumārī pratyabhimethaty adhvaryo haye haye 'dhvaryo yako 'sakau śakuntaka iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 5, 2, 7.0 atha hotā parivṛktām abhimethati parivṛkte haye haye parivṛkte yad asyā aṃhubhedyā iti tasyai śataṃ sūtagrāmaṇyāṃ duhitaro 'nucaryo bhavanti tā hotāram pratyabhimethanti hotar haye haye hotar yad devāso lalāmagumiti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
ŚBM, 13, 5, 2, 9.0 sarvāptir vā eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 13.0 athādhvaryur hotāram pṛcchati kiṃ svit sūryasamaṃ jyotiriti tam pratyāha brahma sūryasamaṃ jyotiriti //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 18.0 athādhvaryur hotāram pṛcchati ka īm are piśaṅgileti tam pratyāhājāre piśaṅgileti //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
ŚBM, 13, 5, 4, 8.0 atha dvitīyayā sahasram āsannayutā śatā ca pañcaviṃśatiḥ diktodiktaḥ pañcālānāṃ brāhmaṇā yā vibhejira iti //
ŚBM, 13, 5, 4, 12.0 atha dvitīyayā trayastriṃśaṃ śataṃ rājāśvānbaddhvāya medhyān saudyumnir atyaṣṭhād anyān amāyān māyavattara iti //
ŚBM, 13, 5, 4, 13.0 atha tṛtīyayā śakuntalā nāḍapityapsarā bharatam dadhe paraḥsahasrān indrāyāśvān medhyān ya āharadvijitya pṛthivīṃ sarvāmiti //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 17.0 atha dvitīyayā ṣaṭ ṣaṭ ṣaḍvā sahasrāṇi yajñe kokapitus tava udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 18.0 atha tṛtīyayā sātrāsāhe yajamāne pāñcāle rājñi susraji amādyadindraḥ somenātṛpyanbrāhmaṇā dhanair iti //
ŚBM, 13, 5, 4, 22.0 atha dvitīyayā śvetaṃ samantāsu vaśaṃ carantaṃ śatānīko dhṛtarāṣṭrasya medhyam ādāya sahvā daśamāsyamaśvaṃ śatānīko govinatena heja iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 5, 4, 24.0 athāto dakṣiṇānāṃ madhyam prati rāṣṭrasya yadanyadbhūmeśca puruṣebhyaśca brāhmaṇasya ca vittāt prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tadeva hotṛkā anvābhaktāḥ //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo vā eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa vā eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa vā eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa vā eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa vā eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 13.1 athāto dakṣiṇānām /
ŚBM, 13, 8, 1, 1.1 athāsmai kalyāṇaṃ kurvanti /
ŚBM, 13, 8, 1, 1.2 athāsmai śmaśānam kurvanti gṛhān vā prajñānam vā /
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 1, 6.1 athāto bhūmijoṣaṇasya udīcīnapravaṇe karoti /
ŚBM, 13, 8, 1, 10.2 atho śamvati śam me'sad iti /
ŚBM, 13, 8, 1, 11.3 atha yad avatāpy asau vā ādityaḥ pāpmano 'pahantā /
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 1, 15.3 atho agham eva tad baddhṛ karoti //
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
ŚBM, 13, 8, 1, 20.1 athoddhantavā āha /
ŚBM, 13, 8, 1, 20.5 atho oṣadhiloko vai pitaraḥ /
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
ŚBM, 13, 8, 2, 2.1 athainat pariśridbhiḥ pariśrayati /
ŚBM, 13, 8, 2, 3.1 athainat palāśaśākhayā vyudūhati /
ŚBM, 13, 8, 2, 5.1 atha dakṣiṇataḥ sīram yunakti /
ŚBM, 13, 8, 2, 8.1 athātmānam vikṛṣati /
ŚBM, 13, 8, 2, 9.1 athainad vimuñcati kṛtvā tat karma yasmai karmaṇa enad yuṅkte vimucyantām usriyā iti /
ŚBM, 13, 8, 3, 1.1 atha sarvauṣadham vapati /
ŚBM, 13, 8, 3, 2.1 athainan nivapati /
ŚBM, 13, 8, 3, 4.1 atha kaṃcid āha etām diśam anavānant sṛtvā kumbham prakṣīyānapekṣamāṇa ehīti /
ŚBM, 13, 8, 3, 5.1 athainaṃ yathāṅgaṃ kalpayati śaṃ vātaḥ śam hi te ghṛṇiḥ śaṃ te bhavantv iṣṭakāḥ /
ŚBM, 13, 8, 3, 6.1 atha trayodaśa pādamātrya iṣṭakā alakṣaṇāḥ kṛtā bhavanti /
ŚBM, 13, 8, 3, 10.1 atha pradarāt purīṣam āhartavā āha /
ŚBM, 13, 8, 3, 10.3 atho agham eva tad baddhṛ karoti /
ŚBM, 13, 8, 4, 1.1 athainacchaṅkubhiḥ pariṇihanti /
ŚBM, 13, 8, 4, 2.1 atha dakṣiṇataḥ parivakre khananti /
ŚBM, 13, 8, 4, 6.2 atha yadi vahanti vahanty evaiṣām pāpmānam /
ŚBM, 13, 8, 4, 6.6 atho agnir vai patho 'tivoḍhā /
ŚBM, 13, 8, 4, 8.1 atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
ŚBM, 13, 8, 4, 11.1 athānagnicitaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 1.1 athātaḥ pākayajñān vyākhyāsyāmaḥ //
ŚāṅkhGS, 1, 2, 5.1 adhidaivam athādhyātmam adhiyajñam iti trayam /
ŚāṅkhGS, 1, 3, 1.0 atha darśapūrṇamāsā upoṣya //
ŚāṅkhGS, 1, 8, 1.0 atha paristaraṇam //
ŚāṅkhGS, 1, 8, 3.1 purastāt prathamam atha paścād atha paścāt //
ŚāṅkhGS, 1, 8, 3.1 purastāt prathamam atha paścād atha paścāt //
ŚāṅkhGS, 1, 9, 14.1 atha cet sthālīpākeṣu srucy agraṃ madhyaṃ sruve mūlam ājyasthālyām //
ŚāṅkhGS, 1, 11, 1.1 athaitāṃ rātrīṃ śvas tṛtīyāṃ vā kanyāṃ vakṣyantīti //
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 1, 15, 3.0 atha rathākṣasyopāñjanaṃ patnī kurute 'kṣann amīmadantety etayā sarpiṣā //
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
ŚāṅkhGS, 1, 15, 9.0 atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya //
ŚāṅkhGS, 1, 18, 1.0 atha caturthīkarma //
ŚāṅkhGS, 1, 22, 11.1 athāha vīṇāgāthino rājānaṃ saṃgāyateti //
ŚāṅkhGS, 1, 22, 14.1 athāsyā udaram abhimṛśet //
ŚāṅkhGS, 1, 24, 1.0 atha jātakarma //
ŚāṅkhGS, 2, 2, 4.0 añjalī pūrayitvāthainam āha ko nāmāsīti //
ŚāṅkhGS, 2, 3, 5.0 athāsyordhvāṅguliṃ pāṇiṃ hṛdaye nidhāya japati //
ŚāṅkhGS, 2, 5, 11.0 ācārya oṃkāraṃ prayujyāthetaraṃ vācayati sāvitrīṃ bho 3 anubrūhīti //
ŚāṅkhGS, 2, 5, 12.0 athāsmai sāvitrīm anvāha tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam //
ŚāṅkhGS, 2, 7, 1.0 athānuvācanasya //
ŚāṅkhGS, 2, 7, 7.0 tānt savyenācāryo 'gre saṃgṛhya dakṣiṇenādbhiḥ pariṣiñcann athetaraṃ vācayati //
ŚāṅkhGS, 2, 10, 5.0 atha paryukṣya //
ŚāṅkhGS, 2, 11, 1.0 atha vratādeśanam //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 14.0 athottareṣu prakaraṇeṣu svādhyāyam eva kurvata ācāryasyetaraḥ śṛṇoti //
ŚāṅkhGS, 2, 13, 1.0 athāto daṇḍaniyamāḥ //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
ŚāṅkhGS, 2, 14, 1.0 atha vaiśvadevaḥ //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 6.0 atha diśāṃ pradakṣiṇaṃ yathārūpaṃ baliṃ harati //
ŚāṅkhGS, 2, 14, 8.0 athādityamaṇḍale namo 'ditaya ādityebhyaś ca namo nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 3, 1, 7.0 athāsmai niṣkaṃ badhnāty āyuṣyaṃ varcasyam //
ŚāṅkhGS, 3, 3, 1.5 atho annasya kīlāla upahūto gṛheṣu naḥ /
ŚāṅkhGS, 3, 7, 1.0 atha proṣyāyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 7, 2.6 atho annasya kīlāla upahūto gṛheṣu naḥ //
ŚāṅkhGS, 3, 11, 1.0 atha vṛṣotsargaḥ //
ŚāṅkhGS, 3, 12, 4.0 atha sviṣṭakṛtaḥ //
ŚāṅkhGS, 4, 2, 1.0 athāta ekoddiṣṭam //
ŚāṅkhGS, 4, 3, 1.0 atha sapiṇḍīkaraṇam //
ŚāṅkhGS, 4, 4, 1.0 athāta ābhyudayikam //
ŚāṅkhGS, 4, 5, 1.0 athopākaraṇam //
ŚāṅkhGS, 4, 5, 6.0 atha ha smāha kauṣītakiḥ //
ŚāṅkhGS, 4, 7, 1.0 athoparamam //
ŚāṅkhGS, 4, 10, 1.0 atha prācīnāvītī //
ŚāṅkhGS, 4, 16, 3.0 atha pṛṣātakasyā gāvo agmann ity etena sūktena pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 4, 16, 5.0 atha brāhmaṇabhojanam //
ŚāṅkhGS, 5, 1, 1.0 atha pravatsyann ātmann araṇyoḥ samidhi vāgniṃ samārohayati //
ŚāṅkhGS, 5, 2, 1.0 atha puṣkariṇīkūpataḍāgānām //
ŚāṅkhGS, 5, 3, 1.0 athārāme 'gniṃ upasamādhāya //
ŚāṅkhGS, 5, 9, 1.0 atha sapiṇḍīkaraṇam //
ŚāṅkhGS, 5, 11, 2.0 atha trirātram upoṣya mahāśāntiṃ kuryān mahāśāntiṃ kuryāt //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 3, 1.0 atha praviśya maṇḍalam //
ŚāṅkhGS, 6, 3, 7.0 athādhāya śāntipātre dūrvākāṇḍavatīṣv apsv apinvamānaiḥ pāṇibhiḥ prādhīyīran //
ŚāṅkhGS, 6, 3, 11.0 atha śāntiḥ //
ŚāṅkhGS, 6, 4, 5.0 athopaniṣadām //
ŚāṅkhGS, 6, 4, 8.0 atha manthasya tat savitur vṛṇīmahe tat savitur vareṇyam iti pūrve ca //
ŚāṅkhGS, 6, 4, 11.0 athotthānakāle 'pakṛṣya pāpam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 4.0 atho indrasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 6.0 atho yam evaitam ṛṅmayaṃ yajurmayaṃ sāmamayaṃ puruṣaṃ saṃskurvanti tasyaiṣa ātmā yan mahāvratam //
ŚāṅkhĀ, 1, 1, 13.0 atho prajāpatir vai saṃvatsaraḥ pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 1, 14.0 atho caturviṃśo vai purastāt kṛto bhavati tasyaiṣa gatir yat pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 1, 19.0 atho etad eva paśuṣvaindraṃ rūpaṃ yad ṛṣabhaḥ //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
ŚāṅkhĀ, 1, 4, 1.0 athaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 1, 4, 7.0 athaitān pārimadāñjapāñ japati //
ŚāṅkhĀ, 1, 4, 10.0 atha vai parimādaḥ //
ŚāṅkhĀ, 1, 4, 14.0 atha vai parimādo yan nakhāni dantās tanūr lomānīti //
ŚāṅkhĀ, 1, 4, 28.0 teṣu yadā paryāyaṃ sāmagāḥ stuvate atha hotāram āhur anujapeti //
ŚāṅkhĀ, 1, 4, 29.0 te yadi stuvīran athānujapet //
ŚāṅkhĀ, 1, 5, 3.0 atho aindraṃ vā etad ahaḥ //
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 1, 5, 9.0 athātraiva tiṣṭhann ādityam upatiṣṭhate //
ŚāṅkhĀ, 1, 6, 14.0 athopanidhāya preṅkhaphalakaṃ trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 3.0 athainad urasā saṃspṛśya dakṣiṇaṃ bhāgam ātmano 'tiharañjapati arko 'si vasavastvā gāyatreṇa chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 6.0 athottaraṃ bhāgam ātmano 'tiharañjapati rudrāstvā traiṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 9.0 atha dakṣiṇaṃ bhāgam ātmano 'tiharañjapati ādityāstvā jāgatena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 12.0 athottaraṃ bhāgam ātmano 'tiharañjapati viśve tvā devā ānuṣṭubhena chandasārohantu te ta āroḍhāra ityeva tad āha //
ŚāṅkhĀ, 1, 7, 15.0 atha samadhisṛpya prāñcau pādā upāvahṛtya bhūmau pratiṣṭhāpayati //
ŚāṅkhĀ, 1, 7, 18.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 19.0 athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati //
ŚāṅkhĀ, 1, 7, 22.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 23.0 atha prāñcau pāṇī parigṛhya japati //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 14.0 athaitaṃ tūṣṇīṃśaṃsam upāṃśu śaṃsati //
ŚāṅkhĀ, 2, 1, 32.2 ātmānaṃ śastvā atha sūdadohasaṃ parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 1, 33.0 atho āpo vai sūdadohā adbhir vā imāni parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 35.0 atha vai sūdadohā āhāvasyaitad rūpam //
ŚāṅkhĀ, 2, 2, 1.0 athaitāni śīrṣṇyāni śaṃsati //
ŚāṅkhĀ, 2, 3, 1.0 athaitaṃ graivaṃ śaṃsati //
ŚāṅkhĀ, 2, 4, 1.0 athaitāṃ akṣāṃ śaṃsati //
ŚāṅkhĀ, 2, 4, 5.0 atha rathantarasya stotriyānurūpau śaṃsati //
ŚāṅkhĀ, 2, 4, 7.0 atha dhāyyāṃ śaṃsati //
ŚāṅkhĀ, 2, 4, 12.0 atha rāthantaraṃ pragāthaṃ śaṃsati //
ŚāṅkhĀ, 2, 5, 1.0 athaitaṃ prahastakaṃ śaṃsati //
ŚāṅkhĀ, 2, 5, 8.0 atha vā uttaraḥ pakṣo bārhataḥ //
ŚāṅkhĀ, 2, 6, 1.0 athaitāni caturuttarāṇi śaṃsati tad anūkam //
ŚāṅkhĀ, 2, 7, 1.0 athaitā aśītīḥ śaṃsati //
ŚāṅkhĀ, 2, 11, 1.0 atha vaśaṃ śaṃsati //
ŚāṅkhĀ, 2, 11, 7.0 athaitau vihṛtāvardharcau //
ŚāṅkhĀ, 2, 11, 8.0 atha sūdadohasam //
ŚāṅkhĀ, 2, 12, 1.0 athaitā dvipadāḥ śaṃsati //
ŚāṅkhĀ, 2, 13, 1.0 athaitad aindrāgnaṃ sūktaṃ gāyatrīśaṃsaṃ śaṃsati //
ŚāṅkhĀ, 2, 14, 1.0 athaitad āvapanaṃ śaṃsati //
ŚāṅkhĀ, 2, 14, 3.0 atho etānyeva punararvācīni bhavanti //
ŚāṅkhĀ, 2, 15, 1.0 athaitam ānuṣṭubhaṃ samāmnāyaṃ śaṃsati //
ŚāṅkhĀ, 2, 16, 1.0 athaitaṃ triṣṭupchataṃ śaṃsati //
ŚāṅkhĀ, 2, 16, 14.0 atho udubrahmīyasyārkavatyuttamā //
ŚāṅkhĀ, 2, 17, 9.0 atho vāg idaṃ sarvam iti //
ŚāṅkhĀ, 3, 2, 6.0 atha yo na pratyāha tam iha vṛṣṭir bhūtvā varṣati //
ŚāṅkhĀ, 3, 6, 10.0 atha yad devāś ca prāṇāśca tat tyam //
ŚāṅkhĀ, 4, 3, 1.0 athāta ekadhanāvarodhanam //
ŚāṅkhĀ, 4, 3, 8.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajyārthaṃ brūyād dūtaṃ vā prahiṇuyāt //
ŚāṅkhĀ, 4, 4, 1.0 athāto daivaḥ smaraḥ //
ŚāṅkhĀ, 4, 4, 9.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajya saṃsparśaṃ jigamiṣet //
ŚāṅkhĀ, 4, 5, 1.0 athātaḥ saṃyamanaṃ prātardanam //
ŚāṅkhĀ, 4, 5, 8.0 atha yā anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bhavanti //
ŚāṅkhĀ, 4, 7, 1.0 athātaḥ sarvajitaḥ kauṣītakes trīṇyupāsanāni bhavanti //
ŚāṅkhĀ, 4, 8, 1.0 atha māsi māsy amāvāsyāyāṃ vṛttāyāṃ paścāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
ŚāṅkhĀ, 4, 8, 4.1 athājātaputrasya /
ŚāṅkhĀ, 4, 9, 1.0 atha paurṇamāsyāṃ purastāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
ŚāṅkhĀ, 4, 10, 1.1 atha saṃvekṣyan jāyāyai hṛdayam abhimṛśet /
ŚāṅkhĀ, 4, 11, 1.1 atha proṣyāyan putrasya mūrdhānam abhijighret /
ŚāṅkhĀ, 4, 11, 3.1 athainaṃ parigṛhṇāti /
ŚāṅkhĀ, 4, 11, 4.1 athāsya dakṣiṇe karṇe japati /
ŚāṅkhĀ, 4, 12, 1.0 athāto daivaḥ parimaraḥ //
ŚāṅkhĀ, 4, 12, 3.0 athaitan mriyate yan na jvalati //
ŚāṅkhĀ, 4, 12, 6.0 athaitan mriyate yan na dṛśyate //
ŚāṅkhĀ, 4, 12, 9.0 athaitan mriyate yan na dṛśyate //
ŚāṅkhĀ, 4, 12, 12.0 athaitan mriyate yan na vidyotate //
ŚāṅkhĀ, 4, 12, 17.0 athādhyātmam //
ŚāṅkhĀ, 4, 13, 2.0 athaitan mriyate yan na vadati //
ŚāṅkhĀ, 4, 13, 6.0 athaitan mriyate yan na paśyati //
ŚāṅkhĀ, 4, 13, 10.0 athaitan mriyate yan na śṛṇoti //
ŚāṅkhĀ, 4, 13, 14.0 athaitan mriyate yan na dhyāyati //
ŚāṅkhĀ, 4, 13, 20.0 atha ya enaṃ dviṣanti yāṃś ca svayaṃ dveṣṭi ta evainaṃ parimriyante //
ŚāṅkhĀ, 4, 14, 1.0 athāto niḥśreyasādānam //
ŚāṅkhĀ, 4, 14, 4.0 athainad vāk praviveśa //
ŚāṅkhĀ, 4, 14, 6.0 athainaccakṣuḥ praviveśa //
ŚāṅkhĀ, 4, 14, 8.0 athainacchrotraṃ praviveśa //
ŚāṅkhĀ, 4, 14, 10.0 athainan manaḥ praviveśa //
ŚāṅkhĀ, 4, 14, 12.0 athainat prāṇaḥ praviveśa //
ŚāṅkhĀ, 4, 15, 0.0 athātaḥ pitāputrīyaṃ saṃpradānam iti cācakṣate //
ŚāṅkhĀ, 4, 15, 5.0 athāsmai samprayacchati //
ŚāṅkhĀ, 4, 15, 33.0 atha dakṣiṇāvṛd upaniṣkrāmati //
ŚāṅkhĀ, 4, 15, 36.0 athetaraḥ savyam anvaṃsam abhyavekṣate //
ŚāṅkhĀ, 5, 1, 7.0 atho khalvindraḥ satyād eva neyāya //
ŚāṅkhĀ, 5, 3, 12.0 atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 3, 38.0 athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 5, 4, 12.0 atha yathāsmai prajñāyai sarvāṇi bhūtānyekaṃ bhavanti tad vyākhyāsyāmaḥ //
ŚāṅkhĀ, 6, 1, 1.0 atha gārgyo bālākir anūcānaḥ saṃspaṣṭa āsa //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 10, 6.0 athādhyātmam //
ŚāṅkhĀ, 6, 20, 1.0 athāsmin prāṇa ekaikadhā bhavati //
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 7, 2, 1.0 athātaḥ saṃhitāyā upaniṣat //
ŚāṅkhĀ, 7, 2, 7.0 athādhyātmam //
ŚāṅkhĀ, 7, 2, 9.0 atha ha smāsya putra āha dīrghaḥ manasā vā agre kīrtayati tad vācā vadati //
ŚāṅkhĀ, 7, 4, 1.0 atha śākalyasya //
ŚāṅkhĀ, 7, 4, 5.0 athādhyātmam //
ŚāṅkhĀ, 7, 5, 3.0 athādhyātmam //
ŚāṅkhĀ, 7, 6, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ satyaṃ saṃhitā //
ŚāṅkhĀ, 7, 7, 3.0 athādhyātmam vāk pūrvarūpaṃ mana uttararūpaṃ ātmā saṃhitā //
ŚāṅkhĀ, 7, 9, 1.0 athāto 'nuvyāhārāḥ //
ŚāṅkhĀ, 7, 9, 6.0 atha ced aśaknuvan manyeta prāṇaṃ vaṃśaṃ samadhitsīḥ taṃ nāśakaḥ saṃdhātuṃ prāṇas tvā vaṃśo hāsyatītyevainaṃ brūyāt //
ŚāṅkhĀ, 7, 10, 3.0 atha ced aśaknuvantaṃ manyeta prāṇaṃ vaṃśaṃ samadhitsīs tan nāśakaḥ saṃdhātum //
ŚāṅkhĀ, 7, 11, 1.0 athāto nirbhujapravādāḥ //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 8.0 atha yacchuddhe akṣare abhivyāharati tat pratṛṇṇasyāgra u eva //
ŚāṅkhĀ, 7, 11, 12.0 atha yadi pratṛṇṇam bruvan param upavaded acyoṣṭhā uttarābhyāṃ sthānābhyām ityevainaṃ brūyāt //
ŚāṅkhĀ, 7, 12, 1.0 atha khalvāhur nirbhujavaktrāḥ //
ŚāṅkhĀ, 7, 13, 1.0 atha vai vayaṃ brūmo nirbhujavaktrāḥ sma iti ha smāha hvastro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 14, 1.0 atha ha smāsya putra āha madhyamaḥ prātiyodhīputro magadhavāsī pūrvam evākṣaraṃ pūrvarūpam uttaram uttararūpam //
ŚāṅkhĀ, 7, 19, 5.0 atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ //
ŚāṅkhĀ, 7, 21, 7.0 athādhyātmam bhūtaṃ pūrvarūpaṃ bhaviṣyad uttararūpaṃ bhavat saṃhiteti kālasaṃdhiḥ //
ŚāṅkhĀ, 7, 22, 1.0 athāto vāliśikhāyaner vacaḥ //
ŚāṅkhĀ, 7, 22, 4.0 atha yānyanyāni kṣudrāṇi mahābhūtaiḥ saṃdhīyante saiṣā sarvavibhūtasaṃhitā //
ŚāṅkhĀ, 8, 2, 1.0 atha kauṣṭharavyaḥ //
ŚāṅkhĀ, 8, 2, 9.0 athādhyātmam yānyakṣarāṇyadhidaivatam avocāmāsthīni tānyadhyātmam //
ŚāṅkhĀ, 8, 7, 6.0 athāpyādarśe vodake vā jihmaśirasaṃ vāśirasaṃ vātmānaṃ paśyen na vā paśyet //
ŚāṅkhĀ, 8, 7, 8.0 athāpi chidrā chāyā bhavati na vā bhavati tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 9.0 athāpi chidra ivādityo rathanābhir ivākhyāyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
ŚāṅkhĀ, 8, 7, 13.0 athāpy apidhāyākṣiṇī upekṣeta tatraitad varāṭakānīva na paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 7, 14.0 athāpy apidhāya karṇā upāsīta //
ŚāṅkhĀ, 8, 7, 16.0 athāpi viparyaste kanyake dṛśyete dvijihme vā na vā dṛśyete etad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 9, 1.0 atha khalviyaṃ daivī vīṇā bhavati tadanukṛtir asau mānuṣī bhavati //
ŚāṅkhĀ, 8, 10, 1.0 athātas tāṇḍavindasya vacaḥ //
ŚāṅkhĀ, 8, 10, 5.0 atha ha smaitat kṛtsnahārito brāhmaṇam evodāharati //
ŚāṅkhĀ, 8, 11, 4.0 athaiṣā kṣudramiśrā vikṛtis tāni nakhāni romāṇi vyañjanānīti //
ŚāṅkhĀ, 8, 11, 8.0 atha vāg itihāsapurāṇaṃ yaccānyat kiṃcid brāhmīkṛtyevādhīyīta tad apyevam eva vidyāt //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 10, 1, 1.0 athāto 'dhyātmikam //
ŚāṅkhĀ, 10, 8, 6.0 atha ya idam avidvān agnihotraṃ juhoti yathāṅgārān apohya bhasmani hutaṃ tādṛk tatyās tādṛk tat syāt //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
ŚāṅkhĀ, 11, 3, 1.0 athāyaṃ puruṣaḥ praiṣyan purā saṃvatsarāt saṃvatsarasya dṛṣṭīḥ paśyati //
ŚāṅkhĀ, 11, 4, 1.0 atha svapnāḥ //
ŚāṅkhĀ, 11, 5, 14.0 athaitad ājyāvaśeṣaṃ sthālīpāke samavaninīya sthālīpākasyopaghātaṃ juhoti //
ŚāṅkhĀ, 11, 6, 13.0 athaitat sthālīpākaśeṣam ātmani samavaninīya juhoti //
ŚāṅkhĀ, 12, 4, 4.2 taṃ tvā sapatnakṣayaṇaṃ vedātha viṣṭambhajambhanam //
ŚāṅkhĀ, 12, 8, 1.0 athāto maṇikalpaḥ //
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //
ŚāṅkhĀ, 15, 1, 1.0 atha vaṃśaḥ //
Ṛgveda
ṚV, 1, 4, 3.1 athā te antamānāṃ vidyāma sumatīnām /
ṚV, 1, 10, 3.2 athā na indra somapā girām upaśrutiṃ cara //
ṚV, 1, 16, 7.2 athā somaṃ sutam piba //
ṚV, 1, 24, 15.2 athā vayam āditya vrate tavānāgaso aditaye syāma //
ṚV, 1, 26, 9.1 athā na ubhayeṣām amṛta martyānām /
ṚV, 1, 28, 6.2 atho indrāya pātave sunu somam ulūkhala //
ṚV, 1, 47, 3.2 athādya dasrā vasu bibhratā rathe dāśvāṃsam upa gacchatam //
ṚV, 1, 50, 12.2 atho hāridraveṣu me harimāṇaṃ ni dadhmasi //
ṚV, 1, 54, 9.2 vy aśnuhi tarpayā kāmam eṣām athā mano vasudeyāya kṛṣva //
ṚV, 1, 59, 2.1 mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ /
ṚV, 1, 75, 2.1 athā te aṅgirastamāgne vedhastama priyam /
ṚV, 1, 76, 3.2 athā vaha somapatiṃ haribhyām ātithyam asmai cakṛmā sudāvne //
ṚV, 1, 81, 8.2 vidmā hi tvā purūvasum upa kāmān sasṛjmahe 'thā no 'vitā bhava //
ṚV, 1, 87, 4.2 asi satya ṛṇayāvānedyo 'syā dhiyaḥ prāvitāthā vṛṣā gaṇaḥ //
ṚV, 1, 92, 15.2 athā no viśvā saubhagāny ā vaha //
ṚV, 1, 93, 7.2 suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 102, 6.2 akalpa indraḥ pratimānam ojasāthā janā vi hvayante siṣāsavaḥ //
ṚV, 1, 102, 10.2 tvām ugram avase saṃ śiśīmasy athā na indra havaneṣu codaya //
ṚV, 1, 108, 1.2 tenā yātaṃ sarathaṃ tasthivāṃsāthā somasya pibataṃ sutasya //
ṚV, 1, 108, 6.2 tāṃ satyāṃ śraddhām abhy ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 7.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 8.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 9.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 10.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 11.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 108, 12.2 ataḥ pari vṛṣaṇāv ā hi yātam athā somasya pibataṃ sutasya //
ṚV, 1, 109, 2.2 athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam //
ṚV, 1, 114, 9.2 bhadrā hi te sumatir mṛᄆayattamāthā vayam ava it te vṛṇīmahe //
ṚV, 1, 117, 19.2 athā yuvām id ahvayat purandhir āgacchataṃ sīṃ vṛṣaṇāv avobhiḥ //
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 1, 136, 1.3 athainoḥ kṣatraṃ na kutaś canādhṛṣe devatvaṃ nū cid ādhṛṣe //
ṚV, 1, 136, 2.3 athā dadhāte bṛhad ukthyaṃ vaya upastutyam bṛhad vayaḥ //
ṚV, 1, 163, 13.2 adyā devāñ juṣṭatamo hi gamyā athā śāste dāśuṣe vāryāṇi //
ṚV, 1, 164, 12.2 atheme anya upare vicakṣaṇaṃ saptacakre ṣaᄆara āhur arpitam //
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 2, 36, 3.2 athā mandasva jujuṣāṇo andhasas tvaṣṭar devebhir janibhiḥ sumadgaṇaḥ //
ṚV, 2, 37, 5.2 pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somam pibataṃ vājinīvasū //
ṚV, 2, 38, 1.2 nūnaṃ devebhyo vi hi dhāti ratnam athābhajad vītihotraṃ svastau //
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 6, 6.2 athā vaha devān deva viśvān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 3, 9, 3.1 ati tṛṣṭaṃ vavakṣithāthaiva sumanā asi /
ṚV, 3, 13, 3.1 sa yantā vipra eṣāṃ sa yajñānām athā hi ṣaḥ /
ṚV, 3, 17, 3.2 tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ //
ṚV, 3, 17, 5.2 tasyānu dharma pra yajā cikitvo 'tha no dhā adhvaraṃ devavītau //
ṚV, 3, 28, 5.2 athā deveṣv adhvaraṃ vipanyayā dhā ratnavantam amṛteṣu jāgṛvim //
ṚV, 3, 29, 10.2 taṃ jānann agna ā sīdāthā no vardhayā giraḥ //
ṚV, 3, 31, 7.2 sasāna maryo yuvabhir makhasyann athābhavad aṅgirāḥ sadyo arcan //
ṚV, 3, 32, 10.2 yaddha dyāvāpṛthivī āviveśīr athābhavaḥ pūrvyaḥ kārudhāyāḥ //
ṚV, 3, 34, 10.2 bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām //
ṚV, 3, 37, 11.1 arvāvato na ā gahy atho śakra parāvataḥ /
ṚV, 3, 47, 2.2 jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //
ṚV, 3, 53, 3.2 edam barhir yajamānasya sīdāthā ca bhūd uktham indrāya śastam //
ṚV, 3, 53, 11.2 rājā vṛtraṃ jaṅghanat prāg apāg udag athā yajāte vara ā pṛthivyāḥ //
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 4, 18, 5.2 athod asthāt svayam atkaṃ vasāna ā rodasī apṛṇāj jāyamānaḥ //
ṚV, 4, 18, 11.2 athābravīd vṛtram indro haniṣyan sakhe viṣṇo vitaraṃ vi kramasva //
ṚV, 4, 20, 9.2 puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre //
ṚV, 4, 24, 10.2 yadā vṛtrāṇi jaṅghanad athainam me punar dadat //
ṚV, 4, 35, 3.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ //
ṚV, 4, 35, 4.2 athā sunudhvaṃ savanam madāya pāta ṛbhavo madhunaḥ somyasya //
ṚV, 4, 36, 4.2 athā deveṣv amṛtatvam ānaśa śruṣṭī vājā ṛbhavas tad va ukthyam //
ṚV, 4, 42, 9.2 athā rājānaṃ trasadasyum asyā vṛtrahaṇaṃ dadathur ardhadevam //
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 6, 16, 18.2 athā duvo vanavase //
ṚV, 6, 20, 11.2 parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam //
ṚV, 6, 40, 1.2 uta pra gāya gaṇa ā niṣadyāthā yajñāya gṛṇate vayo dhāḥ //
ṚV, 6, 40, 4.2 upa brahmāṇi śṛṇava imā no 'thā te yajñas tanve vayo dhāt //
ṚV, 6, 53, 5.2 athem asmabhyaṃ randhaya //
ṚV, 6, 53, 6.2 athem asmabhyaṃ randhaya //
ṚV, 6, 53, 7.2 athem asmabhyaṃ randhaya //
ṚV, 6, 54, 7.2 athāriṣṭābhir ā gahi //
ṚV, 7, 11, 4.2 kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham //
ṚV, 7, 98, 5.2 yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya //
ṚV, 8, 9, 14.2 ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha //
ṚV, 8, 10, 5.2 yad druhyavy anavi turvaśe yadau huve vām atha mā gatam //
ṚV, 8, 40, 2.1 nahi vāṃ vavrayāmahe 'thendram id yajāmahe śaviṣṭhaṃ nṛṇāṃ naram /
ṚV, 8, 46, 15.2 nūnam atha //
ṚV, 8, 46, 16.2 kṛpayato nūnam aty atha //
ṚV, 8, 48, 6.2 athā hi te mada ā soma manye revāṁ iva pra carā puṣṭim accha //
ṚV, 8, 89, 2.1 apādhamad abhiśastīr aśastihāthendro dyumny ābhavat /
ṚV, 8, 91, 6.2 atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi //
ṚV, 8, 96, 7.2 marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsi //
ṚV, 8, 102, 19.2 athaitādṛg bharāmi te //
ṚV, 9, 4, 1.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 2.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 3.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 4.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 5.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 6.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 7.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 8.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 9.2 athā no vasyasas kṛdhi //
ṚV, 9, 4, 10.2 athā no vasyasas kṛdhi //
ṚV, 9, 81, 2.2 athā devānām ubhayasya janmano vidvāṁ aśnoty amuta itaś ca yat //
ṚV, 9, 86, 28.2 athedaṃ viśvam pavamāna te vaśe tvam indo prathamo dhāmadhā asi //
ṚV, 9, 87, 6.2 athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa //
ṚV, 10, 1, 7.2 pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān //
ṚV, 10, 14, 10.2 athā pitṝn suvidatrāṁ upehi yamena ye sadhamādam madanti //
ṚV, 10, 15, 4.2 ta ā gatāvasā śantamenāthā naḥ śaṃ yor arapo dadhāta //
ṚV, 10, 15, 11.2 attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //
ṚV, 10, 16, 1.2 yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ //
ṚV, 10, 16, 2.1 śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ /
ṚV, 10, 16, 2.2 yadā gacchāty asunītim etām athā devānāṃ vaśanīr bhavāti //
ṚV, 10, 23, 3.1 yadā vajraṃ hiraṇyam id athā rathaṃ harī yam asya vahato vi sūribhiḥ /
ṚV, 10, 27, 22.2 athedaṃ viśvam bhuvanam bhayāta indrāya sunvad ṛṣaye ca śikṣat //
ṚV, 10, 39, 5.1 purāṇā vāṃ vīryā pra bravā jane 'tho hāsathur bhiṣajā mayobhuvā /
ṚV, 10, 51, 7.2 athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta //
ṚV, 10, 52, 3.2 ahar ahar jāyate māsi māsy athā devā dadhire havyavāham //
ṚV, 10, 52, 5.2 ā bāhvor vajram indrasya dheyām athemā viśvāḥ pṛtanā jayāti //
ṚV, 10, 60, 8.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 60, 9.2 evā dādhāra te mano jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 85, 16.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
ṚV, 10, 90, 5.2 sa jāto aty aricyata paścād bhūmim atho puraḥ //
ṚV, 10, 107, 3.2 athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti //
ṚV, 10, 108, 3.2 ā ca gacchān mitram enā dadhāmāthā gavāṃ gopatir no bhavāti //
ṚV, 10, 108, 8.2 ta etam ūrvaṃ vi bhajanta gonām athaitad vacaḥ paṇayo vamann it //
ṚV, 10, 111, 6.2 vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ //
ṚV, 10, 127, 6.2 athā naḥ sutarā bhava //
ṚV, 10, 129, 6.2 arvāg devā asya visarjanenāthā ko veda yata ābabhūva //
ṚV, 10, 143, 3.2 athā hi vāṃ divo narā puna stomo na viśase //
ṚV, 10, 145, 3.2 athā sapatnī yā mamādharā sādharābhyaḥ //
ṚV, 10, 145, 5.1 aham asmi sahamānātha tvam asi sāsahiḥ /
ṚV, 10, 173, 6.2 atho ta indraḥ kevalīr viśo balihṛtas karat //
ṚV, 10, 182, 1.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 2.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 3.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 9.2 vṛkṣe sambaddham uśanā yuvānam atha taṃ kṛṇutam mā virapśinam //
ṚVKh, 1, 7, 2.2 tāv aśvinā jaṭharam āpṛṇethām athā mano vasudheyāya dhattam //
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 3, 10, 2.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 10, 18.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 15, 4.2 atho yan mama hṛdayaṃ tad astu hṛdayaṃ tava //
ṚVKh, 3, 15, 6.1 ākūtaṃ cittaṃ cakṣuḥ śrotram atho balam /
ṚVKh, 3, 15, 14.2 atho etat samādade yad anyeṣu janeṣu ca //
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
Ṛgvidhāna
ṚgVidh, 1, 5, 1.2 agnaye cātha somāya tṛtīyāṃ ca tayoḥ saha //
ṚgVidh, 1, 11, 3.2 prācīm athottarāṃ vāpi śucau deśe samāhitaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 3.1 atha ha devā yajñena brahma paryagṛhṇata //
ṢB, 1, 1, 25.5 athāhaṃ bhavato rūpeṇa carāṇīti /
ṢB, 1, 1, 29.1 devā haiva devā atha haite manuṣyadevā ye brāhmaṇāḥ śuśruvāṃso 'nūcānās te manuṣyadevāḥ //
ṢB, 1, 2, 1.1 atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan //
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
ṢB, 1, 3, 7.1 atha yad eva tata ūrdhvaṃ tāni pṛṣṭhāni //
ṢB, 1, 3, 9.1 atha yad eva tata ūrdhvaṃ sa ārbhavaḥ pavamānaḥ //
ṢB, 1, 3, 13.1 atha yad eva tata ūrdhvaṃ mūrdhā tad yajñāyajñīyam //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 4, 16.1 asitamṛgā ha sma vai purā kaśyapā udgāyanty atha ha yuvānam anūcānaṃ kusurubindam auddālakiṃ brāhmaṇā udgīthāya vavre /
ṢB, 1, 5, 5.1 athārdhabhāg vai manaḥ prāṇānām /
ṢB, 1, 5, 9.1 atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyāt /
ṢB, 1, 5, 10.1 atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥ svāheti juhuyāt /
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 6, 1.2 atha ya enām arvāg dabhnuvanti virājam eva ta īpsanto 'muṣmin loke śrāmyanti /
ṢB, 1, 6, 21.1 atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt /
ṢB, 1, 7, 3.1 yo 'lam annādyāya sann athānnaṃ nādyād dakṣiṇārdhaṃ sadaso gatvaitaṃ saumyātiśeṣaṃ prāśnīyāt /
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
ṢB, 2, 3, 2.2 manaḥ prathamam atha prāṇam atha cakṣur atha śrotram atha vācam //
ṢB, 2, 3, 2.2 manaḥ prathamam atha prāṇam atha cakṣur atha śrotram atha vācam //
ṢB, 2, 3, 2.2 manaḥ prathamam atha prāṇam atha cakṣur atha śrotram atha vācam //
ṢB, 2, 3, 2.2 manaḥ prathamam atha prāṇam atha cakṣur atha śrotram atha vācam //
ṢB, 2, 3, 8.1 yo vā evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 6.1 pratyāhāras tathā dhyānaṃ prāṇāyāmo 'tha dhāraṇā /
Arthaśāstra
ArthaŚ, 1, 18, 15.2 ekastham atha saṃrundhyāt putravāṃstu pravāsayet //
ArthaŚ, 2, 1, 39.1 evaṃ dravyadvipavanaṃ setubandham athākarān /
ArthaŚ, 2, 10, 5.1 jātiṃ kulaṃ sthānavayaḥśrutāni karmarddhiśīlānyatha deśakālau /
ArthaŚ, 2, 10, 23.1 nindā praśaṃsā pṛcchā ca tathākhyānam athārthanā /
ArthaŚ, 2, 10, 23.2 pratyākhyānam upālambhaḥ pratiṣedho 'tha codanā //
ArthaŚ, 14, 4, 14.1 etaiḥ kṛtvā pratīkāraṃ svasainyānām athātmanaḥ /
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 3.3 atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān /
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 4.1 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kuta idaṃ bhadanta nimantraṇam āyātam iti /
AvŚat, 1, 4.4 atha bhagavāṃs taṃ bhikṣusahasram antardhāpya ekaḥ pātracarakavyagrahastaḥ pūrṇasamīpe sthitaḥ /
AvŚat, 1, 4.5 atha pūrṇo brāhmaṇamahāśālo bhagavantaṃ dadarśa dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 1, 4.8 atha pūrṇo brāhmaṇamahāśālaḥ pañcamāṇavakaśataparivṛto bhagavato vividhabhakṣyabhojyakhādyalehyapeyacoṣyādibhir āhārair ārabdhaḥ pātraṃ paripūrayitum /
AvŚat, 1, 5.1 atha bhagavān pūrṇasya brāhmaṇamahāśālasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 1, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 1, 8.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 1, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 2, 1.2 atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat /
AvŚat, 2, 2.1 atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā /
AvŚat, 2, 2.4 atha siṃhasya senāpater etad abhavat udārādhimuktā bateyaṃ dārikā /
AvŚat, 2, 4.1 atha yaśomatī dārikā suvarṇamayāni puṣpāṇi kārayitvā rūpyamayāṇi ratnamayāni prabhūtagandhamālyavilepanasaṃgrahaṃ kṛtvā śatarasam āhāraṃ sajjīkṛtya bhagavato dūtena kālam ārocayati samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti /
AvŚat, 2, 4.2 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.1 atha bhagavān yaśomatyā dārikāyā hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 2, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 2, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 2, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 3, 6.3 atha kusīdo dārakas tāñśāstṝn dṛṣṭvā cakṣuḥsaṃprekṣaṇām api na kṛtavān kaḥ punar vāda utthāsyati vā abhivādayiṣyati vā āsanena vā upanimantrayiṣyati /
AvŚat, 3, 6.4 atha sa gṛhapatis tām evāvasthāṃ dṛṣṭvā suṣṭhutaram utkaṇṭhitaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 3, 8.5 athāsau yaṣṭir ākoṭyamānā manojñaśabdaśravaṇaṃ karoti vividhāni ca ratnanidhānāni paśyati /
AvŚat, 3, 9.1 atha bhagavān kusīdasya dārakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 3, 11.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 3, 12.1 atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 3, 12.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
AvŚat, 4, 5.1 atha tena sārthavāhena bhagavān saśrāvakasaṃgho 'ntarniveśane bhaktenopanimantritaḥ /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.1 atha bhagavāṃs tasya sārthavāhasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāviṣkārṣīt /
AvŚat, 4, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 4, 10.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 4, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
AvŚat, 6, 5.6 atha bhagavān praviśya prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 6, 7.1 atha bhagavān vaḍikasya dhātuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 6, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 6, 10.1 atha ca tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 6, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 7, 3.1 athānyatama ārāmiko navaṃ padmam ādāya rājñaḥ prasenajito 'rthaṃ śrāvastīṃ praviśati /
AvŚat, 7, 4.3 athārāmikasyaitad abhavat ayam anāthapiṇḍado gṛhapatir acañcalaḥ sthirasattvaḥ /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 8.1 atha bhagavāṃs tasyārāmikasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 7, 10.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 7, 11.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 7, 11.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 8, 2.2 atha rājā prasenajit kauśalyo yena bhagavāṃs tenopasaṃkrāntaḥ /
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 8, 5.1 atha bhagavān dakṣiṇapañcālarājasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 8, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 8, 8.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 8, 8.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 9, 5.3 atha sa mahājanakāyas tat prātihāryaṃ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṃ kurvaṃs teṣāṃ samprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ //
AvŚat, 9, 7.1 atha bhagavāṃs tasya tīrthikopāsakasya hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 9, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 9, 10.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 9, 10.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 10, 1.3 atha rājā ajātaśatruś caturaṅgabalakāyaṃ saṃnahya hastikāyam aśvakāyaṃ rathakāyaṃ pattikāyaṃ rājānaṃ prasenajitaṃ kauśalam abhiniryāto yuddhāya //
AvŚat, 10, 2.3 atha rājñā ajātaśatruṇā rājñaḥ prasenajitaḥ kauśalasya sarvo hastikāyaḥ paryastaḥ aśvakāyo rathakāyaḥ pattikāyaḥ paryastaḥ /
AvŚat, 10, 3.1 atha rājā prasenajit kauśalaḥ śokāgāraṃ praviśya kare kapolaṃ dattvā cintāparo vyavasthitaḥ /
AvŚat, 10, 4.1 atha rājñā prasenajitkauśalyena svaviṣaye carapuruṣāḥ samantata utsṛṣṭāḥ śṛṇuta janapravādān iti /
AvŚat, 10, 5.1 atha rājñaḥ prasenajitaḥ kauśalasyaitad abhavat yan mayā rājyaṃ pratilabdham tad asya śreṣṭhinaḥ prasādāt /
AvŚat, 10, 5.3 atha rājā prasenajit kauśalas taṃ śreṣṭhinaṃ vareṇa pravārayati /
AvŚat, 10, 6.1 atha bhagavāṃs tasya śreṣṭhino hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 10, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 10, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 10, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 11, 1.2 atha te nāvikā yena bhagavāṃs tenopasaṃkrāntāḥ /
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 11, 2.5 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena nāvikagrāmakas tenopasaṃkrāntaḥ /
AvŚat, 11, 2.7 atha te nāvikāḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 11, 4.5 atha dadarśa sārthavāho bhāgīrathaṃ samyaksaṃbuddhaṃ dvāṣaṣṭyarhatsahasraparivṛtam /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
AvŚat, 12, 5.2 atha brahmā samyaksaṃbuddho dvāṣaṣṭyarhatsahasraparivṛto janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 12, 5.10 atha sa rājā mūrdhābhiṣikto bhagavato 'rthe gośīrṣacandanamayaṃ prāsādaṃ kārayāmāsa /
AvŚat, 13, 7.2 atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 13, 7.3 atha rājā kṣatriyo mūrdhābhiṣikto yena candanaḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 1.5 athānyatama upāsako nāḍakanthāyāṃ prativasati /
AvŚat, 14, 1.8 atha nāḍakantheyā brāhmaṇagṛhapatayo bhagavantam āyācituṃ pravṛttāḥ āgacchatu bhagavān asmād vyasanasaṃkaṭān mocanāyeti //
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 14, 5.2 atha candraḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 15, 3.2 atha bhagavāñchakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
AvŚat, 16, 2.6 atha śakro devendro bhagavantam idam avocat adhivāsayatu me bhagavān asminn eva rājagṛhe nagare /
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
AvŚat, 16, 3.2 atha bhagavān prajñapta eva āsane niṣaṇṇaḥ /
AvŚat, 17, 2.1 atha supriyasya gāndharvikarājasyaitad abhavat evam anuśrūyate rājā prasenajid gāndharve 'tīva kuśalaḥ /
AvŚat, 17, 2.9 atha rājā prasenajit kauśalaḥ pañcamātrair gāndharvikaśataiḥ parivṛtaḥ supriyeṇa gāndharvikarājenānekaiś ca prāṇiśatasahasrair jetavanaṃ gataḥ //
AvŚat, 17, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 17, 9.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
AvŚat, 17, 9.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 17, 16.3 atha rājña udyānaṃ sarvakuśalasampannaṃ babhūva /
AvŚat, 17, 16.4 atha sa bhagavāṃs tad udyānaṃ praviśya rājānugrahārtham anyatamaṃ vṛkṣam upaniśritya niṣaṇṇaḥ /
AvŚat, 17, 16.6 atha rājā kṣatriyo mūrdhābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ /
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
AvŚat, 18, 1.2 atha śrāvastyām anyatamaḥ pāradāriko maline karmaṇi vartate /
AvŚat, 18, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 18, 3.6 athāyuṣmān ānando yena rājā prasenajit kauśalas tenopasaṃkrāntaḥ /
AvŚat, 18, 5.4 athendradhvajaḥ samyaksaṃbuddhāḥ pūrvāhṇe nivāsya pātracīvaram ādāya tāṃ rājadhānīṃ piṇḍāya prāvikṣat /
AvŚat, 18, 5.7 atha bhagavān indradhvajaḥ samyaksaṃbuddhas tasyānugrahārtham agrāsane niṣaṇṇaḥ /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 4.1 atha bhagavān evaṃvidhayā vibhūtyā rājakulaṃ praveṣṭum ārabdhaḥ /
AvŚat, 19, 6.8 atha sa rājā labdhaprasādaḥ kṣemaṃkaraṃ samyaksaṃbuddhaṃ rājakule nimantrya śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.10 atha sa gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā śatarasam āhāraṃ samudānayati puṣpagandhamālyavilepanāni ca /
AvŚat, 20, 2.1 atha bhagavāṃs tasya gṛhapater hetuparaṃparāṃ karmaparaṃparāṃ ca jñātvā smitaṃ prāvirakārṣīt /
AvŚat, 20, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 20, 5.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata uṣṇīṣe 'ntarhitāḥ /
AvŚat, 20, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 20, 12.2 atha pūrṇaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ /
AvŚat, 20, 12.7 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 22, 1.3 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastīṃ piṇḍāya prāvikṣat /
AvŚat, 22, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 22, 5.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
AvŚat, 22, 5.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 6.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 23, 7.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyām antarhitāḥ /
AvŚat, 23, 7.2 athāyuṣmān ānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha /
Aṣṭasāhasrikā
ASāh, 1, 3.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat kimayamāyuṣmān subhūtiḥ sthavira ātmīyena svakena prajñāpratibhānabalādhānena svakena prajñāpratibhānabalādhiṣṭhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmupadekṣyati utāho buddhānubhāveneti /
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 4.1 atha khalvāyuṣmān subhūtirbuddhānubhāvena bhagavantametadavocat yadbhagavānevamāha pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāmārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyuriti /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 7.1 atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt sādhu sādhvāyuṣman subhūte /
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 16.5 atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 17.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate //
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 21.11 atha cetsubhūte navayānasamprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti nottrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante //
ASāh, 1, 23.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 23.4 atha khalvāyuṣmān subhūtirbhagavantametadavocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 28.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yathāhaṃ bhagavan bhagavato bhāṣitasyārthamājānāmi tathā asaṃnāhasaṃnaddho batāyaṃ bhagavan bodhisattvo mahāsattvo veditavyaḥ /
ASāh, 1, 30.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputra āyuṣmantaṃ subhūtimetadavocat rūpamāyuṣman subhūte abaddhamamuktamiti vadasi /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 32.7 atha samaṃ bhagavaṃstadyānam /
ASāh, 1, 32.9 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 34.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat tena hi yathāhamāyuṣmataḥ subhūterbhāṣitasyārthamājānāmi tathā bodhisattvo 'pyanutpādaḥ /
ASāh, 1, 37.1 atha khalvāyuṣmān śāriputra āyuṣmataṃ subhūtimetadavocat kathamāyuṣman subhūte avirahito bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati yaḥ prajñāpāramitāvihāreṇa viharati yadi hyāyuṣman subhūte bodhisattvo mahāsattvo 'virahito manasikāreṇa bhavati evaṃ sa virahitaḥ prajñāpāramitāvihāreṇa bhavati /
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 2, 6.1 atha khalvāyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat evameva āyuṣman śāriputra bodhisattvena mahāsattvena sthātavyam evaṃ śikṣitavyam yathā tathāgato 'rhan samyaksaṃbuddho na kvacitsthito nāsthito na viṣṭhito nāviṣṭhitaḥ tathā sthāsyāmītyevamanena śikṣitavyam /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 10.1 atha khalu te devaputrā āyuṣmantaṃ subhūtimetadavocan kiṃ punarārya subhūte māyopamāste sattvā na te māyā evamukte āyuṣmān subhūtistān devaputrānetadavocat māyopamāste devaputrāḥ sattvāḥ /
ASāh, 2, 10.12 atha khalu devaputrā āyuṣmantaṃ subhūtimetadavocan samyaksaṃbuddho 'pyārya subhūte māyopamaḥ svapnopama iti vadasi samyaksaṃbuddhatvam api māyopamaṃ svapnopamamiti vadasi subhūtirāha nirvāṇam api devaputrā māyopamaṃ svapnopamamiti vadāmi kiṃ punaranyaṃ dharmam /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 12.1 atha khalvāyuṣmān subhūtiḥ sthavirastān sthavirānetadavocat nāsyā āyuṣmantaḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ kecitpratyeṣakā bhaviṣyanti /
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 2, 13.2 atha khalu śakro devānāmindrastasyāṃ velāyāṃ puṣpāṇyabhinirmāya āyuṣmantaṃ subhūtimabhyavākirat /
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 2, 13.6 atha khalu śakro devānāmindra āyuṣmataḥ subhūteścetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ subhūtimetadavocat anirjātānyetānyārya subhūte puṣpāṇi /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 2, 13.10 atha khalu śakrasya devānāmindrasyaitadabhūt gambhīraprajño batāyamāryaḥ subhūtiḥ /
ASāh, 2, 13.12 atha khalu śakro devānāmindra āyuṣmataṃ subhūtimetadavocat evametadārya subhūte evam etat /
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 16.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat prajñāpāramitā ārya śāriputra bodhisattvena mahāsattvena kuto gaveṣitavyāḥ śāriputra āha prajñāpāramitā kauśika bodhisattvena mahāsattvena āyuṣmataḥ subhūteḥ parivartād gaveṣitavyā /
ASāh, 2, 16.4 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yatkauśika evaṃ vadasi kasyaiṣo 'nubhāvo veditavyaḥ kasyaitadanuṣṭhānaṃ veditavyaṃ yadāryasubhūtiḥ prajñāpāramitāṃ bhāṣate iti tathāgatasyaiṣa kauśika anubhāvo veditavyaḥ /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 21.1 atha khalu sendrakā devāḥ sabrahmakāḥ saprajāpatikāḥ sarṣinaranārīgaṇās trirudānam udānayanti sma aho dharmaḥ aho dharmaḥ aho dharmasya dharmatā /
ASāh, 2, 22.1 atha khalu bhagavāṃstān sendrakān sabrahmakān saprajāpatikān sarṣinaranārīgaṇānāmantrayate sma evametaddevaputrāḥ evam etat /
ASāh, 2, 22.3 atha khalu te devaputrā bhagavantametadavocan āścaryaṃ bhagavan paramāścaryaṃ sugata /
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat aham api bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmi ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati //
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.14 atha sa prāṇakajāto yena sā maghī nāmauṣadhī tenopasaṃkramet tenopasaṃkramya tiṣṭhet /
ASāh, 3, 6.15 atha sa āśīviṣastasyā oṣadhyā gandhenaiva pratyudāvarteta /
ASāh, 3, 14.1 atha khalu bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 15.1 atha khalu yāni tāni catvāriṃśaddevaputrasahasrāṇi śakreṇa devānāmindreṇa sārdhaṃ saṃnipatitāni tasyāmeva parṣadi saṃnipatitānyabhūvan tāni śakraṃ devānāmindrametadavocan udgṛhṇīṣva mārṣa prajñāpāramitām /
ASāh, 3, 15.11 atha khalu bhagavān śakraṃ devānāmindramāmantrayate sma udgṛhāṇa tvaṃ kauśika prajñāpāramitām /
ASāh, 3, 18.1 atha khalvanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ śataṃ tasyāṃ velāyāṃ yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 18.2 atha khalu śakro devānāmindro dūrata eva āgacchatastānanyatīrthyān parivrājakān dṛṣṭvā teṣāṃ cittāni vyavalokya evaṃ cintayāmāsa ime khalu anyatīrthyāḥ parivrājakā upālambhābhiprāyā yena bhagavāṃstenopasaṃkrāmanti sma /
ASāh, 3, 18.5 atha khalu śakro devānāmindro yāvanmātro bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśaḥ udgṛhītaḥ tāvanmātraṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 18.6 atha te 'nyatīrthāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 3, 19.1 atha khalu mārasya pāpīyasya etadabhūt imāstathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāstathāgatasya saṃmukhībhūtāḥ /
ASāh, 3, 19.5 atha khalu māraḥ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.6 atha khalu śakrasya devānāmindrasyaitadabhūt māro batāyaṃ pāpīyāṃścaturaṅgabalakāyamabhinirmāya yena bhagavāṃstenopasaṃkrāmati sma /
ASāh, 3, 19.10 atha khalu śakro devānāmindra imāmeva prajñāpāramitāṃ smṛtyā samanvāharati sma svādhyāyati sma pravartayati sma /
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 22.1 atha khalu śakro devānāmindro bhagavantametadavocat na tāvadime bhagavaṃstathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve guṇāḥ parikīrtitāḥ yān guṇān sa kulaputro vā kuladuhitā vā parigṛhṇīte prajñāpāramitāmudgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśya uddiśya svādhyāyya /
ASāh, 3, 22.2 atha hi mayā yo bhagavato 'ntikādasyāḥ prajñāpāramitāyāḥ pradeśa udgṛhītaḥ sa pravartitaḥ /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 4, 2.1 atha khalvāyuṣmānānandaḥ śakraṃ devānāmindrametadavocat kiṃ punaḥ kauśika devaloka eva tāni maṇiratnāni santi uta jāmbūdvīpakānām api manuṣyāṇāṃ tāni maṇiratnāni santi śakra āha deveṣvāryānanda tāni maṇiratnāni santi /
ASāh, 4, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat kiṃ bhagavan prajñāpāramitāyāmeva bodhisattvo mahāsattvaścarati nānyāsu pāramitāsu bhagavānāha sarvāsu kauśika ṣaṭsu pāramitāsu bodhisattvo mahāsattvaścarati /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 11.1 atha khalu śakro devānāmindro bhagavantametadavocat iyam api bhagavan prajñāpāramitā upadeṣṭavyāḥ evamukte bhagavān śakraṃ devānāmindrametadavocat iyam api kauśika prajñāpāramitā upadeṣṭavyā abudhyamānasya kulaputrasya vā kuladuhiturvā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.5 athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ /
ASāh, 6, 2.6 yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 4.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 10.18 atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.19 atha tannimittaṃ samanvāharati na ca nimittīkaroti evaṃ pariṇāmitaṃ bhavati tatkuśalamūlaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 11.6 atha taṃ pariṇāmayati niviśate nimittīkaroti mithyā pariṇāmayati /
ASāh, 6, 12.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 1.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat sarvajñajñānapariniṣpattirbhagavan prajñāpāramitā sarvajñatvaṃ bhagavan prajñāpāramitā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 3.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat rūpasya śāriputra abhinirhāro draṣṭavyaḥ /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 9.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat śakyā punarbhagavan prajñāpāramitā śrotuṃ vā upalakṣayituṃ vā samanvāhartuṃ vā upapādayituṃ vā upadhārayituṃ vā iyaṃ sā prajñāpāramitā iha vā sā prajñāpāramitā amutra vā sā prajñāpāramitā anena vā ākāreṇa liṅgena nimitteneti śakyā nirdeṣṭuṃ vā śrotuṃ vā bhagavānāha no hīdaṃ subhūte /
ASāh, 7, 11.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pañca bhagavan ānantaryāṇi karmāṇi kṛtānyupacitāni asya manoduścaritasya vāgduścaritasya ca na prativarṇikāny api na anurūpāṇy api na pratirūpāṇy api bhavanti /
ASāh, 7, 13.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat susaṃvṛtakāyakarmavākkarmamanaskarmaṇā bhagavan kulaputreṇa vā kuladuhitrā vā bhavitavyam /
ASāh, 8, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat duradhimocā bhagavan prajñāpāramitā anabhiyuktena kuśalamūlavirahitena pāpamitrahastagatena /
ASāh, 8, 4.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 8, 4.26 atha khalvāyuṣmān subhūtirbhagavantametadavocat ātmaviśuddhito bhagavan rūpaviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 5.6 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katame te āyuṣman subhūte saṅgāḥ subhūtirāha rūpamāyuṣman śāriputra śūnyamiti saṅgaḥ /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 16.1 atha khalvanyatamo bhikṣuryena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 8, 17.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat ya ārya subhūte atra prajñāpāramitāyāmeva yogamāpatsyate kva sa yogamāpatsyate subhūtirāha ākāśe sa kauśika yogamāpatsyate yaḥ prajñāpāramitāyāṃ yogamāpatsyate /
ASāh, 8, 18.1 atha khalu śakro devānāmindro bhagavantametadavocat ājñāpayatu bhagavān /
ASāh, 8, 18.3 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat samanupaśyasi tvaṃ kauśika taṃ dharmaṃ yasya dharmasya rakṣāvaraṇaguptiṃ kariṣyasi śakra āha no hīdamārya subhūte /
ASāh, 8, 18.5 atha virahito bhaviṣyati prajñāpāramitayā lapsyante 'sya avatāraprekṣiṇo 'vatāragaveṣiṇo manuṣyāś ca amanuṣyāś ca avatāram /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 9, 4.1 atha khalu saṃbahulāni devaputrasahasrāṇi antarīkṣe kilakilāprakṣveḍitena cailavikṣepānakārṣuḥ dvitīyaṃ batedaṃ dharmacakrapravartanaṃ jambūdvīpe paśyāma iti cāvocan /
ASāh, 9, 4.2 atha khalu bhagavānāyuṣmantaṃ subhūtiṃ sthavirametadavocat nedaṃ subhūte dvitīyaṃ dharmacakrapravartanaṃ nāpi kasyaciddharmasya pravartanaṃ vā nivartanaṃ vā /
ASāh, 10, 1.1 atha khalu śakrasya devānāmindrasyaitadabhūt pūrvajinakṛtādhikārāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti bahubuddhāvaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāśca bhaviṣyanti yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 3.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat gambhīrā ārya śāriputra prajñāpāramitā /
ASāh, 10, 3.2 kimatrāścaryaṃ syādyadasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ pūrvam acaritāvī bodhisattvo mahāsattvo nādhimucyeta atha khalu śakro devānāmindro bhagavantametadavocat namaskaromi bhagavan prajñāpāramitāyai /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 5.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat dūrataḥ sa bhagavan bodhisattvo mahāsattva āgato bhaviṣyati /
ASāh, 10, 9.1 atha khalu bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 10, 10.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat pratibhāti me bhagavan pratibhāti me sugata aupamyodāharaṇam /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 12.3 atha khalvāyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvatsuparigṛhītāśca suparīttāśca suparīnditāśca ime bodhisattvā mahāsattvāstathāgatenārhatā samyaksaṃbuddhena /
ASāh, 10, 15.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat ko'tra bhagavan adhimokṣayiṣyati evaṃ gambhīrāyāṃ prajñāpāramitāyām bhagavānāha yaḥ śāriputra caritāvī bodhisattvo mahāsattvo bhaviṣyati prajñāpāramitāyām so'tra prajñāpāramitāyāmadhimokṣayiṣyati /
ASāh, 10, 16.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat gambhīrā bhagavan prajñāpāramitā /
ASāh, 10, 17.2 bhagavānāha kiṃcāpi subhūte māraḥ pāpīyānudyogamāpatsyate antarāyakarmaṇaḥ asyāṃ prajñāpāramitāyām udgṛhyamāṇāyāṃ dhāryamāṇāyāṃ vācyamānāyāṃ paryavāpyamānāyāṃ pravartyamānāyāṃ deśyamānāyām upadiśyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāṃ likhyamānāyāṃ ca atha ca punarna prasahiṣyate'cchidrasamādānasya bodhisattvasya mahāsattvasyāntarāyaṃ kartum //
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
ASāh, 11, 19.2 atha ca subhūte ya imāṃ prajñāpāramitāmudgrahītavyāṃ maṃsyante dhārayitavyāṃ vācayitavyāṃ paryavāptavyāṃ pravartayitavyāmupadeṣṭavyāmuddeṣṭavyāṃ svādhyātavyāṃ lekhayitavyāmantaśo likhitavyām api maṃsyante veditavyametatsubhūte buddhānubhāvena buddhādhiṣṭhānena te maṃsyante /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
ASāh, 12, 2.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrīti kathaṃ bhagavan prajñāpāramitā tathāgatānāmarhatāṃ samyaksaṃbuddhānāmasya lokasya saṃdarśayitrī katamaś ca bhagavan lokastathāgatairarhadbhiḥ samyaksaṃbuddhairākhyātaḥ evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat pañca subhūte skandhāḥ tathāgatena loka ityākhyātāḥ /
Buddhacarita
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
BCar, 1, 87.1 puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām /
BCar, 1, 88.1 bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ /
BCar, 2, 47.1 atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ /
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 3, 38.1 athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā /
BCar, 3, 40.1 athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
BCar, 3, 55.1 athābravīd rājasutaḥ sa sūtaṃ naraiścaturbhir hriyate ka eṣaḥ /
BCar, 4, 27.1 atha nārījanavṛtaḥ kumāro vyacaradvanam /
BCar, 4, 43.1 atha lolekṣaṇā kācijjighrantī nīlamutpalam /
BCar, 4, 103.2 atha śrānto mantre bahuvividhamārge sasacivo na so 'nyatkāmebhyo niyamanamapaśyatsutamateḥ //
BCar, 5, 2.1 atha mantrisutaiḥ kṣamaiḥ kadācitsakhibhiścitrakathaiḥ kṛtānuyātraḥ /
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 5, 37.1 atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsmi vāryaḥ /
BCar, 5, 47.1 atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
BCar, 5, 67.1 atha so 'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ /
BCar, 5, 72.1 atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham /
BCar, 5, 80.1 atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ /
BCar, 5, 84.1 atha sa vimalapaṅkajāyatākṣaḥ puramavalokya nanāda siṃhanādam /
BCar, 6, 35.1 atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ /
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 7, 37.1 athopasṛtyāśramavāsinastaṃ manuṣyavaryaṃ parivārya tasthuḥ /
BCar, 7, 42.1 tapovane 'sminnatha niṣkriyo vā saṃkīrṇadharmāpatito 'śucirvā /
BCar, 8, 9.1 atha bruvantaḥ samupetamanyavo janāḥ pathi chandakamāgatāśravaḥ /
BCar, 8, 12.1 athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ /
BCar, 8, 20.1 atipraharṣādatha śokamūrchitāḥ kumārasaṃdarśanalolalocanāḥ /
BCar, 8, 86.1 narapatiratha tau śaśāsa tasmād drutamita eva yuvāmabhiprayātam /
BCar, 9, 20.1 dhruvānujau yau balivajrabāhū vaibhrājamāṣāḍhamathāntidevam /
BCar, 9, 56.2 atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ //
BCar, 9, 81.1 tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca /
BCar, 10, 8.2 yadeva yastasya dadarśa tatra tadeva tasyātha babandha cakṣuḥ //
BCar, 10, 10.1 śreṇyo 'tha bhartā magadhājirasya bāhyādvimānādvipulaṃ janaugham /
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
BCar, 10, 27.1 atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te 'sti /
BCar, 11, 1.1 athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham /
BCar, 11, 46.2 athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //
BCar, 12, 67.1 jaigīṣavyo 'tha janako vṛddhaścaiva parāśaraḥ /
BCar, 12, 81.1 athājña iti siddho vaḥ kalpitena kimātmanā /
BCar, 12, 84.1 viśeṣamatha śuśrūṣur udrakasyāśramaṃ yayau /
BCar, 12, 90.1 atha nairañjanātīre śucau śuciparākramaḥ /
BCar, 12, 94.1 mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
BCar, 12, 100.1 atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ /
BCar, 12, 109.1 atha gopādhipasutā daivatairabhicoditā /
BCar, 12, 115.1 vyavasāyadvitīyo 'tha śādvalāstīrṇabhūtalam /
BCar, 13, 8.1 atha praśāntaṃ munimāsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya /
BCar, 13, 11.1 athādya nottiṣṭhasi niścitātman bhava sthiro mā vimucaḥ pratijñām /
BCar, 13, 34.2 svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra //
BCar, 13, 44.1 athāpare nirjigilur mukhebhyaḥ sarpān vijīrṇebhya iva drumebhyaḥ /
BCar, 13, 46.1 cāpe 'tha bāṇo nihito 'pareṇa jajvāla tatraiva na niṣpapāta /
Carakasaṃhitā
Ca, Sū., 1, 1.0 athāto dīrghaṃjīvitīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 1, 17.2 atha te śaraṇaṃ śakraṃ dadṛśurdhyānacakṣuṣā //
Ca, Sū., 1, 30.1 atha maitrīparaḥ puṇyamāyurvedaṃ punarvasuḥ /
Ca, Sū., 1, 33.1 atha bhelādayaś cakruḥ svaṃ svaṃ tantraṃ kṛtāni ca /
Ca, Sū., 1, 39.1 athāgniveśapramukhān viviśur jñānadevatāḥ /
Ca, Sū., 1, 59.1 rūkṣaḥ śīto laghuḥ sūkṣmaścalo 'tha viśadaḥ kharaḥ /
Ca, Sū., 1, 65.1 svāduramlo 'tha lavaṇaḥ kaṭukastikta eva ca /
Ca, Sū., 1, 81.1 śaṅkhinyatha viḍaṅgāni trapuṣaṃ madanāni ca /
Ca, Sū., 1, 81.2 dhāmārgavam athekṣvāku jīmūtaṃ kṛtavedhanam /
Ca, Sū., 1, 83.2 dhāmārgavam athekṣvāku jīmūtaṃ kṛtavedhanam //
Ca, Sū., 1, 94.1 hastimūtramathoṣṭrasya hayasya ca kharasya ca /
Ca, Sū., 1, 96.2 udareṣvatha cārśaḥsu gulmikuṣṭhikilāsiṣu //
Ca, Sū., 1, 106.2 uṣṭrīṇāmatha nāgīnāṃ vaḍavāyāḥ striyāstathā //
Ca, Sū., 1, 114.1 athāpare trayo vṛkṣāḥ pṛthagye phalamūlibhiḥ /
Ca, Sū., 2, 1.1 athāto 'pāmārgataṇḍulīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 2, 3.2 viḍaṅgānyatha śigrūṇi sarṣapāṃstumburūṇi ca //
Ca, Sū., 3, 1.1 athāta āragvadhīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 3, 17.1 parṇāni piṣṭvā caturaṅgulasya takreṇa parṇānyatha kākamācyāḥ /
Ca, Sū., 4, 1.1 athātaḥ ṣaḍvirecanaśatāśritīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 5, 1.1 athāto mātrāśitīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 5, 23.1 śrīveṣṭakaṃ śallakīṃ ca śukabarham athāpi ca /
Ca, Sū., 5, 67.2 athāsya daśame pāke samāṃśaṃ chāgalaṃ payaḥ //
Ca, Sū., 6, 1.1 athātas tasyāśitīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 7, 1.0 athāto navegāndhāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 8, 1.1 athāta indriyopakramaṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 9, 1.1 athātaḥ khuḍḍākacatuṣpādamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 9, 9.1 smṛtir nirdeśakāritvam abhīrutvam athāpi ca /
Ca, Sū., 10, 1.1 athāto mahācatuṣpādam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 10, 9.1 sukhasādhyaṃ mataṃ sādhyaṃ kṛcchrasādhyamathāpi ca /
Ca, Sū., 11, 1.1 athātas tisraiṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 6.1 atha tṛtīyāṃ paralokaiṣaṇām āpadyeta /
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 60.1 atha putrāṃśca dārāṃśca jñātīṃścāhūya bhāṣate /
Ca, Sū., 12, 1.0 athāto vātakalākalīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 13, 1.1 athātaḥ snehādhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 13, 9.1 atha tatsaṃśayacchettā pratyuvāca punarvasuḥ /
Ca, Sū., 13, 22.2 vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā //
Ca, Sū., 13, 67.1 drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi vā /
Ca, Sū., 13, 99.2 snehasvedopapannasya saṃśodhanamathetarat //
Ca, Sū., 14, 1.1 athātaḥ svedādhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 14, 11.1 suśuddhairnaktakaiḥ piṇḍyā godhūmānāmathāpi vā /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 48.2 tāṃ śilāmatha kurvīta kauśeyāvikasaṃstarām //
Ca, Sū., 14, 57.2 atha kumbhyāṃ susaṃtaptān prakṣipedayaso guḍān //
Ca, Sū., 15, 1.1 athāta upakalpanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 1.0 athātaś cikitsāprābhṛtīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 17, 1.1 athātaḥ kiyantaḥśirasīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 18, 1.1 athātastriśothīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 18, 11.1 yaḥ pipāsājvarārtasya dūyate 'tha vidahyate /
Ca, Sū., 19, 1.1 athāto 'ṣṭodarīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 20, 1.0 athāto mahārogādhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 21, 1.1 athāto 'ṣṭauninditīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 22, 1.1 athāto laṅghanabṛṃhaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 23, 1.1 athātaḥ saṃtarpaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 24, 1.1 athāto vidhiśoṇitīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 24, 37.1 raktaṃ haritavarṇaṃ vā viyat pītamathāpi vā /
Ca, Sū., 25, 1.1 athāto yajjaḥpuruṣīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 26, 1.0 athāta ātreyabhadrakāpyīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 26, 29.2 vibhāgaśca pṛthaktvaṃ ca parimāṇamathāpi ca //
Ca, Sū., 27, 1.1 athāto'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 27, 175.2 āhārayogī balyaśca gururvṛṣyo'tha rocanaḥ //
Ca, Sū., 28, 1.0 athāto vividhāśitapītīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 28, 12.1 gudameḍhrāsyapākaśca plīhā gulmo'tha vidradhiḥ /
Ca, Sū., 29, 1.1 athāto daśaprāṇāyatanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 30, 1.1 athāto'rthedaśamahāmūlīyamadhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 30, 15.1 atha khalvekaṃ prāṇavardhanānām utkṛṣṭatamam ekaṃ balavardhanānām ekaṃ bṛṃhaṇānām ekaṃ nandanānām ekaṃ harṣaṇānām ekam ayanānām iti /
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Nid., 1, 1.0 athāto jvaranidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 1, 17.0 atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ tadyathā vātāt pittāt kaphāt vātapittābhyāṃ vātakaphābhyāṃ pittakaphābhyāṃ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt //
Ca, Nid., 2, 1.1 athāto raktapittanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 3, 1.1 athāto gulmanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 3, 18.2 saṃkhyā nimittaṃ rūpāṇi pūrvarūpamathāpi ca /
Ca, Nid., 4, 1.1 athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 5, 1.1 athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 6, 1.1 athātaḥ śoṣanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 7, 1.1 athāta unmādanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 8, 1.1 athāto 'pasmāranidānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 1, 1.0 athāto rasavimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 1, 15.0 atha khalu trīṇi dravyāṇi nātyupayuñjītādhikam anyebhyo dravyebhyaḥ tadyathāpippalī kṣāraḥ lavaṇamiti //
Ca, Vim., 2, 1.1 athātastrividhakukṣīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 3, 1.0 athāto janapadoddhvaṃsanīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 4, 1.0 athātastrividharogaviśeṣavijñānīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 4, 10.2 athādhyavasyet tattve ca kārye ca tadanantaram //
Ca, Vim., 5, 1.1 athātaḥ srotasāṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 6, 1.0 athāto rogānīkaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 7, 1.1 athāto vyādhitarūpīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 7, 5.2 sattvādīnāṃ vikalpena vyādhirūpamathāture /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 19.1 athainaṃ samyagviriktaṃ vijñāyāparāhṇe śaikharikakaṣāyeṇa sukhoṣṇena pariṣecayet /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 7, 26.1 athāhareti brūyāttilvakoddālakayordvau bilvamātrau piṇḍau ślakṣṇapiṣṭau viḍaṅgakaṣāyeṇa tadardhamātrau śyāmātrivṛtayoḥ ato 'rdhamātrau dantīdravantyoḥ ato 'rdhamātrau ca cavyacitrakayoriti /
Ca, Vim., 8, 1.1 athāto rogabhiṣagjitīyaṃ vimānaṃ vyākhyāsyāmaḥ //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 30.1 atha pratijñā pratijñā nāma sādhyavacanaṃ yathā nityaḥ puruṣa iti //
Ca, Vim., 8, 31.1 atha sthāpanā sthāpanā nāma tasyā eva pratijñāyā hetudṛṣṭāntopanayanigamanaiḥ sthāpanā /
Ca, Vim., 8, 32.1 atha pratiṣṭhāpanā pratiṣṭhāpanā nāma yā tasyā eva parapratijñāyā viparītārthasthāpanā /
Ca, Vim., 8, 33.1 atha hetuḥ hetur nāmopalabdhikāraṇaṃ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam //
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Ca, Vim., 8, 36.1 athottaramuttaraṃ nāma sādharmyopadiṣṭe hetau vaidharmyavacanaṃ vaidharmyopadiṣṭe vā hetau sādharmyavacanam /
Ca, Vim., 8, 37.1 atha siddhāntaḥ siddhānto nāma sa yaḥ parīkṣakairbahuvidhaṃ parīkṣya hetubhiśca sādhayitvā sthāpyate nirṇayaḥ /
Ca, Vim., 8, 38.1 atha śabdaḥ śabdo nāma varṇasamāmnāyaḥ sa caturvidhaḥdṛṣṭārthaśca adṛṣṭārthaśca satyaśca anṛtaśceti /
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 41.1 athaitihyamaitihyaṃ nāmāptopadeśo vedādiḥ //
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 44.1 atha prayojanaṃ prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti //
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 46.1 atha jijñāsā jijñāsā nāma parīkṣā yathā bheṣajaparīkṣottarakālamupadekṣyate //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 49.1 atha saṃbhavaḥ yo yataḥ sambhavati sa tasya saṃbhavaḥ yathā ṣaḍdhātavo garbhasya vyādherahitaṃ hitamārogyasyeti //
Ca, Vim., 8, 50.1 athānuyojyamanuyojyaṃ nāma yadvākyaṃ vākyadoṣayuktaṃ tat /
Ca, Vim., 8, 51.1 athānanuyojyam ananuyojyaṃ nāmāto viparyayeṇa yathāyam asādhyaḥ //
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 53.1 atha pratyanuyogaḥ pratyanuyogo nāmānuyogasyānuyogaḥ yathāsyānuyogasya punaḥ ko heturiti //
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.4 athānarthakam anarthakaṃ nāma yadvacanamakṣaragrāmamātrameva syāt pañcavargavanna cārthato gṛhyate /
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 56.1 atha chalaṃ chalaṃ nāma pariśaṭhamarthābhāsamanarthakaṃ vāgvastumātrameva /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 57.1 athāhetuḥ aheturnāma prakaraṇasamaḥ saṃśayasamaḥ varṇyasamaśceti /
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 59.1 athopālambhaḥ upālambho nāma hetordoṣavacanaṃ yathā pūrvam ahetavo hetvābhāsā vyākhyātāḥ //
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 62.1 athābhyanujñā abhyanujñā nāma sā ya iṣṭāniṣṭābhyupagamaḥ //
Ca, Vim., 8, 63.1 atha hetvantaraṃ hetvantaraṃ nāma prakṛtahetau vācye yadvikṛtahetumāha //
Ca, Vim., 8, 64.1 athārthāntaramarthāntaraṃ nāmaikasmin vaktavye 'paraṃ yadāha /
Ca, Vim., 8, 65.1 atha nigrahasthānaṃ nigrahasthānaṃ nāma parājayaprāptiḥ tacca trirabhihitasya vākyasyāparijñānaṃ pariṣadi vijñānavatyāṃ yadvā ananuyojyasyānuyogo 'nuyojyasya cānanuyogaḥ /
Ca, Śār., 1, 1.1 athātaḥ katidhāpuruṣīyaṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 1, 11.1 atha cārtasya bhagavaṃs tisṛṇāṃ kāṃ cikitsati /
Ca, Śār., 1, 19.2 aṇutvam atha caikatvaṃ dvau guṇau manasaḥ smṛtau //
Ca, Śār., 1, 25.1 hastau pādau gudopasthaṃ vāgindriyam athāpi ca /
Ca, Śār., 2, 1.0 athāto 'tulyagotrīyam adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Śār., 3, 1.1 athātaḥ khuḍḍikāṃ garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 4, 1.1 athāto mahatīṃ garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 5, 1.1 athātaḥ puruṣavicayaṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 5, 9.1 athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti //
Ca, Śār., 6, 1.0 athātaḥ śarīravicayaṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 7, 1.0 athātaḥ śarīrasaṃkhyāśārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 8, 1.0 athāto jātisūtrīyaṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 8, 4.1 athāpyetau strīpuṃsau snehasvedābhyām upapādya vamanavirecanābhyāṃ saṃśodhya krameṇa prakṛtimāpādayet /
Ca, Śār., 8, 8.5 bhago'tha mitrāvaruṇā vīraṃ dadatu me sutam /
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Ca, Śār., 8, 38.4 athāsyai dadyāt kuṣṭhailālāṅgalikīvacācitrakacirabilvacavyacūrṇam upaghrātuṃ sā tanmuhurmuhurupajighret tathā bhūrjapatradhūmaṃ śiṃśapāsāradhūmaṃ vā /
Ca, Śār., 8, 41.2 tasyāścedaparā prapannā syādathaināmanyatamā strī dakṣiṇena pāṇinā nābherupariṣṭādbalavannipīḍya savyena pāṇinā pṛṣṭhata upasaṃgṛhya tāṃ sunirdhūtaṃ nirdhunuyāt /
Ca, Śār., 8, 41.3 athāsyāḥ pārṣṇyā śroṇīm ākoṭayet /
Ca, Śār., 8, 41.5 athāsyā bālaveṇyā kaṇṭhatālu parimṛśet /
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 46.4 athātaḥ śīrṣataḥ sthāpayedudakumbhaṃ mantropamantritam //
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 1, 1.0 athāto varṇasvarīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 2, 1.0 athātaḥ puṣpitakamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 3, 1.1 athātaḥ parimarśanīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.10 athāsyāṅgulīrāyacchet tasya cedaṅgulaya āyamyamānā na sphuṭeyuḥ parāsuriti vidyāt //
Ca, Indr., 4, 1.1 athāta indriyānīkamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 5, 1.1 athātaḥ pūrvarūpīyam indriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 5, 31.1 bhūmau pāṃśūpadhānāyāṃ valmīke vātha bhasmani /
Ca, Indr., 5, 47.2 pūrvarūpāṇyatha svapnān ya imān vetti dāruṇān /
Ca, Indr., 6, 1.1 athātaḥ katamāniśarīrīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 7, 1.1 athātaḥ pannarūpīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 8, 1.1 athāto 'vākśirasīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 9, 1.1 athāto yasyaśyāvanimittīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 9, 16.1 atha cejjñātayastasya yāceran praṇipātataḥ /
Ca, Indr., 10, 1.1 athātaḥ sadyomaraṇīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 11, 1.1 athāto 'ṇujyotīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 11, 19.1 śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā /
Ca, Indr., 12, 1.1 athāto gomayacūrṇīyamindriyaṃ vyākhyāsyāmaḥ //
Ca, Indr., 12, 26.1 avakṣutamathotkruṣṭaṃ skhalanaṃ patanaṃ tathā /
Ca, Cik., 1, 1.0 athāto 'bhayāmalakīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 21.1 athodagayane śukle tithinakṣatrapūjite /
Ca, Cik., 1, 43.1 bilvāgnimanthaśyonākaṃ kāśmaryamatha pāṭalām /
Ca, Cik., 1, 66.1 jñātvā gatarasānyetāny auṣadhānyatha taṃ rasam /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 2, 1.0 athātaḥ prāṇakāmīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 3, 1.1 athāto jvaracikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 3, 19.1 athottīrṇavrato devo buddhvā dakṣavyatikramam /
Ca, Cik., 3, 22.1 atheśvaraṃ devagaṇaḥ saha saptarṣibhirvibhum /
Ca, Cik., 3, 144.1 madyotthe paittike cātha śītalaṃ tiktakaiḥ śṛtam /
Ca, Cik., 3, 181.1 sṛṣṭaviṭ paittiko vātha śītāṃ madhuyutāṃ pibet /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 1.1 athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 4, 39.1 kovidārasya puṣpāṇi kāśmaryasyātha śālmaleḥ /
Ca, Cik., 4, 64.2 śasyate raktapittasya paraṃ sātha pravakṣyate //
Ca, Cik., 4, 85.1 śatāvarīgokṣurakaiḥ śṛtaṃ vā śṛtaṃ payo vāpyatha parṇinībhiḥ /
Ca, Cik., 4, 96.2 yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri //
Ca, Cik., 5, 1.1 athāto gulmacikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 5, 139.1 saṃgṛhīto yadā gulmastadā ghaṭamathoddharet /
Ca, Cik., 22, 1.1 athātastṛṣṇācikitsitaṃ vyākhyāsyāmaḥ //
Ca, Cik., 22, 11.2 tasmiñśuṣke śuṣyatyabalastṛṣyatyatha viśuṣyan //
Ca, Cik., 1, 3, 1.0 athātaḥ karapracitīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 4, 1.0 athāta āyurvedasamutthānīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 53.1 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā /
Ca, Cik., 1, 4, 58.1 nārthārthaṃ nāpi kāmārthamatha bhūtadayāṃ prati /
Ca, Cik., 2, 1, 1.0 athātaḥ saṃyogaśaramūlīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 2, 1.0 athāta āsiktakṣīrikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 3, 1.0 athāto māṣaparṇabhṛtīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 4, 1.0 athātaḥ pumāñjātabalādikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Garbhopaniṣat
GarbhOp, 1, 4.5 atha mātrāśitapītanāḍīsūtragatena prāṇa āpyāyate /
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Lalitavistara
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 1, 71.1 atha khalu bhagavāṃstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṃkrāmat //
LalVis, 1, 74.1 atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu //
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
LalVis, 1, 80.2 śāntāhvayaścāpyuta devaputrastāstāśca bahvyo 'tha ca devakoṭyaḥ //
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 2, 10.2 atha ca puna rakṣaṇagatānapāyasaṃsthānapekṣasva //
LalVis, 2, 12.2 atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam //
LalVis, 3, 1.2 atha ye devaputrā bodhisattvasya sabhāgāḥ samayānasamprasthitāste 'pi tameva prāsādamabhirohanti sma /
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.1 kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 16.2 atha tarhi jambudvīpa evopapadyante //
LalVis, 3, 17.2 atha tarhi bodhisattvā madhyameṣveva janapadeṣūpapadyante //
LalVis, 3, 18.2 atha tarhi kuladvaye evopapadyante brāhmaṇakule kṣatriyakule ca /
LalVis, 3, 31.1 atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevaṃrūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan /
LalVis, 3, 39.2 na so 'sti devo na ca mānuṣo vā yo māya dṛṣṭvātha labheta tṛptim //
LalVis, 3, 43.1 na vidyate kanya manuṣyaloke gandharvaloke 'tha ca devaloke /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 5, 2.1 atha te tuṣitakāyikā devaputrā rudanto bodhisattvasya caraṇau parigṛhyaivamāhur idaṃ khalu satpuruṣa tuṣitabhavanaṃ tvayā vihīnaṃ na bhrājiṣyate /
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 5, 2.3 atha bodhisattvaḥ svakācchirasaḥ paṭṭamaulaṃ cāvatārya maitreyasya bodhisattvasya śirasi pratiṣṭhāpayāmāsa /
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 5, 27.1 atha khalu bhikṣavaścatvāro mahārājānaḥ śakraśca devānāmindraḥ suyāmaśca devaputraḥ saṃtuṣitaśca sunirmitaśca paranirmitavaśavartī ca sārthavāhaśca māraputrabrahmā ca sahāṃpatirbrahmottaraśca purohitaḥ subrahmā ca purohitaḥ prabhāvyūhābhāsvaraśca maheśvaraśca śuddhāvāsakāyikā niṣṭhāgataścākaniṣṭhaśca etāni cānyāni cānekāni devaśatasahasrāṇi saṃnipatya anyonyamevāhur ayuktametanmārṣā asmākaṃ syādakṛtajñatā ca yadvayamekākinamadvitīyaṃ bodhisattvamutsṛjema /
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 21.1 atha khalu bhikṣavo rājñaḥ śuddhodanasyaitadabhavat katamasmin gṛhe māyādevī sukham anupakliṣṭā viharediti /
LalVis, 6, 21.2 atha tatkṣaṇameva catvāro mahārājāno rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ //
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 39.1 atha khalvāyuṣmānānando buddhānubhāvena bhagavantametadavocat āścaryaṃ bhagavan yāvajjugupsanīyaśca mātṛgrāmastathāgatenokto yāvadrāgacaritaśca /
LalVis, 6, 40.1 atha khalu bhagavāṃstathārūpanimittamakarot yad brahmā sahāpatiḥ sārdhamaṣṭaṣaṣṭibrahmaśatasahasrair brahmaloke 'ntarhito bhagavataḥ purataḥ pratyasthāt /
LalVis, 6, 41.1 atha khalu brahmā sahāpatistān brāhmaṇānetadavocat tiṣṭhatu tāvadbhavanto yāvadvayaṃ ratnavyūhaṃ bodhisattvaparibhogamānayiṣyāmaḥ //
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
LalVis, 6, 46.1 atha khalu bhagavāṃstaṃ divyaṃ vādyanirghoṣamantardhāpayati sma /
LalVis, 6, 47.1 atha khalu catvāro mahārājānaḥ śakraṃ devānāmindramupasaṃkramyaivamāhuḥ kathaṃ devānāmindra kariṣyāmo na labhāmahe ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭum /
LalVis, 6, 48.1 atha khalu brahmā sahāpatiḥ sārdhaṃ taiścaturaśītyā devakoṭīnayutaśatasahasraistaṃ ratnavyūhaṃ bodhisattvaparibhogaṃ gṛhītvā yena bhagavāṃstenopasaṃkrāmayati sma /
LalVis, 6, 52.10 atha tarhi sarvāṅgapratyaṅgalakṣaṇasampannaḥ saṃniṣaṇṇa eva prādurbhavati /
LalVis, 6, 56.3 atha tarhi bodhisattva eva tāvat pūrvataraṃ pratisaṃmodate sma paścādbodhisattvamātā //
LalVis, 6, 57.1 nirgate khalu punaḥ pūrvāhṇakālasamaye madhyāhnakālasamaye pratyupasthite atha khalu śakro devānāmindro niṣkrāntaḥ /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 27.1 atha sa plakṣavṛkṣo bodhisattvasya tejo'nubhāvenāvanamya praṇamati sma /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 7, 27.3 atha tasmin samaye ṣaṣṭyapsaraḥśatasahasrāṇi kāmāvacaradevebhya upasaṃkramya māyādevyā upasthāne paricaryāṃ kurvanti sma //
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
LalVis, 7, 31.1 atha bodhisattvo jātamātraḥ pṛthivyāmavatarati sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.16 atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 40.1 atha khalvāyuṣmānānandaḥ saṃharṣitaromakūpajāto namo buddhāya ityuktvā bhagavantametadavocan mūrcchā me bhagavan kāyasyābhūdimaṃ teṣāmasatpuruṣāṇāṃ samudācāraṃ śrutvā //
LalVis, 7, 85.8 atha ca punariyaṃ mahāprajāpatī gautamī kumārasya mātṛsvasā /
LalVis, 7, 87.1 atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 88.6 atha rājā śuddhodano 'sitasya maharṣerāsanaṃ prajñāpya taṃ puruṣamevamāha praviśatu ṛṣiriti /
LalVis, 7, 88.7 atha sa puruṣo rājakulānniṣkramyāsitaṃ maharṣimevamāha praviśeti //
LalVis, 7, 89.1 atha khalvasito maharṣiryena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 7, 101.3 atha khalvasito maharṣistata evarddhyā vihāyasā prākramat yena svāśramastenopāsaṃkrāmat //
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 10, 2.2 atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo 'dhomukhaḥ prapatati sma /
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 11, 1.2 athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmam avalokayituṃ gacchati sma /
LalVis, 11, 4.1 atha yā tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat //
LalVis, 11, 6.4 atha mahoragendraḥ /
LalVis, 11, 6.5 athendro vajradharaḥ /
LalVis, 11, 6.6 atha rudraḥ kumbhāṇḍādhipatiḥ /
LalVis, 11, 6.7 atha kṛṣṇo mahotsāhaḥ /
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 10.1 atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante /
LalVis, 11, 20.1 atha khalu te ṛṣayo bodhisattvamābhirgāthābhir abhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ /
LalVis, 11, 23.1 atha rājā śuddhodano yena sa jambuvṛkṣastenopasaṃkrāmat /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 21.1 atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma /
LalVis, 12, 21.5 atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam /
LalVis, 12, 24.1 atha sā dārikā taṃ gāthālekhaṃ vācayitvā smitamupadarśya taṃ purohitaṃ gāthayādhyabhāṣat //
LalVis, 12, 27.1 atha sa khalu purohito rājānaṃ śuddhodanamupasaṃkramyaiva tamarthamārocayati sma dṛṣṭā mayā deva kanyā yā kumārasyānurūpā syāt /
LalVis, 12, 28.1 atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca /
LalVis, 12, 29.1 atha khalu rājā śuddhodano 'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni /
LalVis, 12, 33.1 atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat /
LalVis, 12, 50.3 atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe 'bhāṣata //
LalVis, 12, 54.4 evamaparyantāḥ sarvaśākyakumārāḥ atha paryantaśca bodhisattvaḥ //
LalVis, 12, 59.1 atha sa rājā śuddhodano bodhisattvamevamāha śakyasi putra arjunena gaṇakamahāmātreṇa sārdhaṃ saṃkhyājñānakauśalyagaṇanāgatim anupraveṣṭuṃ tena hi gaṇyatām /
LalVis, 12, 59.2 athārjuno gaṇakamahāmātro bodhisattvamevamāha jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatiṃ bodhisattva āha śakyāmi deva /
LalVis, 12, 62.1 atha khalvarjuno gaṇakamahāmātra ime gāthe 'bhāṣata //
LalVis, 12, 69.2 atha kṛtulaghukāyacittanetā tasya javasya viśeṣatāṃ śṛṇotha //
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 12, 76.1 atha te sarve harṣitā bhūtvā bodhisattvamabhinipatitāḥ /
LalVis, 12, 81.1 atha daṇḍapāṇiḥ śākyakumārānetadavocaj jijñāsitamidaṃ dṛṣṭaṃ ca /
LalVis, 12, 82.4 atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho 'bhūt /
LalVis, 12, 88.1 atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt /
LalVis, 12, 92.2 sthito vātha niṣaṇṇo vā āryaḥ sarvatra śobhate //
LalVis, 13, 5.1 atha ca punarbhikṣavo dharmatāpratilambha eṣa ca caramabhāvikānāṃ bodhisattvānāṃ yadavaśyaṃ daśadiglokadhātusthitairbuddhair bhagavadbhirantaḥpuramadhyagatāḥ saṃgītitūryanirnāditairebhirevaṃrūpairdharmamukhaiḥ saṃcoditavyā bhavanti //
LalVis, 14, 5.1 atha bhikṣavo bodhisattvaḥ sārathiṃ prāha śīghraṃ sārathe rathaṃ yojaya /
LalVis, 14, 6.1 atha rājñaḥ śuddhodanasyaitadabhavan na kadācinmayā kumāra udyānabhūmimabhiniṣkramitaḥ subhūmidarśanāya /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 9.1 atha bodhisattvo jānanneva sārathimidamavocat //
LalVis, 14, 19.1 atha bodhisattvaḥ pratinivartya rathavaraṃ punarapi puraṃ prāviśat //
LalVis, 14, 26.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya rathavaraṃ punarapi puravaraṃ prāvikṣat //
LalVis, 14, 34.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puraṃ prāvikṣat //
LalVis, 14, 41.1 atha khalu bhikṣavo bodhisattvaḥ pratinivartya taṃ rathavaraṃ punarapi puravaraṃ prāvikṣat //
Mahābhārata
MBh, 1, 1, 6.1 atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu /
MBh, 1, 1, 7.2 athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ //
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 1, 33.2 viśvedevās tathādityā vasavo 'thāśvināvapi //
MBh, 1, 1, 63.13 anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā /
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 1, 162.1 ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ /
MBh, 1, 1, 181.1 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 2, 6.1 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham /
MBh, 1, 2, 77.1 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām /
MBh, 1, 2, 87.1 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam /
MBh, 1, 2, 106.16 pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā /
MBh, 1, 2, 160.2 saināpatye 'bhiṣikto 'tha yatrācāryaḥ pratāpavān /
MBh, 1, 2, 175.11 duryodhanasya rājño 'tha yatra bhīmena saṃyuge /
MBh, 1, 2, 233.14 rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat /
MBh, 1, 2, 233.16 jitvāmarādhipaṃ yatra pārijātam athānayat /
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 1, 3, 31.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma //
MBh, 1, 3, 53.1 atha tasminn anāgacchatyupādhyāyaḥ śiṣyān avocat /
MBh, 1, 3, 79.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma //
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 3, 113.1 athaivam ukta uttaṅkaḥ smṛtvovāca /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 128.1 so 'tha pauṣyas tasyāśucibhāvam annasyāgamayāmāsa //
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 1, 3, 136.2 athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame //
MBh, 1, 4, 9.1 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam /
MBh, 1, 4, 11.1 ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ /
MBh, 1, 4, 11.2 upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam //
MBh, 1, 5, 12.1 tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha /
MBh, 1, 5, 13.2 āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha //
MBh, 1, 5, 17.1 athāgniśaraṇe 'paśyajjvalitaṃ jātavedasam /
MBh, 1, 5, 26.10 athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam /
MBh, 1, 6, 1.2 agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām /
MBh, 1, 7, 1.2 śaptastu bhṛguṇā vahniḥ kruddho vākyam athābravīt /
MBh, 1, 7, 6.2 agnihotreṣu satreṣu kriyāsvatha makheṣu ca //
MBh, 1, 7, 14.1 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ /
MBh, 1, 7, 15.1 atharṣayaśca devāśca brahmāṇam upagamya tu /
MBh, 1, 8, 6.1 athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana /
MBh, 1, 8, 9.2 jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca /
MBh, 1, 8, 12.1 pitaraṃ sakhibhiḥ so 'tha vācayāmāsa bhārgavaḥ /
MBh, 1, 8, 21.1 bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ /
MBh, 1, 9, 2.1 śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu /
MBh, 1, 9, 21.2 abhyaghnad ruṣito viprastam uvācātha ḍuṇḍubhaḥ //
MBh, 1, 10, 5.3 nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham //
MBh, 1, 11, 2.1 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam /
MBh, 1, 11, 7.2 so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam //
MBh, 1, 12, 5.5 yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam /
MBh, 1, 13, 39.1 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ /
MBh, 1, 14, 21.4 udyann atha sahasrāṃśur dṛṣṭvā tam aruṇaṃ prabhuḥ /
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 16, 7.1 atha parvatarājānaṃ tam ananto mahābalaḥ /
MBh, 1, 16, 9.1 apāmpatir athovāca mamāpyaṃśo bhavet tataḥ /
MBh, 1, 16, 15.1 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ /
MBh, 1, 16, 15.6 mathanān mandareṇātha devadānavabāhubhiḥ /
MBh, 1, 16, 15.15 tadātha cintito devastajjñātvā drutam āyayau /
MBh, 1, 16, 15.16 tasyātha devastat sarvam ācacakṣe prajāpatiḥ /
MBh, 1, 16, 27.1 atha tasya samudrasya tajjātam udakaṃ payaḥ /
MBh, 1, 17, 1.2 athāvaraṇamukhyāni nānāpraharaṇāni ca /
MBh, 1, 17, 24.1 athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā /
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 17, 30.2 dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha //
MBh, 1, 20, 15.11 sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam /
MBh, 1, 20, 15.24 vadhyamāne graheṇātha āditye manyur āviśat /
MBh, 1, 21, 6.3 tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat //
MBh, 1, 25, 11.2 vibhāgaṃ kīrtayatyeva supratīko 'tha nityaśaḥ //
MBh, 1, 25, 12.1 athābravīcca taṃ bhrātā supratīkaṃ vibhāvasuḥ /
MBh, 1, 25, 14.1 viditvā cāpare bhinnān antareṣu patantyatha /
MBh, 1, 25, 17.1 śaptastvevaṃ supratīko vibhāvasum athābravīt /
MBh, 1, 26, 2.2 athātra lambato 'paśyad vālakhilyān adhomukhān /
MBh, 1, 26, 2.6 hanyād etān saṃpatantī śākhetyatha vicintya saḥ /
MBh, 1, 26, 27.2 prāvartantātha devānām utpātā bhayavedinaḥ //
MBh, 1, 27, 8.1 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ /
MBh, 1, 27, 11.1 te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ /
MBh, 1, 27, 16.1 tacchrutvā devarājasya kaśyapo 'tha prajāpatiḥ /
MBh, 1, 27, 25.2 upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ //
MBh, 1, 27, 30.1 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ /
MBh, 1, 28, 9.1 atha vāyur apovāha tad rajastarasā balī /
MBh, 1, 30, 15.9 atha sarpān uvācedaṃ sarvān paramahṛṣṭavat //
MBh, 1, 30, 19.1 athāgatāstam uddeśaṃ sarpāḥ somārthinastadā /
MBh, 1, 30, 21.2 abhavaṃścāmṛtasparśād darbhāste 'tha pavitriṇaḥ /
MBh, 1, 30, 23.5 yaḥ saṃsmaren nityam atandrito naro garutmato mūrtim athārcayed gṛhe /
MBh, 1, 31, 6.2 nāgastathā piñjaraka elāpattro 'tha vāmanaḥ //
MBh, 1, 32, 1.3 śāpaṃ taṃ tvatha vijñāya kṛtavanto nu kiṃ param /
MBh, 1, 33, 23.1 yajñe vā bhujagāstasmiñśataśo 'tha sahasraśaḥ /
MBh, 1, 34, 16.2 evam astviti taṃ devāḥ pitāmaham athābruvan /
MBh, 1, 35, 3.2 atha devāsurāḥ sarve mamanthur varuṇālayam //
MBh, 1, 35, 5.1 devā vāsukinā sārdhaṃ pitāmaham athābruvan /
MBh, 1, 36, 6.4 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ /
MBh, 1, 38, 20.1 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt /
MBh, 1, 39, 21.1 atha śuśrāva gacchan sa takṣako jagatīpatim /
MBh, 1, 39, 23.2 phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ //
MBh, 1, 41, 21.7 athānyathā vartamānā vāryāḥ syustridivaukasām /
MBh, 1, 45, 5.2 mantriṇo 'thābruvan vākyaṃ pṛṣṭāstena mahātmanā /
MBh, 1, 46, 5.1 tapasvinam atīvātha taṃ munipravaraṃ nṛpa /
MBh, 1, 46, 5.2 jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇyathādbhute //
MBh, 1, 46, 8.1 śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ /
MBh, 1, 46, 15.1 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā /
MBh, 1, 46, 25.7 atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau /
MBh, 1, 46, 27.2 śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim //
MBh, 1, 47, 2.1 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ /
MBh, 1, 48, 5.1 tatra hotā babhūvātha brāhmaṇaścaṇḍabhārgavaḥ /
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 53, 6.1 vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā /
MBh, 1, 53, 11.2 tebhyaśca pradadau vittaṃ śataśo 'tha sahasraśaḥ //
MBh, 1, 53, 22.14 tato mano gamanāyātha dadhre //
MBh, 1, 53, 23.3 ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā /
MBh, 1, 55, 9.1 dadāvatha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ /
MBh, 1, 55, 20.1 atha saṃdhāya te vīrā ekacakrāṃ vrajaṃstadā /
MBh, 1, 55, 32.3 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ /
MBh, 1, 57, 31.3 rājoparicaretyevaṃ nāma tasyātha viśrutam //
MBh, 1, 57, 42.2 abhimantryātha tacchukram ārāt tiṣṭhantam āśugam /
MBh, 1, 57, 45.1 tam apaśyad athāyāntaṃ śyenaṃ śyenastathāparaḥ /
MBh, 1, 57, 46.1 tuṇḍayuddham athākāśe tāvubhau sampracakratuḥ /
MBh, 1, 57, 48.1 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam /
MBh, 1, 57, 49.1 kadācid atha matsīṃ tāṃ babandhur matsyajīvinaḥ /
MBh, 1, 57, 53.3 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ //
MBh, 1, 57, 54.2 rājñā dattātha dāśāya iyaṃ tava bhavatviti /
MBh, 1, 57, 68.104 labdhānujño 'bhivādyāśu pradakṣiṇam athākarot /
MBh, 1, 57, 69.38 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat /
MBh, 1, 57, 105.1 kurūṇāṃ vigrahe tasmin samāgacchan bahūnyatha /
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 30.1 atha jātā mahīpālāḥ kecid balasamanvitāḥ /
MBh, 1, 58, 40.1 atha vijñāpayāmāsa bhūmistaṃ śaraṇārthinī /
MBh, 1, 58, 48.1 atha śakrādayaḥ sarve śrutvā suraguror vacaḥ /
MBh, 1, 58, 49.1 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ /
MBh, 1, 59, 1.2 atha nārāyaṇenendraścakāra saha saṃvidam /
MBh, 1, 60, 3.1 dahano 'theśvaraścaiva kapālī ca mahādyutiḥ /
MBh, 1, 60, 21.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇastathā //
MBh, 1, 60, 25.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
MBh, 1, 60, 59.1 mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca /
MBh, 1, 60, 63.1 prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata /
MBh, 1, 60, 64.1 mātaṅgyāstvatha mātaṅgā apatyāni narādhipa /
MBh, 1, 61, 1.2 devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām /
MBh, 1, 61, 53.3 kupathastvatha vikhyāto dānavānāṃ mahābalaḥ /
MBh, 1, 61, 55.2 suvīraśca subāhuśca mahāvīro 'tha bāhlikaḥ //
MBh, 1, 61, 58.2 ekalavyaḥ sumitraśca vāṭadhāno 'tha gomukhaḥ //
MBh, 1, 61, 95.3 draupadī tvatha saṃjajñe śacībhāgād aninditā /
MBh, 1, 62, 12.1 dhanuṣyatha gadāyuddhe tsarupraharaṇeṣu ca /
MBh, 1, 63, 12.1 suparṇapratimenātha rathena vasudhādhipaḥ /
MBh, 1, 63, 21.2 mṛgayūthānyathautsukyācchabdaṃ cakrustatastataḥ //
MBh, 1, 63, 24.1 kecid agnim athotpādya samidhya ca vanecarāḥ /
MBh, 1, 64, 9.1 divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ /
MBh, 1, 64, 25.3 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam //
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 65, 3.1 śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī /
MBh, 1, 65, 3.3 suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram /
MBh, 1, 66, 2.1 athāpaśyad varārohā tapasā dagdhakilbiṣam /
MBh, 1, 67, 14.24 vinānyauṣadhakāminyaḥ prajāpatir athābravīt /
MBh, 1, 67, 24.1 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ /
MBh, 1, 68, 3.2 tasyātha kārayāmāsa vardhamānasya dhīmataḥ /
MBh, 1, 68, 9.67 śakuntalāṃ tathoktvā vai śākuntalam athābravīt /
MBh, 1, 68, 18.1 so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api /
MBh, 1, 68, 38.4 atha putrasya putreṇa modante prapitāmahāḥ //
MBh, 1, 68, 48.9 na dveṣṭi pitaraṃ putro janitāram athāpi vā /
MBh, 1, 69, 28.6 athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī /
MBh, 1, 70, 9.3 indrādīn vīryasampannān vivasvantam athāpi ca //
MBh, 1, 70, 13.2 karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām //
MBh, 1, 70, 22.1 ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ /
MBh, 1, 70, 43.1 pauraveṇātha vayasā rājā yauvanam āsthitaḥ /
MBh, 1, 71, 27.3 uvāca vacanaṃ kāle devayānyatha bhārata //
MBh, 1, 71, 31.3 āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā /
MBh, 1, 71, 34.1 devayānyatha bhūyo 'pi vākyaṃ pitaram abravīt /
MBh, 1, 71, 36.3 sendrā devā vasavo 'thāśvinau ca /
MBh, 1, 73, 2.1 sarva eva samāgamya śatakratum athābruvan /
MBh, 1, 73, 14.1 atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ /
MBh, 1, 73, 22.2 tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 76, 1.2 atha dīrghasya kālasya devayānī nṛpottama /
MBh, 1, 76, 27.2 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ /
MBh, 1, 76, 35.8 vivāhaṃ vidhivat kṛtvā pradakṣiṇam athākarot /
MBh, 1, 77, 10.1 atha niṣkramya rājāsau tasmin kāle yadṛcchayā /
MBh, 1, 78, 5.2 śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ /
MBh, 1, 78, 16.3 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ /
MBh, 1, 79, 23.29 evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ /
MBh, 1, 79, 23.31 anuṃ putram athāhūya rājā vacanam abravīt //
MBh, 1, 80, 1.2 pauraveṇātha vayasā yayātir nahuṣātmajaḥ /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 84, 10.1 saṃsvedajā aṇḍajā udbhidāśca sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ /
MBh, 1, 84, 11.4 evaṃ bruvāṇaṃ nṛpatiṃ yayātim athāṣṭakaḥ punar evānvapṛcchat /
MBh, 1, 86, 7.1 daśaiva pūrvān daśa cāparāṃstu jñātīn sahātmānam athaikaviṃśam /
MBh, 1, 86, 16.3 atha lokam imaṃ jitvā lokaṃ vijayate param //
MBh, 1, 86, 17.2 athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate /
MBh, 1, 88, 12.13 hotādhvaryur athodgātā brahmaṇā saha bhārata /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 88, 20.2 athāṣṭakaḥ punar evānvapṛcchan mātāmahaṃ kautukād indrakalpam /
MBh, 1, 89, 9.1 ṛcepur atha kakṣepuḥ kṛkaṇepuśca vīryavān /
MBh, 1, 89, 10.4 ṛcepur atha vikrānto devānām iva vāsavaḥ /
MBh, 1, 89, 36.2 athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ //
MBh, 1, 89, 39.1 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam /
MBh, 1, 89, 51.1 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ /
MBh, 1, 89, 51.1 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ /
MBh, 1, 89, 55.15 yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ /
MBh, 1, 91, 4.1 atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham /
MBh, 1, 92, 24.22 śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ /
MBh, 1, 92, 46.1 atha tām aṣṭame putre jāte prahasitām iva /
MBh, 1, 93, 11.1 atha tad vanam ājagmuḥ kadācid bharatarṣabha /
MBh, 1, 93, 28.1 athāśramapadaṃ prāptaḥ phalānyādāya vāruṇiḥ /
MBh, 1, 93, 34.1 athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ /
MBh, 1, 93, 43.2 ādāya ca kumāraṃ taṃ jagāmātha yathepsitam /
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 94, 86.3 ṛṣayo vātha vā devā bhūtānyantarhitāni ca /
MBh, 1, 95, 3.1 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ /
MBh, 1, 96, 3.1 atha kāśipater bhīṣmaḥ kanyāstisro 'psaraḥsamāḥ /
MBh, 1, 96, 6.1 kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ /
MBh, 1, 96, 22.8 cicheda samare bhīṣmaḥ śataśo 'tha sahasraśaḥ //
MBh, 1, 96, 38.4 astreṇa cāpyathaikena nyavadhīt turagottamān /
MBh, 1, 96, 53.29 athāmbā sālvam āgamya sābravīn manasā vṛtā /
MBh, 1, 96, 53.37 ityuktā sā samāgamya bhīṣmaṃ punar athābravīt /
MBh, 1, 98, 6.1 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā /
MBh, 1, 98, 13.8 sthānam aprāptam atha tacchukraṃ pratihataṃ tadā /
MBh, 1, 98, 19.2 karmaṇyatha tataḥ krūre teṣāṃ buddhir ajāyata /
MBh, 1, 98, 22.2 jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha /
MBh, 1, 98, 31.1 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt /
MBh, 1, 99, 3.31 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām /
MBh, 1, 99, 7.1 atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ /
MBh, 1, 99, 12.3 evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit /
MBh, 1, 99, 44.3 śayane tvatha kausalyā śucivastrā svalaṃkṛtā /
MBh, 1, 100, 7.1 tato niṣkrāntam āsādya mātā putram athābravīt /
MBh, 1, 100, 11.1 tasya tad vacanaṃ śrutvā mātā putram athābravīt /
MBh, 1, 100, 15.2 ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam /
MBh, 1, 100, 30.4 kuravo 'tha kurukṣetraṃ sarvaṃ trayam avardhata /
MBh, 1, 101, 12.2 pratijagmur mahīpālaṃ dhanānyādāya tānyatha //
MBh, 1, 101, 14.2 saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa /
MBh, 1, 101, 24.8 tenokto dharmarājo 'tha bālabhāve tvayā kṛtam //
MBh, 1, 102, 1.4 kuravo 'tha kurukṣetraṃ trayam etad avardhata //
MBh, 1, 102, 4.1 vaṇigbhiścāvakīryanta nagarāṇyatha śilpibhiḥ /
MBh, 1, 102, 20.3 atha śuśrāva viprebhyo yādavasya mahīpateḥ /
MBh, 1, 102, 23.3 kadācid atha gāṅgeyaḥ sarvanītiviśāradaḥ /
MBh, 1, 103, 9.2 atha śuśrāva viprebhyo gāndhārīṃ subalātmajām /
MBh, 1, 105, 24.2 hastyaśvaratharatnaiśca gobhir uṣṭrair athāvikaiḥ /
MBh, 1, 106, 12.1 atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
MBh, 1, 107, 8.2 tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt /
MBh, 1, 107, 8.5 garbhiṇyām atha gāndhāryāṃ pāṇḍuḥ paramaduḥkhitaḥ /
MBh, 1, 107, 13.1 atha dvaipāyano jñātvā tvaritaḥ samupāgamat /
MBh, 1, 107, 24.6 sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa /
MBh, 1, 107, 37.2 mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā /
MBh, 1, 108, 10.2 ajitaśca jayantaśca jayatseno 'tha durjayaḥ /
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 15.1 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame /
MBh, 1, 114, 27.3 athājagāma devendro janayāmāsa cārjunam /
MBh, 1, 114, 58.1 dahano 'theśvaraścaiva kapālī ca viśāṃ pate /
MBh, 1, 114, 60.1 karkoṭako 'tha śeṣaśca vāsukiśca bhujaṃgamaḥ /
MBh, 1, 114, 64.2 prāhiṇod darśanīyāṅgīṃ kuntī tvenam athābravīt //
MBh, 1, 115, 22.1 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat /
MBh, 1, 115, 28.59 dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ /
MBh, 1, 116, 7.3 atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām /
MBh, 1, 116, 22.56 bāndhavānām athājñānāt prāptāḥ sma vyasanaṃ vayam /
MBh, 1, 116, 22.74 evam uktvā yamau cāpi vilepatur athāturau //
MBh, 1, 117, 13.1 tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ /
MBh, 1, 118, 7.5 atha darbhe tayor bhūpa kṛtvā pratikṛtī tayoḥ /
MBh, 1, 118, 7.6 śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ //
MBh, 1, 118, 8.1 athainam ārtavair gandhair mālyaiśca vividhair varaiḥ /
MBh, 1, 118, 13.1 atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca /
MBh, 1, 118, 18.1 nyāsayāmāsur atha tāṃ śibikāṃ satyavādinaḥ /
MBh, 1, 118, 21.1 athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan /
MBh, 1, 118, 28.1 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ /
MBh, 1, 119, 27.1 atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram /
MBh, 1, 119, 30.2 bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyam athāpi ca /
MBh, 1, 119, 30.22 athodyānavare tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 30.26 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 34.4 sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat /
MBh, 1, 119, 35.5 atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ /
MBh, 1, 119, 43.31 udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te /
MBh, 1, 119, 43.39 upapannān bahūn kāmāṃste 'tha bhuktvā tatastataḥ /
MBh, 1, 119, 43.40 athodyānavane tasmiṃstathā krīḍāgatāśca te /
MBh, 1, 119, 43.44 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 43.107 vicinvanto 'tha te sarve na sma paśyanti bhrātaram /
MBh, 1, 119, 43.123 tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 120, 13.2 tasyātha mithunaṃ jajñe gautamasya śaradvataḥ /
MBh, 1, 120, 16.1 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ /
MBh, 1, 122, 12.1 kumārāstvatha niṣkramya sametā gajasāhvayāt /
MBh, 1, 122, 14.1 atha droṇaḥ kumārāṃstān dṛṣṭvā kṛtyavatastadā /
MBh, 1, 122, 17.1 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā /
MBh, 1, 122, 23.1 athainam ānīya tadā svayam eva susatkṛtam /
MBh, 1, 122, 31.15 atha piṣṭodakenainaṃ lobhayanti kumārakāḥ /
MBh, 1, 122, 38.21 viśrānte 'tha gurau tasmin pautrān ādāya kauravān /
MBh, 1, 123, 6.18 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 123, 15.1 atha droṇābhyanujñātāḥ kadācit kurupāṇḍavāḥ /
MBh, 1, 123, 19.1 tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe /
MBh, 1, 123, 23.2 athainaṃ paripapracchuḥ ko bhavān kasya vetyuta /
MBh, 1, 123, 28.1 atha kasmān madviśiṣṭo lokād api ca vīryavān /
MBh, 1, 123, 39.3 evaṃ vṛttaṃ dṛṣṭavān no 'tha karma /
MBh, 1, 123, 53.2 atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi //
MBh, 1, 123, 68.1 kasyacit tvatha kālasya saśiṣyo 'ṅgirasāṃ varaḥ /
MBh, 1, 123, 74.1 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 124, 20.1 atha puṇyāhaghoṣasya puṇyasya tadanantaram /
MBh, 1, 124, 30.1 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau /
MBh, 1, 125, 8.1 ācāryavacanenātha kṛtasvastyayano yuvā /
MBh, 1, 125, 14.1 tena śabdena mahatā pūrṇaśrutir athābravīt /
MBh, 1, 126, 11.1 prītiśca puruṣavyāghra duryodhanam athāspṛśat /
MBh, 1, 126, 13.1 atha duryodhanastatra bhrātṛbhiḥ saha bhārata /
MBh, 1, 127, 4.1 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ /
MBh, 1, 127, 19.1 tato duryodhanaḥ karṇam ālambyātha kare nṛpa /
MBh, 1, 128, 4.16 pūrvam eva tu saṃmantrya pārtho droṇam athābravīt /
MBh, 1, 128, 4.97 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 1, 128, 4.110 khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot /
MBh, 1, 128, 4.115 darśayan sarvasainyānāṃ bāhvor balam athātmanaḥ /
MBh, 1, 128, 15.1 mākandīm atha gaṅgāyāstīre janapadāyutām /
MBh, 1, 129, 17.3 atha tvam api rājendra rājavaṃśo bhaviṣyasi //
MBh, 1, 129, 18.13 muhūrtam iva saṃcintya duryodhanam athābravīt /
MBh, 1, 129, 18.71 atha tvam api rājendra rājavaṃśo bhaviṣyasi /
MBh, 1, 130, 2.11 muhūrtam iva saṃcintya duryodhanam athābravīt //
MBh, 1, 131, 6.2 uvācainān atha tadā pāṇḍavān ambikāsutaḥ /
MBh, 1, 135, 18.6 sarvam indre nivedyātha punaḥ svargāt samāgataḥ /
MBh, 1, 136, 2.1 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ /
MBh, 1, 136, 5.1 atha dānāpadeśena kuntī brāhmaṇabhojanam /
MBh, 1, 136, 9.1 atha pravāte tumule niśi supte jane vibho /
MBh, 1, 136, 19.15 tataḥ punar athovāca jñāpakaṃ pūrvacoditam /
MBh, 1, 136, 19.25 atha tān vyathitān dṛṣṭvā saha mātrā narottamān /
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 137, 1.2 atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ /
MBh, 1, 137, 16.6 aho rūpaṃ tu lāvaṇyam atha vidyābalaṃ muhuḥ /
MBh, 1, 138, 8.5 tatastṛṣāparikṣāmā kuntī putrān athābravīt /
MBh, 1, 138, 8.7 tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt /
MBh, 1, 139, 17.11 samīpam upasaṃprāpya bhīmasyātha varānanā /
MBh, 1, 139, 18.2 smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt //
MBh, 1, 140, 1.3 avatīrya drumāt tasmād ājagāmātha pāṇḍavān //
MBh, 1, 142, 26.2 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi /
MBh, 1, 142, 27.1 atha vāpyaham evainaṃ haniṣyāmi vṛkodara /
MBh, 1, 142, 28.4 athainam ākṣipya balāt paśuvaccāpyamārayat //
MBh, 1, 143, 19.23 kuntī rājasutā vākyaṃ bhīmasenam athābravīt /
MBh, 1, 145, 7.2 aticakrāma sumahān kālo 'tha bharatarṣabha /
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 146, 3.1 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate /
MBh, 1, 146, 13.3 strījanma garhitaṃ nātha loke duṣṭajanākule /
MBh, 1, 147, 20.1 tataḥ praruditān sarvān niśamyātha sutastayoḥ /
MBh, 1, 148, 5.10 athainaṃ brāhmaṇāḥ sarve samaye samayojayan /
MBh, 1, 151, 1.7 atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ /
MBh, 1, 151, 1.12 athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase /
MBh, 1, 151, 1.17 piśitodanam ājahrur athāsmai puravāsinaḥ /
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 1, 151, 13.8 kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam /
MBh, 1, 151, 18.13 ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam /
MBh, 1, 151, 18.37 atha taṃ lolayitvā tu bhīmaseno mahābalaḥ /
MBh, 1, 151, 25.16 hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyāste kathaṃ dvija /
MBh, 1, 151, 25.81 bṛhaspatimatenātha paulomyāpi purā śrutam /
MBh, 1, 152, 1.4 tena śabdena vitrasto janastasyātha rakṣasaḥ /
MBh, 1, 155, 5.1 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman /
MBh, 1, 157, 1.3 ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ //
MBh, 1, 157, 5.1 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ /
MBh, 1, 157, 8.1 tapastaptum athārebhe patyartham asukhā tataḥ /
MBh, 1, 157, 10.1 atheśvaram uvācedam ātmanaḥ sā vaco hitam /
MBh, 1, 157, 11.1 tām atha pratyuvācedam īśāno vadatāṃ varaḥ /
MBh, 1, 157, 16.9 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ /
MBh, 1, 158, 30.2 bhrātṝn prati cakarṣātha so 'strapātād acetasam //
MBh, 1, 161, 1.2 atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ /
MBh, 1, 161, 2.1 tasmin nipatite bhūmāvatha sā cāruhāsinī /
MBh, 1, 161, 3.1 athābabhāṣe kalyāṇī vācā madhurayā nṛpam /
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 161, 6.1 atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ /
MBh, 1, 161, 19.2 bhaviṣyāmyatha te rājan satataṃ vaśavartinī //
MBh, 1, 162, 8.1 vāriṇātha suśītena śirastasyābhyaṣecayat /
MBh, 1, 162, 13.1 naktaṃdinam athaikasthe sthite tasmiñ janādhipe /
MBh, 1, 162, 13.2 athājagāma viprarṣistadā dvādaśame 'hani //
MBh, 1, 163, 6.1 vasiṣṭho 'tha visṛṣṭaśca punar evājagāma ha /
MBh, 1, 163, 12.3 atha dattvā mahīpāle tapatīṃ tāṃ manoramām /
MBh, 1, 163, 13.1 nṛpatiṃ tvabhyanujñāya vasiṣṭho 'thāpacakrame /
MBh, 1, 165, 6.1 vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ /
MBh, 1, 165, 9.1 tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ /
MBh, 1, 165, 22.2 hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī //
MBh, 1, 165, 24.5 athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ /
MBh, 1, 166, 22.1 tam uvācātha rājarṣir dvijaṃ mitrasahastadā /
MBh, 1, 166, 24.2 so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ /
MBh, 1, 167, 3.1 atha cintāṃ samāpede punaḥ pauravanandana /
MBh, 1, 167, 5.1 atha chittvā nadī pāśāṃstasyāribalamardana /
MBh, 1, 167, 11.2 atha śuśrāva saṃgatyā vedādhyayananiḥsvanam /
MBh, 1, 168, 6.1 rakṣasā vipramukto 'tha sa nṛpastad vanaṃ mahat /
MBh, 1, 168, 22.1 ṛtāvatha maharṣiḥ sa saṃbabhūva tayā saha /
MBh, 1, 168, 23.1 atha tasyāṃ samutpanne garbhe sa munisattamaḥ /
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 1, 168, 25.1 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha /
MBh, 1, 169, 13.1 tasmin nṛpatiśārdūle svaryāte 'tha kadācana /
MBh, 1, 169, 21.1 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha /
MBh, 1, 170, 9.1 cakṣūṃṣi pratilabhyātha pratijagmustato nṛpāḥ /
MBh, 1, 172, 2.2 ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ //
MBh, 1, 173, 11.1 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇyabhāṣata /
MBh, 1, 173, 24.2 devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ /
MBh, 1, 177, 5.1 śakuniśca balaścaiva vṛṣako 'tha bṛhadbalaḥ /
MBh, 1, 177, 16.2 sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā //
MBh, 1, 177, 20.4 bṛhadbalaśca balavān rājā caivātha durjayaḥ /
MBh, 1, 178, 6.1 athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca /
MBh, 1, 178, 6.1 athāyayur devagaṇā vimānai rudrādityā vasavo 'thāśvinau ca /
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 178, 17.41 tam athāropyamāṇaṃ tu mudgamātre 'bhyatāḍayat /
MBh, 1, 178, 17.49 na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān /
MBh, 1, 179, 1.5 athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ /
MBh, 1, 179, 14.4 arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt /
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā /
MBh, 1, 179, 15.1 sa tad dhanuḥ parikramya pradakṣiṇam athākarot /
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 180, 7.1 atha vā yadi kanyeyaṃ neha kaṃcid bubhūṣati /
MBh, 1, 180, 16.6 jajñe spṛhātha katham āgatam āgataṃ vā /
MBh, 1, 180, 16.14 athābravījjiṣṇur udārakarmā mā siṃhanādān kuru pūrvajeha /
MBh, 1, 181, 4.7 pāṇinātha gṛhītena dakṣiṇena vṛkodaraḥ /
MBh, 1, 181, 4.10 aśvenāśvaṃ jaghānātha nareṇa ca tathā naram /
MBh, 1, 181, 4.12 atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti /
MBh, 1, 181, 16.2 atha sākṣāddhariharaḥ sākṣād vā viṣṇur acyutaḥ //
MBh, 1, 181, 20.9 śarair atīva viddhāṅgaḥ palāyanam athākarot /
MBh, 1, 181, 20.13 jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ /
MBh, 1, 181, 31.3 athainān upalabhyeha punar yotsyāmahe vayam /
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 1, 182, 1.3 tāṃ yājñasenīṃ paramapratītau bhikṣetyathāvedayatāṃ narāgryau /
MBh, 1, 183, 1.3 tam evārthaṃ dhyāyamānā manobhir āsāṃcakrur atha tatrāmitaujāḥ //
MBh, 1, 184, 3.1 sāye 'tha bhīmastu ripupramāthī jiṣṇur yamau cāpi mahānubhāvau /
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 186, 4.2 jijñāsayaivātha kurūttamānāṃ dravyāṇyanekānyupasaṃjahāra //
MBh, 1, 186, 5.2 gāścaiva rājann atha caiva rajjūr dravyāṇi cānyāni kṛṣīnimittam //
MBh, 1, 187, 32.3 atha dvaipāyano rājann abhyāgacchad yadṛcchayā //
MBh, 1, 188, 22.63 latātvam atha saṃpede tam evābhyanuveṣṭatī /
MBh, 1, 189, 2.4 prāṇino 'tha na mṛtāśca //
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 189, 46.9 brahmahatyām avāpyātha dharmādirahitastadā /
MBh, 1, 189, 46.10 aindro dharmo yamam agād balaṃ vāyum athāviśat /
MBh, 1, 190, 5.8 tato dvaipāyanaḥ kṛṣṇo yudhiṣṭhiram athābravīt /
MBh, 1, 192, 7.38 samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 1, 192, 7.133 niryāteṣvatha pārtheṣu draupadaṃ tad balaṃ raṇe /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 192, 9.1 atha duryodhano rājā vimanā bhrātṛbhiḥ saha /
MBh, 1, 192, 16.1 vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān /
MBh, 1, 192, 20.1 atha tvājñāpayāmāsa draupadyā bhūṣaṇaṃ bahu /
MBh, 1, 192, 21.1 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān /
MBh, 1, 193, 7.2 atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te //
MBh, 1, 195, 7.1 atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha /
MBh, 1, 196, 9.2 uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati /
MBh, 1, 196, 27.2 atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam //
MBh, 1, 197, 13.1 atha te hṛdaye rājan viśeṣasteṣu vartate /
MBh, 1, 198, 11.1 taiścāpyamitabuddhiḥ sa pūjito 'tha yathākramam /
MBh, 1, 199, 25.49 aupavāhyam athāruhya divyacchatreṇa śobhitaḥ /
MBh, 1, 200, 9.1 atha teṣūpaviṣṭeṣu sarveṣveva mahātmasu /
MBh, 1, 200, 9.2 āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ /
MBh, 1, 200, 9.57 nāradastvatha devarṣir ājagāma yadṛcchayā /
MBh, 1, 200, 14.2 kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā //
MBh, 1, 200, 16.1 gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān /
MBh, 1, 201, 12.1 atha māyāṃ punar devāstayoścakrur mahātmanoḥ /
MBh, 1, 204, 15.2 madakāmasamāviṣṭau parasparam athocatuḥ //
MBh, 1, 205, 5.1 atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate /
MBh, 1, 206, 14.2 kauravyasyātha nāgasya bhavane paramārcite //
MBh, 1, 207, 12.3 śūrpākāram athāplutya sāgarānūpam āśritaḥ //
MBh, 1, 207, 14.2 atha trayodaśe māse maṇalūreśvaraṃ prabhum /
MBh, 1, 207, 16.6 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ //
MBh, 1, 208, 4.1 viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ /
MBh, 1, 208, 9.1 atha taṃ puruṣavyāghram antarjalacaro mahān /
MBh, 1, 211, 6.2 sadārāḥ sānuyātrāśca śataśo 'tha sahasraśaḥ //
MBh, 1, 211, 16.1 athābravīt puṣkarākṣaḥ prahasann iva bhārata /
MBh, 1, 212, 1.70 tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam /
MBh, 1, 212, 1.178 ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ /
MBh, 1, 212, 1.395 athāpare hi saṃkruddhā gṛhṇīta ghnata māciram /
MBh, 1, 212, 6.1 subhadrā tvatha śailendram abhyarcya saha raivatam /
MBh, 1, 212, 12.1 kṣubdhāstenātha śabdena bhojavṛṣṇyandhakāstadā /
MBh, 1, 212, 12.3 annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ //
MBh, 1, 213, 21.6 atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave /
MBh, 1, 215, 11.124 siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 216, 2.5 athemaṃ nṛpaśārdūla vahnir vacanam abravīt //
MBh, 1, 216, 32.1 sarvataḥ parivāryātha saptārcir jvalanastadā /
MBh, 1, 217, 4.1 khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ /
MBh, 1, 218, 19.2 samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ //
MBh, 1, 218, 27.1 athāpare śarair viddhāścakravegeritāstadā /
MBh, 1, 218, 45.2 bhūyaḥ saṃvardhayāmāsa tad varṣaṃ devarāḍ atha //
MBh, 1, 219, 3.3 te vanaṃ prasamīkṣyātha dahyamānam anekadhā /
MBh, 1, 219, 35.1 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt /
MBh, 1, 221, 11.2 evaṃ bruvantīṃ śārṅgāste pratyūcur atha mātaram //
MBh, 1, 222, 15.2 athāsmān na dahed agnir āyāstvaṃ punar eva naḥ /
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 2, 2, 2.2 dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ //
MBh, 2, 2, 13.1 tithāvatha ca nakṣatre muhūrte ca guṇānvite /
MBh, 2, 2, 23.3 syandanenātha kṛṣṇo 'pi samaye dvārakām agāt /
MBh, 2, 3, 1.2 athābravīnmayaḥ pārtham arjunaṃ jayatāṃ varam /
MBh, 2, 3, 24.3 śaṃbhor vātha mahātmanaḥ /
MBh, 2, 4, 5.3 kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ /
MBh, 2, 4, 16.1 kakṣīvān auśijaścaiva nāciketo 'tha gautamaḥ /
MBh, 2, 4, 25.1 ketumān vasudānaśca vaideho 'tha kṛtakṣaṇaḥ /
MBh, 2, 4, 28.2 bhīṣmako 'thāhṛtiścaiva dyumatsenaśca vīryavān /
MBh, 2, 4, 33.1 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ /
MBh, 2, 5, 9.1 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā /
MBh, 2, 6, 1.2 sampūjyāthābhyanujñāto maharṣervacanāt param /
MBh, 2, 7, 10.1 durvāsāśca dīrghatapā yājñavalkyo 'tha bhālukiḥ /
MBh, 2, 7, 16.5 muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ /
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 2, 7, 21.2 rambhorvaśyatha menakā /
MBh, 2, 8, 9.2 pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ //
MBh, 2, 8, 11.4 divodāso 'tha sumanā ambarīṣo bhagīrathaḥ /
MBh, 2, 8, 15.1 bhāṅgāsvariḥ sunīthaśca niṣadho 'tha tviṣīrathaḥ /
MBh, 2, 8, 16.3 rājā daśarathaścaiva kakutstho 'tha pravardhanaḥ /
MBh, 2, 8, 16.4 rāmo dāśarathiścaiva lakṣmaṇo 'tha pratardanaḥ //
MBh, 2, 8, 17.2 jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā //
MBh, 2, 8, 20.1 padmo 'tha mucukundaśca bhūridyumnaḥ prasenajit /
MBh, 2, 8, 24.1 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ /
MBh, 2, 8, 26.1 agastyo 'tha mataṅgaśca kālo mṛtyustathaiva ca /
MBh, 2, 9, 4.2 anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ //
MBh, 2, 9, 14.1 viśvarūpaḥ surūpaśca virūpo 'tha mahāśirāḥ /
MBh, 2, 9, 20.6 sarayūr vāravatyātha lāṅgalī ca saridvarā /
MBh, 2, 9, 21.2 palvalāni taḍāgāni dehavantyatha bhārata //
MBh, 2, 10, 14.3 maṇibhadro 'tha dhanadaḥ śvetabhadraśca guhyakaḥ /
MBh, 2, 10, 22.6 tumburuḥ parvataścaiva śailūṣastvatha nāradaḥ /
MBh, 2, 10, 22.33 sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram //
MBh, 2, 11, 22.3 tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha //
MBh, 2, 11, 29.2 kālakā surabhir devī saramā cātha gautamī /
MBh, 2, 11, 66.6 bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam //
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 13, 29.1 kasyacit tvatha kālasya kaṃso nirmathya bāndhavān /
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 13, 56.1 cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ /
MBh, 2, 13, 58.4 vitadrur jhallibabhrū ca uddhavo 'tha viḍūrathaḥ /
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 16, 9.1 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ /
MBh, 2, 16, 21.4 rājyaṃ cāpi parityajya tapovanam athāśrayat /
MBh, 2, 16, 22.1 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ /
MBh, 2, 16, 23.4 upaviṣṭaśca tenātha anujñāto mahātmanā /
MBh, 2, 16, 23.5 tam apṛcchat tadā vipraḥ kim āgamanam ityatha /
MBh, 2, 16, 34.1 atha kāle mahāprājña yathāsamayam āgate /
MBh, 2, 16, 38.1 te catuṣpathanikṣipte jarā nāmātha rākṣasī /
MBh, 2, 16, 45.1 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim /
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 17, 20.2 visarjayāmāsa nṛpaṃ bṛhadratham athārihan //
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 19, 6.1 gautamaḥ kṣayaṇād asmād athāsau tatra veśmani /
MBh, 2, 19, 14.1 te 'tha dvāram anāsādya purasya girim ucchritam /
MBh, 2, 19, 25.1 niveśanam athājagmur jarāsaṃdhasya dhīmataḥ /
MBh, 2, 19, 36.1 athopaviviśuḥ sarve trayaste puruṣarṣabhāḥ /
MBh, 2, 20, 3.1 atha dharmopaghātāddhi manaḥ samupatapyate /
MBh, 2, 21, 11.1 tayor atha bhujāghātānnigrahapragrahāt tathā /
MBh, 2, 22, 22.1 cintayāmāsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt /
MBh, 2, 23, 4.2 tithāvatha muhūrte ca nakṣatre ca tathā śive //
MBh, 2, 25, 13.1 atheha puruṣavyāghra kiṃcid anyaccikīrṣasi /
MBh, 2, 27, 1.2 tataḥ kumāraviṣaye śreṇimantam athājayat /
MBh, 2, 27, 19.1 atha modāgiriṃ caiva rājānaṃ balavattaram /
MBh, 2, 27, 28.1 indraprastham athāgamya bhīmo bhīmaparākramaḥ /
MBh, 2, 29, 7.1 tathā madhyamikāyāṃśca vāṭadhānān dvijān atha /
MBh, 2, 29, 7.2 punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ //
MBh, 2, 30, 10.1 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ /
MBh, 2, 30, 35.1 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ /
MBh, 2, 30, 47.3 sarvartuguṇasampannāñśilpino 'tha sahasraśaḥ //
MBh, 2, 31, 8.1 somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ /
MBh, 2, 32, 15.2 ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā /
MBh, 2, 33, 11.1 atha cintāṃ samāpede sa munir manujādhipa /
MBh, 2, 33, 25.2 atha caiṣāṃ variṣṭhāya samarthāyopanīyatām //
MBh, 2, 33, 30.2 upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam //
MBh, 2, 34, 6.1 atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha /
MBh, 2, 34, 7.1 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān /
MBh, 2, 34, 8.1 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava /
MBh, 2, 34, 9.1 ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana /
MBh, 2, 34, 11.1 atha vāpyarcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ /
MBh, 2, 34, 18.1 atha vā kṛpaṇair etām upanītāṃ janārdana /
MBh, 2, 35, 28.1 savṛddhabāleṣvatha vā pārthiveṣu mahātmasu /
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 38, 32.1 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ /
MBh, 2, 39, 8.1 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata /
MBh, 2, 41, 5.3 uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram //
MBh, 2, 41, 18.1 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata /
MBh, 2, 45, 20.1 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ /
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 2, 47, 14.2 prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā //
MBh, 2, 50, 4.1 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha /
MBh, 2, 51, 19.1 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām /
MBh, 2, 52, 31.1 viviśuste 'bhyanujñātā ratnavanti gṛhāṇyatha /
MBh, 2, 52, 35.1 manojñam aśanaṃ bhuktvā viviśuḥ śaraṇānyatha /
MBh, 2, 52, 36.2 stūyamānāśca viśrāntāḥ kāle nidrām athātyajan //
MBh, 2, 58, 2.3 atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi //
MBh, 2, 60, 8.4 kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām //
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 2, 60, 27.1 rajasvalā vā bhava yājñaseni ekāmbarā vāpyatha vā vivastrā /
MBh, 2, 61, 36.2 ekāmbaradharatvaṃ vāpyatha vāpi vivastratā //
MBh, 2, 61, 63.1 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi /
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 64, 10.3 atha niṣkramya rājendra samūlān kṛndhi bhārata //
MBh, 2, 66, 5.1 atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 2, 66, 28.1 athābravīnmahārāja dhṛtarāṣṭraṃ janeśvaram /
MBh, 2, 66, 36.1 athābravīnmahārājo gāndhārīṃ dharmadarśinīm /
MBh, 2, 67, 12.2 svarājyaṃ pratipattavyam itarair atha vetaraiḥ //
MBh, 2, 70, 10.2 athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ //
MBh, 2, 71, 33.1 athābravīt tato droṇo duryodhanam amarṣaṇam /
MBh, 2, 72, 27.1 athābravīn mahāprājño viduraḥ sarvadharmavit /
MBh, 3, 1, 38.2 akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān //
MBh, 3, 2, 67.2 avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat //
MBh, 3, 2, 76.2 rudrāḥ sādhyās tathādityā vasavo 'thāśvināvapi /
MBh, 3, 5, 1.2 vanaṃ praviṣṭeṣvatha pāṇḍaveṣu prajñācakṣus tapyamāno 'mbikeyaḥ /
MBh, 3, 5, 9.1 athaitad evaṃ na karoṣi rājan dhruvaṃ kurūṇāṃ bhavitā vināśaḥ /
MBh, 3, 5, 12.3 athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye //
MBh, 3, 5, 20.3 nedam astīty atha viduro bhāṣamāṇaḥ samprādravad yatra pārthā babhūvuḥ //
MBh, 3, 6, 7.2 athābravīd bhrātaraṃ bhīmasenaṃ kiṃ nu kṣattā vakṣyati naḥ sametya //
MBh, 3, 7, 11.2 rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram //
MBh, 3, 7, 13.1 yudhiṣṭhiram athābhyetya pūjayāmāsa saṃjayaḥ /
MBh, 3, 8, 5.1 atha paśyāmy ahaṃ pārthān prāptān iha kathaṃcana /
MBh, 3, 8, 9.1 atha vā te grahīṣyanti punar eṣyanti vā puram /
MBh, 3, 8, 23.1 pratiṣidhyātha tān sarvān bhagavāṃllokapūjitaḥ /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 12, 13.1 tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ /
MBh, 3, 12, 19.1 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām /
MBh, 3, 12, 22.1 pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 12, 56.1 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ /
MBh, 3, 12, 57.1 taṃ cāpyatha tato rakṣaḥ pratijagrāha vīryavān /
MBh, 3, 12, 59.1 athainam ākṣipya balād gṛhya madhye vṛkodaraḥ /
MBh, 3, 12, 65.1 atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam /
MBh, 3, 12, 68.2 bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ //
MBh, 3, 13, 14.1 prabhāsaṃ cāpyathāsādya tīrthaṃ puṇyajanocitam /
MBh, 3, 13, 41.1 tasmin vīrasamāvāye saṃrabdheṣvatha rājasu /
MBh, 3, 13, 56.2 jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu //
MBh, 3, 13, 95.1 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā /
MBh, 3, 13, 97.1 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha /
MBh, 3, 13, 114.1 athainām abravīt kṛṣṇas tasmin vīrasamāgame /
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 16, 4.1 tatrastho 'tha mahīpālo yodhayāmāsa tāṃ purīm /
MBh, 3, 17, 17.1 tasmin vipradrute krūre śālvasyātha camūpatau /
MBh, 3, 17, 26.2 cikṣepa me suto rājan sa gatāsur athāpatat //
MBh, 3, 19, 30.2 na caitad evaṃ kartavyam athāpatsu kathaṃcana //
MBh, 3, 22, 10.1 atha māṃ puruṣaḥ kaścid dvārakānilayo 'bravīt /
MBh, 3, 23, 4.1 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ /
MBh, 3, 23, 47.1 dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ /
MBh, 3, 27, 1.2 vasatsvatha dvaitavane pāṇḍaveṣu mahātmasu /
MBh, 3, 27, 5.1 athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 27, 16.2 tau yadā carataḥ sārdham atha lokaḥ prasīdati //
MBh, 3, 27, 18.1 brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret /
MBh, 3, 27, 23.2 hārītaḥ sthūṇakarṇaś ca agniveśyo 'tha śaunakaḥ //
MBh, 3, 29, 10.2 bhojanāny atha pānāni sarvopakaraṇāni ca //
MBh, 3, 29, 16.2 atha vairocane doṣān imān viddhyakṣamāvatām //
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 29, 31.1 deśakālau tu samprekṣya balābalam athātmanaḥ /
MBh, 3, 31, 16.1 aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ /
MBh, 3, 31, 42.1 atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati /
MBh, 3, 33, 45.2 āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam //
MBh, 3, 33, 48.3 siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā //
MBh, 3, 34, 11.1 athainām anvavekṣasva mṛgacaryām ivātmanaḥ /
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 36, 4.1 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit /
MBh, 3, 36, 33.1 atha vānaḍuhe rājan sādhave sādhuvāhine /
MBh, 3, 38, 1.2 kasyacit tvatha kālasya dharmarājo yudhiṣṭhiraḥ /
MBh, 3, 38, 35.2 tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt /
MBh, 3, 38, 45.2 arjuno 'pyatha tatraiva tasthau yogasamanvitaḥ //
MBh, 3, 39, 21.1 darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ /
MBh, 3, 39, 23.1 caturthe tvatha samprāpte māsi pūrṇe tataḥ param /
MBh, 3, 40, 8.2 hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ //
MBh, 3, 40, 12.2 anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ //
MBh, 3, 40, 17.1 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham /
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 40, 35.2 vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam //
MBh, 3, 40, 47.1 jahārātha tato jiṣṇuḥ kirātam urasā balī /
MBh, 3, 41, 9.2 bhūtāni ca piśācāṃśca gandharvān atha pannagān //
MBh, 3, 41, 14.2 varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ //
MBh, 3, 41, 22.1 athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ /
MBh, 3, 42, 7.1 atha jāmbūnadavapur vimānena mahārciṣā /
MBh, 3, 42, 16.1 atha meghasvano dhīmān vyājahāra śubhāṃ giram /
MBh, 3, 43, 10.1 tathā tarkayatas tasya phalgunasyātha mātaliḥ /
MBh, 3, 43, 18.2 paścād aham athārokṣye sukṛtī satpathaṃ yathā //
MBh, 3, 44, 13.1 tatra sādhyās tathā viśve maruto'thāśvināvapi /
MBh, 3, 47, 11.1 prācīṃ rājā dakṣiṇāṃ bhīmaseno yamau pratīcīm atha vāpyudīcīm /
MBh, 3, 48, 21.2 jāguḍān ramaṭhān muṇḍān strīrājyān atha taṅgaṇān //
MBh, 3, 48, 27.1 athainam abravīd rājā tasmin vīrasamāgame /
MBh, 3, 49, 5.1 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata /
MBh, 3, 49, 37.2 athainam abravīd rājā bravītu bhagavān iti /
MBh, 3, 50, 11.1 atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtām /
MBh, 3, 50, 22.2 nipetus te garutmantaḥ sā dadarśātha tān khagān //
MBh, 3, 50, 24.1 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane /
MBh, 3, 50, 25.2 sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt //
MBh, 3, 51, 26.1 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam /
MBh, 3, 52, 1.3 athainān paripapraccha kṛtāñjalir avasthitaḥ //
MBh, 3, 52, 18.1 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī /
MBh, 3, 54, 1.2 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā /
MBh, 3, 54, 11.2 saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam /
MBh, 3, 54, 12.1 sā cintayantī buddhyātha tarkayāmāsa bhāminī /
MBh, 3, 55, 2.1 athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā /
MBh, 3, 56, 2.2 athāsya dvādaśe varṣe dadarśa kalir antaram //
MBh, 3, 58, 16.2 puṇyaślokas tato rājā damayantīm athābravīt //
MBh, 3, 59, 16.1 paridhāvann atha nala itaś cetaś ca bhārata /
MBh, 3, 60, 28.2 samāśvāsya kṛtāhārām atha papraccha bhārata //
MBh, 3, 60, 33.1 tām atha ślakṣṇayā vācā lubdhako mṛdupūrvayā /
MBh, 3, 61, 10.1 nābibhyat sā nṛpasutā bhaimī tatrātha kasyacit /
MBh, 3, 61, 33.1 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi /
MBh, 3, 61, 65.2 āsyatām ity athocus te brūhi kiṃ karavāmahe //
MBh, 3, 61, 86.2 damayantīm athocus te tāpasāḥ satyavādinaḥ //
MBh, 3, 61, 96.1 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā /
MBh, 3, 61, 106.2 dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam //
MBh, 3, 61, 114.1 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ /
MBh, 3, 62, 2.1 atha kāle bahutithe vane mahati dāruṇe /
MBh, 3, 62, 6.1 athārdharātrasamaye niḥśabdastimite tadā /
MBh, 3, 62, 11.1 athāparedyuḥ samprāpte hataśiṣṭā janāstadā /
MBh, 3, 62, 36.1 atha vā svayam āgacchet paridhāvann itas tataḥ /
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 65, 33.1 atha cedipater mātā rājñaś cāntaḥpurāt tadā /
MBh, 3, 67, 7.2 damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan //
MBh, 3, 67, 8.1 atha tān abravīd bhaimī sarvarāṣṭreṣvidaṃ vacaḥ /
MBh, 3, 68, 1.2 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ /
MBh, 3, 69, 15.3 athānyān manyase rājan brūhi kān yojayāmi te //
MBh, 3, 69, 18.2 atha paryapatan bhūmau jānubhis te hayottamāḥ //
MBh, 3, 69, 25.1 śālihotro 'tha kiṃ nu syāddhayānāṃ kulatattvavit /
MBh, 3, 69, 27.1 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ /
MBh, 3, 70, 2.2 uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ //
MBh, 3, 70, 5.1 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava /
MBh, 3, 70, 6.1 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ /
MBh, 3, 70, 10.1 pañca koṭyo 'tha pattrāṇāṃ dvayor api ca śākhayoḥ /
MBh, 3, 70, 12.1 atha te gaṇite rājan vidyate na parokṣatā /
MBh, 3, 70, 19.1 athābravīd bāhukas taṃ saṃkhyāyemaṃ vibhītakam /
MBh, 3, 70, 24.1 bāhukas tam uvācātha dehi vidyām imāṃ mama /
MBh, 3, 70, 35.2 saṃpranaṣṭe kalau rājan saṃkhyāyātha phalānyuta //
MBh, 3, 71, 18.2 hayāṃs tān avamucyātha sthāpayāmāsatū ratham //
MBh, 3, 72, 10.2 atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ /
MBh, 3, 72, 13.2 atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ /
MBh, 3, 73, 6.1 damayantyaivam uktā sā jagāmāthāśu keśinī /
MBh, 3, 73, 13.1 atha prajvalitas tatra sahasā havyavāhanaḥ /
MBh, 3, 73, 16.2 mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tānyatha //
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 75, 16.1 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata /
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 78, 4.1 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu /
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 11.1 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim /
MBh, 3, 80, 2.1 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam /
MBh, 3, 80, 7.1 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha /
MBh, 3, 80, 15.1 kasyacit tvatha kālasya japann eva mahātapāḥ /
MBh, 3, 80, 21.1 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam /
MBh, 3, 80, 71.1 narmadām atha cāsādya nadīṃ trailokyaviśrutām /
MBh, 3, 80, 99.1 atha pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 80, 108.1 tato nivṛtto rājendra vastrāpadam athāviśet /
MBh, 3, 80, 110.1 atha gaccheta rājendra devikāṃ lokaviśrutām /
MBh, 3, 81, 60.1 brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ /
MBh, 3, 81, 86.2 atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam //
MBh, 3, 82, 42.1 atha vedīṃ samāsādya naraḥ paramadurgamām /
MBh, 3, 82, 50.1 atha vetasikāṃ gatvā pitāmahaniṣevitām /
MBh, 3, 82, 51.1 atha sundarikātīrthaṃ prāpya siddhaniṣevitam /
MBh, 3, 82, 101.1 atha māheśvarīṃ dhārāṃ samāsādya narādhipa /
MBh, 3, 82, 115.1 atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam /
MBh, 3, 82, 123.2 yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ //
MBh, 3, 83, 1.2 atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam /
MBh, 3, 83, 4.1 gaṅgāyās tvatha rājendra sāgarasya ca saṃgame /
MBh, 3, 83, 22.1 atha gokarṇam āsādya triṣu lokeṣu viśrutam /
MBh, 3, 83, 102.1 ṛṣimukhyāḥ sadā yatra vālmīkis tvatha kāśyapaḥ /
MBh, 3, 83, 102.2 ātreyas tvatha kauṇḍinyo viśvāmitro 'tha gautamaḥ //
MBh, 3, 83, 102.2 ātreyas tvatha kauṇḍinyo viśvāmitro 'tha gautamaḥ //
MBh, 3, 83, 103.1 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ /
MBh, 3, 91, 17.1 atha vyāso mahābhāgas tathā nāradaparvatau /
MBh, 3, 91, 18.2 satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan //
MBh, 3, 92, 20.2 mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ //
MBh, 3, 93, 18.2 yatrānnaparvatā rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 95, 11.1 gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ /
MBh, 3, 95, 15.2 tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt //
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 3, 97, 4.1 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ /
MBh, 3, 97, 5.1 dhuryāsanam athāsādya niṣasāda mahāmuniḥ /
MBh, 3, 98, 21.2 tataḥ surās te jagṛhuḥ parāsor asthīni tasyātha yathopadeśam //
MBh, 3, 102, 3.1 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt /
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 104, 17.1 tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe /
MBh, 3, 104, 19.2 athāntarikṣācchuśrāva vācaṃ gambhīranisvanām //
MBh, 3, 105, 1.3 yathoktaṃ taccakārātha śraddadhad bharatarṣabha //
MBh, 3, 105, 19.1 athāpaśyanta te vīrāḥ pṛthivīm avadāritām /
MBh, 3, 105, 22.2 prāṇinaḥ samadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 3, 105, 24.2 vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ /
MBh, 3, 108, 12.2 pṛthivītalam āsādya bhagīratham athābravīt //
MBh, 3, 111, 17.1 atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya /
MBh, 3, 113, 14.1 athopāyāt sa muniś caṇḍakopaḥ svam āśramaṃ mūlaphalāni gṛhya /
MBh, 3, 114, 21.2 prasādayāṃbabhūvātha tato bhūmiṃ viśāṃ pate //
MBh, 3, 114, 25.1 agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ /
MBh, 3, 115, 2.2 bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān //
MBh, 3, 115, 25.1 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām /
MBh, 3, 116, 3.1 reṇukāṃ tvatha samprāpya bhāryāṃ bhārgavanandanaḥ /
MBh, 3, 116, 5.1 phalāhāreṣu sarveṣu gateṣvatha suteṣu vai /
MBh, 3, 116, 19.2 athānūpapatir vīraḥ kārtavīryo 'bhyavartata //
MBh, 3, 116, 23.2 tasyātha yudhi vikramya bhārgavaḥ paravīrahā //
MBh, 3, 116, 25.1 arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ /
MBh, 3, 118, 4.2 agastyatīrthaṃ ca pavitrapuṇyaṃ nārītīrthānyatha vīro dadarśa //
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 119, 21.1 trivargamukhyasya samīraṇasya deveśvarasyāpyatha vāśvinoś ca /
MBh, 3, 120, 15.1 droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam /
MBh, 3, 120, 30.1 visṛjya kṛṣṇaṃ tvatha dharmarājo vidarbharājopacitāṃ sutīrthām /
MBh, 3, 122, 5.1 atha dīrghasya kālasya śaryātir nāma pārthivaḥ /
MBh, 3, 122, 18.2 pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt //
MBh, 3, 122, 21.1 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ /
MBh, 3, 123, 1.2 kasyacit tvatha kālasya surāṇām aśvinau nṛpa /
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 123, 14.2 bhartrā sā samanujñātā kriyatām ityathābravīt //
MBh, 3, 124, 4.1 athainaṃ bhārgavo rājann uvāca parisāntvayan /
MBh, 3, 127, 17.3 yadi śaknoṣi tat kartum atha vakṣyāmi somaka //
MBh, 3, 128, 9.2 atha kāle vyatīte tu somako 'py agamat param //
MBh, 3, 128, 10.1 atha taṃ narake ghore pacyamānaṃ dadarśa saḥ /
MBh, 3, 128, 11.1 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam /
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 132, 8.1 tasyā garbhaḥ samabhavad agnikalpaḥ so 'dhīyānaṃ pitaram athābhyuvāca /
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 133, 14.2 utāho vāpyuccatāṃ nīcatāṃ vā tūṣṇīṃ bhūteṣvatha sarveṣu cādya //
MBh, 3, 134, 11.2 pañcāgnayaḥ pañcapadā ca paṅktir yajñāḥ pañcaivāpyatha pañcendriyāṇi /
MBh, 3, 134, 21.1 tasmiṃs tathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ /
MBh, 3, 134, 25.3 tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ //
MBh, 3, 134, 36.2 samutthiteṣvatha sarveṣu rājan vipreṣu teṣvadhikaṃ suprabheṣu /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 135, 42.2 sa labdhakāmaḥ pitaram upetyātha tato 'bravīt //
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 3, 138, 3.2 tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt //
MBh, 3, 139, 4.1 athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ /
MBh, 3, 139, 19.2 athābravīd yavakrīto devān agnipurogamān //
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 141, 4.1 atha vā sahadevena dhaumyena ca sahābhibho /
MBh, 3, 143, 6.1 praviśatsvatha vīreṣu parvataṃ gandhamādanam /
MBh, 3, 144, 24.1 atha vāsau mayā jāto vihago madbalopamaḥ /
MBh, 3, 144, 25.4 kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān //
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 145, 34.2 prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 146, 8.2 atīva muditā rājan bhīmasenam athābravīt //
MBh, 3, 146, 42.1 athāpaśyan mahābāhur gandhamādanasānuṣu /
MBh, 3, 146, 54.1 tat saro 'thāvatīryāśu prabhūtakamalotpalam /
MBh, 3, 146, 64.1 kadalīvanamadhyastham atha pīne śilātale /
MBh, 3, 146, 72.1 athopasṛtya tarasā bhīmo bhīmaparākramaḥ /
MBh, 3, 146, 74.1 avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ //
MBh, 3, 147, 17.1 sāvajñam atha vāmena smayañjagrāha pāṇinā /
MBh, 3, 147, 22.1 siddho vā yadi vā devo gandharvo vātha guhyakaḥ /
MBh, 3, 147, 28.1 atha dāśarathir vīro rāmo nāma mahābalaḥ /
MBh, 3, 150, 3.1 tataḥ punar athovāca paryaśrunayano hariḥ /
MBh, 3, 153, 16.1 uktastvevaṃ tayā rājā yamāvidam athābravīt /
MBh, 3, 154, 16.1 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ /
MBh, 3, 154, 17.1 atha cet tvam avijñāya idaṃ karma kariṣyasi /
MBh, 3, 154, 20.1 athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ /
MBh, 3, 154, 54.2 bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva //
MBh, 3, 155, 57.1 sindhuvārān athoddāmān manmathasyeva tomarān /
MBh, 3, 155, 58.2 athāpaśyan kurabakān vanarājiṣu puṣpitān /
MBh, 3, 155, 90.1 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ /
MBh, 3, 157, 61.2 tasminn evāntare dhīmān prajahārātha rākṣasaḥ //
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 158, 52.1 adhvanyaham athāpaśyam agastyam ṛṣisattamam /
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 162, 7.1 pūjayāmāsa caivātha vidhivad bhūridakṣiṇaḥ /
MBh, 3, 162, 10.2 harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt //
MBh, 3, 163, 15.2 nirāhāras tṛtīye 'tha māse pāṇḍavanandana //
MBh, 3, 163, 20.2 atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam //
MBh, 3, 163, 43.2 śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa //
MBh, 3, 164, 7.1 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ /
MBh, 3, 164, 18.2 atha devā yayuḥ sarve yathāgatam ariṃdama //
MBh, 3, 164, 29.2 vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt //
MBh, 3, 164, 31.3 athāpaśyaṃ hariyujaṃ ratham aindram upasthitam /
MBh, 3, 164, 32.1 lokapāleṣu yāteṣu mām uvācātha mātaliḥ /
MBh, 3, 164, 36.1 avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ /
MBh, 3, 165, 1.2 kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ /
MBh, 3, 165, 3.1 athābravīt punar devaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 166, 1.3 apaśyam udadhiṃ bhīmam apāmpatim athāvyayam //
MBh, 3, 166, 20.2 vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 3, 167, 13.2 sāyudhān achinaṃ rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 167, 17.2 vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ //
MBh, 3, 168, 13.2 atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ //
MBh, 3, 169, 8.1 antarbhūmigatāś cānye hayānāṃ caraṇānyatha /
MBh, 3, 169, 25.1 vitrastā daityanāryas tāḥ svāni veśmānyathāviśan /
MBh, 3, 170, 34.2 pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ //
MBh, 3, 170, 42.2 mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate /
MBh, 3, 170, 55.1 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca /
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 172, 7.1 atha prayokṣyamāṇena divyānyastrāṇi tena vai /
MBh, 3, 172, 23.1 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam /
MBh, 3, 173, 12.2 tat prāpya rājyaṃ kurupuṃgavānāṃ śakyaṃ mahat prāptam atha kriyāś ca //
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 174, 20.1 te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ /
MBh, 3, 176, 23.2 mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ //
MBh, 3, 176, 31.1 vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ /
MBh, 3, 176, 32.1 atha vā nārjuno dhīmān viṣādam upayāsyati /
MBh, 3, 177, 12.2 atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram //
MBh, 3, 179, 3.1 tapātyayaniketāś ca śataśo 'tha sahasraśaḥ /
MBh, 3, 180, 3.1 athābravīd dvijaḥ kaścid arjunasya priyaḥ sakhā /
MBh, 3, 180, 31.1 athābravīd dharmarājaṃ tu kṛṣṇo daśārhayodhāḥ kukurāndhakāś ca /
MBh, 3, 180, 39.3 atha paścāt tapovṛddho bahuvarṣasahasradhṛk /
MBh, 3, 180, 45.1 tam apyatha mahātmānaṃ sarve tu puruṣarṣabhāḥ /
MBh, 3, 180, 46.1 nāradas tvatha devarṣir jñātvā tāṃs tu kṛtakṣaṇān /
MBh, 3, 181, 25.2 phalatyatha sukhārho vā duḥkhārho vāpi jāyate //
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 182, 13.2 syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ /
MBh, 3, 183, 2.1 bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt /
MBh, 3, 183, 13.1 athātrir api rājendra gautamaṃ pratyabhāṣata /
MBh, 3, 183, 19.1 athābravīt sadasyāṃs tu gautamo munisattamān /
MBh, 3, 183, 21.2 pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ //
MBh, 3, 184, 23.1 tasyātha madhye vetasaḥ puṇyagandhaḥ sahasraśākho vimalo vibhāti /
MBh, 3, 185, 13.1 atha kālena mahatā sa matsyaḥ sumahān abhūt /
MBh, 3, 185, 14.1 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata /
MBh, 3, 185, 16.2 athāvardhata matsyaḥ sa punar varṣagaṇān bahūn //
MBh, 3, 185, 37.1 vaṭākaramayaṃ pāśam atha matsyasya mūrdhani /
MBh, 3, 185, 43.1 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ /
MBh, 3, 185, 48.1 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā /
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 186, 1.2 tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam /
MBh, 3, 186, 51.1 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā /
MBh, 3, 186, 93.1 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm /
MBh, 3, 186, 118.1 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā /
MBh, 3, 187, 18.2 mama rūpāṇyathaitāni viddhi tvaṃ dvijasattama //
MBh, 3, 188, 48.1 pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate /
MBh, 3, 188, 69.3 virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha //
MBh, 3, 188, 83.1 atha deśān diśaścāpi pattanāni purāṇi ca /
MBh, 3, 190, 2.1 athācaṣṭa mārkaṇḍeyaḥ //
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 190, 7.1 athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat //
MBh, 3, 190, 10.1 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇyavacinvatīṃ gāyantīṃ ca //
MBh, 3, 190, 11.1 atha sā rājñaḥ samīpe paryakrāmat //
MBh, 3, 190, 15.1 athovāca kanyā /
MBh, 3, 190, 21.1 atha pradhānāmātyastasyābhyāśacarāḥ striyo 'pṛcchat /
MBh, 3, 190, 22.1 athābruvaṃstāḥ striyaḥ /
MBh, 3, 190, 23.1 athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasyupagamya rājānam abravīt /
MBh, 3, 190, 24.3 atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat //
MBh, 3, 190, 27.1 atha tāṃ devīṃ sa rājābravīt /
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 190, 39.1 athaināṃ rājñe pitādāt /
MBh, 3, 190, 43.1 atha kasyacit kālasya tasyāṃ kumārāstrayastasya rājñaḥ saṃbabhūvuḥ śalo dalo balaśceti /
MBh, 3, 190, 44.1 atha kadācicchalo mṛgayām acarat /
MBh, 3, 190, 49.1 athainam evaṃ bruvāṇam abravīd rājā /
MBh, 3, 190, 54.1 atharṣiścintayāmāsa /
MBh, 3, 191, 2.5 atha pratyabhijānāti māṃ bhavān iti //
MBh, 3, 191, 6.1 athainaṃ sa rājarṣiḥ paryapṛcchat /
MBh, 3, 191, 19.1 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt //
MBh, 3, 191, 28.1 athainān abravīd asau /
MBh, 3, 193, 8.1 atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira /
MBh, 3, 193, 19.1 avadhyo devatānāṃ sa daityānām atha rakṣasām /
MBh, 3, 193, 19.2 nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ /
MBh, 3, 194, 1.3 uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt //
MBh, 3, 194, 6.3 kasya putro 'tha naptā vā etad icchāmi veditum //
MBh, 3, 194, 13.1 kasyacit tvatha kālasya dānavau vīryavattarau /
MBh, 3, 194, 17.1 vitrāsayetām atha tau brahmāṇam amitaujasam /
MBh, 3, 194, 18.1 athāpaśyata govindo dānavau vīryavattarau /
MBh, 3, 194, 28.4 vicintya tvatha govindo nāpaśyad yad anāvṛtam /
MBh, 3, 196, 18.2 yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca //
MBh, 3, 196, 19.3 iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ //
MBh, 3, 197, 11.2 āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā //
MBh, 3, 197, 16.2 kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā //
MBh, 3, 198, 2.1 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt /
MBh, 3, 198, 87.1 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam /
MBh, 3, 199, 1.2 sa tu vipram athovāca dharmavyādho yudhiṣṭhira /
MBh, 3, 199, 21.2 vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija //
MBh, 3, 202, 7.1 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ /
MBh, 3, 203, 8.1 sāttvikas tvatha saṃbuddho lokavṛttena kliśyate /
MBh, 3, 204, 5.2 ityuktaḥ sa praviśyātha dadarśa paramārcitam /
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 205, 25.1 atha kṣiptaḥ śaro ghoro mayāpi dvijasattama /
MBh, 3, 205, 28.2 ajānatā kṛtam idaṃ mayetyatha tam abruvam /
MBh, 3, 206, 24.1 athāpyupāyaṃ paśyeta duḥkhasya parimokṣaṇe /
MBh, 3, 207, 10.1 atha saṃcintayāmāsa bhagavān havyavāhanaḥ /
MBh, 3, 209, 3.2 dīpto jvālair anekābhair agnir eko 'tha vīryavān //
MBh, 3, 209, 22.2 krodhasya tu raso jajñe manyatī cātha putrikā /
MBh, 3, 210, 1.2 kāśyapo hyatha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ /
MBh, 3, 210, 3.1 mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tvatha /
MBh, 3, 211, 5.1 śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ /
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 212, 21.1 sindhuvarjaṃ pañca nadyo devikātha sarasvatī /
MBh, 3, 212, 22.2 tāmrāvatī vetravatī nadyas tisro 'tha kauśikī //
MBh, 3, 213, 6.2 śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā //
MBh, 3, 213, 9.2 haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt //
MBh, 3, 213, 13.1 athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat /
MBh, 3, 213, 26.1 athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ /
MBh, 3, 214, 37.2 athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm //
MBh, 3, 215, 5.1 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam /
MBh, 3, 217, 9.2 kākī ca halimā caiva rudrātha bṛhalī tathā /
MBh, 3, 218, 40.1 athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ /
MBh, 3, 219, 1.3 saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman //
MBh, 3, 219, 14.2 atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt /
MBh, 3, 219, 15.3 ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam //
MBh, 3, 219, 19.3 tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ //
MBh, 3, 219, 25.1 apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ /
MBh, 3, 219, 33.2 śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi //
MBh, 3, 219, 44.1 teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam /
MBh, 3, 220, 1.3 athainam abravīt svāhā mama putras tvam aurasaḥ //
MBh, 3, 220, 8.1 tato brahmā mahāsenaṃ prajāpatir athābravīt /
MBh, 3, 221, 20.1 gaurī vidyātha gāndhārī keśinī mitrasāhvayā /
MBh, 3, 221, 26.1 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ /
MBh, 3, 221, 39.1 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ /
MBh, 3, 221, 48.1 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ /
MBh, 3, 221, 52.1 atha daityabalād ghorān niṣpapāta mahābalaḥ /
MBh, 3, 221, 54.1 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim /
MBh, 3, 221, 55.1 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān /
MBh, 3, 221, 72.2 athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ //
MBh, 3, 222, 3.1 athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā /
MBh, 3, 223, 7.1 saṃpreṣitāyām atha caiva dāsyām utthāya sarvaṃ svayam eva kuryāḥ /
MBh, 3, 225, 2.3 vanāni ramyāṇyatha parvatāṃśca nadīpradeśāṃś ca tadā viceruḥ //
MBh, 3, 225, 3.2 abhyāyayur vedavidaḥ purāṇās tān pūjayāmāsur atho narāgryāḥ //
MBh, 3, 225, 4.2 sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpam abhyagacchat //
MBh, 3, 225, 5.1 athopaviṣṭaḥ pratisatkṛtaś ca vṛddhena rājñā kurusattamena /
MBh, 3, 227, 4.1 atha vāpyanubudhyeta nṛpo 'smākaṃ cikīrṣitam /
MBh, 3, 228, 1.3 pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata //
MBh, 3, 228, 12.1 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃcana /
MBh, 3, 228, 13.2 divyānyastrāṇyavāpyātha tataḥ pratyāgato vanam //
MBh, 3, 228, 27.2 narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 229, 1.2 atha duryodhano rājā tatra tatra vane vasan /
MBh, 3, 229, 4.1 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 229, 6.1 atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān /
MBh, 3, 230, 15.2 bhūya evābhyavartanta śataśo 'tha sahasraśaḥ //
MBh, 3, 230, 17.1 atha duryodhano rājā śakuniś cāpi saubalaḥ /
MBh, 3, 230, 18.1 bhūyaś ca yodhayāmāsuḥ kṛtvā karṇam athāgrataḥ /
MBh, 3, 230, 27.1 sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 231, 6.2 abhidrutya mahābāhur jīvagrāham athāgrahīt //
MBh, 3, 232, 17.1 athāsau mṛduyuddhena na muñced bhīma kauravān /
MBh, 3, 234, 6.2 lakṣayitvātha divyāni mahāstrāṇyupacakrame //
MBh, 3, 234, 23.2 antarhitaṃ samālakṣya praharantam athārjunaḥ /
MBh, 3, 234, 25.2 athāsya darśayāmāsa tadātmānaṃ priyaḥ sakhā //
MBh, 3, 234, 26.1 citrasenam athālakṣya sakhāyaṃ yudhi durbalam /
MBh, 3, 234, 26.2 saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ //
MBh, 3, 235, 18.1 jñātīṃs tān avamucyātha rājadārāṃśca sarvaśaḥ /
MBh, 3, 236, 8.1 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe /
MBh, 3, 237, 5.1 atha naḥ sainikāḥ kecid amātyāś ca mahārathān /
MBh, 3, 237, 9.1 athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 3, 237, 11.1 atha sarve raṇaṃ muktvā prayātāḥ khacarā divam /
MBh, 3, 238, 4.1 tasminn uccāryamāṇe tu gandharveṇa vacasyatha /
MBh, 3, 238, 5.1 yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ /
MBh, 3, 238, 21.2 evaṃ cintāparigato duḥśāsanam athābravīt /
MBh, 3, 238, 30.1 vāyuḥ śaighryam atho jahyāddhimavāṃś ca parivrajet /
MBh, 3, 239, 18.1 atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ /
MBh, 3, 239, 26.3 sābhimānam idaṃ vākyaṃ duryodhanam athābruvan //
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 240, 29.1 gatāyām atha tasyāṃ tu rājā duryodhanas tadā /
MBh, 3, 240, 38.1 atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam /
MBh, 3, 242, 17.1 athājagmur naraśreṣṭhā nānājanapadeśvarāḥ /
MBh, 3, 243, 16.1 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ /
MBh, 3, 245, 8.1 kasyacit tvatha kālasya vyāsaḥ satyavatīsutaḥ /
MBh, 3, 245, 21.1 satyavādī labhetāyur anāyāsam athārjavī /
MBh, 3, 246, 11.2 durvāsā nṛpa digvāsās tam athābhyājagāma ha //
MBh, 3, 246, 13.1 abhigamyātha taṃ vipram uvāca munisattamaḥ /
MBh, 3, 246, 17.2 athānulilipe 'ṅgāni jagāma ca yathāgatam //
MBh, 3, 249, 10.2 prabhaṃkaro 'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma //
MBh, 3, 250, 1.2 athābravīd draupadī rājaputrī pṛṣṭā śibīnāṃ pravareṇa tena /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 3, 251, 1.2 athāsīneṣu sarveṣu teṣu rājasu bhārata /
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram /
MBh, 3, 253, 14.3 nihatya sarvān dviṣataḥ samagrān pārthāḥ sameṣyantyatha yājñasenyā //
MBh, 3, 253, 15.1 athābravīccārumukhaṃ pramṛjya dhātreyikā sārathim indrasenam /
MBh, 3, 253, 24.2 śyenā yathaivāmiṣasamprayuktā javena tat sainyam athābhyadhāvan //
MBh, 3, 253, 26.1 pracukruśuścāpyatha sindhurājaṃ vṛkodaraścaiva dhanaṃjayaśca /
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 255, 5.1 tadantaram athāvṛtya koṭikāśyo 'bhyahārayat /
MBh, 3, 255, 18.1 trigartarājaḥ surathas tasyātha rathadhūrgataḥ /
MBh, 3, 259, 28.1 kumbhakarṇam athovāca tathaiva prapitāmahaḥ /
MBh, 3, 261, 16.1 iti tad rājavacanaṃ pratiśrutyātha mantharā /
MBh, 3, 261, 34.1 sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau /
MBh, 3, 261, 47.1 svān amātyān visṛjyātha vivikte tām uvāca saḥ /
MBh, 3, 261, 54.1 tam atītyātha gokarṇam abhyagacchad daśānanaḥ /
MBh, 3, 262, 1.2 mārīcas tvatha saṃbhrānto dṛṣṭvā rāvaṇam āgatam /
MBh, 3, 262, 8.1 tam uvācātha sakrodho rāvaṇaḥ paribhartsayan /
MBh, 3, 262, 10.1 tatas taṃ pratyuvācātha mārīco rākṣaseśvaram /
MBh, 3, 262, 14.1 ityevam ukto mārīcaḥ kṛtvodakam athātmanaḥ /
MBh, 3, 262, 23.2 sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ //
MBh, 3, 262, 35.1 evamādīni vākyāni śrutvā sītātha jānakī /
MBh, 3, 263, 3.1 athainam abravīd gṛdhro muñca muñceti maithilīm /
MBh, 3, 263, 12.1 mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam /
MBh, 3, 263, 26.1 yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam /
MBh, 3, 263, 26.2 viṣādam agamat sadyaḥ saumitrir atha bhārata //
MBh, 3, 263, 31.2 tam uvācātha kākutsthaḥ sambhrameṣvapyasaṃbhramaḥ //
MBh, 3, 264, 3.2 kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt //
MBh, 3, 266, 11.1 athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ /
MBh, 3, 266, 22.2 diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ //
MBh, 3, 266, 47.1 so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt /
MBh, 3, 267, 21.2 upāyāddharisenā sā kṣārodam atha sāgaram //
MBh, 3, 267, 32.1 ityuktvā sahasaumitrir upaspṛśyātha rāghavaḥ /
MBh, 3, 268, 7.1 aṅgadastvatha laṅkāyā dvāradeśam upāgataḥ /
MBh, 3, 268, 22.1 kosalendram athābhyetya sarvam āvedya cāṅgadaḥ /
MBh, 3, 268, 24.1 vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ /
MBh, 3, 269, 5.1 amṛṣyamāṇaḥ sabalo rāvaṇo niryayāvatha /
MBh, 3, 271, 19.2 avasthāpyātha saumitriṃ saṃkruddhāvabhyadhāvatām //
MBh, 3, 271, 24.1 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ /
MBh, 3, 272, 23.2 vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 273, 12.1 tatheti rāmas tad vāri pratigṛhyātha satkṛtam /
MBh, 3, 273, 17.2 śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ //
MBh, 3, 274, 6.1 tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 274, 7.2 atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ //
MBh, 3, 275, 54.1 athainān rāghavaḥ kāle samānīyābhipūjya ca /
MBh, 3, 275, 62.1 sametya bharatenātha śatrughnena ca vīryavān /
MBh, 3, 277, 3.1 asti sīmantinī kācid dṛṣṭapūrvātha vā śrutā /
MBh, 3, 277, 28.1 athopoṣya śiraḥsnātā daivatānyabhigamya sā /
MBh, 3, 278, 1.2 atha madrādhipo rājā nāradena samāgataḥ /
MBh, 3, 278, 16.3 rūpavān apyudāro vāpyatha vā priyadarśanaḥ //
MBh, 3, 278, 26.1 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā /
MBh, 3, 279, 1.2 atha kanyāpradāne sa tam evārthaṃ vicintayan /
MBh, 3, 281, 1.2 atha bhāryāsahāyaḥ sa phalānyādāya vīryavān /
MBh, 3, 281, 6.1 samāsādyātha sāvitrī bhartāram upagūhya ca /
MBh, 3, 281, 71.1 tam uvācātha sāvitrī rajanī vyavagāhate /
MBh, 3, 281, 102.1 tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi /
MBh, 3, 282, 30.3 atha me 'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ //
MBh, 3, 283, 5.1 aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati /
MBh, 3, 284, 6.1 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ /
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 286, 10.3 tvam apyenam atho brūyā vijayārthaṃ mahābala //
MBh, 3, 286, 16.2 sā śaktir devarājasya śataśo 'tha sahasraśaḥ //
MBh, 3, 287, 9.2 evam astu paraṃ ceti punaścainam athābravīt //
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 3, 289, 9.2 avadhānena bhūyo 'sya paraṃ yatnam athākarot //
MBh, 3, 290, 4.1 athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha /
MBh, 3, 290, 6.2 āhvānam akarot sātha tasya devasya bhāminī //
MBh, 3, 290, 15.1 atha gacchāmyahaṃ bhadre tvayāsaṃgamya susmite /
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 3, 291, 10.1 atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara /
MBh, 3, 291, 24.2 papātātha ca sā devī śayane mūḍhacetanā //
MBh, 3, 291, 26.2 tataḥ sā vrīḍitā bālā tadā sūryam athābravīt /
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 293, 3.1 sā dadarśātha mañjūṣām uhyamānāṃ yadṛcchayā /
MBh, 3, 293, 23.2 svāgataṃ ceti rādheyastam atha pratyabhāṣata //
MBh, 3, 294, 22.3 śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt //
MBh, 3, 295, 11.1 brāhmaṇasya vacaḥ śrutvā saṃtapto 'tha yudhiṣṭhiraḥ /
MBh, 3, 296, 20.1 athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 296, 32.1 athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 296, 43.3 śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ //
MBh, 3, 297, 7.1 atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ /
MBh, 3, 297, 70.2 atha kenānubhāvena sāpatnaṃ jīvam icchasi //
MBh, 3, 299, 8.1 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 3, 299, 8.2 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā //
MBh, 3, 299, 21.1 athābravīn mahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 1.4 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 4, 1, 2.29 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 1, 2.30 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā /
MBh, 4, 1, 2.59 athābravīnmahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 3.6 athābravīd dharmarājaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 3, 14.4 athovāca tadā kṛṣṇā yudhiṣṭhiram idaṃ vacaḥ //
MBh, 4, 4, 11.1 atha yatrainam āsīnaṃ śaṅkeran duṣṭacāriṇaḥ /
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ /
MBh, 4, 4, 44.2 atha svaviṣayaṃ prāpya yathākāmaṃ cariṣyatha //
MBh, 4, 4, 47.2 evam uktastato rājñā dhaumyo 'tha dvijasattamaḥ /
MBh, 4, 4, 49.2 yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ //
MBh, 4, 5, 14.5 pradakṣiṇīkṛtya śamīlatāṃ te praṇamya cānarcur atha pravīrāḥ /
MBh, 4, 5, 24.4 athānvaśāt sa nakulaṃ kuntīputro yudhiṣṭhiraḥ /
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 8, 14.1 alambusā miśrakeśī puṇḍarīkātha mālinī /
MBh, 4, 9, 1.3 bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha //
MBh, 4, 10, 1.2 athāparo 'dṛśyata rūpasaṃpadā strīṇām alaṃkāradharo bṛhatpumān /
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 12, 12.1 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ /
MBh, 4, 12, 16.2 atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ //
MBh, 4, 15, 7.2 athaināṃ paśyato rājñaḥ pātayitvā padāvadhīt //
MBh, 4, 15, 12.1 athāṅguṣṭhenāvamṛdnād aṅguṣṭhaṃ tasya dharmarāṭ /
MBh, 4, 15, 31.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 16, 1.4 jagāmāvāsam evātha tadā sā drupadātmajā //
MBh, 4, 16, 12.1 athābravīd rājaputrīṃ kauravyo mahiṣīṃ priyām /
MBh, 4, 18, 27.2 virāṭam abhinandantam atha me bhavati jvaraḥ //
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 4, 21, 33.2 atha ced avabhotsyanti haṃsye matsyān api dhruvam //
MBh, 4, 21, 38.2 bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat /
MBh, 4, 21, 51.2 utpapātātha vegena daṇḍāhata ivoragaḥ //
MBh, 4, 21, 66.1 tato gatvātha tad veśma kīcakaṃ vinipātitam /
MBh, 4, 22, 6.1 atha vā neha hantavyā dahyatāṃ kāminā saha /
MBh, 4, 22, 20.1 ūruvegena tasyātha nyagrodhāśvatthakiṃśukāḥ /
MBh, 4, 22, 22.3 parasparam athocuste viṣādabhayakampitāḥ //
MBh, 4, 23, 11.1 atha muktā bhayāt kṛṣṇā sūtaputrānnirasya ca /
MBh, 4, 24, 5.1 atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ /
MBh, 4, 25, 8.1 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata /
MBh, 4, 25, 9.2 tatra goṣṭhīṣvathānyāsu siddhapravrajiteṣu ca //
MBh, 4, 25, 13.1 athāgrajānantarajaḥ pāpabhāvānurāgiṇam /
MBh, 4, 26, 1.2 athābravīnmahāvīryo droṇastattvārthadarśivān /
MBh, 4, 27, 26.2 hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam //
MBh, 4, 29, 1.2 atha rājā trigartānāṃ suśarmā rathayūthapaḥ /
MBh, 4, 29, 3.2 sa karṇam abhyudīkṣyātha duryodhanam abhāṣata //
MBh, 4, 29, 27.2 ādatta gāḥ suśarmātha gharmapakṣasya saptamīm //
MBh, 4, 30, 4.1 tato javena mahatā gopāḥ puram athāvrajat /
MBh, 4, 30, 18.1 athānyān vividhākārān dhvajān hemavibhūṣitān /
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 4, 32, 6.1 tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyam abhidravanti /
MBh, 4, 32, 29.1 pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ /
MBh, 4, 32, 29.2 athāsya sārathiṃ kruddho rathopasthād apāharat //
MBh, 4, 32, 31.1 tato virāṭaḥ praskandya rathād atha suśarmaṇaḥ /
MBh, 4, 32, 42.1 athābravīt prītamanā matsyarājo yudhiṣṭhiram /
MBh, 4, 32, 44.1 ratnāni gāḥ suvarṇaṃ ca maṇimuktam athāpi vā /
MBh, 4, 32, 50.1 te gatvā kevalāṃ rātrim atha sūryodayaṃ prati /
MBh, 4, 33, 1.3 duryodhanaḥ sahāmātyo virāṭam upayād atha //
MBh, 4, 34, 11.1 athainam upasaṃgamya strīmadhyāt sā tapasvinī /
MBh, 4, 35, 7.1 athaitad vacanaṃ me 'dya niyuktā na kariṣyasi /
MBh, 4, 35, 22.1 athottarā ca kanyāśca sakhyastām abruvaṃstadā /
MBh, 4, 35, 24.1 atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ /
MBh, 4, 35, 25.2 athāhariṣye vāsāṃsi divyāni rucirāṇi ca //
MBh, 4, 36, 4.3 śmaśānam abhito gatvā āsasāda kurūn atha //
MBh, 4, 36, 11.2 aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ //
MBh, 4, 36, 42.1 athainam abravīt pārtho bhayārtaṃ naṣṭacetasam /
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 38, 40.1 tato 'nantaram evātha prajāpatir adhārayat /
MBh, 4, 39, 6.1 aśvabandho 'tha nakulaḥ sahadevastu gokule /
MBh, 4, 42, 1.2 atha duryodhano rājā samare bhīṣmam abravīt /
MBh, 4, 42, 4.2 ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ //
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 4, 47, 17.2 matsyaṃ vā punar āyātam atha vāpi śatakratum //
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 4, 49, 18.2 ekena saṃgrāmajitaḥ śareṇa śiro jahārātha kirīṭamālī //
MBh, 4, 49, 19.1 tasmin hate bhrātari sūtaputro vaikartano vīryam athādadānaḥ /
MBh, 4, 49, 21.2 ākarṇapūrṇaṃ ca dhanur vikṛṣya vivyādha bāṇair atha sūtaputram //
MBh, 4, 49, 22.1 athāsya bāhūruśirolalāṭaṃ grīvāṃ rathāṅgāni parāvamardī /
MBh, 4, 51, 14.1 divyānāṃ tatra mālyānāṃ gandhaḥ puṇyo 'tha sarvaśaḥ /
MBh, 4, 52, 4.2 kṛpaścicheda pārthasya śataśo 'tha sahasraśaḥ //
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 52, 12.2 cichedaikena bhūyaśca hastāccāpam athāharat //
MBh, 4, 52, 13.1 athāsya kavacaṃ bāṇair niśitair marmabhedibhiḥ /
MBh, 4, 52, 17.1 sa chinnadhanur ādāya atha śaktiṃ pratāpavān /
MBh, 4, 52, 21.1 athāsya yugam ekena caturbhiścaturo hayān /
MBh, 4, 52, 25.2 arjunena śarair nunnā pratimārgam athāgamat //
MBh, 4, 53, 6.1 kṣamā damaśca satyaṃ ca ānṛśaṃsyam athārjavam /
MBh, 4, 53, 11.1 atha śoṇān sadaśvāṃstān haṃsavarṇair manojavaiḥ /
MBh, 4, 53, 25.2 saṃrabdho 'tha bharadvājaḥ phalgunaṃ pratyayudhyata //
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 4, 53, 55.1 athāntarikṣe nādo 'bhūd droṇaṃ tatra praśaṃsatām /
MBh, 4, 53, 58.1 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ /
MBh, 4, 55, 19.1 upāsaṅgād upādāya karṇo bāṇān athāparān /
MBh, 4, 55, 23.1 athāpareṇa bāṇena jvalitena mahābhujaḥ /
MBh, 4, 56, 4.2 dakṣiṇenātha vāmena katareṇa svid asyati /
MBh, 4, 56, 19.1 duḥśāsano vikarṇaśca duḥsaho 'tha viviṃśatiḥ /
MBh, 4, 56, 22.1 athainaṃ pañcabhiḥ paścāt pratyavidhyat stanāntare /
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 58, 1.2 atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī /
MBh, 4, 59, 22.1 vismitānyatha bhūtāni tau dṛṣṭvā saṃyuge tadā /
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 28.1 athāvṛṇod daśa diśaḥ śarair atirathastadā /
MBh, 4, 59, 42.1 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare /
MBh, 4, 60, 4.1 athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam /
MBh, 4, 60, 7.2 rathaiścaturbhir gajapādarakṣaiḥ kuntīsutaṃ jiṣṇum athābhyadhāvat //
MBh, 4, 60, 19.1 na te purastād atha pṛṣṭhato vā paśyāmi duryodhana rakṣitāram /
MBh, 4, 61, 2.2 paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ //
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 4, 61, 23.1 duryodhanastasya tu tanniśamya pitāmahasyātmahitaṃ vaco 'tha /
MBh, 4, 62, 11.2 uttarastvaramāṇo 'tha dūtān ājñāpayat tataḥ /
MBh, 4, 63, 4.1 sabhājitaḥ sasainyastu pratinandyātha matsyarāṭ /
MBh, 4, 63, 9.1 rājā virāṭo 'tha bhṛśaṃ prataptaḥ śrutvā sutaṃ hyekarathena yātam /
MBh, 4, 63, 9.2 bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān //
MBh, 4, 63, 13.2 vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm //
MBh, 4, 63, 17.1 athottareṇa prahitā dūtāste śīghragāminaḥ /
MBh, 4, 63, 48.1 athottaraḥ śubhair gandhair mālyaiśca vividhaistathā /
MBh, 4, 64, 36.2 itikartavyatāṃ sarvāṃ rājanyatha yudhiṣṭhire //
MBh, 4, 65, 3.1 virāṭasya sabhāṃ gatvā bhūmipālāsaneṣvatha /
MBh, 4, 65, 5.2 atha matsyo 'bravīt kaṅkaṃ devarūpam avasthitam /
MBh, 4, 65, 6.2 atha rājāsane kasmād upaviṣṭo 'syalaṃkṛtaḥ //
MBh, 4, 66, 24.2 saṃprīyamāṇo rājānaṃ yudhiṣṭhiram athābravīt //
MBh, 5, 1, 3.1 athāsanānyāviśatāṃ purastād ubhau virāṭadrupadau narendrau /
MBh, 5, 1, 25.2 samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan //
MBh, 5, 3, 14.1 atha te na vyavasyanti praṇipātāya dhīmataḥ /
MBh, 5, 5, 9.1 atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ /
MBh, 5, 7, 31.1 gate duryodhane kṛṣṇaḥ kirīṭinam athābravīt /
MBh, 5, 8, 15.2 pāṇḍavān atha tān sarvāñśalyastatra dadarśa ha //
MBh, 5, 9, 17.2 kṛtāñjalipuṭāḥ sarvā devarājam athābruvan //
MBh, 5, 9, 22.2 atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham /
MBh, 5, 9, 34.3 śirāṃsyatha triśirasaḥ kuṭhāreṇācchinat tadā //
MBh, 5, 9, 35.1 nikṛtteṣu tatasteṣu niṣkrāmaṃstriśirāstvatha /
MBh, 5, 9, 40.1 tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam /
MBh, 5, 10, 17.1 ṛṣayo 'tha tato 'bhyetya vṛtram ūcuḥ priyaṃ vacaḥ /
MBh, 5, 10, 20.1 ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ /
MBh, 5, 10, 36.2 atha phenaṃ tadāpaśyat samudre parvatopamam //
MBh, 5, 10, 38.1 savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān /
MBh, 5, 10, 38.2 praviśya phenaṃ taṃ viṣṇur atha vṛtraṃ vyanāśayat //
MBh, 5, 11, 1.2 ṛṣayo 'thābruvan sarve devāśca tridaśeśvarāḥ /
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 11, 20.1 bṛhaspatir athovāca indrāṇīṃ bhayamohitām /
MBh, 5, 11, 22.1 atha śuśrāva nahuṣa indrāṇīṃ śaraṇaṃ gatām /
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 12, 24.2 atha devāstam evāhur gurum aṅgirasāṃ varam /
MBh, 5, 13, 1.2 atha tām abravīd dṛṣṭvā nahuṣo devarāṭ tadā /
MBh, 5, 13, 3.2 devarājam athovāca nahuṣaṃ ghoradarśanam //
MBh, 5, 13, 24.2 pativratātvāt satyena sopaśrutim athākarot //
MBh, 5, 14, 1.2 athaināṃ rūpiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ /
MBh, 5, 15, 1.2 evam uktaḥ sa bhagavāñ śacyā punar athābravīt /
MBh, 5, 15, 5.2 evam astvityathoktvā tu jagāma nahuṣaṃ prati //
MBh, 5, 15, 11.1 indrasya vājino vāhā hastino 'tha rathāstathā /
MBh, 5, 16, 9.3 bṛhaspatim athovāca prītimān vākyam uttamam /
MBh, 5, 16, 11.1 atha tatrāpi padmāni vicinvan bharatarṣabha /
MBh, 5, 16, 13.1 gatvā devarṣigandharvaiḥ sahito 'tha bṛhaspatiḥ /
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 17, 1.2 atha saṃcintayānasya devarājasya dhīmataḥ /
MBh, 5, 17, 11.3 atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ //
MBh, 5, 21, 15.1 atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ /
MBh, 5, 27, 10.1 na karmaṇāṃ vipraṇāśo 'styamutra puṇyānāṃ vāpyatha vā pāpakānām /
MBh, 5, 28, 5.2 āpadyathākarmasu vartamānān vikarmasthān saṃjaya garhayeta //
MBh, 5, 29, 9.1 māsārdhamāsān atha nakṣatrayogān atandritaścandramā abhyupaiti /
MBh, 5, 29, 14.1 nakṣatrāṇi karmaṇāmutra bhānti rudrādityā vasavo 'thāpi viśve /
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 30, 42.1 ye cānāthā durbalāḥ sarvakālam ātmanyeva prayatante 'tha mūḍhāḥ /
MBh, 5, 34, 27.1 atha saṃtyajato dharmam adharmaṃ cānutiṣṭhataḥ /
MBh, 5, 34, 33.2 atha yā suduhā rājannaiva tāṃ vinayantyapi //
MBh, 5, 35, 6.3 atha kena sma paryaṅkaṃ sudhanvā nādhirohati //
MBh, 5, 35, 11.2 anvāharantu phalakaṃ kūrcaṃ vāpyatha vā bṛsīm /
MBh, 5, 35, 22.1 atha yo naiva prabrūyāt satyaṃ vā yadi vānṛtam /
MBh, 5, 35, 60.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
MBh, 5, 36, 61.1 atha ye sahitā vṛkṣāḥ saṃghaśaḥ supratiṣṭhitāḥ /
MBh, 5, 37, 8.3 nāpnotyatha ca tat sarvam āyuḥ keneha hetunā //
MBh, 5, 41, 9.2 sukhopaviṣṭaṃ viśrāntam athainaṃ viduro 'bravīt //
MBh, 5, 43, 4.3 atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ //
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā /
MBh, 5, 45, 3.1 āpo 'tha adbhyaḥ salilasya madhye ubhau devau śiśriyāte 'ntarikṣe /
MBh, 5, 46, 8.2 durmukho duḥsahaḥ karṇa ulūko 'tha viviṃśatiḥ //
MBh, 5, 47, 7.2 śaineyena dhruvam āttāyudhena dhṛṣṭadyumnenātha śikhaṇḍinā ca /
MBh, 5, 48, 12.2 athaitāvabravīcchakraḥ sāhyaṃ naḥ kriyatām iti //
MBh, 5, 53, 7.2 atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ //
MBh, 5, 54, 45.1 śaravrātaistu bhīṣmeṇa śataśo 'tha sahasraśaḥ /
MBh, 5, 54, 58.1 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 5, 54, 59.2 drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ //
MBh, 5, 54, 60.1 prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ /
MBh, 5, 56, 4.1 akṣauhiṇyātha pāñcālyo daśabhistanayair vṛtaḥ /
MBh, 5, 56, 36.3 atha kasmāt pāṇḍavānām ekato manyase jayam //
MBh, 5, 57, 27.1 mahad vo bhayam āgāmi na cecchāmyatha pāṇḍavaiḥ /
MBh, 5, 59, 4.2 kurūñ śaktyālpatarayā duryodhanam athābravīt //
MBh, 5, 60, 8.1 atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate /
MBh, 5, 60, 18.1 aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā /
MBh, 5, 61, 18.1 athoktavākye nṛpatau tu bhīṣme nikṣipya śastrāṇi gate ca karṇe /
MBh, 5, 62, 9.2 āśramastho muniḥ kaścid dadarśātha kṛtāhnikaḥ //
MBh, 5, 62, 16.1 saṃbhojanaṃ saṃkathanaṃ saṃpraśno 'tha samāgamaḥ /
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
MBh, 5, 70, 87.1 atha cet te pravarteranmayi kiṃcid asāṃpratam /
MBh, 5, 71, 35.3 manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt //
MBh, 5, 74, 13.1 atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām /
MBh, 5, 76, 10.1 cikīrṣitam athānyat te tasmin vīra durātmani /
MBh, 5, 80, 25.1 jīvatsu kauraveyeṣu pāñcāleṣvatha vṛṣṇiṣu /
MBh, 5, 81, 60.1 athāpaśyanmahābāhur ṛṣīn adhvani keśavaḥ /
MBh, 5, 82, 18.1 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ /
MBh, 5, 87, 17.1 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam /
MBh, 5, 87, 19.1 atha gāṃ madhuparkaṃ cāpyudakaṃ ca janārdane /
MBh, 5, 88, 1.2 athopagamya viduram aparāhṇe janārdanaḥ /
MBh, 5, 89, 31.1 atha yo guṇasampannān hṛdayasyāpriyān api /
MBh, 5, 89, 35.1 tam abhyagacchad droṇaśca kṛpo bhīṣmo 'tha bāhlikaḥ /
MBh, 5, 92, 7.1 atha duryodhanaḥ kṛṣṇaṃ śakuniścāpi saubalaḥ /
MBh, 5, 92, 45.1 āsanānyatha mṛṣṭāni mahānti vipulāni ca /
MBh, 5, 92, 48.1 avidūre 'tha kṛṣṇasya karṇaduryodhanāvubhau /
MBh, 5, 93, 19.2 aśvatthāmā vikarṇaśca somadatto 'tha bāhlikaḥ //
MBh, 5, 94, 44.1 atha cenmanyase śreyo na me bhedo bhaved iti /
MBh, 5, 96, 2.1 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ /
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 97, 20.2 mātalistvabravīcchrutvā nāradasyātha bhāṣitam /
MBh, 5, 98, 16.2 atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase //
MBh, 5, 99, 9.2 analaścānilaścaiva viśālākṣo 'tha kuṇḍalī //
MBh, 5, 99, 10.1 kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ /
MBh, 5, 99, 15.2 prādhānyato 'tha yaśasā kīrtitāḥ prāṇataśca te //
MBh, 5, 101, 15.1 dilīpaḥ śaṅkhaśīrṣaśca jyotiṣko 'thāparājitaḥ /
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 104, 10.1 viśvāmitro 'tha saṃbhrāntaḥ śrapayāmāsa vai carum /
MBh, 5, 104, 11.2 atha gṛhyānnam atyuṣṇaṃ viśvāmitro 'bhyupāgamat //
MBh, 5, 104, 15.1 atha varṣaśate pūrṇe dharmaḥ punar upāgamat /
MBh, 5, 107, 1.3 gurave dakṣiṇā dattā dakṣiṇetyucyate 'tha dik //
MBh, 5, 110, 4.3 ārurohātha sa munir garuḍaṃ gālavastadā //
MBh, 5, 111, 4.2 atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ //
MBh, 5, 111, 8.1 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija /
MBh, 5, 111, 19.1 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam /
MBh, 5, 111, 22.1 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam /
MBh, 5, 112, 1.2 athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ /
MBh, 5, 114, 18.1 atha kāle punar dhīmān gālavaḥ pratyupasthitaḥ /
MBh, 5, 115, 16.1 athājagāma bhagavān divodāsaṃ sa gālavaḥ /
MBh, 5, 115, 18.1 divodāso 'tha dharmātmā samaye gālavasya tām /
MBh, 5, 116, 3.1 tam uvācātha gatvā sa nṛpatiṃ satyavikramam /
MBh, 5, 117, 1.2 gālavaṃ vainateyo 'tha prahasann idam abravīt /
MBh, 5, 117, 17.1 sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ /
MBh, 5, 117, 19.1 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham /
MBh, 5, 118, 21.2 pṛṣṭā āsanapālāśca na jānīmetyathābruvan //
MBh, 5, 118, 22.2 sa muhūrtād atha nṛpo hataujā abhavat tadā //
MBh, 5, 119, 1.2 atha pracalitaḥ sthānād āsanācca paricyutaḥ /
MBh, 5, 119, 6.1 athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ /
MBh, 5, 119, 16.1 yakṣo vāpyatha vā devo gandharvo rākṣaso 'pi vā /
MBh, 5, 119, 26.2 abhivādya namaskṛtya mātāmaham athābruvan //
MBh, 5, 119, 28.1 atha tasmād upagato gālavo 'pyāha pārthivam /
MBh, 5, 120, 1.2 pratyabhijñātamātro 'tha sadbhistair narapuṃgavaḥ /
MBh, 5, 120, 4.2 tad apyatha ca dāsyāmi tena saṃyujyatāṃ bhavān //
MBh, 5, 120, 12.1 aṣṭakastvatha rājarṣiḥ kauśiko mādhavīsutaḥ /
MBh, 5, 122, 12.1 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 123, 9.1 atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ /
MBh, 5, 123, 22.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 125, 5.2 atha sarve bhavanto māṃ vidviṣanti sarājakāḥ //
MBh, 5, 126, 32.1 bhīṣmasyātha vacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ /
MBh, 5, 127, 51.2 pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ //
MBh, 5, 128, 33.1 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata /
MBh, 5, 129, 6.1 ādityāścaiva sādhyāśca vasavo 'thāśvināvapi /
MBh, 5, 129, 7.2 dakṣiṇe 'thārjuno dhanvī halī rāmaśca savyataḥ //
MBh, 5, 129, 33.1 bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ /
MBh, 5, 130, 1.2 praviśyātha gṛhaṃ tasyāścaraṇāvabhivādya ca /
MBh, 5, 130, 30.2 sāmnā dānena bhedena daṇḍenātha nayena ca //
MBh, 5, 131, 10.2 vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ //
MBh, 5, 132, 1.2 athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi /
MBh, 5, 132, 22.2 atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase //
MBh, 5, 132, 29.1 svargadvāropamaṃ rājyam atha vāpyamṛtopamam /
MBh, 5, 133, 19.1 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān /
MBh, 5, 133, 24.2 atha ye naiva kurvanti naiva jātu bhavanti te //
MBh, 5, 133, 25.2 atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā //
MBh, 5, 134, 1.3 atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat //
MBh, 5, 135, 2.1 athāntarikṣe vāg āsīd divyarūpā manoramā /
MBh, 5, 135, 23.2 abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam /
MBh, 5, 137, 7.1 mitradhrug duṣṭabhāvaśca nāstiko 'thānṛjuḥ śaṭhaḥ /
MBh, 5, 139, 40.1 idhmāḥ paridhayaścaiva śaktyo 'tha vimalā gadāḥ /
MBh, 5, 139, 46.2 punaścitistadā cāsya yajñasyātha bhaviṣyati //
MBh, 5, 145, 14.2 atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt //
MBh, 5, 146, 23.2 atha te 'dya matir naṣṭā vināśe pratyupasthite /
MBh, 5, 146, 27.1 tato 'tha rājñaḥ subalasya putrī dharmārthayuktaṃ kulanāśabhītā /
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 147, 11.2 śaśāpa tān api kruddho yayātistanayān atha //
MBh, 5, 147, 13.1 evaṃ jyeṣṭho 'pyathotsikto na rājyam abhijāyate /
MBh, 5, 147, 21.1 atha kālasya paryāye vṛddho nṛpatisattamaḥ /
MBh, 5, 148, 13.1 punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam /
MBh, 5, 149, 48.1 yoga ityatha sainyānāṃ tvaratāṃ saṃpradhāvatām /
MBh, 5, 149, 62.1 anādhṛṣṭiścekitānaścedirājo 'tha sātyakiḥ /
MBh, 5, 149, 76.2 bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ //
MBh, 5, 150, 15.1 āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ /
MBh, 5, 150, 22.1 atha varmāṇi citrāṇi kāñcanāni bahūni ca /
MBh, 5, 152, 22.2 akṣauhiṇīti paryāyair niruktātha varūthinī /
MBh, 5, 158, 20.1 prācyaiḥ pratīcyair atha dākṣiṇātyair udīcyakāmbojaśakaiḥ khaśaiśca /
MBh, 5, 166, 29.2 rākṣaseṣvatha yakṣeṣu nareṣu kuta eva tu //
MBh, 5, 166, 30.1 bhūto 'tha vā bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ /
MBh, 5, 170, 10.2 ambā jyeṣṭhābhavat tāsām ambikā tvatha madhyamā /
MBh, 5, 170, 21.2 athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ //
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 5, 173, 6.1 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca /
MBh, 5, 174, 26.2 etad icchāmyahaṃ śrotum atha yāsyāmi tatra vai //
MBh, 5, 175, 19.1 nirjitya pṛthivīpālān atha bhīṣmo gajāhvayam /
MBh, 5, 175, 20.1 satyavatyai nivedyātha vivāhārtham anantaram /
MBh, 5, 176, 3.1 athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā /
MBh, 5, 178, 12.1 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 179, 7.2 praṇamya śirasā rājann evam astvityathābruvam //
MBh, 5, 179, 31.1 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ /
MBh, 5, 180, 27.2 tenāsya dhanuṣaḥ koṭiśchinnā bhūmim athāgamat //
MBh, 5, 180, 39.1 athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye /
MBh, 5, 181, 8.1 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ /
MBh, 5, 181, 15.2 atha māṃ kaśmalāviṣṭaṃ sūtastūrṇam apāvahat /
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 5, 181, 21.2 rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave //
MBh, 5, 181, 34.2 ayutānyatha kharvāṇi nikharvāṇi ca kaurava /
MBh, 5, 182, 4.1 astrair astreṣu bahudhā hateṣvatha ca bhārgavaḥ /
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 185, 7.1 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat /
MBh, 5, 186, 31.1 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ /
MBh, 5, 187, 20.1 yamunātīram āsādya saṃvatsaram athāparam /
MBh, 5, 187, 30.1 sainām athābravīd rājan kṛtāñjalir aninditā /
MBh, 5, 188, 8.1 chandyamānā vareṇātha sā vavre matparājayam /
MBh, 5, 188, 9.1 tataḥ sā punar evātha kanyā rudram uvāca ha /
MBh, 5, 190, 8.2 tatastau niścayaṃ kṛtvā tasmin kārye 'tha dampatī /
MBh, 5, 191, 3.1 sa rājā bhūya evātha kṛtvā tattvata āgamam /
MBh, 5, 192, 24.2 kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ //
MBh, 5, 193, 1.2 śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha /
MBh, 5, 193, 12.1 atha dāśārṇako rājā sahasābhyāgamat tadā /
MBh, 5, 193, 27.1 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha /
MBh, 5, 193, 30.1 kasyacit tvatha kālasya kubero naravāhanaḥ /
MBh, 5, 193, 33.2 athābravīd yakṣapatistān yakṣān anugāṃstadā //
MBh, 5, 193, 54.2 dvijātīn devatāścāpi caityān atha catuṣpathān //
MBh, 5, 196, 6.1 aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ /
MBh, 5, 196, 7.2 śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ //
MBh, 5, 196, 10.1 śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ /
MBh, 5, 196, 14.2 kārayāmāsa kauravyaḥ śataśo 'tha sahasraśaḥ //
MBh, 5, 197, 2.2 senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat //
MBh, 5, 197, 5.1 so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ /
MBh, 6, 1, 16.1 tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ /
MBh, 6, 3, 39.2 muñcantyaṅgāravarṣāṇi bheryo 'tha paṭahāstathā //
MBh, 6, 4, 33.3 atha vā pañca ṣaṭ sapta vijayantyanivartinaḥ //
MBh, 6, 6, 6.2 śabdaḥ sparśaśca rūpaṃ ca tejaso 'tha guṇāstrayaḥ /
MBh, 6, 8, 1.2 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya /
MBh, 6, 8, 12.2 meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham //
MBh, 6, 9, 5.1 dakṣiṇe śṛṅgiṇaścaiva śvetasyāthottareṇa ca /
MBh, 6, 10, 28.2 kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām //
MBh, 6, 10, 36.1 tathā nadyastvaprakāśāḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 10, 56.2 athāpare janapadā dakṣiṇā bharatarṣabha //
MBh, 6, 10, 66.1 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha /
MBh, 6, 11, 4.2 saṃkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate //
MBh, 6, 12, 24.2 kesarasyātha modākī pareṇa tu mahāpumān //
MBh, 6, 14, 1.2 atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ /
MBh, 6, 16, 11.2 duryodhano mahārāja duḥśāsanam athābravīt //
MBh, 6, 16, 28.2 vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 16, 33.1 śakuniḥ saubalaḥ śalyaḥ saindhavo 'tha jayadrathaḥ /
MBh, 6, 17, 15.2 tānyanīkānyaśobhanta rathair atha padātibhiḥ //
MBh, 6, 18, 12.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 6, 19, 39.1 atha sajjīyamāneṣu sainyeṣu bharatarṣabha /
MBh, 6, 21, 6.1 athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā /
MBh, 6, BhaGī 1, 20.1 atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ /
MBh, 6, BhaGī 1, 26.1 tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān /
MBh, 6, BhaGī 2, 26.1 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam /
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 3, 36.2 atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ /
MBh, 6, BhaGī 4, 35.2 yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi //
MBh, 6, BhaGī 11, 5.2 paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ /
MBh, 6, BhaGī 11, 40.1 namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva /
MBh, 6, BhaGī 11, 42.2 eko 'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam //
MBh, 6, BhaGī 12, 9.1 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram /
MBh, 6, BhaGī 12, 11.1 athaitadapyaśakto 'si kartuṃ madyogamāśritaḥ /
MBh, 6, BhaGī 18, 58.2 atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi //
MBh, 6, 41, 4.1 atha devāḥ sagandharvāḥ pitaraśca janeśvara /
MBh, 6, 41, 46.1 sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam /
MBh, 6, 41, 72.1 sa śalyam abhivādyātha kṛtvā cābhipradakṣiṇam /
MBh, 6, 41, 83.2 anumānyātha kaunteyo mātulaṃ madrakeśvaram /
MBh, 6, 41, 89.1 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ /
MBh, 6, 41, 90.1 atha tān samabhiprekṣya yuyutsur idam abravīt /
MBh, 6, 42, 18.1 atha tān draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 43, 16.1 athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ /
MBh, 6, 43, 21.3 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārdayat //
MBh, 6, 43, 31.1 athānyad dhanur ādāya sāyakāṃśca caturdaśa /
MBh, 6, 43, 36.2 śarair bahubhir ānarchat siṃhanādam athānadat //
MBh, 6, 43, 66.1 irāvān atha saṃkruddhaḥ śrutāyuṣam amarṣaṇam /
MBh, 6, 43, 68.1 śrutāyustvatha saṃkruddhaḥ phālguneḥ samare hayān /
MBh, 6, 45, 27.1 atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 45, 48.1 tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam /
MBh, 6, 45, 51.1 atha śalyo gadāpāṇir avatīrya mahārathāt /
MBh, 6, 45, 54.1 pāñcālān atha matsyāṃśca kekayāṃśca prabhadrakān /
MBh, 6, 46, 38.1 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ /
MBh, 6, 47, 14.1 gāndhārāḥ sindhusauvīrāḥ śibayo 'tha vasātayaḥ /
MBh, 6, 49, 6.1 tasyātha caturo vāhāṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 49, 22.1 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
MBh, 6, 49, 25.1 athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 49, 26.2 athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ //
MBh, 6, 49, 27.2 tato 'pareṇa bhallena hastāccāpam athācchinat //
MBh, 6, 50, 35.2 khaḍgena pṛthunā madhye bhānumantam athācchinat //
MBh, 6, 50, 49.1 graiveyāṇyatha śaktīśca patākāḥ kaṇapāṃstathā /
MBh, 6, 50, 49.2 tūṇīrāṇyatha yantrāṇi vicitrāṇi dhanūṃṣi ca //
MBh, 6, 50, 53.1 khalīnānyatha yoktrāṇi kaśāśca kanakojjvalāḥ /
MBh, 6, 50, 54.1 kavacānyatha carmāṇi citrāṇyāstaraṇāni ca /
MBh, 6, 50, 64.1 athāśokaḥ samādāya rathaṃ hemapariṣkṛtam /
MBh, 6, 50, 110.2 dhṛṣṭadyumnaṃ pariṣvajya sameyād atha sātyakim //
MBh, 6, 50, 111.1 athābravīd bhīmasenaṃ sātyakiḥ satyavikramaḥ /
MBh, 6, 51, 4.2 drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ //
MBh, 6, 51, 17.1 saubhadram atha saṃsaktaṃ tatra dṛṣṭvā dhanaṃjayaḥ /
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 53, 4.1 dravadbhir atha bhagnaiśca parivartadbhir eva ca /
MBh, 6, 53, 17.2 pātyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 54, 2.1 athainaṃ rathavṛndena koṣṭakīkṛtya bhārata /
MBh, 6, 54, 4.1 śastrāṇām atha tāṃ vṛṣṭiṃ śalabhānām ivāyatim /
MBh, 6, 55, 9.2 vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ //
MBh, 6, 55, 54.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 55, 57.1 iti pārthaṃ praśasyātha pragṛhyānyanmahad dhanuḥ /
MBh, 6, 55, 72.1 teṣāṃ bahutvāddhi bhṛśaṃ śarāṇāṃ diśo 'tha sarvāḥ pihitā babhūvuḥ /
MBh, 6, 55, 73.1 droṇo vikarṇo 'tha jayadrathaśca bhūriśravāḥ kṛtavarmā kṛpaśca /
MBh, 6, 55, 77.2 cakāra sāhāyyam athārjunasya viṣṇur yathā vṛtraniṣūdanasya //
MBh, 6, 55, 98.2 balānnijagrāha kirīṭamālī pade 'tha rājan daśame kathaṃcit //
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 55, 128.1 athāpayānaṃ kuravaḥ sabhīṣmāḥ sadroṇaduryodhanabāhlikāśca /
MBh, 6, 57, 23.1 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat /
MBh, 6, 58, 12.1 athainaṃ śaravarṣeṇa chādayāmāsa bhārata /
MBh, 6, 58, 29.1 atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 6, 58, 42.1 māgadho 'tha mahīpālo gajam airāvatopamam /
MBh, 6, 59, 4.2 athānantam apāraṃ ca narendrastimitahradam //
MBh, 6, 60, 65.1 tānyanīkānyathālokya rākṣasendraḥ pratāpavān /
MBh, 6, 61, 21.2 vidureṇātha bhīṣmeṇa droṇena ca mahātmanā //
MBh, 6, 61, 40.1 ṛṣayastvatha devāśca dṛṣṭvā brahmāṇam utthitam /
MBh, 6, 62, 3.2 kautūhalaparāḥ sarve pitāmaham athābruvan //
MBh, 6, 63, 5.1 mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca /
MBh, 6, 67, 12.1 atha kāmbojamukhyaistu bṛhadbhiḥ śīghragāmibhiḥ /
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 24.1 athaiṣāṃ chinnadhanuṣāṃ bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 72, 20.1 naitādṛśaṃ samudyogaṃ dṛṣṭavanto 'tha mānuṣāḥ /
MBh, 6, 73, 9.1 athāhvayanta te 'nyonyam ayaṃ prāpto vṛkodaraḥ /
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 73, 39.1 bhrātṝn athopetya tavāpi putras tasmin vimarde mahati pravṛtte /
MBh, 6, 73, 47.1 atha śuśrāva tejasvī droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 6, 73, 50.1 atha pratyāgataprāṇāstava putrā mahārathāḥ /
MBh, 6, 73, 64.1 athānyad dhanur ādāya pārṣataḥ paravīrahā /
MBh, 6, 74, 18.1 athābhimanyuṃ samare bhīmasenena saṃgatam /
MBh, 6, 74, 21.2 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samācinot //
MBh, 6, 74, 24.1 durjayo 'tha vikarṇaśca kārṣṇiṃ pañcabhir āyasaiḥ /
MBh, 6, 74, 33.2 patitāstatra dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 6, 75, 16.1 athainaṃ daśabhir bāṇaistottrair iva mahāgajam /
MBh, 6, 75, 42.1 athānyena sutīkṣṇena sarvāvaraṇabhedinā /
MBh, 6, 75, 44.1 athānyad dhanur ādāya bhārasādhanam uttamam /
MBh, 6, 75, 48.1 athāpareṇa bhallena sumuktena nipātinā /
MBh, 6, 76, 1.2 atha śūrā mahārāja parasparakṛtāgasaḥ /
MBh, 6, 77, 1.2 athātmajaṃ tava punar gāṅgeyo dhyānam āsthitam /
MBh, 6, 77, 2.2 aśvatthāmā vikarṇaśca somadatto 'tha saindhavaḥ //
MBh, 6, 77, 21.2 svayaṃ yudhiṣṭhiro rājā vyūhaṃ vajram athākarot //
MBh, 6, 77, 22.2 rathinaḥ sādinaścaiva siṃhanādam athānadan //
MBh, 6, 77, 33.1 arjuno 'tha bhṛśaṃ kruddho vārṣṇeyam idam abravīt /
MBh, 6, 78, 24.2 dārayāmāsa samare śataśo 'tha sahasraśaḥ //
MBh, 6, 79, 17.1 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ /
MBh, 6, 79, 21.1 tasminnipatite bhūmau gatasattve 'tha sārathau /
MBh, 6, 80, 6.1 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ /
MBh, 6, 80, 15.1 athainaṃ chinnadhanvānaṃ nārācena stanāntare /
MBh, 6, 80, 22.1 athāpareṇa bhallena dhanuścicheda māriṣa /
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 81, 5.1 teṣāṃ rathānām atha pṛṣṭhagopā dvātriṃśad anye 'bhyapatanta pārtham /
MBh, 6, 81, 6.2 ṣaṣṭyā śaraiḥ saṃyati tailadhautair jaghāna tān apyatha pṛṣṭhagopān //
MBh, 6, 81, 7.2 athātvarad bhīṣmavadhāya jiṣṇur balāni rājñāṃ samare nihatya //
MBh, 6, 81, 8.1 trigartarājo nihatān samīkṣya mahārathāṃstān atha bandhuvargān /
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 81, 27.2 athādade vāruṇam anyad astraṃ śikhaṇḍyathograṃ pratighātāya tasya /
MBh, 6, 81, 33.1 bhīmo 'pyathainaṃ sahasā vinadya pratyudyayau gadayā tarjamānaḥ /
MBh, 6, 81, 35.1 amūḍhacetāstvatha citraseno mahāgadām āpatantīṃ nirīkṣya /
MBh, 6, 82, 6.2 pratijagrāha gāṅgeyaḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 82, 14.2 jagāmātha parāṃ cintāṃ bhīṣmasya vadhakāṅkṣayā //
MBh, 6, 82, 29.1 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ /
MBh, 6, 82, 34.1 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ /
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 6, 82, 44.2 samantato vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 82, 45.1 arjuno 'tha suśarmādīn rājñastān sapadānugān /
MBh, 6, 83, 9.1 prāgjyotiṣād anu nṛpaḥ kausalyo 'tha bṛhadbalaḥ /
MBh, 6, 83, 14.2 aṅgadānyatha citrāṇi mahārhāṇi dhanūṃṣi ca //
MBh, 6, 83, 20.1 athetare maheṣvāsāḥ sahasainyā narādhipāḥ /
MBh, 6, 84, 5.2 cicheda sahasā rājan bāhūn atha śirāṃsi ca //
MBh, 6, 84, 10.2 tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan //
MBh, 6, 84, 22.1 athāpareṇa bhallena kuṇḍadhāraṃ mahāratham /
MBh, 6, 85, 30.3 vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 86, 6.1 arjunasyātha dāyāda irāvānnāma vīryavān /
MBh, 6, 86, 32.1 irāvān atha nirbhinnaḥ prāsaistīkṣṇair mahātmabhiḥ /
MBh, 6, 86, 34.1 irāvān atha saṃkruddhaḥ sarvāṃstānniśitaiḥ śaraiḥ /
MBh, 6, 86, 37.2 bhūyaḥ krodhasamāviṣṭā irāvantam athādravan //
MBh, 6, 86, 39.1 lāghavenātha carataḥ sarve te subalātmajāḥ /
MBh, 6, 86, 40.1 bhūmiṣṭham atha taṃ saṃkhye sampradṛśya tataḥ punaḥ /
MBh, 6, 86, 41.1 athābhyāśagatānāṃ sa khaḍgenāmitrakarśanaḥ /
MBh, 6, 86, 79.2 dantinaḥ sādinaścaiva rathino 'tha hayāstathā //
MBh, 6, 87, 25.1 athainam abravīt kruddhaḥ krūraḥ saṃraktalocanaḥ /
MBh, 6, 88, 10.1 patatyatha gaje cāpi vaṅgānām īśvaro balī /
MBh, 6, 88, 36.1 caturbhir atha nārācair āvantyasya mahātmanaḥ /
MBh, 6, 89, 4.1 athainaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 90, 13.2 citraseno vikarṇaśca saindhavo 'tha bṛhadbalaḥ /
MBh, 6, 91, 16.1 etāvad uktvā rājānaṃ bhagadattam athābravīt /
MBh, 6, 91, 29.2 nyapatanta tadā bhūmau śataśo 'tha sahasraśaḥ //
MBh, 6, 91, 31.2 bhagadatto maheṣvāso bhīmasenam athādravat //
MBh, 6, 91, 53.2 pādātāṃśca susaṃkruddhaḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 91, 55.2 ghaṭotkaco 'tha saṃkruddho bhagadattam upādravat //
MBh, 6, 92, 13.1 atha śabdo mahān āsīt tava sainyasya bhārata /
MBh, 6, 96, 42.1 so 'tividdho mahārāja muhūrtam atha māriṣa /
MBh, 6, 96, 46.2 śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 97, 42.1 samutsṛjyātha śaineyo gautamaṃ rathināṃ varam /
MBh, 6, 97, 43.2 athainaṃ chinnadhanvānaṃ tāḍayāmāsa sāyakaiḥ //
MBh, 6, 98, 18.1 atha kruddho raṇe pārthastrigartān prati bhārata /
MBh, 6, 98, 35.1 viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot /
MBh, 6, 99, 2.2 vyadhamanniśitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 99, 25.2 kakṣyābhir atha tottraiśca ghaṇṭābhistomaraistathā //
MBh, 6, 99, 28.2 vātāyamānān adrākṣaṃ śataśo 'tha sahasraśaḥ //
MBh, 6, 100, 29.1 tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ /
MBh, 6, 101, 22.2 patitāḥ pātyamānāśca śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 7.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ /
MBh, 6, 102, 19.2 apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 23.2 paripetur drutaṃ tatra śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 45.2 athāsya tad api kruddhaścicheda dhanur arjunaḥ //
MBh, 6, 102, 78.1 vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ /
MBh, 6, 103, 69.1 śakyo vajradharo jetuṃ varuṇo 'tha yamastathā /
MBh, 6, 104, 16.2 āsurān akarod vyūhān paiśācān atha rākṣasān //
MBh, 6, 104, 55.1 droṇaṃ ca droṇaputraṃ ca kṛpaṃ cātha suyodhanam /
MBh, 6, 105, 9.2 kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 105, 11.1 athopāyānmahārāja savyasācī paraṃtapaḥ /
MBh, 6, 106, 1.3 śikhaṇḍinam athovāca samabhyehi pitāmaham //
MBh, 6, 107, 10.1 athānyad dhanur ādāya vegavat paravīrahā /
MBh, 6, 107, 29.2 athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ //
MBh, 6, 107, 42.1 bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam /
MBh, 6, 108, 1.2 atha vīro maheṣvāso mattavāraṇavikramaḥ /
MBh, 6, 109, 8.3 athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ //
MBh, 6, 109, 11.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 6, 109, 29.1 athānyad dhanur ādāya kṛtavarmā vṛkodaram /
MBh, 6, 109, 33.2 preṣayāmāsur avyagrāḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 109, 36.1 athetare maheṣvāsāḥ pañca pañca śilīmukhān /
MBh, 6, 109, 43.1 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham /
MBh, 6, 109, 44.3 bībhatsustān athāvidhyad bhīmasya priyakāmyayā //
MBh, 6, 110, 26.2 athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi //
MBh, 6, 110, 27.1 athānyad dhanur ādāya samare bhārasādhanam /
MBh, 6, 110, 33.1 udbhrāntaisturagaiḥ so 'tha dravamāṇaiḥ samantataḥ /
MBh, 6, 112, 109.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 6, 112, 117.1 atha pārtho mahābāhur drāvayitvā varūthinīm /
MBh, 6, 112, 134.2 vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ /
MBh, 6, 113, 37.2 sātyakiśca mahārāja saubhadro 'tha ghaṭotkacaḥ //
MBh, 6, 114, 47.1 athainaṃ daśabhir viddhvā dhvajam ekena cicchide /
MBh, 6, 114, 50.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samardayat /
MBh, 6, 114, 64.1 carmāthādatta gāṅgeyo jātarūpapariṣkṛtam /
MBh, 6, 114, 67.1 atha te tomaraiḥ prāsair bāṇaughaiśca samantataḥ /
MBh, 6, 114, 76.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 6, 114, 79.1 nipātayata gṛhṇīta vidhyatātha ca karṣata /
MBh, 6, 114, 80.1 abhihatya śaraughaistaṃ śataśo 'tha sahasraśaḥ /
MBh, 6, 115, 25.1 sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān /
MBh, 6, 115, 30.1 atha pāṇḍūn kurūṃścaiva praṇipatyāgrataḥ sthitān /
MBh, 6, 115, 62.1 atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ /
MBh, 6, 116, 15.1 athopetya mahābāhur abhivādya pitāmaham /
MBh, 6, 116, 38.1 āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam /
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 7, 2, 2.2 athopāyāt tūrṇam amitrakarśano dhanurdharāṇāṃ pravarastadā vṛṣaḥ //
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 15.2 yaśaḥ paraṃ jagati vibhāvya vartitā parair hato yudhi śayitātha vā punaḥ //
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 4, 13.1 iti śrutvā vacaḥ so 'tha caraṇāvabhivādya ca /
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 5, 34.3 traiyambakam atheṣvastram astrāṇi vividhāni ca //
MBh, 7, 5, 37.1 athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ /
MBh, 7, 6, 42.1 atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī /
MBh, 7, 7, 4.1 kekayā bhīmasenaśca saubhadro 'tha ghaṭotkacaḥ /
MBh, 7, 7, 19.1 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ /
MBh, 7, 9, 12.1 tarasaivābhipatyātha yo vai droṇam upādravat /
MBh, 7, 10, 27.1 tathā gadaśca sāmbaśca pradyumno 'tha vidūrathaḥ /
MBh, 7, 10, 28.2 pṛthuśca vipṛthuścaiva samīko 'thārimejayaḥ //
MBh, 7, 11, 5.2 tam athovāca durdharṣam ācāryaṃ jayatāṃ varam //
MBh, 7, 13, 47.1 pauravastvatha saubhadraṃ śaravrātair avākirat /
MBh, 7, 13, 59.2 cichedāthāsinā kārṣṇiścarmaṇā saṃrurodha ca //
MBh, 7, 13, 60.2 tam udyamya mahākhaḍgaṃ carma cātha punar balī //
MBh, 7, 13, 74.2 sahitāḥ sarvarājānaḥ siṃhanādam athānadan //
MBh, 7, 13, 79.1 athainaṃ sahasā sarve samantānniśitaiḥ śaraiḥ /
MBh, 7, 14, 28.1 athāplutya padānyaṣṭau saṃnipatya gajāviva /
MBh, 7, 15, 5.2 apātayad raṇe rājañ śataśo 'tha sahasraśaḥ //
MBh, 7, 16, 10.2 athāpayāti saṃgrāmād vijayāt tad viśiṣyate //
MBh, 7, 16, 16.1 adyāstvanarjunā bhūmir atrigartātha vā punaḥ /
MBh, 7, 17, 22.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 18, 7.1 atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ /
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 18, 16.1 atha prahasya bībhatsur lalitthānmālavān api /
MBh, 7, 20, 12.1 athānyad dhanur ādāya satyajid vegavattaram /
MBh, 7, 24, 12.1 athānyad dhanur ādāya saindhavaḥ kṛtahastavat /
MBh, 7, 24, 26.1 atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ /
MBh, 7, 24, 48.2 sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat //
MBh, 7, 24, 53.1 athāplutya rathāt tūrṇaṃ yūpaketur amitrahā /
MBh, 7, 25, 25.2 avākirañ śaraistīkṣṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 25, 31.1 tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ /
MBh, 7, 26, 9.1 vacanād atha kṛṣṇastu prayayau savyasācinaḥ /
MBh, 7, 28, 4.1 atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ /
MBh, 7, 28, 7.2 prerayat savyasācī tāṃstridhaikaikam athāchinat //
MBh, 7, 29, 19.2 ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ //
MBh, 7, 29, 25.1 ambhasastasya nāśārtham ādityāstram athārjunaḥ /
MBh, 7, 30, 8.2 tatra tatra sma pāñcālyo dhṛṣṭadyumno 'tha dhīyate //
MBh, 7, 30, 13.2 dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā //
MBh, 7, 31, 29.2 svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ //
MBh, 7, 32, 16.1 tatrārjunasyātha paraiḥ sārdhaṃ samabhavad raṇaḥ /
MBh, 7, 34, 22.2 ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ /
MBh, 7, 35, 34.2 tūṇān varmāṇyatho kakṣyā graiveyān atha kambalān //
MBh, 7, 36, 7.1 saṃmohayitvā tam atha duryodhanam amocayan /
MBh, 7, 36, 8.2 vimukhīkṛtya saubhadraḥ siṃhanādam athānadat //
MBh, 7, 36, 29.1 athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam /
MBh, 7, 37, 9.1 śalyabhrātaryathārugṇe bahuśastasya sainikāḥ /
MBh, 7, 38, 9.1 athābravīnmahāprājño bhāradvājaḥ pratāpavān /
MBh, 7, 38, 15.1 atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam /
MBh, 7, 38, 30.1 atha paṇavamṛdaṅgadundubhīnāṃ kṛkaramahānakabherijharjharāṇām /
MBh, 7, 39, 1.3 abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt //
MBh, 7, 39, 10.2 athainaṃ pañcaviṃśatyā punaścaiva samarpayat //
MBh, 7, 39, 13.2 pāñcālāḥ kekayāścaiva siṃhanādam athānadan //
MBh, 7, 41, 13.2 svapnānte 'pyatha caivāha haraḥ sindhupateḥ sutam /
MBh, 7, 41, 16.1 evam uktastu deveśo jayadratham athābravīt /
MBh, 7, 42, 10.1 athāsya śitapītena bhallenādiśya kārmukam /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 43, 6.2 vātāyamānair atha tair aśvair apahṛto raṇāt //
MBh, 7, 44, 9.1 atha rukmaratho nāma madreśvarasuto balī /
MBh, 7, 44, 12.1 so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasyathānadat /
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 45, 2.1 aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam /
MBh, 7, 45, 3.1 duryodhane 'tha vimukhe rājaputraśate hate /
MBh, 7, 45, 6.2 kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ //
MBh, 7, 45, 23.2 athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ /
MBh, 7, 45, 24.1 tānnivāryārjunir bāṇaiḥ krāthaputram athārdayat /
MBh, 7, 46, 11.2 athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare //
MBh, 7, 46, 21.1 atha kosalarājastu virathaḥ khaḍgacarmadhṛt /
MBh, 7, 47, 2.1 prativivyādha rādheyastāvadbhir atha taṃ punaḥ /
MBh, 7, 47, 5.1 atha karṇasya sacivān ṣaṭ śūrāṃścitrayodhinaḥ /
MBh, 7, 47, 6.1 athetarānmaheṣvāsān daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 47, 10.2 saṃrambhād raktanayano vākyam uccair athābravīt //
MBh, 7, 47, 16.1 taṃ saubalastribhir viddhvā duryodhanam athābravīt /
MBh, 7, 47, 17.1 athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā /
MBh, 7, 47, 24.1 atha karṇaḥ punar droṇam āhārjuniśarārditaḥ /
MBh, 7, 47, 29.2 athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru //
MBh, 7, 48, 12.1 dauḥśāsanir athotthāya kurūṇāṃ kīrtivardhanaḥ /
MBh, 7, 48, 47.2 vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ piśācasaṃghāśca sudāruṇā raṇe //
MBh, 7, 53, 11.1 athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ /
MBh, 7, 53, 16.1 atha rakṣā na me saṃkhye kriyate kurunandana /
MBh, 7, 54, 9.1 atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ /
MBh, 7, 55, 13.1 dhik kekayāṃstathā cedīnmatsyāṃścaivātha sṛñjayān /
MBh, 7, 57, 17.2 atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam //
MBh, 7, 58, 1.3 sātyagād rajanī rājann atha rājānvabudhyata //
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 60, 19.1 atha jagrāha govindo raśmīn raśmivatāṃ varaḥ /
MBh, 7, 61, 33.2 droṇasyātha vikarṇasya bāhlikasya kṛpasya ca //
MBh, 7, 62, 14.2 atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ //
MBh, 7, 63, 11.2 bhāradvājo mahārāja jayadratham athābravīt //
MBh, 7, 64, 20.1 atha kṛṣṇo 'pyasaṃbhrāntaḥ pārthena saha māriṣa /
MBh, 7, 66, 22.1 athātyarthavisṛṣṭena dviṣatām asubhojinā /
MBh, 7, 66, 37.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 7, 67, 15.1 atha tau vadhyamānau tu droṇena rathasattamau /
MBh, 7, 67, 22.1 athānyad dhanur ādāya kṛtavarmā mahārathaḥ /
MBh, 7, 67, 31.1 athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ /
MBh, 7, 67, 38.2 athainaṃ saptasaptatyā nārācānāṃ samārpayat //
MBh, 7, 67, 40.1 athānyad dhanur ādāya sa rājā krodhamūrchitaḥ /
MBh, 7, 67, 55.2 kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā //
MBh, 7, 67, 63.2 sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat //
MBh, 7, 68, 2.1 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ /
MBh, 7, 68, 63.1 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām /
MBh, 7, 69, 52.2 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān /
MBh, 7, 69, 66.2 bṛhaspatir athovāca agniveśyāya dhīmate //
MBh, 7, 70, 14.1 athāpare 'pi rājānaḥ parāvṛtya samantataḥ /
MBh, 7, 70, 21.1 bhojam eke nyavartanta jalasaṃdham athāpare /
MBh, 7, 72, 30.1 athāsmai tvarito bāṇam aparaṃ jīvitāntakam /
MBh, 7, 73, 48.2 na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ //
MBh, 7, 74, 22.1 athānye dhanuṣī rājan pragṛhya samare tadā /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 75, 10.1 kim adbhutataraṃ loke bhavitāpyatha vāpyabhūt /
MBh, 7, 75, 12.1 athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata /
MBh, 7, 75, 34.1 divākare 'tha rajasā sarvataḥ saṃvṛte bhṛśam /
MBh, 7, 76, 14.1 atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau /
MBh, 7, 76, 38.1 kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ /
MBh, 7, 78, 32.1 atha nārjunagovindau ratho vāpi vyadṛśyata /
MBh, 7, 78, 33.2 tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ //
MBh, 7, 78, 46.1 atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau /
MBh, 7, 81, 8.2 vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 81, 23.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 81, 30.2 svasti droṇāya sahasā sarvabhūtānyathābruvan //
MBh, 7, 82, 1.2 bṛhatkṣatram athāyāntaṃ kekayaṃ dṛḍhavikramam /
MBh, 7, 82, 4.1 athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā /
MBh, 7, 82, 5.1 athānyad dhanur ādāya bṛhatkṣatro hasann iva /
MBh, 7, 82, 9.1 dhṛṣṭaketum athāyāntaṃ droṇahetoḥ parākramī /
MBh, 7, 82, 23.1 athāpareṇa bhallena pītena niśitena ca /
MBh, 7, 84, 30.2 niśamya taṃ pratyanadaṃstu kauravās tato dhvanir bhuvanam athāspṛśad bhṛśam //
MBh, 7, 85, 31.2 droṇo 'jayanmahābāhuḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 87, 19.1 atha yān rathino rājan samantād anupaśyasi /
MBh, 7, 87, 39.2 kṛtārtham atha cātmānaṃ manyate kālacoditaḥ //
MBh, 7, 87, 66.1 atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt /
MBh, 7, 88, 45.1 athāsya bahubhir bāṇair achinat paramāstravit /
MBh, 7, 88, 48.2 vyasṛjad viśikhāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 88, 50.1 athāsya bhallena śiraḥ sāratheḥ samakṛntata /
MBh, 7, 88, 51.1 atha bhojastvasaṃbhrānto nigṛhya turagān svayam /
MBh, 7, 90, 15.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 90, 24.1 athainaṃ pañcabhir bāṇair ājaghāna stanāntare /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 91, 8.1 sābhajyatātha pṛtanā śaineyaśarapīḍitā /
MBh, 7, 91, 42.1 athānyad dhanur ādāya sarvakāyāvadāraṇam /
MBh, 7, 92, 14.3 athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot //
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 93, 14.1 athāpareṇa bhallena hemapuṅkhena patriṇā /
MBh, 7, 93, 17.1 athānyad dhanur ādāya sātyakiḥ satyavikramaḥ /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 95, 33.1 teṣām iṣūn athāstrāṇi vegavannataparvabhiḥ /
MBh, 7, 96, 12.1 atha śabdo mahān āsīt tava sainyasya māriṣa /
MBh, 7, 96, 36.1 athānyad dhanur ādāya syālastava viśāṃ pate /
MBh, 7, 97, 27.2 nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 98, 1.3 bhāradvājastato vākyaṃ duḥśāsanam athābravīt //
MBh, 7, 98, 25.2 drāvayāmāsa yodhān vai śataśo 'tha sahasraśaḥ //
MBh, 7, 99, 20.1 athānyad dhanur ādāya putrastava janeśvara /
MBh, 7, 100, 3.1 atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ /
MBh, 7, 100, 12.1 athākrandad bhīmaseno dhṛṣṭadyumnaśca māriṣa /
MBh, 7, 100, 36.1 atha duryodhano rājā dṛḍham ādāya kārmukam /
MBh, 7, 101, 28.1 athānyad dhanur ādāya śaiśupālir mahārathaḥ /
MBh, 7, 101, 29.2 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 101, 42.2 vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 101, 63.2 atha droṇaṃ samārohaccekitāno mahārathaḥ //
MBh, 7, 101, 67.2 pāñcālān pāṇḍavāṃścaiva mahad bhayam athāviśat //
MBh, 7, 101, 70.1 atha droṇaṃ mahārāja vicarantam abhītavat /
MBh, 7, 102, 5.2 yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam //
MBh, 7, 102, 82.1 atha bhīmastu tacchrutvā guror vākyam apetabhīḥ /
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 102, 94.1 athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam /
MBh, 7, 103, 12.2 vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 104, 21.1 athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ /
MBh, 7, 104, 25.3 cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 108, 34.2 vepamāna iva krodhād vyādideśātha durjayam //
MBh, 7, 109, 3.1 atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat /
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 111, 9.1 avārohad rathāt tasmād atha karṇo mahārathaḥ /
MBh, 7, 111, 13.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat /
MBh, 7, 112, 16.2 sādhu sādhviti vegena siṃhanādam athānadan //
MBh, 7, 113, 6.2 ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 114, 5.1 athāpareṇa bhallena sūtaputraṃ stanāntare /
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 114, 64.1 vyavasthānam athākāṅkṣan dhanaṃjayaśarair hatam /
MBh, 7, 114, 65.2 hastyaṅgānyatha karṇāya prāhiṇot pāṇḍavo nadan //
MBh, 7, 114, 71.1 munir bhūtvātha vā bhīma phalānyaddhi sudurmate /
MBh, 7, 114, 77.1 athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ /
MBh, 7, 115, 18.1 athāsya sūtasya śiro nikṛtya bhallena kālānalasaṃnibhena /
MBh, 7, 115, 22.1 athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ /
MBh, 7, 116, 3.1 athainaṃ rathavaṃśena sarvataḥ saṃnivārya te /
MBh, 7, 116, 11.2 atha pārthaṃ mahābāhur dhanaṃjayam upāsadat //
MBh, 7, 117, 23.1 daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān /
MBh, 7, 117, 47.1 atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata /
MBh, 7, 117, 50.1 athābravīddhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ /
MBh, 7, 117, 53.1 atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe /
MBh, 7, 118, 6.2 astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā //
MBh, 7, 118, 17.2 yiyāsur brahmalokāya prāṇān prāṇeṣvathājuhot //
MBh, 7, 119, 15.1 tadavasthaḥ kṛtastena somadatto 'tha māriṣa /
MBh, 7, 120, 8.1 duryodhanaśca karṇaśca vṛṣaseno 'tha madrarāṭ /
MBh, 7, 120, 40.1 duryodhanaśca karṇaśca vṛṣaseno 'tha madrarāṭ /
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 120, 68.1 athānyad dhanur ādāya sūtaputraḥ pratāpavān /
MBh, 7, 120, 83.1 athārjunaḥ sarvatodhāram astraṃ prāduścakre trāsayan dhārtarāṣṭrān /
MBh, 7, 121, 7.2 adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 121, 27.1 atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale /
MBh, 7, 121, 36.1 upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam /
MBh, 7, 121, 38.1 kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ /
MBh, 7, 122, 9.1 atha śāradvato rājan kaunteyaśarapīḍitaḥ /
MBh, 7, 122, 42.2 dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ //
MBh, 7, 125, 31.2 abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ //
MBh, 7, 128, 31.2 atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge //
MBh, 7, 129, 23.1 bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam /
MBh, 7, 130, 17.2 athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat //
MBh, 7, 130, 25.1 jayarātam athākṣipya nadan savyena pāṇinā /
MBh, 7, 131, 9.2 sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt //
MBh, 7, 131, 54.1 atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam /
MBh, 7, 131, 66.1 athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau /
MBh, 7, 131, 72.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 131, 90.1 atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe /
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 132, 10.1 yugapat petatur atha ghorau parighamārgaṇau /
MBh, 7, 132, 12.1 bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ /
MBh, 7, 133, 24.2 karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt //
MBh, 7, 133, 59.1 vikarṇaścitrasenaśca bāhlīko 'tha jayadrathaḥ /
MBh, 7, 133, 62.2 teṣām api hatāḥ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 134, 7.1 tvayi karṇe kṛpe droṇe madrarāje 'tha saubale /
MBh, 7, 134, 11.2 dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan //
MBh, 7, 134, 20.2 dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ /
MBh, 7, 134, 50.1 athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim /
MBh, 7, 135, 28.1 drauṇir evam athābhāṣya pārṣataṃ paravīrahā /
MBh, 7, 135, 44.2 vāditrāṇyabhyavādyanta śataśo 'tha sahasraśaḥ //
MBh, 7, 135, 47.2 vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ //
MBh, 7, 137, 16.1 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat /
MBh, 7, 137, 17.1 athānyad dhanur ādāya sātyakir vegavattaram /
MBh, 7, 137, 21.1 athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām /
MBh, 7, 137, 22.1 athānyad dhanur ādāya somadatto mahārathaḥ /
MBh, 7, 138, 10.3 senāgoptṝn athādiśya punar vyūham akalpayat //
MBh, 7, 138, 24.2 sarveṣu sainyeṣu padātisaṃghān acodayaṃste 'tha cakruḥ pradīpān //
MBh, 7, 139, 25.1 sṛñjayeṣvatha sarveṣu nihateṣu camūmukhe /
MBh, 7, 140, 7.1 sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 140, 8.1 bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam /
MBh, 7, 140, 10.1 śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam /
MBh, 7, 140, 11.1 prativindhyam athāyāntaṃ mayūrasadṛśair hayaiḥ /
MBh, 7, 140, 12.1 bhaimasenim athāyāntaṃ māyāśataviśāradam /
MBh, 7, 140, 15.1 śatānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe /
MBh, 7, 140, 17.2 dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat //
MBh, 7, 140, 19.2 yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 7, 140, 26.1 athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 141, 2.1 athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 8.1 athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ /
MBh, 7, 141, 43.1 atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ /
MBh, 7, 141, 48.1 athānyad dhanur ādāya bhīmaseno mahābalaḥ /
MBh, 7, 141, 61.1 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha /
MBh, 7, 142, 1.2 sahadevam athāyāntaṃ droṇaprepsuṃ viśāṃ pate /
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 7, 142, 27.1 śatānīkam athāyāntaṃ madrarājo mahāmṛdhe /
MBh, 7, 142, 41.1 athainaṃ niśitair bāṇaiścaturbhir bharatarṣabha /
MBh, 7, 143, 9.1 śatānīko 'tha saṃkruddhaścitrasenasya māriṣa /
MBh, 7, 143, 29.1 prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn /
MBh, 7, 143, 38.2 athainaṃ daśabhir bhallaiśchinnadhanvānam ārdayat //
MBh, 7, 144, 24.1 athānyad dhanur ādāya gautamo rathināṃ varaḥ /
MBh, 7, 146, 3.1 athainaṃ koṣṭhakīkṛtya sarvataste mahārathāḥ /
MBh, 7, 146, 22.1 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ /
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 146, 45.2 vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 146, 49.1 atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 147, 11.1 atha droṇo maheṣvāso daśabhiḥ śinipuṃgavam /
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 148, 37.3 ājuhāvātha tad rakṣaḥ taccāsīt prādur agrataḥ //
MBh, 7, 150, 54.2 alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan //
MBh, 7, 150, 58.1 atha dehair navair anyair dikṣu sarvāsvadṛśyata /
MBh, 7, 150, 71.1 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ /
MBh, 7, 150, 78.1 bhūyaścāñjalikenātha samārgaṇagaṇaṃ mahat /
MBh, 7, 150, 79.1 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat /
MBh, 7, 150, 102.3 athainaṃ vāgbhir ugrābhistrāsayāṃcakrire tadā //
MBh, 7, 152, 8.2 alāyudhaṃ rākṣasendram āhūyedam athābravīt //
MBh, 7, 152, 38.1 atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ /
MBh, 7, 153, 31.1 athābhipatya vegena samudbhrāmya ca rākṣasam /
MBh, 7, 153, 37.1 atha duryodhano rājā dṛṣṭvā hatam alāyudham /
MBh, 7, 154, 12.1 avindamānās tv atha śarma saṃkhye yaudhiṣṭhiraṃ te balam anvapadyan /
MBh, 7, 155, 22.1 kuṇḍalābhyāṃ nimāyātha divyena kavacena ca /
MBh, 7, 155, 30.1 athāpare nihatā rākṣasendrā hiḍimbakirmīrabakapradhānāḥ /
MBh, 7, 161, 2.1 atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ /
MBh, 7, 161, 12.1 atha duryodhanaḥ karṇaḥ śakuniścāpi saubalaḥ /
MBh, 7, 161, 51.2 atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata //
MBh, 7, 162, 29.1 hastasaṃsparśam āpannān parān vāpyatha vā svakān /
MBh, 7, 162, 31.1 tatra nāgā hayā yodhā rathino 'tha padātayaḥ /
MBh, 7, 162, 48.1 apasavyaṃ cakārātha mādrīputrastavātmajam /
MBh, 7, 163, 28.1 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam /
MBh, 7, 164, 22.1 atha duryodhano rājā sātyakiṃ pratyabhāṣata /
MBh, 7, 164, 87.1 viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ /
MBh, 7, 164, 122.1 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ /
MBh, 7, 164, 127.2 sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca //
MBh, 7, 164, 152.1 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam /
MBh, 7, 165, 60.1 parājayam athāvāpya paratra ca mahad bhayam /
MBh, 7, 165, 97.1 atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ /
MBh, 7, 165, 100.2 ahanacchātravān bhallaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 165, 119.2 divyānyastrāṇyathotsṛjya raṇe prāya upāviśat //
MBh, 7, 166, 44.1 taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau /
MBh, 7, 166, 45.1 athainam abravīd rājan bhagavān devasattamaḥ /
MBh, 7, 168, 20.1 atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ /
MBh, 7, 168, 21.1 tataḥ pāñcālarājasya putraḥ pārtham athābravīt /
MBh, 7, 169, 30.2 vaktum icchasi vaktavyaḥ kasmānmāṃ paruṣāṇyatha //
MBh, 7, 169, 33.1 atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam /
MBh, 7, 170, 19.1 caturdiśaṃ vicitrāśca śataghnyo 'tha hutāśadāḥ /
MBh, 7, 170, 46.1 atha vāpyanayā gurvyā hemavigrahayā raṇe /
MBh, 7, 170, 60.2 tad astravīryaṃ vipulaṃ bhīmamūrdhanyathāpatat //
MBh, 7, 171, 24.2 duryodhano mahārāja droṇaputram athābravīt //
MBh, 7, 171, 53.1 athānyena supuṅkhena śareṇa nataparvaṇā /
MBh, 7, 171, 61.1 tato 'rjunaṃ ṣaḍbhir athājaghāna drauṇāyanir daśabhir vāsudevam /
MBh, 7, 172, 8.2 atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt //
MBh, 7, 172, 54.1 athāparaṃ tapastaptvā dvistato 'nyat punar mahat /
MBh, 7, 172, 65.1 abhivādyātha rudrāya sadyo 'ndhakanipātine /
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 8, 1, 4.2 duḥśāsano 'tha śakunir na nidrām upalebhire //
MBh, 8, 4, 8.1 atha putro vikarṇas te kṣatravratam anusmaran /
MBh, 8, 4, 104.2 athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra /
MBh, 8, 4, 108.3 naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ //
MBh, 8, 8, 19.1 athāpare punaḥ śūrāś cedipāñcālakekayāḥ /
MBh, 8, 8, 36.1 atha kārmukam ādāya mahājaladanisvanam /
MBh, 8, 9, 9.1 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye /
MBh, 8, 9, 16.2 atha tau sāyakais tīkṣṇaiś chādayāmāsa duḥsahaiḥ //
MBh, 8, 9, 17.1 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān /
MBh, 8, 10, 8.1 śrutakarmāṇam atha vai nārācena stanāntare /
MBh, 8, 10, 12.1 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ /
MBh, 8, 10, 19.2 pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān //
MBh, 8, 11, 2.1 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ /
MBh, 8, 12, 18.1 atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān /
MBh, 8, 12, 18.2 seṣuṇā pāṇināhūya hasan drauṇir athābravīt //
MBh, 8, 12, 27.2 cichedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ //
MBh, 8, 12, 47.1 atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt /
MBh, 8, 12, 51.1 atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam /
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 12, 55.2 chatrāṇi ketūṃs turagān athaiṣāṃ vastrāṇi mālyāny atha bhūṣaṇāni //
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 12, 67.1 athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam /
MBh, 8, 13, 1.2 athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ /
MBh, 8, 13, 3.1 māgadho 'thāpy atikrānto dviradena pramāthinā /
MBh, 8, 13, 9.1 athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite /
MBh, 8, 13, 13.1 athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ /
MBh, 8, 13, 19.1 athārdhacandreṇa hṛtaṃ kirīṭinā papāta daṇḍasya śiraḥ kṣitiṃ dvipāt /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 14, 5.2 āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 14, 18.1 athārjunarathaṃ vīrās tvadīyāḥ samupādravan /
MBh, 8, 14, 22.1 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha /
MBh, 8, 15, 23.1 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ /
MBh, 8, 15, 24.1 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā /
MBh, 8, 15, 27.1 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ /
MBh, 8, 15, 40.1 dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ /
MBh, 8, 17, 37.1 athānyad dhanur ādāya sahadevaḥ pratāpavān /
MBh, 8, 17, 42.2 athāsmai subahūn bāṇān mādrīputraḥ samācinot //
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 17, 61.1 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ /
MBh, 8, 17, 63.1 athānyad dhanur ādāya karṇo vaikartanas tadā /
MBh, 8, 17, 64.1 uraḥsthair atha tair bāṇair mādrīputro vyarocata /
MBh, 8, 17, 65.2 athāsya dhanuṣaḥ koṭiṃ punaś cicheda māriṣa //
MBh, 8, 17, 82.2 preṣayāmāsa samare śataśo 'tha sahasraśaḥ //
MBh, 8, 17, 86.1 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamaccharaiḥ /
MBh, 8, 17, 88.2 vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ //
MBh, 8, 17, 96.2 vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati //
MBh, 8, 18, 6.2 athāsya samare kruddho dhvajaṃ cicheda kāñcanam //
MBh, 8, 18, 23.1 chādayāmāsur atha te tava syālasya taṃ ratham /
MBh, 8, 18, 64.1 athānyad dhanur ādāya drupadasyātmajo balī /
MBh, 8, 18, 67.1 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham /
MBh, 8, 19, 11.1 athetarān mahārāja yatamānān mahārathān /
MBh, 8, 19, 19.2 pātayāmāsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 19, 24.1 akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha /
MBh, 8, 19, 27.1 hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata /
MBh, 8, 19, 44.1 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram /
MBh, 8, 19, 45.1 atha tūryasahasrāṇi prāvādyanta mahāmṛdhe /
MBh, 8, 19, 51.1 nāgā hayān samāsādya vikṣipanto bahūn atha /
MBh, 8, 19, 67.2 kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ //
MBh, 8, 20, 13.2 athānyad dhanur ādāya pratyavidhyata pāṇḍavam //
MBh, 8, 20, 23.1 nipapāta tataḥ sātha hemadaṇḍā mahāghanā /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 21, 13.1 atha puruṣavarau kṛtāhnikau bhavam abhipūjya yathāvidhi prabhum /
MBh, 8, 21, 15.1 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ /
MBh, 8, 21, 23.1 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ /
MBh, 8, 21, 24.1 atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ /
MBh, 8, 21, 31.1 atha karṇāstram astreṇa pratihatyārjunaḥ svayam /
MBh, 8, 22, 12.1 atha pratīpakartāraṃ satataṃ vijitātmanām /
MBh, 8, 23, 24.1 atha vāpy eka evāhaṃ yotsyāmi kurunandana /
MBh, 8, 23, 32.1 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ /
MBh, 8, 23, 33.1 athānyonyasya saṃyogāc cāturvarṇyasya bhārata /
MBh, 8, 24, 9.2 sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan //
MBh, 8, 24, 41.2 ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani /
MBh, 8, 24, 115.1 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
MBh, 8, 24, 144.1 abhigamya tato devā maheśvaram athābruvan /
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 8, 28, 14.1 atha haṃsāḥ samudrānte kadācid abhipātinaḥ /
MBh, 8, 28, 15.1 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan /
MBh, 8, 28, 22.1 atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ /
MBh, 8, 28, 24.2 niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca //
MBh, 8, 28, 30.1 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ /
MBh, 8, 28, 32.1 prapetatuḥ spardhayātha tatas tau haṃsavāyasau /
MBh, 8, 28, 33.1 petivān atha cakrāṅgaḥ petivān atha vāyasaḥ /
MBh, 8, 28, 33.1 petivān atha cakrāṅgaḥ petivān atha vāyasaḥ /
MBh, 8, 28, 34.1 atha kākasya citrāṇi patitānītarāṇi ca /
MBh, 8, 28, 34.2 dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ //
MBh, 8, 28, 39.1 atha haṃsaḥ sa tacchrutvā prāpatat paścimāṃ diśam /
MBh, 8, 28, 43.1 atha haṃso 'bhyatikramya muhūrtam iti ceti ca /
MBh, 8, 29, 26.1 astrāṇi paśyādya mamottamāni brāhmāṇi divyāny atha mānuṣāṇi /
MBh, 8, 30, 64.1 atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā /
MBh, 8, 30, 75.1 ā pāñcālebhyaḥ kuravo naimiṣāś ca matsyāś caivāpy atha jānanti dharmam /
MBh, 8, 31, 37.1 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam /
MBh, 8, 31, 46.2 svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ //
MBh, 8, 31, 60.1 athaivaṃ paritoṣas te vācoktvā sumanā bhava /
MBh, 8, 32, 7.1 atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe /
MBh, 8, 32, 8.1 atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ /
MBh, 8, 32, 15.1 atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa /
MBh, 8, 32, 31.1 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan /
MBh, 8, 32, 34.2 cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 32, 47.1 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ /
MBh, 8, 32, 51.2 kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat //
MBh, 8, 32, 54.1 athānyam api jagrāha suparvāṇaṃ sutejanam /
MBh, 8, 32, 59.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 8, 32, 61.1 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ /
MBh, 8, 32, 64.1 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ /
MBh, 8, 32, 67.1 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ /
MBh, 8, 33, 7.1 atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam /
MBh, 8, 33, 41.1 atha prayāntaṃ rājānam anvayus te tadācyutam /
MBh, 8, 33, 65.2 vasanāny atha varmāṇi hanyamānān hatān api /
MBh, 8, 34, 11.2 sūtaputram athovāca madrāṇām īśvaro vibhuḥ //
MBh, 8, 34, 29.1 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam /
MBh, 8, 34, 33.2 atha taṃ chinnadhanvānam abhyavidhyat stanāntare /
MBh, 8, 37, 12.2 nigṛhya balavat tūrṇaṃ siṃhanādam athānadan //
MBh, 8, 37, 19.1 ity evam uktvā bībhatsur devadattam athādhamat /
MBh, 8, 38, 14.1 yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati /
MBh, 8, 38, 25.1 athāsya saśaraṃ cāpaṃ punaś cicheda māriṣa /
MBh, 8, 39, 16.1 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat /
MBh, 8, 39, 17.1 athānyad dhanur ādāya śrutakīrtir mahārathaḥ /
MBh, 8, 39, 23.1 athānyad dhanur ādāya droṇaputraḥ pratāpavān /
MBh, 8, 40, 24.1 athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa /
MBh, 8, 40, 31.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ /
MBh, 8, 40, 49.1 athāparān mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 40, 79.1 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt /
MBh, 8, 40, 125.2 tvaramāṇas tvarākāle drauṇer dhanur athāchinat /
MBh, 8, 40, 128.2 nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ /
MBh, 8, 42, 23.1 athābravīn mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 42, 28.2 niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ //
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 42, 54.1 athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ /
MBh, 8, 44, 22.2 śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ //
MBh, 8, 44, 29.1 athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 44, 31.1 athānyad dhanur ādāya putras te bharatarṣabha /
MBh, 8, 44, 37.2 anyonyam ācchādayatām athābhajyata vāhinī //
MBh, 8, 44, 44.1 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata /
MBh, 8, 44, 44.3 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam //
MBh, 8, 44, 45.3 apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ //
MBh, 8, 44, 50.2 athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ //
MBh, 8, 45, 27.1 athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 8, 45, 45.1 athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ /
MBh, 8, 45, 64.1 athābravīd arjunaṃ bhīmasenaḥ svavīryam āśritya kurupravīra /
MBh, 8, 49, 36.2 athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam //
MBh, 8, 49, 43.1 atha dasyubhayāt kecit tadā tad vanam āviśan /
MBh, 8, 49, 44.1 atha kauśikam abhyetya prāhus taṃ satyavādinam /
MBh, 8, 49, 72.2 ity evam uktas tu janārdanena pārthaḥ praśasyātha suhṛdvadhaṃ tam /
MBh, 8, 50, 39.1 ājñaptas tv atha kṛṣṇena dāruko rājasattama /
MBh, 8, 50, 47.1 prayātasyātha pārthasya mahān svedo vyajāyata /
MBh, 8, 51, 75.1 atha droṇasya samare tat kālasadṛśaṃ tadā /
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 8, 54, 1.2 atha tv idānīṃ tumule vimarde dviṣadbhir eko bahubhiḥ samāvṛtaḥ /
MBh, 8, 55, 60.1 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ /
MBh, 8, 56, 13.2 jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 56, 20.2 athainaṃ navabhir bāṇair ājaghāna stanāntare //
MBh, 8, 56, 55.3 nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 57, 29.1 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ /
MBh, 8, 57, 51.3 guroḥ sutaṃ cāvarajaṃ tathātmanaḥ padātino 'tha dvipasādino 'nyān //
MBh, 8, 57, 58.1 athāgryabāṇair daśabhir dhanaṃjayaṃ parābhinad droṇasuto 'cyutaṃ tribhiḥ /
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 58, 27.1 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat /
MBh, 8, 59, 13.1 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ /
MBh, 8, 60, 3.1 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye /
MBh, 8, 60, 9.2 athābhinat sutasomaṃ śareṇa sa saṃśitenādhirathir mahātmā //
MBh, 8, 60, 10.1 athākrande tumule vartamāne dhārṣṭadyumne nihate tatra kṛṣṇaḥ /
MBh, 8, 60, 12.1 visphārya gāṇḍīvam athograghoṣaṃ jyayā samāhatya tale bhṛśaṃ ca /
MBh, 8, 60, 20.1 śikhaṇḍinaṃ dvādaśabhiḥ parābhinacchitaiḥ śaraiḥ ṣaḍbhir athottamaujasam /
MBh, 8, 60, 22.1 nimajjatas tān atha karṇasāgare vipannanāvo vaṇijo yathārṇave /
MBh, 8, 60, 24.1 kṛpo 'tha bhojaś ca tavātmajas tathā svayaṃ ca karṇo niśitair atāḍayat /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 62, 30.2 punaś ca pītair niśitaiḥ pṛṣatkaiḥ stanāntare gāḍham athābhyavidhyat //
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 62, 34.1 atha tava rathamukhyās tān pratīyus tvaranto hṛdikasutakṛpau ca drauṇiduryodhanau ca /
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 62, 42.2 jaghāna bhojaś ca hayān athāpatan viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ //
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 63, 73.1 athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam /
MBh, 8, 64, 16.1 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunam ātatāyinaḥ /
MBh, 8, 64, 20.1 athābravīd droṇasutas tavātmajaṃ karaṃ kareṇa pratipīḍya sāntvayan /
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 8, 65, 16.1 athābravīd vāsudevo 'pi pārthaṃ dṛṣṭvā ratheṣūn pratihanyamānān /
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 8, 65, 42.1 sa cakrarakṣān atha pādarakṣān puraḥsarān pṛṣṭhagopāṃś ca sarvān /
MBh, 8, 65, 44.1 athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ /
MBh, 8, 66, 8.1 athābravīt krodhasaṃraktanetraḥ karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya /
MBh, 8, 66, 12.1 athārjunasyottamagātrabhūṣaṇaṃ dharāviyaddyosalileṣu viśrutam /
MBh, 8, 66, 34.1 sa taṃ vivarmāṇam athottameṣubhiḥ śaraiś caturbhiḥ kupitaḥ parābhinat /
MBh, 8, 66, 48.1 balenātha sa saṃstabhya brahmāstraṃ samudairayat /
MBh, 8, 66, 52.2 brahmāstram arjunaś cāpi saṃmantryātha prayojayat //
MBh, 8, 67, 1.2 athābravīd vāsudevo rathastho rādheya diṣṭyā smarasīha dharmam /
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 68, 48.1 nabhaḥ paphālātha nanāda corvī vavuś ca vātāḥ paruṣātivelam /
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 8, 68, 62.1 vihāya tān bāṇagaṇān athāgatau suhṛdvṛtāv apratimānavikramau /
MBh, 8, 69, 13.2 yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ //
MBh, 9, 1, 12.1 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ /
MBh, 9, 1, 34.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 9, 2, 1.2 visṛṣṭāsvatha nārīṣu dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 9, 2, 16.1 bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ /
MBh, 9, 2, 16.2 bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ //
MBh, 9, 2, 19.1 bhīṣmaḥ pitāmahaścaiva bhāradvājo 'tha gautamaḥ /
MBh, 9, 2, 20.1 jalasaṃdho 'thārśyaśṛṅgī rākṣasaścāpyalāyudhaḥ /
MBh, 9, 4, 43.1 pātayitvā vayasyāṃśca bhrātṝn atha pitāmahān /
MBh, 9, 5, 1.2 atha haimavate prasthe sthitvā yuddhābhinandinaḥ /
MBh, 9, 6, 38.2 jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ //
MBh, 9, 6, 39.2 visṛjya sarvān bhrātṝṃśca pāñcālān atha somakān /
MBh, 9, 7, 7.2 kṛpaśca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ //
MBh, 9, 7, 13.3 pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me //
MBh, 9, 7, 17.3 nāthavantam athātmānam amanyata sutastava //
MBh, 9, 8, 45.1 tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān /
MBh, 9, 9, 13.1 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 9, 9, 28.1 athānyaṃ ratham āsthāya dhanur ādāya cāparam /
MBh, 9, 9, 31.1 athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ /
MBh, 9, 9, 33.1 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam /
MBh, 9, 9, 63.2 raṇe 'hanyata putraiste śataśo 'tha sahasraśaḥ //
MBh, 9, 10, 20.1 dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca /
MBh, 9, 11, 5.2 tāvakāśca pare caiva sādhu sādhvityathābruvan //
MBh, 9, 11, 20.1 athābhyetya padānyaṣṭau saṃnipāto 'bhavat tayoḥ /
MBh, 9, 11, 22.1 athodyamya gade ghore saśṛṅgāviva parvatau /
MBh, 9, 11, 50.1 atha bhūyo mahārāja śareṇa nataparvaṇā /
MBh, 9, 12, 4.2 madreśvaram avākīrya siṃhanādam athānadat //
MBh, 9, 12, 15.1 athānyad dhanur ādāya dharmaputro mahārathaḥ /
MBh, 9, 12, 16.2 yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ //
MBh, 9, 12, 20.1 bhīmaseno 'tha nārācaṃ jvalantam iva pannagam /
MBh, 9, 12, 25.1 athānyaddhanurādāya sātyakiḥ krodhamūrchitaḥ /
MBh, 9, 12, 28.2 nihatān pāṇḍavānmene pāñcālān atha sṛñjayān //
MBh, 9, 13, 14.2 akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ //
MBh, 9, 14, 16.1 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ /
MBh, 9, 14, 20.1 athānyad dhanur ādāya mādrīputro mahārathaḥ /
MBh, 9, 14, 24.1 athāsya saśaraṃ cāpaṃ muṣṭau cicheda māriṣa /
MBh, 9, 14, 28.1 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ /
MBh, 9, 15, 29.2 mahatā harṣajenātha nādena kurupuṃgavāḥ //
MBh, 9, 15, 63.1 athāsya nijaghānāśvāṃścaturo nataparvabhiḥ /
MBh, 9, 15, 63.2 dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī //
MBh, 9, 16, 1.2 athānyad dhanur ādāya balavad vegavattaram /
MBh, 9, 16, 7.2 samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ //
MBh, 9, 16, 9.1 saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena /
MBh, 9, 16, 17.1 tato 'tividdho 'tha yudhiṣṭhiro 'pi susamprayuktena śareṇa rājan /
MBh, 9, 16, 26.1 athāpareṇāsya jahāra yantuḥ kāyācchiraḥ saṃnahanīyamadhyāt /
MBh, 9, 16, 29.2 chittvā ratheṣāṃ nakulasya so 'tha yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat //
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 16, 31.1 athāsya carmāpratimaṃ nyakṛntad bhīmo mahātmā daśabhiḥ pṛṣatkaiḥ /
MBh, 9, 16, 33.1 tenātha śabdena vibhīṣaṇena tavābhitaptaṃ balam aprahṛṣṭam /
MBh, 9, 16, 37.1 taccāpi śalyasya niśamya karma mahātmano bhāgam athāvaśiṣṭam /
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 16, 81.2 athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata //
MBh, 9, 17, 13.2 dhṛṣṭadyumno 'tha śaineyo draupadeyāśca sarvaśaḥ //
MBh, 9, 17, 20.2 atha kasmāt parān eva ghnato marṣayase nṛpa //
MBh, 9, 17, 30.1 athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ /
MBh, 9, 17, 39.2 diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ //
MBh, 9, 18, 26.2 tathānyānnṛpatīn vīrāñ śataśo 'tha sahasraśaḥ //
MBh, 9, 19, 10.1 śrutvā ninādaṃ tvatha kauravāṇāṃ harṣād vimuktaṃ saha śaṅkhaśabdaiḥ /
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 9, 20, 36.2 athānyaṃ ratham āsthāya hārdikyaḥ samapadyata //
MBh, 9, 21, 23.1 athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 21, 29.2 athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 22, 8.2 atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram //
MBh, 9, 22, 46.2 hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 52.2 vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 55.1 sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate /
MBh, 9, 22, 64.2 yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 69.2 hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 80.1 athotthiteṣu bahuṣu kabandheṣu janādhipa /
MBh, 9, 24, 49.1 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham /
MBh, 9, 25, 19.2 athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat //
MBh, 9, 25, 27.2 athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat /
MBh, 9, 26, 38.1 satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ /
MBh, 9, 27, 17.1 nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ /
MBh, 9, 27, 19.1 prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt /
MBh, 9, 27, 25.1 athānyad dhanur ādāya śakunir yuddhadurmadaḥ /
MBh, 9, 27, 41.1 athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
MBh, 9, 27, 43.2 āsasāda raṇe yāntaṃ sahadevo 'tha saubalam //
MBh, 9, 29, 26.1 tāṃstathā samudīkṣyātha kauravāṇāṃ mahārathān /
MBh, 9, 29, 39.1 atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha /
MBh, 9, 30, 33.2 atha vā nihato 'smābhir bhūmau svapsyasi bhārata //
MBh, 9, 30, 63.2 atha vā nihato 'smābhir vraja lokān anuttamān //
MBh, 9, 31, 58.1 atha vā phalgunenādya tvayā vā bharatarṣabha /
MBh, 9, 32, 2.2 arjunaṃ nakulaṃ vāpi sahadevam athāpi vā //
MBh, 9, 32, 12.1 phalgunaṃ vā bhavantaṃ vā mādrīputrāvathāpi vā /
MBh, 9, 32, 28.1 tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt /
MBh, 9, 32, 36.2 bhīmasenastadā rājan duryodhanam athābravīt //
MBh, 9, 33, 9.1 bhīmaseno 'tha balavān putrastava janādhipa /
MBh, 9, 34, 43.2 sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā //
MBh, 9, 34, 47.1 śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt /
MBh, 9, 34, 51.1 tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt /
MBh, 9, 34, 63.1 devāstasya vacaḥ śrutvā gatvā dakṣam athābruvan /
MBh, 9, 34, 72.1 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ /
MBh, 9, 34, 74.1 sa visṛṣṭo mahārāja jagāmātha svam ālayam /
MBh, 9, 34, 80.1 udapānam athāgacchat tvarāvān keśavāgrajaḥ /
MBh, 9, 35, 1.3 tritasya ca mahārāja jagāmātha halāyudhaḥ //
MBh, 9, 35, 4.2 tatastau vai śaśāpātha trito brāhmaṇasattamaḥ //
MBh, 9, 35, 25.1 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ /
MBh, 9, 35, 37.1 tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ /
MBh, 9, 35, 41.2 ūcuścātha mahābhāgaṃ prāptā bhāgārthino vayam //
MBh, 9, 35, 42.1 athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ /
MBh, 9, 36, 55.2 babhūva vismayastatra rāmasyātha mahātmanaḥ //
MBh, 9, 37, 12.1 tacchrutvā bhagavān prītaḥ sasmārātha sarasvatīm /
MBh, 9, 38, 19.1 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ /
MBh, 9, 39, 13.2 sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ //
MBh, 9, 40, 9.1 ṛṣistvatha vacaḥ śrutvā cintayāmāsa dharmavit /
MBh, 9, 40, 16.2 athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa //
MBh, 9, 40, 17.2 atha vaiprāśnikāṃstatra papraccha janamejaya //
MBh, 9, 41, 26.1 atha kūle svake rājañ japantam ṛṣisattamam /
MBh, 9, 41, 33.2 athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā //
MBh, 9, 41, 35.2 abravīd atha saṃkruddho viśvāmitro hyamarṣaṇaḥ //
MBh, 9, 41, 38.1 atharṣayaśca devāśca gandharvāpsarasastathā /
MBh, 9, 42, 2.1 athājagmustato rājan rākṣasāstatra bhārata /
MBh, 9, 42, 4.1 kasyacit tvatha kālasya ṛṣayaḥ satapodhanāḥ /
MBh, 9, 42, 6.1 athāgamya mahābhāgāstat tīrthaṃ dāruṇaṃ tadā /
MBh, 9, 42, 10.2 duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ //
MBh, 9, 42, 12.1 evam uktvā saricchreṣṭhām ūcuste 'tha parasparam /
MBh, 9, 43, 9.1 atha gaṅgāpi taṃ garbham asahantī vidhāraṇe /
MBh, 9, 43, 10.2 dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ //
MBh, 9, 43, 29.2 sādhyā viśve 'tha maruto vasavaḥ pitarastathā //
MBh, 9, 45, 6.1 uttejanī jayatsenā kamalākṣyatha śobhanā /
MBh, 9, 45, 16.2 khaśayā curvyuṭir vāmā krośanātha taḍitprabhā //
MBh, 9, 46, 5.4 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan //
MBh, 9, 46, 16.3 śamīgarbham athāsādya nanāśa bhagavāṃstataḥ //
MBh, 9, 47, 21.2 akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat //
MBh, 9, 47, 24.1 atha tat karma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ /
MBh, 9, 47, 32.2 athāgamat trinayanaḥ suprīto varadastadā //
MBh, 9, 48, 10.2 munīṃścaivābhivādyātha yamunātīrtham āgamat //
MBh, 9, 49, 8.2 jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ //
MBh, 9, 49, 16.1 tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ /
MBh, 9, 49, 42.1 tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ /
MBh, 9, 49, 63.1 athābravīd ṛṣivaro devān vai nāradastadā /
MBh, 9, 50, 7.1 pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ /
MBh, 9, 50, 31.2 prajāpatisutenātha bhṛguṇā lokabhāvanaḥ //
MBh, 9, 50, 34.1 atha kāle vyatikrānte mahatyatibhayaṃkare /
MBh, 9, 50, 39.1 atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 9, 50, 41.1 atha kaścid ṛṣisteṣāṃ sārasvatam upeyivān /
MBh, 9, 50, 51.1 tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha /
MBh, 9, 51, 5.1 subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā /
MBh, 9, 53, 9.2 ṛṣīṃstān abhivādyātha pārśve himavato 'cyutaḥ /
MBh, 9, 53, 15.2 ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ //
MBh, 9, 54, 4.2 prītyā paramayā yukto yudhiṣṭhiram athābravīt //
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 55, 15.1 evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ /
MBh, 9, 56, 13.1 āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam /
MBh, 9, 56, 18.2 parāvartanasaṃvartam avaplutam athāplutam /
MBh, 9, 57, 1.3 athābravīd arjunastu vāsudevaṃ yaśasvinam //
MBh, 9, 57, 20.1 dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca /
MBh, 9, 57, 42.2 athāsya samabhidrutya samutkramya ca siṃhavat //
MBh, 9, 57, 44.2 ūrū duryodhanasyātha babhañja priyadarśanau //
MBh, 9, 57, 50.1 tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām /
MBh, 9, 58, 21.1 ghātayitvā vayasyāṃśca bhrātṝn atha pitṝṃstathā /
MBh, 9, 60, 45.2 yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame //
MBh, 9, 61, 9.2 athāham avarokṣyāmi paścād bharatasattama //
MBh, 9, 61, 11.1 atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām /
MBh, 9, 61, 12.1 athāvatīrṇe bhūtānām īśvare sumahātmani /
MBh, 9, 61, 13.2 atha dīpto 'gninā hyāśu prajajvāla mahīpate //
MBh, 9, 61, 31.1 rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān /
MBh, 9, 61, 31.2 bhūṣaṇānyatha mukhyāni kambalānyajināni ca /
MBh, 9, 61, 34.1 athābravīnmahārāja vāsudevo mahāyaśāḥ /
MBh, 9, 61, 36.2 nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ //
MBh, 9, 62, 9.2 yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat //
MBh, 9, 62, 30.1 keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ /
MBh, 9, 63, 6.3 garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt //
MBh, 9, 63, 27.1 suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā /
MBh, 9, 63, 41.2 cacālātha sanirhrādā diśaścaivāvilābhavan //
MBh, 9, 64, 48.2 tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām //
MBh, 10, 1, 32.2 naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan //
MBh, 10, 1, 38.1 so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ /
MBh, 10, 2, 19.2 kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet /
MBh, 10, 6, 9.2 prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ //
MBh, 10, 6, 14.1 atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam /
MBh, 10, 6, 33.1 kapardinaṃ prapadyātha devadevam umāpatim /
MBh, 10, 7, 26.2 māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ //
MBh, 10, 7, 50.1 atha drauṇir dhanuṣpāṇir baddhagodhāṅgulitravān /
MBh, 10, 7, 52.2 upahāraṃ mahāmanyur athātmānam upāharat //
MBh, 10, 7, 65.1 athāviṣṭo bhagavatā bhūyo jajvāla tejasā /
MBh, 10, 8, 12.1 atha praviśya tad veśma dhṛṣṭadyumnasya bhārata /
MBh, 10, 8, 70.2 śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ //
MBh, 10, 8, 94.2 jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ //
MBh, 10, 8, 145.1 atha kasmāddhate kṣatre karmedaṃ kṛtavān asau /
MBh, 10, 9, 48.1 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ /
MBh, 10, 11, 21.3 bhīmasenam athābhyetya kupitā vākyam abravīt //
MBh, 10, 12, 9.1 ityuktavān guruḥ putraṃ droṇaḥ paścād athoktavān /
MBh, 10, 12, 22.1 atha tad dakṣiṇenāpi grahītum upacakrame /
MBh, 10, 12, 24.1 nivṛttam atha taṃ tasmād abhiprāyād vicetasam /
MBh, 10, 15, 11.1 drauṇir apyatha samprekṣya tāv ṛṣī purataḥ sthitau /
MBh, 10, 16, 19.2 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām /
MBh, 10, 18, 8.2 ājagāmātha tatraiva yatra devāḥ samījire //
MBh, 10, 18, 19.2 atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ //
MBh, 11, 3, 9.2 kiṃcit prakriyamāṇaṃ vā kṛtamātram athāpi vā //
MBh, 11, 3, 10.1 chinnaṃ vāpyavaropyantam avatīrṇam athāpi vā /
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā //
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā //
MBh, 11, 3, 11.2 atha vā paribhujyantam evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 12.1 garbhastho vā prasūto vāpyatha vā divasāntaraḥ /
MBh, 11, 4, 9.1 ayaṃ na budhyate tāvad yamalokam athāgatam /
MBh, 11, 5, 8.1 athāpaśyad vanaṃ ghoraṃ samantād vāgurāvṛtam /
MBh, 11, 5, 13.1 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ /
MBh, 11, 7, 9.1 athāpi tair vimucyeta vyādhibhiḥ puruṣo nṛpa /
MBh, 11, 8, 5.1 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ /
MBh, 11, 14, 1.2 tacchrutvā vacanaṃ tasyā bhīmaseno 'tha bhītavat /
MBh, 11, 15, 12.3 rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi //
MBh, 11, 15, 16.1 tām uvācātha gāndhārī saha vadhvā yaśasvinīm /
MBh, 11, 16, 13.2 mahārhebhyo 'tha yānebhyo vikrośantyo nipetire //
MBh, 11, 19, 9.1 śūrasya hi raṇe kṛṣṇa yasyānanam athedṛśam /
MBh, 11, 24, 23.1 yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ /
MBh, 11, 26, 38.1 anyāṃśca pārthivān rājañ śataśo 'tha sahasraśaḥ /
MBh, 12, 1, 26.2 asmākaṃ śamakāmā vai tvaṃ ca putro mametyatha //
MBh, 12, 1, 34.1 taṃ putragṛddhinī bhūyo mātā putram athābravīt /
MBh, 12, 1, 36.2 atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ //
MBh, 12, 2, 9.1 vidyādhikam athālakṣya dhanurvede dhanaṃjayam /
MBh, 12, 2, 29.1 ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ /
MBh, 12, 3, 6.1 atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ /
MBh, 12, 3, 7.1 sa tasyorum athāsādya bibheda rudhirāśanaḥ /
MBh, 12, 3, 22.1 śāpasyānto bhaved brahmann ityevaṃ tam athābruvam /
MBh, 12, 5, 4.1 bāhukaṇṭakayuddhena tasya karṇo 'tha yudhyataḥ /
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
MBh, 12, 8, 1.2 athārjuna uvācedam adhikṣipta ivākṣamī /
MBh, 12, 10, 23.2 athaitena prakāreṇa puṇyam āhur na tāñ janāḥ //
MBh, 12, 10, 26.1 atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute /
MBh, 12, 11, 13.2 atha sarvāṇi karmāṇi mantrasiddhāni cakṣate //
MBh, 12, 11, 16.1 atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ /
MBh, 12, 12, 14.2 athainaṃ mṛtyupāśena kaṇṭhe badhnāti mṛtyurāṭ //
MBh, 12, 12, 16.1 śamo damastapo dānaṃ satyaṃ śaucam athārjavam /
MBh, 12, 12, 23.2 athāpare mahāyajñānmanasaiva vitanvate //
MBh, 12, 12, 31.2 tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha //
MBh, 12, 13, 7.1 athāpi ca sahotpattiḥ sattvasya pralayastathā /
MBh, 12, 15, 12.1 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 19, 18.1 athaikāntavyudāsena śarīre pañcabhautike /
MBh, 12, 24, 4.2 yadṛcchayāpi śaṅkho 'tha niṣkrānto 'bhavad āśramāt //
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 29, 25.2 sahasraśo 'tha śataśastato 'smayata vaitithiḥ //
MBh, 12, 30, 18.1 tapasā ceṅgitenātha parvato 'tha bubodha tat /
MBh, 12, 30, 18.1 tapasā ceṅgitenātha parvato 'tha bubodha tat /
MBh, 12, 30, 29.1 atha tām alabhat kanyāṃ nāradaḥ sṛñjayātmajām /
MBh, 12, 30, 41.3 parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān //
MBh, 12, 30, 41.3 parvato 'tha yayau svargaṃ nārado 'tha yayau gṛhān //
MBh, 12, 31, 23.1 sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye /
MBh, 12, 32, 19.1 athābhipattir lokasya kartavyā śubhapāpayoḥ /
MBh, 12, 32, 20.1 athāpi loke karmāṇi samāvartanta bhārata /
MBh, 12, 34, 19.2 kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam //
MBh, 12, 35, 16.2 yeṣu yeṣu nimitteṣu na limpantyatha tacchṛṇu //
MBh, 12, 36, 13.2 sa pāvayatyathātmānam iha loke paratra ca //
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 12, 39, 1.3 didṛkṣūṇāṃ sahasrāṇi samājagmur bahūnyatha //
MBh, 12, 39, 40.1 chandyamāno vareṇātha brahmaṇā sa punaḥ punaḥ /
MBh, 12, 39, 43.1 tato devāḥ sametyātha brahmāṇam idam abruvan /
MBh, 12, 41, 1.3 śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata //
MBh, 12, 41, 2.2 tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ //
MBh, 12, 47, 9.2 bhīṣmaḥ paramadharmātmā vāsudevam athāstuvat //
MBh, 12, 47, 72.2 kṛtāñjaliṃ praṇatam athāparaṃ janaṃ sa keśihā muditamanābhyanandata //
MBh, 12, 49, 14.2 bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat //
MBh, 12, 49, 15.2 tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha //
MBh, 12, 49, 16.1 atha satyavatī garbhaṃ kṣatriyāntakaraṃ tadā /
MBh, 12, 49, 32.2 sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye //
MBh, 12, 49, 34.2 dadāha kārtavīryasya śailān atha vanāni ca //
MBh, 12, 49, 57.2 srukpragrahavatā rājañ śrīmān vākyam athābravīt //
MBh, 12, 49, 68.1 tathānukampamānena yajvanāthāmitaujasā /
MBh, 12, 50, 9.1 avaskandyātha vāhebhyaḥ saṃyamya pracalaṃ manaḥ /
MBh, 12, 52, 19.1 yad yacca dharmasaṃyuktam arthayuktam athāpi vā /
MBh, 12, 53, 19.1 āgacchatsvatha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu /
MBh, 12, 54, 12.1 athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 12, 55, 1.2 athābravīnmahātejā vākyaṃ kauravanandanaḥ /
MBh, 12, 55, 19.1 athāsya pādau jagrāha bhīṣmaścābhinananda tam /
MBh, 12, 55, 20.1 tam uvācātha gāṅgeya ṛṣabhaḥ sarvadhanvinām /
MBh, 12, 57, 29.1 akrodhano 'thāvyasanī mṛdudaṇḍo jitendriyaḥ /
MBh, 12, 59, 21.2 nāśācca brahmaṇo rājan dharmo nāśam athāgamat //
MBh, 12, 59, 22.1 naṣṭe brahmaṇi dharme ca devāstrāsam athāgaman /
MBh, 12, 59, 40.1 prakāśaścāprakāśaśca daṇḍo 'tha pariśabditaḥ /
MBh, 12, 59, 61.2 ātmano nigrahastyāgo 'thārthadūṣaṇam eva ca //
MBh, 12, 59, 63.2 apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā //
MBh, 12, 59, 93.1 atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim /
MBh, 12, 59, 98.2 abhipede mahīrājyam athendriyavaśo 'bhavat //
MBh, 12, 59, 109.1 tam ūcur atha devāste te caiva paramarṣayaḥ /
MBh, 12, 59, 134.2 atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā //
MBh, 12, 59, 137.1 sthāpanām atha devānāṃ na kaścid ativartate /
MBh, 12, 61, 13.1 athātra nārāyaṇagītam āhur maharṣayastāta mahānubhāvāḥ /
MBh, 12, 65, 8.1 traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām /
MBh, 12, 66, 10.1 vedādhyayananityatvaṃ kṣamāthācāryapūjanam /
MBh, 12, 67, 6.1 atha ced abhivarteta rājyārthī balavattaraḥ /
MBh, 12, 67, 18.3 yaśca na svam athādadyāt tyājyā nastādṛśā iti //
MBh, 12, 67, 36.1 bhojanānyatha pānāni rājñe dadyur gṛhāṇi ca /
MBh, 12, 68, 45.2 dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā //
MBh, 12, 69, 36.2 vināśayed vā sarvasvaṃ balenātha svakena vai //
MBh, 12, 69, 47.2 gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ //
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 69, 54.1 atha saṃnicayaṃ kuryād rājā parabalārditaḥ /
MBh, 12, 69, 66.2 dvaidhībhāvastathānyeṣāṃ saṃśrayo 'tha parasya ca //
MBh, 12, 69, 68.1 dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ /
MBh, 12, 72, 4.2 atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ //
MBh, 12, 72, 10.1 baliṣaṣṭhena śulkena daṇḍenāthāparādhinām /
MBh, 12, 72, 18.1 atha rāṣṭram upāyena bhujyamānaṃ surakṣitam /
MBh, 12, 72, 21.2 atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 77, 4.1 ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ /
MBh, 12, 77, 5.1 aśvārohā gajārohā rathino 'tha padātayaḥ /
MBh, 12, 79, 12.2 atha tāta yadā sarvāḥ śastram ādadate prajāḥ /
MBh, 12, 79, 19.2 atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati /
MBh, 12, 79, 35.2 dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan //
MBh, 12, 83, 26.2 athaiṣām ekato rājanmuhūrtād eva bhīr bhavet //
MBh, 12, 83, 32.1 atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ /
MBh, 12, 86, 11.1 tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet /
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 86, 15.1 atha yo 'dharmataḥ pāti rājāmātyo 'tha vātmajaḥ /
MBh, 12, 87, 4.1 ṣaḍvidhaṃ durgam āsthāya purāṇyatha niveśayet /
MBh, 12, 89, 10.1 tatastān bhedayitvātha parasparavivakṣitān /
MBh, 12, 90, 8.2 dasyavastadvadhāyeha brahmā kṣatram athāsṛjat //
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 91, 22.2 atha so 'nvatapat paścācchriyaṃ dṛṣṭvā puraṃdare //
MBh, 12, 93, 11.1 athādadānaḥ kalyāṇam anasūyur jitendriyaḥ /
MBh, 12, 93, 16.1 atha pāpaṃ kṛtaṃ buddhyā na ca paśyatyabuddhimān /
MBh, 12, 93, 17.1 atha mānayitur dātuḥ śuklasya rasavedinaḥ /
MBh, 12, 94, 33.1 atha yo guṇasampannān hṛdayasyāpriyān api /
MBh, 12, 96, 1.2 atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi /
MBh, 12, 96, 5.1 aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇātyathāparaḥ /
MBh, 12, 96, 6.2 atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet /
MBh, 12, 96, 8.2 sa cet sasainya āgacchet sasainyastam athāhvayet //
MBh, 12, 96, 9.2 atha ced dharmato yudhyed dharmeṇaiva nivārayet //
MBh, 12, 96, 21.2 athainam abhinindanti bhinnaṃ kumbham ivāśmani /
MBh, 12, 97, 9.1 atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ /
MBh, 12, 98, 2.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ /
MBh, 12, 98, 7.1 evaṃ śastrāṇi muñcanto ghnanti vadhyān athaikadā /
MBh, 12, 98, 9.1 sa sarvayajñair ījāno rājāthābhayadakṣiṇaiḥ /
MBh, 12, 99, 17.2 jvalanto niśitāḥ pītāḥ srucastasyātha satriṇaḥ //
MBh, 12, 101, 3.2 teṣāṃ prativighātārthaṃ pravakṣyāmyatha naigamam /
MBh, 12, 101, 8.2 phalakānyatha carmāṇi pratikalpyānyanekaśaḥ /
MBh, 12, 101, 15.2 atha śatrupratīghātam āpadarthaṃ parāyaṇam //
MBh, 12, 103, 24.1 abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha /
MBh, 12, 104, 14.1 athāsya praharet kāle kiṃcid vicalite pade /
MBh, 12, 106, 1.2 atha cet pauruṣaṃ kiṃcit kṣatriyātmani paśyasi /
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 112, 20.1 atha sampūjya tad vākyaṃ mṛgendrasya mahātmanaḥ /
MBh, 12, 112, 44.2 athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare //
MBh, 12, 112, 50.1 saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam /
MBh, 12, 112, 67.1 tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ /
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 113, 11.1 atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ /
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 117, 28.1 athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ /
MBh, 12, 121, 11.1 athoktam etad vacanaṃ prāg eva manunā purā /
MBh, 12, 121, 26.2 hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam //
MBh, 12, 121, 55.1 brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ /
MBh, 12, 121, 57.1 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ /
MBh, 12, 122, 2.2 muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam //
MBh, 12, 122, 19.1 tasmin antarhite cātha prajānāṃ saṃkaro 'bhavat /
MBh, 12, 122, 22.2 sampūjya varadaṃ devaṃ mahādevam athābravīt //
MBh, 12, 123, 11.2 aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam //
MBh, 12, 123, 22.1 prasādayen madhurayā vācāpyatha ca karmaṇā /
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 125, 20.1 praviśya tu mahāraṇyaṃ tāpasānām athāśramam /
MBh, 12, 125, 31.1 āśāvān puruṣo yaḥ syād antarikṣam athāpi vā /
MBh, 12, 126, 10.2 pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ //
MBh, 12, 126, 23.1 evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam /
MBh, 12, 126, 39.2 durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt /
MBh, 12, 128, 38.1 arthārtham anyad bhavati viparītam athāparam /
MBh, 12, 128, 38.2 anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam /
MBh, 12, 130, 8.2 tad eva madhyāḥ sevante medhāvī cāpyathottaram //
MBh, 12, 130, 15.3 mārdavād atha lobhād vā te brūyur vākyam īdṛśam //
MBh, 12, 131, 5.2 tasmāt kośaṃ balaṃ mitrāṇyatha rājā vivardhayet //
MBh, 12, 131, 12.2 alpāpyatheha maryādā loke bhavati pūjitā //
MBh, 12, 132, 8.2 atha tasmād udvijate sarvo loko vṛkād iva //
MBh, 12, 132, 12.1 prasādayenmadhurayā vācāpyatha ca karmaṇā /
MBh, 12, 135, 9.1 atha saṃpratipattijñaḥ prābravīd dīrghadarśinam /
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 63.1 atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ /
MBh, 12, 136, 82.1 līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam /
MBh, 12, 136, 84.1 atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam /
MBh, 12, 136, 95.1 athātmakṛtyatvaritaḥ samyak praśrayam ācaran /
MBh, 12, 136, 112.1 atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam /
MBh, 12, 136, 115.2 vipramukto 'tha mārjārastam evābhyapatad drumam //
MBh, 12, 136, 117.1 unmātham apyathādāya caṇḍālo vīkṣya sarvaśaḥ /
MBh, 12, 136, 117.2 vihatāśaḥ kṣaṇenātha tasmād deśād apākramat /
MBh, 12, 137, 11.1 atha sā śakunī rājann āgamat phalahārikā /
MBh, 12, 137, 66.2 uśanāścātha gāthe dve prahrādāyābravīt purā //
MBh, 12, 137, 69.2 athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani //
MBh, 12, 137, 94.1 bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ /
MBh, 12, 137, 108.3 rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam //
MBh, 12, 138, 18.2 athainam āgate kāle bhindyād ghaṭam ivāśmani //
MBh, 12, 138, 29.1 kālākālau sampradhārya balābalam athātmanaḥ /
MBh, 12, 138, 40.1 cāraḥ suvihitaḥ kārya ātmano 'tha parasya ca /
MBh, 12, 138, 44.2 athāsya praharet kāle kiṃcid vicalite pade //
MBh, 12, 138, 54.2 api cāsya śiraśchittvā rudyācchoced athāpi vā //
MBh, 12, 139, 26.1 viśvāmitro 'tha bhagavānmaharṣir aniketanaḥ /
MBh, 12, 139, 60.1 aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ /
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 140, 14.2 vijñānam atha vidyānāṃ na samyag iti vartate //
MBh, 12, 141, 16.1 tataḥ kadācit tasyātha vanasthasya samudgataḥ /
MBh, 12, 142, 1.2 atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ /
MBh, 12, 142, 13.2 kapotī lubdhakenātha yattā vacanam abravīt //
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 12, 142, 42.1 agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam /
MBh, 12, 143, 3.1 sa vinindann athātmānaṃ punaḥ punar uvāca ha /
MBh, 12, 147, 14.2 atha cet tapyase pāpair dharmaṃ ced anupaśyasi //
MBh, 12, 149, 3.1 bālaṃ mṛtaṃ gṛhītvātha śmaśānābhimukhāḥ sthitāḥ /
MBh, 12, 149, 13.1 viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam /
MBh, 12, 149, 24.1 kṣīṇasyāthābhiyuktasya śmaśānābhimukhasya ca /
MBh, 12, 149, 32.1 dhanaṃ gāśca suvarṇaṃ ca maṇiratnam athāpi ca /
MBh, 12, 149, 45.2 snehaṃ hi karuṇaṃ dṛṣṭvā mamāpyaśrūṇyathāgaman //
MBh, 12, 149, 49.1 atha vāstaṃ gate sūrye saṃdhyākāla upasthite /
MBh, 12, 151, 13.1 atha niścitya manasā śalmalir vātakāritam /
MBh, 12, 151, 21.2 ājagāmātha taṃ deśaṃ sthito yatra sa śalmaliḥ //
MBh, 12, 152, 11.1 jātau bālye 'tha kaumāre yauvane cāpi mānavaḥ /
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 154, 19.1 anindito hyakāmātmāthālpeccho 'thānasūyakaḥ /
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 156, 9.1 tyāgo dhyānam athāryatvaṃ dhṛtiśca satataṃ sthirā /
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā //
MBh, 12, 159, 10.2 tathā hyācarato dharmo nṛpateḥ syād athākhilaḥ //
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi vā /
MBh, 12, 159, 51.2 ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param /
MBh, 12, 159, 54.2 prāyaścittānyathānyāni pravakṣyāmyanupūrvaśaḥ //
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 160, 14.2 saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān //
MBh, 12, 160, 25.1 akṛṣṭāścaiva haṃsāśca ṛṣayo 'thāgniyonijāḥ /
MBh, 12, 160, 31.1 atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ /
MBh, 12, 160, 63.2 jayenādbhutakalpena devadevam athārcayan //
MBh, 12, 160, 71.1 adhisṛjyātha putraṃ svaṃ prajānām adhipaṃ tataḥ /
MBh, 12, 160, 80.2 rohiṇyo gotram asyātha rudraśca gurur uttamaḥ //
MBh, 12, 161, 40.1 tato muhūrtād atha dharmarājo vākyāni teṣām anucintya samyak /
MBh, 12, 162, 9.2 piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ //
MBh, 12, 162, 10.1 duḥśīlo 'thākṛtātmā ca nṛśaṃsaḥ kitavastathā /
MBh, 12, 162, 22.1 doṣāṃśca lobhamohādīn artheṣu yuvatiṣvatha /
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 162, 34.1 kuṭumbārtheṣu dasyoḥ sa sāhāyyaṃ cāpyathākarot /
MBh, 12, 162, 34.2 tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye /
MBh, 12, 163, 3.2 mattena dviradenātha nihataḥ prāyaśo 'bhavat //
MBh, 12, 163, 6.1 sa panthānam athāsādya samudrābhisaraṃ tadā /
MBh, 12, 164, 9.1 athopaviṣṭaṃ śayane gautamaṃ bakarāṭ tadā /
MBh, 12, 165, 17.1 suvarṇaṃ rajataṃ caiva maṇīn atha ca mauktikam /
MBh, 12, 166, 1.2 atha tatra mahārciṣmān analo vātasārathiḥ /
MBh, 12, 166, 14.1 tam ādāyātha rakṣāṃsi drutaṃ meruvrajaṃ yayuḥ /
MBh, 12, 166, 16.2 athābravīnnṛpaḥ putraṃ pāpo 'yaṃ vadhyatām iti //
MBh, 12, 167, 3.1 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā /
MBh, 12, 167, 14.1 atha taṃ pāpakarmāṇaṃ rājadharmā bakādhipaḥ /
MBh, 12, 168, 27.1 atha ye buddhim aprāptā vyatikrāntāśca mūḍhatām /
MBh, 12, 168, 47.2 atha kṛcchragatā śāntāṃ buddhim āsthāpayat tadā //
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 170, 17.1 athainaṃ rūpamānaśca dhanamānaśca vindati /
MBh, 12, 173, 6.1 ārtaḥ sa patitaḥ kruddhastyaktvātmānam athābravīt /
MBh, 12, 173, 13.1 atha yeṣāṃ punaḥ pāṇī devadattau daśāṅgulī /
MBh, 12, 173, 52.2 anujñātaśca tenātha praviveśa svam āśramam //
MBh, 12, 175, 12.1 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ /
MBh, 12, 177, 22.1 śrotraṃ ghrāṇam athāsyaṃ ca hṛdayaṃ koṣṭham eva ca /
MBh, 12, 177, 23.1 śleṣmā pittam atha svedo vasā śoṇitam eva ca /
MBh, 12, 178, 16.1 eṣa mārgo 'tha yogānāṃ yena gacchanti tat padam /
MBh, 12, 186, 22.1 śmaśrukarmaṇi samprāpte kṣute snāne 'tha bhojane /
MBh, 12, 187, 31.1 atha yad duḥkhasaṃyuktam atuṣṭikaram ātmanaḥ /
MBh, 12, 187, 32.1 atha yanmohasaṃyuktam avyaktam iva yad bhavet /
MBh, 12, 189, 14.2 saṃnyasyatyatha vā tāṃ vai samādhau paryavasthitaḥ //
MBh, 12, 189, 20.1 atha vā necchate tatra brahmakāyaniṣevaṇam /
MBh, 12, 190, 7.1 athaiśvaryapravṛttaḥ sañ jāpakastatra rajyate /
MBh, 12, 190, 12.3 sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet //
MBh, 12, 191, 5.1 caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ /
MBh, 12, 192, 18.1 samāpte niyame tasmin atha viprasya dhīmataḥ /
MBh, 12, 192, 28.2 atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho /
MBh, 12, 192, 32.3 mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ //
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 192, 36.1 tasmai so 'thāsanaṃ dattvā pādyam arghyaṃ tathaiva ca /
MBh, 12, 192, 49.1 atha vā sarvam eveha japyakaṃ māmakaṃ phalam /
MBh, 12, 192, 56.1 athaivaṃ vadato me 'dya vacanaṃ na kariṣyasi /
MBh, 12, 192, 118.2 atha vāgniṃ samāyāti sūryam āviśate 'pi vā //
MBh, 12, 192, 121.1 atha tatra virāgī sa gacchati tvatha saṃśayam /
MBh, 12, 192, 121.1 atha tatra virāgī sa gacchati tvatha saṃśayam /
MBh, 12, 193, 1.3 brāhmaṇo vātha vā rājā tanme brūhi pitāmaha //
MBh, 12, 193, 10.1 sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca /
MBh, 12, 193, 14.1 atha svargastathā rūpī brāhmaṇaṃ vākyam abravīt /
MBh, 12, 193, 15.1 atha tau sahitau rājann anyonyena vidhānataḥ /
MBh, 12, 193, 19.1 tāludeśam athoddālya brāhmaṇasya mahātmanaḥ /
MBh, 12, 193, 24.2 athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ //
MBh, 12, 194, 3.2 bṛhaspatiḥ praśnam imaṃ purāṇaṃ papraccha śiṣyo 'tha guruṃ praṇamya //
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 195, 8.1 yathā ca kaścit sukṛtair manuṣyaḥ śubhāśubhaṃ prāpnute 'thāvirodhāt /
MBh, 12, 195, 16.2 na cāpi taiḥ sādhayate 'tha kāryaṃ te taṃ na paśyanti sa paśyate tān //
MBh, 12, 197, 8.2 athādarśatalaprakhye paśyatyātmānam ātmani //
MBh, 12, 199, 1.3 atha tad drakṣyase brahma maṇau sūtram ivārpitam //
MBh, 12, 199, 2.2 muktāsvatha pravāleṣu mṛnmaye rājate tathā //
MBh, 12, 199, 19.1 anāditvād anantatvāt tad anantam athāvyayam /
MBh, 12, 200, 45.1 nārado 'pyatha kṛṣṇasya paraṃ mene narādhipa /
MBh, 12, 201, 15.1 bhago 'ṃśaścāryamā caiva mitro 'tha varuṇastathā /
MBh, 12, 201, 18.2 ajaikapād ahirbudhnyo virūpākṣo 'tha raivataḥ //
MBh, 12, 201, 25.1 yavakrīto 'tha raibhyaśca arvāvasuparāvasū /
MBh, 12, 201, 31.2 gautamaḥ sabharadvājo viśvāmitro 'tha kauśikaḥ //
MBh, 12, 202, 11.1 athāditeyāḥ saṃtrastā brahmāṇam idam abruvan /
MBh, 12, 203, 16.1 atha yad yad yadā bhāvi kālayogād yugādiṣu /
MBh, 12, 203, 29.1 śabdaḥ sparśo 'tha rūpaṃ ca raso gandhastathaiva ca /
MBh, 12, 206, 4.1 kāmāt krodham avāpyātha lobhamohau ca mānavāḥ /
MBh, 12, 210, 4.1 pravṛttilakṣaṇaṃ dharmaṃ prajāpatir athābravīt /
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 212, 12.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca mūrtyatha /
MBh, 12, 212, 21.1 hastau karmendriyaṃ jñeyam atha pādau gatīndriyam /
MBh, 12, 212, 31.1 atha yanmohasaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 212, 38.2 atha tatrāpyupādatte tamo vyaktam ivānṛtam //
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam //
MBh, 12, 215, 10.1 atha te lakṣyate buddhiḥ samā bālajanair iha /
MBh, 12, 217, 36.2 ṛddhir vāpyatha vā narddhiḥ paryāyakṛtam eva tat //
MBh, 12, 217, 43.1 saṃrakṣāmi vilumpāmi dadāmyaham athādade /
MBh, 12, 218, 1.2 śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ /
MBh, 12, 220, 51.2 bāṇaḥ kārtasvaro vahnir viśvadaṃṣṭro 'tha nairṛtaḥ //
MBh, 12, 221, 10.1 atha bhāskaram udyantaṃ raśmijālapuraskṛtam /
MBh, 12, 221, 56.2 aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn //
MBh, 12, 221, 62.1 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ /
MBh, 12, 221, 71.1 adhīyante 'vratāḥ kecid vṛthāvratam athāpare /
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /
MBh, 12, 226, 7.2 athānyān āśramān paścāt pūto gacchati karmabhiḥ //
MBh, 12, 227, 1.2 trayīvidyām avekṣeta vedeṣūktām athāṅgataḥ /
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 12, 228, 12.1 atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ /
MBh, 12, 228, 16.1 athāsya yogayuktasya siddhim ātmani paśyataḥ /
MBh, 12, 228, 18.1 atha dhūmasya virame dvitīyaṃ rūpadarśanam /
MBh, 12, 228, 20.1 atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apyajaḥ /
MBh, 12, 228, 25.2 ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavatyatha //
MBh, 12, 228, 31.2 vyaktam avyaktajaṃ caiva tathā buddham athetarat /
MBh, 12, 228, 37.1 atha yogād vimucyante kāraṇair yair nibodha me /
MBh, 12, 229, 1.2 atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ /
MBh, 12, 229, 11.2 jarāyvaṇḍam athodbhedaṃ svedaṃ cāpyupalakṣayet //
MBh, 12, 233, 5.2 tasya pakṣasya sadṛśam idaṃ mama bhaved atha //
MBh, 12, 233, 6.1 dvāvimāvatha panthānau yatra vedāḥ pratiṣṭhitāḥ /
MBh, 12, 234, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 235, 3.1 aśvastano 'tha kāpotīm āśrito vṛttim āharet /
MBh, 12, 236, 17.1 sāṃkṛtiḥ sudivā taṇḍir yavānno 'tha kṛtaśramaḥ /
MBh, 12, 239, 10.2 raso 'tha rasanaṃ sneho guṇāstvete trayo 'mbhasām //
MBh, 12, 248, 4.1 atha ceme mahāprājña śerate hi gatāsavaḥ /
MBh, 12, 248, 11.1 tasya tad vacanaṃ śrutvā nārado 'tha tapodhanaḥ /
MBh, 12, 249, 17.2 dadṛśāte 'tha tau kanyāṃ devau viśveśvarāvubhau //
MBh, 12, 250, 12.1 punaḥ punar athoktā sā gatasattveva bhāminī /
MBh, 12, 250, 35.1 evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme /
MBh, 12, 251, 12.3 yadā niyatidaurbalyam athaiṣām eva rocate //
MBh, 12, 251, 18.1 yadā niyatikārpaṇyam athaiṣām eva rocate /
MBh, 12, 251, 23.2 atha cellābhasamaye sthitir dharme 'pi śobhanā //
MBh, 12, 253, 18.1 atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho /
MBh, 12, 253, 23.1 atītāsvatha varṣāsu śaratkāla upasthite /
MBh, 12, 253, 27.1 aṇḍebhyastvatha puṣṭebhyaḥ prajāyanta śakuntakāḥ /
MBh, 12, 253, 29.1 tatastu kālasamaye babhūvuste 'tha pakṣiṇaḥ /
MBh, 12, 253, 34.1 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa /
MBh, 12, 253, 40.2 udayantam athādityam abhyagacchanmahātapāḥ //
MBh, 12, 253, 42.1 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ /
MBh, 12, 253, 50.3 khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama //
MBh, 12, 255, 36.2 atha svakarmaṇā kena vāṇija prāpnuyāt sukham /
MBh, 12, 258, 1.2 kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā /
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 258, 56.2 cirakāriṃ dadarśātha putraṃ sthitam athāntike //
MBh, 12, 258, 56.2 cirakāriṃ dadarśātha putraṃ sthitam athāntike //
MBh, 12, 259, 5.2 atha ced avadho dharmo dharmaḥ ko jātucid bhavet /
MBh, 12, 259, 6.2 lokayātrā na caiva syād atha ced vettha śaṃsa naḥ //
MBh, 12, 259, 34.1 atha prathamakalpena satyavan saṃkaro bhavet /
MBh, 12, 260, 20.2 paśavaścātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ //
MBh, 12, 261, 3.1 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ /
MBh, 12, 261, 45.2 yad yad ācarate śāstram atha sarvapravṛttiṣu /
MBh, 12, 263, 6.1 atha saumyena vapuṣā devānucaram antike /
MBh, 12, 263, 17.1 paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ /
MBh, 12, 263, 30.2 pārśvato 'bhyāgato nyastānyatha nirvedam āgataḥ //
MBh, 12, 263, 41.1 samāgamya sa tenātha pūjāṃ cakre yathāvidhi /
MBh, 12, 265, 15.1 so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ /
MBh, 12, 267, 14.1 rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ /
MBh, 12, 267, 17.2 vicārya manasā paścād atha buddhyā vyavasyati /
MBh, 12, 267, 23.2 bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ //
MBh, 12, 267, 29.1 atha vā saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 267, 30.1 atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam /
MBh, 12, 270, 33.1 kena vā karmaṇā śakyam atha jñānena kena vā /
MBh, 12, 271, 28.1 mitraśca varuṇaścaiva yamo 'tha dhanadastathā /
MBh, 12, 271, 32.1 vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam /
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 271, 44.1 so 'smād atha bhraśyati kālayogāt kṛṣṇe tale tiṣṭhati sarvakaṣṭe /
MBh, 12, 271, 45.1 daivāni sa vyūhaśatāni sapta rakto haridro 'tha tathaiva śuklaḥ /
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 50.3 śeṣasya caivātha narasya caiva devasya viṣṇoḥ paramasya caiva //
MBh, 12, 271, 67.2 kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha //
MBh, 12, 272, 7.3 dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam //
MBh, 12, 272, 8.2 śatāni vistareṇātha trīṇyevābhyadhikāni tu //
MBh, 12, 272, 12.1 atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam /
MBh, 12, 272, 21.1 tasya vṛtrārditasyātha moha āsīcchatakratoḥ /
MBh, 12, 272, 40.2 āviśyamāne daitye tu jvareṇātha mahāsure /
MBh, 12, 273, 6.3 athāsya jṛmbhataḥ śakrastato vajram avāsṛjat //
MBh, 12, 273, 10.1 atha vṛtrasya kauravya śarīrād abhiniḥsṛtā /
MBh, 12, 273, 14.1 kasyacit tvatha kālasya vṛtrahā kurunandana /
MBh, 12, 273, 21.2 svareṇa madhureṇātha sāntvayann iva bhārata //
MBh, 12, 273, 45.2 tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ /
MBh, 12, 273, 46.2 apaḥ saṃcintayāmāsa dhyātāstāścāpyathāgaman //
MBh, 12, 273, 60.2 upāyapūrvaṃ nihato vṛtro 'thāmitatejasā //
MBh, 12, 274, 13.1 bhūtāni ca mahārāja nānārūpadharāṇyatha /
MBh, 12, 274, 18.1 kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ /
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 274, 52.1 randhrāgatam athāśvānāṃ śikhodbhedaśca barhiṇām /
MBh, 12, 274, 54.1 śārdūleṣvatha dharmajña śramo jvara ihocyate /
MBh, 12, 278, 8.1 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca /
MBh, 12, 278, 9.1 tasyātmānam athāviśya yogasiddho mahāmuniḥ /
MBh, 12, 278, 18.1 ānatenātha śūlena pāṇināmitatejasā /
MBh, 12, 278, 33.1 niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā /
MBh, 12, 279, 5.2 nṛpāyānugrahamanā munir vākyam athābravīt //
MBh, 12, 281, 9.1 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanastathā /
MBh, 12, 283, 17.1 tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ /
MBh, 12, 283, 19.1 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ /
MBh, 12, 283, 20.2 teṣām athāsuro bhāvo hṛdayānnāpasarpati //
MBh, 12, 283, 26.2 atha jātisahasrāṇi bahūni parivartate //
MBh, 12, 284, 16.2 viśvedevāstathā sādhyāḥ pitaro 'tha marudgaṇāḥ //
MBh, 12, 285, 5.1 vaktrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire /
MBh, 12, 285, 8.1 kṣatrajātir athāmbaṣṭhā ugrā vaidehakāstathā /
MBh, 12, 285, 31.2 kiṃ karma dūṣayatyenam atha jātir mahāmune /
MBh, 12, 288, 3.1 haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ /
MBh, 12, 288, 3.2 sa vai paryeti lokāṃstrīn atha sādhyān upāgamat //
MBh, 12, 291, 13.3 yanna kṣarati pūrveṇa yāvat kālena cāpyatha //
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 291, 24.1 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
MBh, 12, 292, 31.1 evaṃ dvaṃdvānyathaitāni vartante mama nityaśaḥ /
MBh, 12, 292, 32.1 nistartavyānyathaitāni sarvāṇīti narādhipa /
MBh, 12, 293, 35.2 aṣṭau tānyatha śukreṇa jānīhi prākṛtāni vai //
MBh, 12, 293, 43.1 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram /
MBh, 12, 294, 11.1 taṃ codanābhir matimān ātmānaṃ codayed atha /
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 295, 19.1 kṣaro bhavatyeṣa yadā tadā guṇavatīm atha /
MBh, 12, 296, 1.2 aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu /
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 296, 33.2 viśuddhayogāya budhāya caiva kriyāvate 'tha kṣamiṇe hitāya //
MBh, 12, 298, 10.2 atha sapta tu vyaktāni prāhur adhyātmacintakāḥ //
MBh, 12, 298, 14.2 buddhīndriyāṇyathaitāni saviśeṣāṇi maithila //
MBh, 12, 300, 6.2 kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ //
MBh, 12, 300, 9.2 ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā //
MBh, 12, 301, 15.2 krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ //
MBh, 12, 304, 5.2 tenaiva cātha dehena vicaranti diśo daśa //
MBh, 12, 305, 3.2 pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim //
MBh, 12, 305, 5.2 viśvedevānmukhenātha diśaḥ śrotreṇa cāpnuyāt //
MBh, 12, 305, 6.2 bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha //
MBh, 12, 305, 18.2 athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām //
MBh, 12, 306, 19.2 svavedadakṣiṇāyātha vimarde mātulena ha //
MBh, 12, 306, 20.1 sumantunātha pailena tathā jaimininā ca vai /
MBh, 12, 306, 30.1 athoktaśca mayā rājan rājā gandharvasattamaḥ /
MBh, 12, 306, 35.1 athoktastu mayā rājan rājā viśvāvasustadā /
MBh, 12, 306, 58.1 bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca /
MBh, 12, 306, 93.2 ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā //
MBh, 12, 307, 1.3 dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet //
MBh, 12, 307, 5.2 tapasā vātha buddhyā vā karmaṇā vā śrutena vā //
MBh, 12, 308, 7.1 atha dharmayuge tasmin yogadharmam anuṣṭhitā /
MBh, 12, 308, 10.1 tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ /
MBh, 12, 308, 15.1 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam /
MBh, 12, 308, 46.1 atha satyādhipatye 'pi jñānenaiveha kevalam /
MBh, 12, 308, 49.1 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ /
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha vā kvacit /
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha vā kvacit /
MBh, 12, 308, 64.1 atha vāpi svatantrāsi svadoṣeṇeha kenacit /
MBh, 12, 308, 77.2 tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum //
MBh, 12, 308, 93.1 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ /
MBh, 12, 308, 104.1 atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ /
MBh, 12, 308, 106.1 atha pañcadaśo rājan guṇastatrāparaḥ smṛtaḥ /
MBh, 12, 308, 114.1 avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm /
MBh, 12, 308, 127.1 atha māṃ kāsi kasyeti kimartham anupṛcchasi /
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 12, 308, 161.2 samarthā śataśo vaktum atha vāpi sahasraśaḥ //
MBh, 12, 308, 166.1 athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi /
MBh, 12, 308, 171.2 tvaṃ cātha gurur apyeṣām evam anyonyagauravam //
MBh, 12, 309, 76.1 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ /
MBh, 12, 310, 15.1 saṃkalpenātha so 'nena duṣprāpeṇākṛtātmabhiḥ /
MBh, 12, 311, 1.3 araṇīṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā //
MBh, 12, 311, 2.1 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā /
MBh, 12, 313, 8.1 anujñātaḥ sa tenātha niṣasāda sahānugaḥ /
MBh, 12, 313, 16.2 abhyanujñām atha prāpya samāvarteta vai dvijaḥ //
MBh, 12, 314, 10.1 so 'bhyuddharatvimāṃ śaktim atha vā kampayatviti /
MBh, 12, 314, 11.1 atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam /
MBh, 12, 314, 26.1 atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam /
MBh, 12, 314, 32.2 athocuste tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum //
MBh, 12, 315, 8.1 avatīrya mahīṃ te 'tha cāturhotram akalpayan /
MBh, 12, 315, 11.2 athainam abravīt kāle madhurākṣarayā girā //
MBh, 12, 315, 23.1 śukena saha putreṇa vedābhyāsam athākarot /
MBh, 12, 316, 3.1 nārado 'thābravīt prīto brūhi brahmavidāṃ vara /
MBh, 12, 316, 55.2 tapyate 'tha punastena bhuktvāpathyam ivāturaḥ //
MBh, 12, 317, 25.1 athāpyupāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe /
MBh, 12, 318, 60.1 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam /
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 12, 321, 1.2 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 323, 7.1 dhanuṣākṣo 'tha raibhyaśca arvāvasuparāvasū /
MBh, 12, 323, 9.2 kaṇvo 'tha devahotraśca ete ṣoḍaśa kīrtitāḥ /
MBh, 12, 323, 27.1 atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm /
MBh, 12, 323, 35.1 atha sūryasahasrasya prabhāṃ yugapad utthitām /
MBh, 12, 324, 16.1 tatastasminmuhūrte 'tha rājoparicarastadā /
MBh, 12, 324, 34.1 garutmān atha vikṣipya pakṣau mārutavegavān /
MBh, 12, 326, 9.1 vedīṃ kamaṇḍaluṃ darbhānmaṇirūpān athopalān /
MBh, 12, 326, 50.2 vedān yajñāṃśca śataśaḥ paśyāmṛtam athauṣadhīḥ //
MBh, 12, 326, 79.1 tritopaghātād vairūpyam ekato 'tha dvitastathā /
MBh, 12, 326, 86.2 parājeṣyāmyathodyuktau devalokanamaskṛtau //
MBh, 12, 327, 28.1 mahābhūtāni sṛṣṭvātha tadguṇānnirmame punaḥ /
MBh, 12, 327, 51.1 tato 'tha varado devastān sarvān amarān sthitān /
MBh, 12, 327, 76.1 tatastiṣye 'tha samprāpte yuge kalipuraskṛte /
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
MBh, 12, 328, 44.3 bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata //
MBh, 12, 328, 51.2 devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām //
MBh, 12, 329, 16.2 atha bṛhaspatir apāṃ cukrodha /
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 12, 329, 19.1 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca /
MBh, 12, 329, 23.1 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti /
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 329, 30.3 atha lokāḥ prakṛtim āpedire svasthāśca babhūvuḥ //
MBh, 12, 329, 31.1 athovāca nahuṣaḥ /
MBh, 12, 329, 32.1 tām athovāca nahuṣaḥ /
MBh, 12, 329, 33.1 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣabhayagṛhītā bṛhaspatim upāgacchat /
MBh, 12, 329, 34.1 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat /
MBh, 12, 329, 37.1 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti /
MBh, 12, 329, 38.1 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃstānnahuṣeṇāpaśyat /
MBh, 12, 329, 39.1 athānindraṃ punastrailokyam abhavat /
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 329, 46.7 athāgacchat somastatra hiraṇyasarastīrtham /
MBh, 12, 330, 39.1 kaṇḍarīko 'tha rājā ca brahmadattaḥ pratāpavān /
MBh, 12, 330, 47.1 atha rudra upādhāvat tāvṛṣī tapasānvitau /
MBh, 12, 330, 48.1 atha rudravighātārtham iṣīkāṃ jagṛhe naraḥ /
MBh, 12, 330, 53.2 vasudhā saṃcakampe 'tha nabhaśca vipaphāla ha //
MBh, 12, 330, 57.1 yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam /
MBh, 12, 330, 62.1 tato 'tha varado devo jitakrodho jitendriyaḥ /
MBh, 12, 331, 28.2 svāgatenābhibhāṣyātha pṛṣṭaścānāmayaṃ tadā //
MBh, 12, 331, 34.1 atha nārāyaṇastatra nāradaṃ vākyam abravīt /
MBh, 12, 333, 1.2 kasyacit tvatha kālasya nāradaḥ parameṣṭhijaḥ /
MBh, 12, 335, 12.1 dharaṇyām atha līnāyām apsu caikārṇave purā /
MBh, 12, 335, 27.1 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān /
MBh, 12, 335, 43.2 jahau nidrām atha tadā vedakāryārtham udyataḥ /
MBh, 12, 335, 47.2 oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā //
MBh, 12, 335, 55.1 atha kiṃcid apaśyantau dānavau madhukaiṭabhau /
MBh, 12, 335, 63.2 atha yuddhaṃ samabhavat tayor nārāyaṇasya ca //
MBh, 12, 336, 25.1 atha cintayatastasya karṇābhyāṃ puruṣaḥ sṛtaḥ /
MBh, 12, 336, 30.1 tato 'tha varado devo brahmalokapitāmahaḥ /
MBh, 12, 336, 39.1 kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe /
MBh, 12, 337, 14.1 kathāntare 'tha kasmiṃścit pṛṣṭo 'smābhir dvijottamaḥ /
MBh, 12, 337, 18.2 tataḥ sa prādurabhavad athainaṃ vākyam abravīt //
MBh, 12, 337, 22.1 sa evam ukto bhagavān bhūtvāthāntarhitastataḥ /
MBh, 12, 337, 26.1 athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ /
MBh, 12, 337, 28.2 athāsya buddhir abhavat punar anyā tadā kila //
MBh, 12, 337, 32.1 atha nānāsamudbhūtair vasudhāyāṃ yathākramam /
MBh, 12, 337, 37.1 atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan /
MBh, 12, 337, 53.3 uktvā vacanam īśānaḥ sādhayasvetyathābravīt //
MBh, 12, 338, 11.1 atha tatrāsatastasya caturvaktrasya dhīmataḥ /
MBh, 12, 346, 1.2 atha tena naraśreṣṭha brāhmaṇena tapasvinā /
MBh, 12, 347, 1.2 atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ /
MBh, 12, 348, 1.2 atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi /
MBh, 12, 348, 1.3 mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite //
MBh, 13, 1, 11.1 atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ /
MBh, 13, 1, 34.1 atha vā matam etat te te 'pyanyonyaprayojakāḥ /
MBh, 13, 1, 50.2 atha caivaṃgate doṣo mayi tvam api doṣavān //
MBh, 13, 1, 54.2 sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam /
MBh, 13, 1, 62.2 athopagamya kālastu tasmin dharmārthasaṃśaye /
MBh, 13, 1, 73.2 tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ /
MBh, 13, 2, 16.2 dharmātmā cānṛśaṃsaśca vikrānto 'thāvikatthanaḥ //
MBh, 13, 2, 25.2 bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām //
MBh, 13, 2, 37.1 athaughavānnāma nṛpo nṛgasyāsīt pitāmahaḥ /
MBh, 13, 2, 41.1 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt /
MBh, 13, 2, 57.1 athedhmān samupādāya sa pāvakir upāgamat /
MBh, 13, 2, 60.2 tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃcana //
MBh, 13, 2, 61.1 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ /
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
MBh, 13, 4, 24.2 mātuścikīrṣitaṃ rājann ṛcīkastām athābravīt //
MBh, 13, 4, 34.2 atha garbhāvanuprāpte ubhe te vai yudhiṣṭhira //
MBh, 13, 4, 47.2 kṣatriyaḥ so 'pyatha tathā brahmavaṃśasya kārakaḥ //
MBh, 13, 4, 53.2 cakrako mārutantavyo vātaghno 'thāśvalāyanaḥ //
MBh, 13, 4, 54.1 śyāmāyano 'tha gārgyaśca jābāliḥ suśrutastathā /
MBh, 13, 4, 54.2 kārīṣir atha saṃśrutyaḥ parapauravatantavaḥ //
MBh, 13, 4, 58.1 śayoruhaścārumatsyaḥ śirīṣī cātha gārdabhiḥ /
MBh, 13, 5, 13.1 atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam /
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 10, 12.1 athāsya buddhir abhavat tapasye bharatarṣabha /
MBh, 13, 10, 21.1 athāsya munir āgacchat saṃgatyā vai tam āśramam /
MBh, 13, 10, 24.1 atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha /
MBh, 13, 10, 26.1 atha darbhāṃśca vanyāśca oṣadhīr bharatarṣabha /
MBh, 13, 10, 27.1 atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām /
MBh, 13, 10, 31.1 atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ /
MBh, 13, 10, 39.1 atha śūnye purodhāstu saha rājñā samāgataḥ /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 13, 12, 9.1 atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ /
MBh, 13, 12, 15.1 mahatā tvatha khedena āruhyāśvaṃ narādhipaḥ /
MBh, 13, 12, 17.1 athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ /
MBh, 13, 12, 22.1 atha sā tān sutān gṛhya pūrvaputrān abhāṣata /
MBh, 13, 12, 23.2 sahitā bhrātaraste 'tha rājyaṃ bubhujire tadā //
MBh, 13, 12, 29.1 brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata /
MBh, 13, 12, 38.3 strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan //
MBh, 13, 12, 44.2 puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi //
MBh, 13, 13, 3.1 prāṇātipātaṃ stainyaṃ ca paradāram athāpi ca /
MBh, 13, 14, 5.2 mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine //
MBh, 13, 14, 39.1 gocāriṇo 'thāśmakuṭṭā dantolūkhalinastathā /
MBh, 13, 14, 47.1 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu /
MBh, 13, 14, 70.2 iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha //
MBh, 13, 14, 76.1 kasyacit tvatha kālasya dhaumyena saha mādhava /
MBh, 13, 14, 79.1 atha gavyaṃ payastāta kadācit prāśitaṃ mayā /
MBh, 13, 14, 95.1 paśupativacanād bhavāmi sadyaḥ kṛmir atha vā tarur apyanekaśākhaḥ /
MBh, 13, 14, 105.3 athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ //
MBh, 13, 14, 115.1 athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram /
MBh, 13, 14, 177.1 evam uktasya caivātha mahādevena me vibho /
MBh, 13, 15, 36.1 kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ /
MBh, 13, 15, 46.2 carācaraṃ jagat sarvaṃ siṃhanādam athākarot //
MBh, 13, 16, 1.3 paramaṃ harṣam āgamya bhagavantam athābruvam //
MBh, 13, 17, 46.2 ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ //
MBh, 13, 17, 75.2 itihāsakaraḥ kalpo gautamo 'tha jaleśvaraḥ //
MBh, 13, 17, 78.1 bahuprasādaḥ svapano darpaṇo 'tha tvamitrajit /
MBh, 13, 18, 45.2 etānyatyadbhutānyeva karmāṇyatha mahātmanaḥ /
MBh, 13, 18, 47.1 ādityacandrāvanilānalau ca dyaur bhūmir āpo vasavo 'tha viśve /
MBh, 13, 19, 2.1 ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ /
MBh, 13, 19, 11.2 ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ //
MBh, 13, 20, 8.1 atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm /
MBh, 13, 20, 10.1 te rākṣasāstadā rājan bhagavantam athābruvan /
MBh, 13, 20, 16.1 athopaviṣṭayostatra maṇibhadrapurogamāḥ /
MBh, 13, 20, 19.1 athorvarā miśrakeśī rambhā caivorvaśī tathā /
MBh, 13, 20, 22.1 atha pravṛtte gāndharve divye ṛṣir upāvasat /
MBh, 13, 20, 26.1 atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata /
MBh, 13, 20, 28.1 atha niṣkramya bhagavān prayayāvuttarāmukhaḥ /
MBh, 13, 20, 29.3 dharaṇīm avatīryātha pūtātmāsau tadābhavat //
MBh, 13, 20, 32.1 tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha /
MBh, 13, 20, 33.1 anyānyapi suramyāṇi dadarśa subahūnyatha /
MBh, 13, 20, 39.1 atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt /
MBh, 13, 20, 40.1 atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ /
MBh, 13, 20, 41.2 nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati //
MBh, 13, 20, 42.2 atha taṃ pramadāḥ prāhur bhagavān praviśatviti //
MBh, 13, 20, 45.1 svastīti cātha tenoktā sā strī pratyavadat tadā /
MBh, 13, 20, 47.2 nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata //
MBh, 13, 20, 48.1 atha tāṃ saṃviśan prāha śayane bhāsvare tadā /
MBh, 13, 20, 50.1 atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā /
MBh, 13, 20, 70.1 brahmarṣistām athovāca sa tatheti yudhiṣṭhira /
MBh, 13, 20, 71.1 atharṣir abhisamprekṣya striyaṃ tāṃ jarayānvitām /
MBh, 13, 20, 75.1 atha sā strī tadovāca bhagavan paśya vai raveḥ /
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 21, 2.2 athāsya tailenāṅgāni sarvāṇyevābhyamṛkṣayat //
MBh, 13, 21, 4.1 athopaviṣṭaśca yadā tasmin bhadrāsane tadā /
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 21, 9.1 atha strī bhagavantaṃ sā supyatām ityacodayat /
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 23, 8.2 apūrvo 'pyatha vā vidvān saṃbandhī vātha yo bhavet /
MBh, 13, 24, 9.2 daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 13.2 daive vāpyatha vā pitrye rājannārhanti ketanam //
MBh, 13, 24, 43.1 atha rājanyavaiśyābhyāṃ yadyaśnīyāt tu ketitaḥ /
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 24, 80.1 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ /
MBh, 13, 24, 99.1 rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira /
MBh, 13, 27, 4.1 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 27, 6.1 durvāsā jamadagniśca mārkaṇḍeyo 'tha gālavaḥ /
MBh, 13, 27, 7.2 nāradaḥ parvataścaiva sudhanvāthaikato dvitaḥ //
MBh, 13, 27, 63.2 punātyapuṇyān puruṣāñ śataśo 'tha sahasraśaḥ //
MBh, 13, 28, 3.2 brāhmaṇyam atha ced icchet tanme brūhi pitāmaha //
MBh, 13, 28, 17.2 tam āgatam abhiprekṣya pitā vākyam athābravīt //
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 13, 31, 15.2 saudevistvatha kāśīśo divodāso 'bhyaṣicyata //
MBh, 13, 31, 28.2 athāsya tanayo jajñe pratardana iti śrutaḥ //
MBh, 13, 31, 41.1 hateṣu teṣu sarveṣu vītahavyaḥ suteṣvatha /
MBh, 13, 31, 43.1 athānupadam evāśu tatrāgacchat pratardanaḥ /
MBh, 13, 31, 62.2 śunako nāma viprarṣir yasya putro 'tha śaunakaḥ //
MBh, 13, 34, 17.2 prakṣipyātha ca kumbhān vai pāragāminam ārabhet //
MBh, 13, 34, 23.2 atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt //
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 37, 1.2 apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam /
MBh, 13, 37, 18.2 pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam //
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 40, 6.1 athābhyagacchan devāste pitāmaham ariṃdama /
MBh, 13, 40, 28.2 tāṃstān vikurute bhāvān bahūn atha muhur muhuḥ //
MBh, 13, 40, 29.2 bhavatyatha muhūrtena caṇḍālasamadarśanaḥ //
MBh, 13, 40, 30.2 bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ //
MBh, 13, 40, 32.3 pratilomānulomaśca bhavatyatha śatakratuḥ //
MBh, 13, 40, 45.1 atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā /
MBh, 13, 41, 1.3 idam antaram ityevaṃ tato 'bhyāgād athāśramam //
MBh, 13, 41, 5.2 rūpeṇa vismitā ko 'sītyatha vaktum ihecchatī //
MBh, 13, 41, 19.2 svaṃ kalevaram āviśya śakraṃ bhītam athābravīt //
MBh, 13, 41, 29.1 āgate 'tha gurau rājan vipulaḥ priyakarmakṛt /
MBh, 13, 42, 1.3 tapoyuktam athātmānam amanyata ca vīryavān //
MBh, 13, 42, 4.1 atha kāle vyatikrānte kasmiṃścit kurunandana /
MBh, 13, 42, 5.2 bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā //
MBh, 13, 42, 8.2 bhāryā citrarathasyātha babhūvāṅgeśvarasya vai //
MBh, 13, 42, 10.1 puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā /
MBh, 13, 42, 19.2 neti neti ca tau tāta parasparam athocatuḥ //
MBh, 13, 42, 20.2 manasoddiśya vipulaṃ tato vākyam athocatuḥ //
MBh, 13, 42, 21.1 āvayor anṛtaṃ prāha yastasyātha dvijasya vai /
MBh, 13, 42, 26.2 vipulaṃ vai samuddiśya te 'pi vākyam athābruvan //
MBh, 13, 42, 28.2 janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ //
MBh, 13, 43, 1.2 tam āgatam abhiprekṣya śiṣyaṃ vākyam athābravīt /
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
MBh, 13, 44, 15.2 caturthe tvatha samprāpte svayaṃ bhartāram arjayet //
MBh, 13, 44, 37.2 jitvā ca māgadhān sarvān kāśīn atha ca kosalān /
MBh, 13, 45, 3.1 atha cet sāharecchulkaṃ krītā śulkapradasya sā /
MBh, 13, 45, 11.2 atha kena pramāṇena puṃsām ādīyate dhanam /
MBh, 13, 45, 23.2 ete pāpasya kartārastamasyandhe 'tha śerate //
MBh, 13, 45, 24.1 anyo 'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ /
MBh, 13, 46, 3.1 pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ /
MBh, 13, 47, 8.1 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa /
MBh, 13, 47, 36.1 atha ced anyathā kuryād yadi kāmād yudhiṣṭhira /
MBh, 13, 48, 20.2 maireyakaṃ ca vaidehaḥ samprasūte 'tha mādhukam //
MBh, 13, 48, 33.2 ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā //
MBh, 13, 49, 8.1 eko dvivarṇa evātha tathātraivopalakṣitaḥ /
MBh, 13, 49, 25.1 atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira /
MBh, 13, 49, 27.1 kṣetrajo vāpyapasado ye 'dhyūḍhāsteṣu cāpyatha /
MBh, 13, 50, 18.2 ākarṣanta mahārāja jālenātha yadṛcchayā //
MBh, 13, 52, 6.1 kathaṃ putrān atikramya teṣāṃ naptṛṣvathābhavat /
MBh, 13, 52, 13.2 athāsanam upādāya cyavanasya mahāmuneḥ /
MBh, 13, 52, 23.1 atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam /
MBh, 13, 52, 25.1 atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā /
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 52, 33.2 babhūvatur mahārāja prayatāvatha daṃpatī //
MBh, 13, 53, 4.1 atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ /
MBh, 13, 53, 6.2 athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ //
MBh, 13, 53, 12.2 sa muniḥ punar evātha nṛpateḥ paśyatastadā /
MBh, 13, 53, 13.1 atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ /
MBh, 13, 53, 17.1 rasālāpūpakāṃścitrānmodakān atha ṣāḍavān /
MBh, 13, 53, 20.1 atha sarvam upanyastam agrataścyavanasya tat /
MBh, 13, 53, 32.2 sarvam etat tato dattvā nṛpo vākyam athābravīt //
MBh, 13, 53, 34.1 evam uktastu bhagavān pratyuvācātha taṃ nṛpam /
MBh, 13, 53, 38.1 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt /
MBh, 13, 53, 49.1 tatrāpi rājā prītātmā yathājñaptam athākarot /
MBh, 13, 53, 53.1 athābravīnnṛpo vākyaṃ śramo nāstyāvayor iha /
MBh, 13, 53, 54.1 atha tau bhagavān prāha prahṛṣṭaścyavanastadā /
MBh, 13, 53, 66.2 praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ //
MBh, 13, 54, 16.2 uttarān vā kurūn puṇyān atha vāpyamarāvatīm //
MBh, 13, 54, 32.1 tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam /
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 58, 19.2 tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā //
MBh, 13, 60, 6.1 atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ /
MBh, 13, 61, 12.2 dānaṃ vāpyatha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam /
MBh, 13, 61, 38.1 atha yeṣām adharmajño rājā bhavati nāstikaḥ /
MBh, 13, 61, 40.1 atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ /
MBh, 13, 61, 49.1 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā /
MBh, 13, 61, 76.1 athāśru patitaṃ teṣāṃ dīnānām avasīdatām /
MBh, 13, 61, 87.1 ājñā sadāpratihatā jayaśabdo bhavatyatha /
MBh, 13, 62, 19.2 bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ //
MBh, 13, 62, 49.1 ghoṣavanti ca yānāni yuktānyatha sahasraśaḥ /
MBh, 13, 63, 18.1 svātāvatha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ /
MBh, 13, 63, 25.1 atha pūrvāsvaṣāḍhāsu dadhipātrāṇyupoṣitaḥ /
MBh, 13, 64, 2.1 pavitraṃ śucyathāyuṣyaṃ pitṝṇām akṣayaṃ ca tat /
MBh, 13, 64, 17.2 cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute //
MBh, 13, 65, 38.1 payasā haviṣā dadhnā śakṛtāpyatha carmaṇā /
MBh, 13, 67, 1.2 tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha /
MBh, 13, 67, 5.1 atha prāha yamaḥ kaṃcit puruṣaṃ kṛṣṇavāsasam /
MBh, 13, 67, 21.2 bhukte 'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ //
MBh, 13, 69, 6.2 tasya nāsti samuddhartetyatha kṛṣṇe nyavedayan //
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 72, 43.1 tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam /
MBh, 13, 76, 23.1 atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata /
MBh, 13, 76, 34.2 pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ /
MBh, 13, 79, 7.2 parām ṛddhim avāpyātha sa goloke mahīyate //
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
MBh, 13, 80, 43.1 putrakāmaśca labhate putraṃ dhanam athāpi ca /
MBh, 13, 81, 3.2 gāvo 'tha vismitāstasyā dṛṣṭvā rūpasya saṃpadam //
MBh, 13, 82, 8.1 atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ /
MBh, 13, 82, 30.1 athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām /
MBh, 13, 83, 5.2 sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam //
MBh, 13, 83, 13.2 toyapradānāt prabhṛti kāryāṇyaham athārabham //
MBh, 13, 83, 24.1 sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ /
MBh, 13, 83, 33.2 naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata //
MBh, 13, 83, 48.2 devān athābravīt tatra strībhāvāt paruṣaṃ vacaḥ //
MBh, 13, 83, 55.1 ādityā vasavo rudrā maruto 'thāśvināvapi /
MBh, 13, 84, 9.2 mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ //
MBh, 13, 84, 9.2 mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ //
MBh, 13, 84, 27.1 hutāśanastu bubudhe maṇḍūkasyātha paiśunam /
MBh, 13, 84, 33.1 atha tān dviradaḥ kaścit surendradviradopamaḥ /
MBh, 13, 84, 35.2 praviveśa śamīgarbham atha vahniḥ suṣupsayā //
MBh, 13, 84, 52.2 jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati //
MBh, 13, 84, 55.1 āhite jvalanenātha garbhe tejaḥsamanvite /
MBh, 13, 84, 56.1 abuddhāpatitenātha nādena vipulena sā /
MBh, 13, 85, 6.1 vedāśca sopaniṣado vidyā sāvitryathāpi ca /
MBh, 13, 85, 6.3 juhvaccātmanyathātmānaṃ svayam eva tadā prabho //
MBh, 13, 85, 14.1 sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ /
MBh, 13, 85, 28.1 athābravīllokagurur brahmā lokapitāmahaḥ /
MBh, 13, 85, 51.1 marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ /
MBh, 13, 86, 30.1 sa senāpatir evātha babhau skandaḥ pratāpavān /
MBh, 13, 89, 4.2 puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ //
MBh, 13, 89, 13.2 uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ //
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 90, 27.1 adhīyate purāṇaṃ ye dharmaśāstrāṇyathāpi ca /
MBh, 13, 90, 32.1 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ /
MBh, 13, 91, 8.1 atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ /
MBh, 13, 91, 12.2 dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot //
MBh, 13, 91, 19.1 athātristaṃ tathā dṛṣṭvā putraśokena karśitam /
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 92, 18.1 kalmāṣagoyugenātha yuktena tarato jalam /
MBh, 13, 94, 4.1 kaśyapo 'trir vasiṣṭhaśca bharadvājo 'tha gautamaḥ /
MBh, 13, 94, 5.1 sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā /
MBh, 13, 94, 7.1 athābhavad anāvṛṣṭir mahatī kurunandana /
MBh, 13, 94, 8.2 dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila //
MBh, 13, 94, 9.1 tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho /
MBh, 13, 94, 12.1 aṭamāno 'tha tānmārge pacamānānmahīpatiḥ /
MBh, 13, 94, 21.2 atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ //
MBh, 13, 94, 23.1 udumbarāṇyathānyāni hemagarbhāṇyupāharan /
MBh, 13, 94, 24.1 gurūṇīti viditvātha na grāhyāṇyatrir abravīt /
MBh, 13, 94, 30.3 athainam aparaḥ kāmastṛṣṇā vidhyati bāṇavat //
MBh, 13, 94, 40.2 tasyā nāma vṛṣādarbhir yātudhānītyathākarot //
MBh, 13, 95, 1.2 athātripramukhā rājan vane tasminmaharṣayaḥ /
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 95, 11.2 atha dṛṣṭvā parivrāṭ sa tānmaharṣīñ śunaḥsakhaḥ /
MBh, 13, 95, 11.3 abhigamya yathānyāyaṃ pāṇisparśam athācarat //
MBh, 13, 95, 12.2 anyonyena nivedyātha prātiṣṭhanta sahaiva te //
MBh, 13, 95, 15.2 vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām //
MBh, 13, 95, 52.1 athotthāya jalāt tasmāt sarve te vai samāgaman /
MBh, 13, 96, 5.1 ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ /
MBh, 13, 96, 5.2 śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ //
MBh, 13, 96, 7.1 sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam /
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 96, 43.1 athābravīnmaghavā pratyayaṃ svaṃ samābhāṣya tam ṛṣiṃ jātaroṣam /
MBh, 13, 97, 8.1 atha tena sa śabdena jyātalasya śarasya ca /
MBh, 13, 97, 19.1 atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt /
MBh, 13, 97, 22.1 athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ /
MBh, 13, 98, 13.3 atha sūryo dadau tasmai chatropānaham āśu vai //
MBh, 13, 99, 5.1 atha vā mitrasadanaṃ maitraṃ mitravivardhanam /
MBh, 13, 101, 41.1 atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ /
MBh, 13, 101, 54.2 devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām //
MBh, 13, 102, 10.1 athendrasya bhaviṣyatvād ahaṃkārastam āviśat /
MBh, 13, 102, 13.1 atha paryāyaśa ṛṣīn vāhanāyopacakrame /
MBh, 13, 102, 14.1 athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ /
MBh, 13, 103, 10.1 kasyacit tvatha kālasya bhāgyakṣaya upasthite /
MBh, 13, 103, 12.1 athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha /
MBh, 13, 103, 14.1 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ /
MBh, 13, 103, 23.2 adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha //
MBh, 13, 105, 46.2 tūṣṇīṃgaṅgāṃ daśagaṅgāṃ mahāhradam athāpi ca //
MBh, 13, 106, 34.1 payasvinīnām atha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha /
MBh, 13, 106, 37.1 sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe /
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 13, 107, 93.2 aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet //
MBh, 13, 107, 119.1 śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca /
MBh, 13, 107, 119.1 śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca /
MBh, 13, 108, 7.1 atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ /
MBh, 13, 109, 11.3 dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha //
MBh, 13, 109, 16.1 aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm /
MBh, 13, 110, 46.1 parastriyo nābhilaṣed vācātha manasāpi vā /
MBh, 13, 110, 84.1 pūrṇe 'tha divase viṃśe yo bhuṅkte hyekabhojanam /
MBh, 13, 110, 130.2 maharṣitvam athāsādya saśarīragatir bhavet //
MBh, 13, 111, 13.1 manasātha pradīpena brahmajñānabalena ca /
MBh, 13, 112, 36.1 athāntarā tu dharmasya adharmam upasevate /
MBh, 13, 112, 40.2 patitāt pratigṛhyātha kharayonau prajāyate //
MBh, 13, 112, 56.2 śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 62.2 kalāyān atha mudgāṃśca godhūmān atasīstathā //
MBh, 13, 112, 75.1 devakāryam upākṛtya pitṛkāryam athāpi ca /
MBh, 13, 114, 1.3 tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 116, 28.1 kāntāreṣvatha ghoreṣu durgeṣu gahaneṣu ca /
MBh, 13, 116, 33.2 saṃsargād vātha pāpānām adharmarucitā nṛṇām //
MBh, 13, 119, 10.2 pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ //
MBh, 13, 119, 22.2 atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī //
MBh, 13, 120, 6.2 so 'thāraṇyam abhipretya punar eva yudhiṣṭhira /
MBh, 13, 123, 19.1 taṃ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam /
MBh, 13, 124, 14.2 bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham //
MBh, 13, 125, 8.1 muhūrtam atha saṃcintya brāhmaṇastasya rakṣasaḥ /
MBh, 13, 126, 36.2 śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ //
MBh, 13, 130, 34.3 dīptimantaḥ kayā caiva caryayātha bhavanti te //
MBh, 13, 131, 8.2 kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati //
MBh, 13, 132, 2.2 badhyate bandhanaiḥ pāśair mucyate 'pyatha vā punaḥ //
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha vā punaḥ /
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha vā punaḥ /
MBh, 13, 132, 52.1 atha cennirayāt tasmāt samuttarati karhicit /
MBh, 13, 132, 57.1 atha cenmānuṣe loke kadācid upapadyate /
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
MBh, 13, 134, 5.1 aditiḥ kaśyapasyātha sarvāstāḥ patidevatāḥ /
MBh, 13, 137, 21.2 athainam antarikṣasthastato vāyur abhāṣata //
MBh, 13, 138, 1.3 ye tvayā kīrtitā rājaṃstebhyo 'tha brāhmaṇo varaḥ //
MBh, 13, 138, 14.1 atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam /
MBh, 13, 139, 7.1 athāgamya mahārāja namaskṛtya ca kaśyapam /
MBh, 13, 139, 16.1 athākhyātam utathyāya tataḥ patnyavamardanam //
MBh, 13, 139, 19.2 muñca bhāryām utathyasyetyatha taṃ varuṇo 'bravīt /
MBh, 13, 139, 20.1 ityukto varuṇenātha nāradaḥ prāpya taṃ munim /
MBh, 13, 140, 11.2 athainam abruvan devā bhūmiṣṭhān asurāñjahi //
MBh, 13, 141, 3.1 atha te tamasā grastā nihanyante sma dānavaiḥ /
MBh, 13, 141, 5.1 athainam abruvan devāḥ śāntakrodhaṃ jitendriyam /
MBh, 13, 141, 12.2 atriṇā tvatha somatvaṃ kṛtam uttamatejasā //
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 143, 7.2 asya cādho 'thāntarikṣaṃ divaṃ ca diśaścatasraḥ pradiśaścatasraḥ /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 143, 24.1 sa evāśvaḥ śvetam aśvaṃ prayacchat sa evāśvān atha sarvāṃścakāra /
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 13, 143, 32.1 rudrādityā vasavo 'thāśvinau ca sādhyā viśve marutāṃ ṣaḍ gaṇāśca /
MBh, 13, 143, 35.2 apaḥ sṛṣṭvā hyātmabhūr ātmayoniḥ purākarot sarvam evātha viśvam //
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 13, 144, 19.1 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ /
MBh, 13, 145, 25.2 atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ //
MBh, 13, 145, 33.1 tato dhyātvātha bhagavān brahmā tam amitaujasam /
MBh, 13, 145, 39.2 nakṣatrāṇi diśaścaiva pradiśo 'tha grahāstathā /
MBh, 13, 146, 4.2 śivā saumyā ca yā tasya dharmastv āpo 'tha candramāḥ //
MBh, 13, 146, 13.2 cakṣuṣaḥ prabhavastejo nāstyanto 'thāsya cakṣuṣām //
MBh, 13, 147, 6.1 atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti /
MBh, 13, 151, 3.2 acintyo 'thāpyanirdeśyaḥ sarvaprāṇo hyayonijaḥ //
MBh, 13, 151, 4.2 vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ //
MBh, 13, 151, 7.2 ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ //
MBh, 13, 151, 19.2 sindhūttamaṃ tapodānaṃ jambūmārgam athāpi ca //
MBh, 13, 151, 21.1 bhūmibhāgāstathā puṇyā gaṅgādvāram athāpi ca /
MBh, 13, 151, 23.2 gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam //
MBh, 13, 151, 31.1 yavakrīto 'tha raibhyaśca kakṣīvān auśijastathā /
MBh, 13, 151, 31.2 bhṛgvaṅgirāstathā kaṇvo medhātithir atha prabhuḥ /
MBh, 13, 153, 16.1 abhivādyātha kaunteyaḥ pitāmaham ariṃdamam /
MBh, 13, 153, 29.2 dhṛtarāṣṭram athāmantrya kāle vacanam abravīt //
MBh, 13, 154, 10.1 dhārayāmāsa tasyātha yuyutsuś chatram uttamam /
MBh, 14, 1, 15.1 atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 14, 2, 1.3 tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ //
MBh, 14, 3, 3.1 ātmānaṃ manyase cātha pāpakarmāṇam antataḥ /
MBh, 14, 5, 26.2 praśasyainaṃ viveśātha svam eva bhavanaṃ tadā //
MBh, 14, 6, 11.2 vidhivat prāñjalistasthāvathainaṃ nārado 'bravīt //
MBh, 14, 7, 7.2 rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt //
MBh, 14, 8, 4.1 tatra rudrāśca sādhyāśca viśve 'tha vasavastathā /
MBh, 14, 8, 17.2 mṛgavyādhāya mahate dhanvine 'tha bhavāya ca //
MBh, 14, 11, 8.1 śatakratuścukopātha gandhasya viṣaye hṛte /
MBh, 14, 11, 10.1 vyāptāsvathāpsu vṛtreṇa rase ca viṣaye hṛte /
MBh, 14, 11, 12.1 vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte /
MBh, 14, 11, 14.1 vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte /
MBh, 14, 13, 16.2 tatastapasi tasyātha punaḥ prādurbhavāmyaham //
MBh, 14, 14, 3.1 nāradenātha bhīmena nakulena ca pārthivaḥ /
MBh, 14, 14, 5.2 kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ /
MBh, 14, 16, 27.1 tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ /
MBh, 14, 17, 13.2 atha codbandhanādīni parītāni vyavasyati //
MBh, 14, 17, 20.1 bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ /
MBh, 14, 17, 26.1 tamasā saṃvṛtajñānaḥ saṃvṛteṣvatha marmasu /
MBh, 14, 18, 34.1 śāśvatasyāvyayasyātha padasya jñānam uttamam /
MBh, 14, 19, 6.1 anamitro 'tha nirbandhur anapatyaśca yaḥ kvacit /
MBh, 14, 20, 20.2 mantavyam atha boddhavyaṃ tāḥ sapta samidho mama //
MBh, 14, 21, 10.2 ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha //
MBh, 14, 22, 20.1 atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca /
MBh, 14, 22, 21.1 atha cenmanyase siddhim asmadartheṣu nityadā /
MBh, 14, 22, 22.2 tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 23, 12.1 vyānaśca tam udānaśca bhāṣamāṇam athocatuḥ /
MBh, 14, 23, 13.1 apānaḥ pracacārātha vyānastaṃ punar abravīt /
MBh, 14, 23, 19.1 samānaḥ pracacārātha udānastam uvāca ha /
MBh, 14, 25, 5.2 mantavyam atha boddhavyaṃ saptaite karmahetavaḥ //
MBh, 14, 28, 7.1 prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt /
MBh, 14, 29, 20.2 pitāmahā mahābhāga nivartasvetyathābruvan //
MBh, 14, 30, 4.1 sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha /
MBh, 14, 30, 8.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 11.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 14.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 17.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 20.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 23.2 tacchrutvā sa vicintyātha tato vacanam abravīt //
MBh, 14, 30, 26.2 tato 'larkastapo ghoram āsthāyātha suduṣkaram /
MBh, 14, 32, 3.1 ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam /
MBh, 14, 33, 4.1 rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape /
MBh, 14, 34, 8.2 vyaktān avyaktarūpāṃśca śataśo 'tha sahasraśaḥ //
MBh, 14, 35, 39.1 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau /
MBh, 14, 37, 12.2 stambho dambho 'tha rāgaśca bhaktiḥ prītiḥ pramodanam //
MBh, 14, 37, 16.3 dadati pratigṛhṇanti japantyatha ca juhvati //
MBh, 14, 42, 19.1 aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca /
MBh, 14, 42, 52.1 rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam /
MBh, 14, 42, 55.1 kāmakrodhau bhayaṃ moham abhidroham athānṛtam /
MBh, 14, 42, 56.2 vyomni tasya paraṃ sthānam anantam atha lakṣyate //
MBh, 14, 43, 6.2 yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ //
MBh, 14, 43, 39.2 kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśatyatha //
MBh, 14, 45, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 14, 46, 5.1 kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā /
MBh, 14, 46, 46.2 atvagasthyatha vāmajjam amāṃsam api caiva ha //
MBh, 14, 46, 52.2 manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā //
MBh, 14, 46, 54.2 dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ //
MBh, 14, 48, 4.1 prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ /
MBh, 14, 48, 7.2 jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate //
MBh, 14, 48, 8.1 etenaivānumānena manyante 'tha manīṣiṇaḥ /
MBh, 14, 48, 15.2 kecit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare //
MBh, 14, 49, 17.2 caturthenāpyathāṃśena buddhimān sukham edhate //
MBh, 14, 50, 1.2 bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ /
MBh, 14, 51, 35.1 tatastau tat praviśyātha dadṛśāte mahābalau /
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 52, 7.2 dadarśātha muniśreṣṭham uttaṅkam amitaujasam //
MBh, 14, 53, 14.1 ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ /
MBh, 14, 54, 22.1 atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ /
MBh, 14, 55, 6.1 atha śiṣyasahasrāṇi samanujñāya gautamaḥ /
MBh, 14, 55, 17.2 upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ //
MBh, 14, 55, 24.2 guruṇā cābhyanujñāto gurupatnīm athābravīt //
MBh, 14, 56, 2.1 cakāra na vyathāṃ vipro rājā tvenam athābravīt /
MBh, 14, 57, 3.2 ityuktastām uttaṅkastu bhartur vākyam athābravīt /
MBh, 14, 57, 22.2 vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale //
MBh, 14, 57, 26.1 tataḥ khanata evātha viprarṣer dharaṇītalam /
MBh, 14, 58, 3.2 atikramya sasādātha ramyāṃ dvāravatīṃ purīm //
MBh, 14, 60, 6.2 vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt //
MBh, 14, 60, 31.2 śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt //
MBh, 14, 61, 6.1 vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ /
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 62, 20.1 teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhānyatha /
MBh, 14, 64, 4.2 modakaiḥ pāyasenātha māṃsaiścopāharad balim //
MBh, 14, 65, 8.1 vasatsu vṛṣṇivīreṣu tatrātha janamejaya /
MBh, 14, 69, 12.2 athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ //
MBh, 14, 69, 15.2 saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā //
MBh, 14, 70, 18.2 vāsudevam athāmantrya vāgmī vacanam abravīt //
MBh, 14, 71, 3.2 ahaṃ pailo 'tha kaunteya yājñavalkyastathaiva ca /
MBh, 14, 71, 11.1 aśvaścotsṛjyatām adya pṛthvyām atha yathākramam /
MBh, 14, 72, 14.1 athāpare manuṣyendra puruṣā vākyam abruvan /
MBh, 14, 73, 22.2 mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale //
MBh, 14, 74, 1.2 prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ /
MBh, 14, 75, 2.2 jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt //
MBh, 14, 76, 6.1 te nāmānyatha gotrāṇi karmāṇi vividhāni ca /
MBh, 14, 77, 6.2 tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata //
MBh, 14, 78, 22.2 vinirbhidya ca kaunteyaṃ mahītalam athāviśat //
MBh, 14, 78, 24.1 sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ /
MBh, 14, 80, 2.2 mātaraṃ tām athālokya raṇabhūmāvathābravīt //
MBh, 14, 80, 2.2 mātaraṃ tām athālokya raṇabhūmāvathābravīt //
MBh, 14, 81, 3.2 manaḥprahlādanīṃ vācaṃ sainikānām athābravīt //
MBh, 14, 82, 5.1 tam uvācoragapater duhitā prahasantyatha /
MBh, 14, 82, 23.1 ityuktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ /
MBh, 14, 83, 2.1 anugacchaṃśca tejasvī nivṛtto 'tha kirīṭabhṛt /
MBh, 14, 84, 4.2 kāśīn andhrān kosalāṃśca kirātān atha taṅgaṇān //
MBh, 14, 84, 12.1 turagasya vaśenātha surāṣṭrān abhito yayau /
MBh, 14, 85, 16.1 saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam /
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
MBh, 14, 87, 15.2 paryaveṣan dvijāgryāṃstāñ śataśo 'tha sahasraśaḥ //
MBh, 14, 88, 1.3 dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt //
MBh, 14, 88, 4.1 athābhyagacchad govindo vṛṣṇibhiḥ saha dharmajam /
MBh, 14, 88, 5.2 niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā //
MBh, 14, 89, 24.2 viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ //
MBh, 14, 90, 39.2 ramayanti sma tān viprān yajñakarmāntareṣvatha //
MBh, 14, 93, 9.1 atha ṣaṣṭhe gate kāle yavaprastham upārjayat /
MBh, 14, 93, 11.1 athāgacchad dvijaḥ kaścid atithir bhuñjatāṃ tadā /
MBh, 14, 93, 16.1 ityuktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ /
MBh, 14, 94, 6.1 atha kasmāt sa nakulo garhayāmāsa taṃ kratum /
MBh, 14, 94, 11.1 ālambhasamaye tasmin gṛhīteṣu paśuṣvatha /
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
MBh, 14, 95, 21.1 atha vābhyarthanām indraḥ kuryānna tviha kāmataḥ /
MBh, 14, 96, 14.1 dharmaputram athākṣipya saktuprasthena tena saḥ /
MBh, 15, 4, 5.1 atha bhīmaḥ suhṛnmadhye bāhuśabdaṃ tathākarot /
MBh, 15, 4, 6.2 provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ //
MBh, 15, 4, 13.2 śvetāśvo vātha kuntī vā draupadī vā yaśasvinī //
MBh, 15, 5, 4.2 vidureṇātha bhīṣmeṇa droṇena ca kṛpeṇa ca //
MBh, 15, 5, 5.2 saṃjayenātha gāndhāryā tad idaṃ tapyate 'dya mām //
MBh, 15, 7, 11.1 athābravīt punar vākyaṃ dhṛtarāṣṭro yudhiṣṭhiram /
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
MBh, 15, 12, 15.1 athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata /
MBh, 15, 13, 11.3 samavetāṃśca tān sarvān paurajānapadān atha //
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 15, 15, 10.1 tataḥ saṃdhāya te sarve vākyānyatha samāsataḥ /
MBh, 15, 19, 15.1 ityukto vidureṇātha dhṛtarāṣṭro 'bhinandya tat /
MBh, 15, 21, 9.1 kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ skandhāsaktaṃ hastam athodvahantī /
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
MBh, 15, 24, 3.1 pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavāstadā /
MBh, 15, 24, 20.1 gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣvatha /
MBh, 15, 25, 9.2 āsasādātha rājarṣiḥ śatayūpaṃ manīṣiṇam //
MBh, 15, 29, 18.2 senādhyakṣān samānāyya sarvān idam athābravīt //
MBh, 15, 30, 14.2 vāsān kṛtvā krameṇātha jagmuste kurupuṃgavāḥ //
MBh, 15, 31, 7.2 dadṛśuścāvidūre tān sarvān atha padātayaḥ //
MBh, 15, 31, 11.1 anantaraṃ ca rājānaṃ bhīmasenam athārjunam /
MBh, 15, 32, 17.2 papraccha sarvān kuśalaṃ tadānīṃ gateṣu sarveṣvatha tāpaseṣu //
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 35, 25.2 draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā //
MBh, 15, 36, 7.2 atha tatrāgamad vyāso yathoktaṃ te mayānagha //
MBh, 15, 36, 11.2 āsaneṣvatha puṇyeṣu barhiṣkeṣu vareṣu ca //
MBh, 15, 38, 8.1 atha harmyatalasthāhaṃ ravim udyantam īkṣatī /
MBh, 15, 38, 9.1 atha devaḥ sahasrāṃśur matsamīpagato 'bhavat /
MBh, 15, 39, 24.1 atha puṇyaṃ girivaram astam abhyagamad raviḥ /
MBh, 15, 40, 4.2 avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ //
MBh, 15, 41, 10.2 mudaṃ paramikāṃ prāpya nāryo duḥkham athātyajan //
MBh, 15, 44, 13.2 yudhiṣṭhiram athāhūya vāgmī vacanam abravīt //
MBh, 15, 44, 25.1 tam uvācātha gāndhārī maivaṃ putra śṛṇuṣva me /
MBh, 15, 45, 16.1 aniketo 'tha rājā sa babhūva vanagocaraḥ /
MBh, 15, 45, 19.1 atha vāyuḥ samudbhūto dāvāgnir abhavanmahān /
MBh, 15, 45, 27.1 jalam agnistathā vāyur atha vāpi vikarśanam /
MBh, 15, 45, 29.1 saṃjayastaṃ tathā dṛṣṭvā pradakṣiṇam athākarot /
MBh, 16, 1, 1.2 ṣaṭtriṃśe tvatha samprāpte varṣe kauravanandanaḥ /
MBh, 16, 1, 7.1 kasyacit tvatha kālasya kururājo yudhiṣṭhiraḥ /
MBh, 16, 2, 2.2 ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān /
MBh, 16, 2, 11.2 munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam //
MBh, 16, 2, 13.1 athābravīt tadā vṛṣṇīñśrutvaivaṃ madhusūdanaḥ /
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 4, 10.1 niviṣṭāṃstānniśamyātha samudrānte sa yogavit /
MBh, 16, 4, 31.2 yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā //
MBh, 16, 5, 1.3 athāpaśyan rāmam anantavīryaṃ vṛkṣe sthitaṃ cintayānaṃ vivikte //
MBh, 16, 5, 4.1 tato gate dāruke keśavo 'tha dṛṣṭvāntike babhrum uvāca vākyam /
MBh, 16, 5, 10.2 athābravīt keśavaḥ saṃnivartya śabdaṃ śrutvā yoṣitāṃ krośatīnām //
MBh, 16, 5, 12.1 athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam /
MBh, 16, 5, 19.2 jarātha taṃ deśam upājagāma lubdhastadānīṃ mṛgalipsur ugraḥ //
MBh, 16, 5, 20.3 athāpaśyat puruṣaṃ yogayuktaṃ pītāmbaraṃ lubdhako 'nekabāhum //
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
MBh, 16, 5, 22.1 divaṃ prāptaṃ vāsavo 'thāśvinau ca rudrādityā vasavaścātha viśve /
MBh, 16, 7, 12.1 tataḥ putrāṃśca pautrāṃśca bhrātṝn atha sakhīn api /
MBh, 16, 8, 15.1 śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān /
MBh, 16, 8, 34.3 yayuste parivāryātha kalatraṃ pārthaśāsanāt //
MBh, 16, 8, 71.1 rukmiṇī tvatha gāndhārī śaibyā haimavatītyapi /
MBh, 17, 1, 14.2 sarvam ācaṣṭa rājarṣiścikīrṣitam athātmanaḥ //
MBh, 17, 2, 20.2 atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi //
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
MBh, 17, 3, 14.2 na vidyate saṃdhir athāpi vigraho mṛtair martyair iti lokeṣu niṣṭhā /
MBh, 18, 1, 17.2 saṃgrāmeṣvatha vānyatra na tān saṃsmartum arhasi //
MBh, 18, 2, 29.2 yadi śrānto 'si rājendra tvam athāgantum arhasi //
MBh, 18, 4, 4.1 aparasminn athoddeśe karṇaṃ śastrabhṛtāṃ varam /
MBh, 18, 4, 5.1 athāparasminn uddeśe marudgaṇavṛtaṃ prabhum /
MBh, 18, 4, 5.2 bhīmasenam athāpaśyat tenaiva vapuṣānvitam //
MBh, 18, 4, 8.1 athaināṃ sahasā rājā praṣṭum aicchad yudhiṣṭhiraḥ /
MBh, 18, 4, 14.1 sādhyānām atha devānāṃ vasūnāṃ marutām api /
MBh, 18, 5, 10.1 bṛhaspatiṃ viveśātha droṇo hy aṅgirasāṃ varam /
MBh, 18, 5, 26.3 vismito 'bhavad atyarthaṃ yajñakarmāntareṣv atha //
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Manusmṛti
ManuS, 2, 131.1 mātṛsvasā mātulānī śvaśrūr atha pitṛsvasā /
ManuS, 2, 189.1 vratavad devadaivatye pitrye karmaṇy atharṣivat /
ManuS, 3, 116.1 bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi /
ManuS, 3, 145.2 śākhāntagam athādhvaryuṃ chandogaṃ tu samāptikam //
ManuS, 3, 268.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
ManuS, 3, 268.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
ManuS, 4, 64.1 na nṛtyed atha vā gāyen na vāditrāṇi vādayet /
ManuS, 4, 247.2 sarvataḥ pratigṛhṇīyāt madhv athābhayadakṣiṇām //
ManuS, 7, 131.1 ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām /
ManuS, 7, 182.2 phālgunaṃ vātha caitraṃ vā māsau prati yathābalam //
ManuS, 7, 198.1 sāmnā dānena bhedena samastair atha vā pṛthak /
ManuS, 7, 207.2 mitrād athāpy amitrād vā yātrāphalam avāpnuyāt //
ManuS, 8, 33.1 ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ /
ManuS, 8, 45.1 satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ /
ManuS, 8, 202.1 atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ /
ManuS, 8, 240.1 pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ /
ManuS, 8, 274.1 kāṇaṃ vāpy atha vā khañjam anyaṃ vāpi tathāvidham /
ManuS, 8, 287.2 samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā //
ManuS, 9, 127.1 anena tu vidhānena purā cakre 'tha putrikāḥ /
ManuS, 9, 136.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
ManuS, 9, 280.1 āpadgato 'tha vā vṛddhā garbhiṇī bāla eva vā /
ManuS, 11, 115.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale /
ManuS, 11, 118.2 avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇam athāpi vā //
ManuS, 12, 10.1 vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathaiva ca /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 8.2 athānārambaṇe dharme kuta ārambaṇaṃ punaḥ //
MMadhKār, 1, 12.1 athāsad api tat tebhyaḥ pratyayebhyaḥ pravartate /
MMadhKār, 2, 7.2 gamane 'sati gantātha kuta eva bhaviṣyati //
MMadhKār, 2, 8.2 anyo gantur agantuśca kastṛtīyo 'tha gacchati //
MMadhKār, 2, 15.2 anyo gantur agantuśca kastṛtīyo 'tha tiṣṭhati //
MMadhKār, 6, 4.2 pṛthaktve sahabhāvo 'tha kuta eva bhaviṣyati //
MMadhKār, 7, 1.2 athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam //
MMadhKār, 7, 13.2 athotpanno janayate jāte kiṃ janyate punaḥ //
MMadhKār, 7, 19.2 athānutpāda utpannaḥ sarvam utpadyatāṃ tathā //
MMadhKār, 9, 1.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 3.2 yaḥ prāg vyavasthito bhāvaḥ kena prajñapyate 'tha saḥ //
MMadhKār, 9, 10.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 9, 11.1 darśanaśravaṇādīni vedanādīni cāpyatha /
MMadhKār, 10, 11.2 athāpyapekṣate siddhastvapekṣāsya na yujyate //
MMadhKār, 25, 23.2 aśāśvataṃ śāśvataṃ ca kiṃ vā nobhayam apyatha //
Nyāyasūtra
NyāSū, 1, 1, 5.0 atha tatpūrvakaṃ trividham anumānaṃ pūrvavat śeṣavat sāmānyatodṛṣṭaṃ ca //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 14.1 pañcamyām atha mātrāyāṃ yadi prāṇair viyujyate /
Pāśupatasūtra
PāśupSūtra, 1, 1.0 athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ //
PāśupSūtra, 3, 22.0 atha ghorebhyaḥ //
Rāmāyaṇa
Rām, Bā, 1, 20.1 tasyābhiṣekasambhārān dṛṣṭvā bhāryātha kaikayī /
Rām, Bā, 2, 23.1 vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāgyataḥ /
Rām, Bā, 2, 25.1 athopaviśya bhagavān āsane paramārcite /
Rām, Bā, 3, 23.2 pratiplavanam evātha madhūnāṃ haraṇaṃ tathā //
Rām, Bā, 8, 23.1 atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata /
Rām, Bā, 10, 6.1 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca /
Rām, Bā, 11, 6.1 suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam /
Rām, Bā, 13, 1.1 atha saṃvatsare pūrṇe tasmin prāpte turaṃgame /
Rām, Bā, 13, 28.2 mahiṣyā parivṛttyātha vāvātām aparāṃ tathā //
Rām, Bā, 17, 5.2 anvīyamāno rājñātha sānuyātreṇa dhīmatā //
Rām, Bā, 17, 9.1 atha lakṣmaṇaśatrughnau sumitrājanayat sutau /
Rām, Bā, 17, 22.1 atha rājā daśarathas teṣāṃ dārakriyāṃ prati /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 19, 24.1 atha kālopamau yuddhe sutau sundopasundayoḥ /
Rām, Bā, 23, 2.2 upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan //
Rām, Bā, 23, 5.1 atha rāmaḥ sarinmadhye papraccha munipuṃgavam /
Rām, Bā, 23, 24.1 kasyacit tv atha kālasya yakṣī vai kāmarūpiṇī /
Rām, Bā, 24, 1.1 atha tasyāprameyasya muner vacanam uttamam /
Rām, Bā, 24, 8.1 kasyacit tv atha kālasya yakṣī putraṃ vyajāyata /
Rām, Bā, 25, 16.2 surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan //
Rām, Bā, 26, 1.1 atha tāṃ rajanīm uṣya viśvāmitro mahāyaśāḥ /
Rām, Bā, 26, 12.2 kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam //
Rām, Bā, 26, 19.2 dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam //
Rām, Bā, 27, 1.2 gacchann eva ca kākutstho viśvāmitram athābravīt //
Rām, Bā, 27, 3.2 saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ //
Rām, Bā, 27, 13.1 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 27, 14.2 gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 28, 1.1 atha tasyāprameyasya tad vanaṃ paripṛcchataḥ /
Rām, Bā, 28, 9.1 atha viṣṇur mahātejā adityāṃ samajāyata /
Rām, Bā, 28, 10.1 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ /
Rām, Bā, 28, 17.1 muhūrtam atha viśrāntau rājaputrāv ariṃdamau /
Rām, Bā, 29, 1.1 atha tau deśakālajñau rājaputrāv ariṃdamau /
Rām, Bā, 29, 7.1 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate /
Rām, Bā, 29, 22.1 atha yajñe samāpte tu viśvāmitro mahāmuniḥ /
Rām, Bā, 30, 1.1 atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣmaṇau /
Rām, Bā, 30, 20.2 agrato niṣasādātha viśvāmitrasya dhīmataḥ //
Rām, Bā, 30, 21.1 atha rāmo mahātejā viśvāmitraṃ mahāmunim /
Rām, Bā, 31, 12.1 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi /
Rām, Bā, 31, 15.2 apahāsya tato vākyaṃ kanyāśatam athābravīt //
Rām, Bā, 33, 5.1 kasyacit tv atha kālasya kuśanābhasya dhīmataḥ /
Rām, Bā, 34, 10.1 samprahṛṣṭamanā rāmo viśvāmitram athābravīt /
Rām, Bā, 34, 15.1 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā /
Rām, Bā, 35, 17.1 tato devāḥ punar idam ūcuś cātha hutāśanam /
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Bā, 35, 20.1 atha śailasutā rāma tridaśān idam abravīt /
Rām, Bā, 36, 6.1 śailaputryā yad uktaṃ tanna prajāsyatha patniṣu /
Rām, Bā, 36, 16.1 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ /
Rām, Bā, 37, 6.1 atha varṣaśate pūrṇe tapasārādhito muniḥ /
Rām, Bā, 37, 16.1 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata /
Rām, Bā, 37, 19.1 atha dīrgheṇa kālena rūpayauvanaśālinaḥ /
Rām, Bā, 38, 8.2 upādhyāyagaṇāḥ sarve yajamānam athābruvan //
Rām, Bā, 41, 14.2 bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt //
Rām, Bā, 42, 2.1 atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ /
Rām, Bā, 42, 19.1 dhūtapāpāḥ punas tena toyenātha subhāsvatā /
Rām, Bā, 43, 2.1 bhasmany athāplute rāma gaṅgāyāḥ salilena vai /
Rām, Bā, 43, 8.2 dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ //
Rām, Bā, 43, 20.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca /
Rām, Bā, 44, 1.2 vismayaṃ paramaṃ gatvā viśvāmitram athābravīt //
Rām, Bā, 44, 10.1 atha rāmo mahāprājño viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 18.1 atha dhanvantarir nāma apsarāś ca suvarcasaḥ /
Rām, Bā, 44, 25.1 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ /
Rām, Bā, 45, 12.1 atha varṣasahasre tu daśone raghunandana /
Rām, Bā, 45, 12.2 ditiḥ paramasaṃprītā sahasrākṣam athābravīt //
Rām, Bā, 45, 15.2 nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ //
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 47, 20.1 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā /
Rām, Bā, 47, 23.1 gautamaṃ sa dadarśātha praviśanti mahāmunim /
Rām, Bā, 47, 25.1 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ /
Rām, Bā, 49, 10.1 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata /
Rām, Bā, 49, 12.2 dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt //
Rām, Bā, 49, 25.2 nivedya virarāmātha viśvāmitro mahāmuniḥ //
Rām, Bā, 50, 3.2 śatānando muniśreṣṭhaṃ viśvāmitram athābravīt //
Rām, Bā, 54, 2.2 ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ //
Rām, Bā, 54, 13.1 kenacit tv atha kālena deveśo vṛṣabhadhvajaḥ /
Rām, Bā, 55, 9.1 daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca /
Rām, Bā, 55, 11.1 vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam /
Rām, Bā, 55, 11.2 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam //
Rām, Bā, 56, 3.1 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ /
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 57, 15.1 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 58, 10.2 ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ //
Rām, Bā, 59, 27.2 nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha //
Rām, Bā, 60, 1.1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn /
Rām, Bā, 62, 7.1 ity uktā sā varārohā tatrāvāsam athākarot /
Rām, Bā, 62, 9.1 atha kāle gate tasmin viśvāmitro mahāmuniḥ /
Rām, Bā, 63, 9.1 atha tasya ca śabdena gītenāpratimena ca /
Rām, Bā, 64, 1.1 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ /
Rām, Bā, 64, 4.3 kaśmalopahatāḥ sarve pitāmaham athābruvan //
Rām, Bā, 64, 6.1 na hy asya vṛjinaṃ kiṃcid dṛśyate sūkṣmam apy atha /
Rām, Bā, 64, 14.2 oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām //
Rām, Bā, 65, 14.1 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama /
Rām, Bā, 66, 13.2 mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt //
Rām, Bā, 68, 4.1 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /
Rām, Bā, 69, 25.2 sagarasyāsamañjas tu asamañjād athāṃśumān //
Rām, Bā, 70, 15.1 kasyacit tv atha kālasya sāṃkāśyād agamat purāt /
Rām, Bā, 72, 6.2 atha rājā daśarathaḥ priyātithim upasthitam //
Rām, Bā, 72, 27.1 athopakāryāṃ jagmus te sadārā raghunandanāḥ /
Rām, Bā, 73, 1.1 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 73, 2.2 āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm //
Rām, Bā, 73, 3.1 atha rājā videhānāṃ dadau kanyādhanaṃ bahu /
Rām, Bā, 74, 17.2 huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ //
Rām, Bā, 75, 1.2 gauravād yantritakathaḥ pitū rāmam athābravīt //
Rām, Ay, 1, 1.1 kasyacit tv atha kālasya rājā daśarathaḥ sutam /
Rām, Ay, 1, 35.1 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca /
Rām, Ay, 3, 8.1 atha tatra samāsīnās tadā daśarathaṃ nṛpam /
Rām, Ay, 3, 31.1 athābhivādya rājānaṃ ratham āruhya rāghavaḥ /
Rām, Ay, 4, 1.1 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ /
Rām, Ay, 4, 3.1 athāntargṛham āviśya rājā daśarathas tadā /
Rām, Ay, 4, 8.1 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ /
Rām, Ay, 5, 12.2 sabhājito viveśātha tān anujñāpya sarvaśaḥ //
Rām, Ay, 6, 8.1 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā /
Rām, Ay, 7, 6.2 ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam //
Rām, Ay, 8, 18.2 deśāntaraṃ nāyayitvā lokāntaram athāpi vā //
Rām, Ay, 9, 46.1 athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī /
Rām, Ay, 10, 15.2 atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā //
Rām, Ay, 17, 25.1 yo hi māṃ sevate kaścid atha vāpy anuvartate /
Rām, Ay, 18, 11.1 bharatasyātha pakṣyo vā yo vāsya hitam icchati /
Rām, Ay, 18, 40.2 athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam //
Rām, Ay, 19, 1.1 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam /
Rām, Ay, 23, 5.1 praviveśātha rāmas tu svaveśma suvibhūṣitam /
Rām, Ay, 23, 6.1 atha sītā samutpatya vepamānā ca taṃ patim /
Rām, Ay, 26, 6.1 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam /
Rām, Ay, 27, 18.1 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi /
Rām, Ay, 29, 11.1 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ /
Rām, Ay, 29, 18.1 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ /
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 31, 10.2 kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ //
Rām, Ay, 31, 18.1 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim /
Rām, Ay, 31, 28.1 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam /
Rām, Ay, 33, 6.1 atha cīrāṇi kaikeyī svayam āhṛtya rāghavam /
Rām, Ay, 33, 9.1 athātmaparidhānārthaṃ sītā kauśeyavāsinī /
Rām, Ay, 34, 35.1 jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ /
Rām, Ay, 35, 1.1 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ /
Rām, Ay, 35, 3.2 atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ //
Rām, Ay, 35, 24.1 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ /
Rām, Ay, 37, 10.1 atha reṇusamuddhvastaṃ tam utthāpya narādhipam /
Rām, Ay, 37, 13.2 nagarāntam anuprāptaṃ buddhvā putram athābravīt //
Rām, Ay, 38, 4.1 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
Rām, Ay, 40, 16.1 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ /
Rām, Ay, 41, 23.2 yojayitvātha rāmāya prāñjaliḥ pratyavedayat //
Rām, Ay, 46, 24.1 ārogyaṃ brūhi kausalyām atha pādābhivandanam /
Rām, Ay, 46, 64.1 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ /
Rām, Ay, 46, 76.1 athābravīn mahābāhuḥ sumitrānandavardhanam /
Rām, Ay, 49, 1.2 maharṣim abhivādyātha jagmatus taṃ giriṃ prati //
Rām, Ay, 49, 3.1 athāsādya tu kālindīṃ śīghrasrotasam āpagām /
Rām, Ay, 50, 1.1 atha rātryāṃ vyatītāyām avasuptam anantaram /
Rām, Ay, 50, 16.2 atha cikṣepa saumitriḥ samiddhe jātavedasi //
Rām, Ay, 50, 17.2 lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt //
Rām, Ay, 51, 2.1 anujñātaḥ sumantro 'tha yojayitvā hayottamān /
Rām, Ay, 51, 7.1 sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ /
Rām, Ay, 52, 1.2 athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt //
Rām, Ay, 53, 2.1 ubhābhyāṃ rājaputrābhyām atha kṛtvāham añjalim /
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 54, 3.2 atha tān nānugacchāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 56, 17.1 atha prahlādito vākyair devyā kausalyayā nṛpaḥ /
Rām, Ay, 57, 1.2 atha rājā daśarathaḥ sa cintām abhyapadyata //
Rām, Ay, 57, 16.1 athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ /
Rām, Ay, 58, 24.1 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau /
Rām, Ay, 59, 1.1 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani /
Rām, Ay, 59, 5.1 atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ /
Rām, Ay, 59, 7.1 atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam /
Rām, Ay, 60, 12.1 tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim /
Rām, Ay, 60, 12.2 rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram //
Rām, Ay, 61, 2.1 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ /
Rām, Ay, 65, 9.2 anujñāpyātha bharato vāhinīṃ tvarito yayau //
Rām, Ay, 66, 39.1 athāsya capalā mātā tat svakarma yathātatham /
Rām, Ay, 67, 2.2 vihīnasyātha pitrā ca bhrātrā pitṛsamena ca //
Rām, Ay, 70, 14.1 śibikāyām athāropya rājānaṃ gatacetanam /
Rām, Ay, 70, 17.1 gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam /
Rām, Ay, 71, 4.1 tataḥ prabhātasamaye divase 'tha trayodaśe /
Rām, Ay, 73, 1.1 tataḥ prabhātasamaye divase 'tha caturdaśe /
Rām, Ay, 74, 1.1 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ /
Rām, Ay, 74, 14.1 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ /
Rām, Ay, 78, 3.2 bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati //
Rām, Ay, 78, 4.1 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam /
Rām, Ay, 78, 10.2 bharatāyācacakṣe 'tha vinayajño vinītavat //
Rām, Ay, 80, 1.1 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ /
Rām, Ay, 84, 4.1 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ /
Rām, Ay, 85, 3.1 athovāca bharadvājo bharataṃ prahasann iva /
Rām, Ay, 85, 10.1 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca /
Rām, Ay, 85, 15.1 ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām /
Rām, Ay, 85, 44.1 alambusā miśrakeśī puṇḍarīkātha vāmanā /
Rām, Ay, 85, 47.2 prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ //
Rām, Ay, 86, 33.1 atha yānapravekais tu kausalyāpramukhāḥ striyaḥ /
Rām, Ay, 87, 23.1 atha nātra naravyāghrau rājaputrau paraṃtapau /
Rām, Ay, 88, 2.1 atha dāśarathiś citraṃ citrakūṭam adarśayat /
Rām, Ay, 89, 1.1 atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ /
Rām, Ay, 91, 1.2 rāmas tu parisāntvyātha vacanaṃ cedam abravīt //
Rām, Ay, 91, 15.1 bharatenātha saṃdiṣṭā sammardo na bhaved iti /
Rām, Ay, 93, 4.1 gacchann evātha bharatas tāpasālayasaṃsthitām /
Rām, Ay, 93, 13.1 atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ /
Rām, Ay, 95, 36.1 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam /
Rām, Ay, 95, 45.1 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
Rām, Ay, 98, 57.1 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
Rām, Ay, 102, 7.2 kukṣer athātmajo vīro vikukṣir udapadyata //
Rām, Ay, 103, 24.1 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt /
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ay, 107, 1.2 bharataḥ śokasaṃtapto gurūn idam athābravīt //
Rām, Ay, 107, 22.1 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā /
Rām, Ay, 108, 1.2 lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām //
Rām, Ay, 108, 8.1 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ /
Rām, Ār, 2, 1.1 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati /
Rām, Ār, 3, 1.1 athovāca punar vākyaṃ virādhaḥ pūrayan vanam /
Rām, Ār, 7, 3.1 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau /
Rām, Ār, 8, 14.2 khaḍgapāṇir athāgacchad āśramaṃ bhaṭarūpadhṛk //
Rām, Ār, 9, 1.2 śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm //
Rām, Ār, 10, 28.1 athāśramastho vinayāt kadācit taṃ mahāmunim /
Rām, Ār, 10, 63.1 atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam /
Rām, Ār, 11, 25.1 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ /
Rām, Ār, 13, 1.1 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ /
Rām, Ār, 13, 4.2 sa tasya kulam avyagram atha papraccha nāma ca //
Rām, Ār, 13, 22.1 mātaṃgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā /
Rām, Ār, 13, 26.1 mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha /
Rām, Ār, 15, 38.1 tarpayitvātha salilais te pitṝn daivatāni ca /
Rām, Ār, 17, 1.2 svacchayā ślakṣṇayā vācā smitapūrvam athābravīt //
Rām, Ār, 21, 13.2 sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ //
Rām, Ār, 24, 15.2 sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ //
Rām, Ār, 27, 25.1 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat /
Rām, Ār, 33, 2.1 tat kāryam anugamyātha yathāvad upalabhya ca /
Rām, Ār, 33, 29.2 suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ //
Rām, Ār, 36, 3.1 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ /
Rām, Ār, 42, 9.1 athāvatasthe suśrāntaś chāyām āśritya śādvale /
Rām, Ār, 42, 13.1 tālamātram athotpatya nyapatat sa śarāturaḥ /
Rām, Ār, 44, 3.2 vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū /
Rām, Ār, 47, 21.2 viveṣṭamānām ādāya utpapātātha rāvaṇaḥ //
Rām, Ār, 48, 1.1 taṃ śabdam avasuptasya jaṭāyur atha śuśruve /
Rām, Ār, 49, 8.1 atha krodhād daśagrīvo jagrāha daśamārgaṇān /
Rām, Ār, 49, 36.1 tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ /
Rām, Ār, 53, 14.1 daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ /
Rām, Ār, 55, 2.2 krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ //
Rām, Ār, 55, 6.1 sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm /
Rām, Ār, 55, 14.1 saṃjagarhe 'tha taṃ bhrātā jyeṣṭho lakṣmaṇam āgatam /
Rām, Ār, 57, 1.1 athāśramād upāvṛttam antarā raghunandanaḥ /
Rām, Ār, 58, 3.1 tvaramāṇo jagāmātha sītādarśanalālasaḥ /
Rām, Ār, 58, 8.2 nilīnāpy atha vā bhīrur atha vā vanam āśritā //
Rām, Ār, 58, 8.2 nilīnāpy atha vā bhīrur atha vā vanam āśritā //
Rām, Ār, 58, 9.2 atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā //
Rām, Ār, 58, 14.1 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām /
Rām, Ār, 58, 20.1 atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm /
Rām, Ār, 58, 26.1 naiva sā nūnam atha vā hiṃsitā cāruhāsinī /
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ār, 64, 8.1 tam udvīkṣyātha dīnātmā vilapantam anantaram /
Rām, Ār, 64, 32.1 rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān /
Rām, Ār, 65, 21.1 atha tau samatikramya krośamātre dadarśatuḥ /
Rām, Ār, 69, 12.2 atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati //
Rām, Ki, 1, 24.1 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā /
Rām, Ki, 2, 8.1 te kṣipram abhigamyātha yūthapā yūthaparṣabham /
Rām, Ki, 9, 17.1 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam /
Rām, Ki, 10, 12.2 ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ //
Rām, Ki, 11, 33.1 atha vā dhārayiṣyāmi krodham adya niśām imām /
Rām, Ki, 11, 39.2 śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ /
Rām, Ki, 13, 15.2 gacchann evācacakṣe 'tha sugrīvas tan mahad vanam //
Rām, Ki, 14, 4.1 atha bālārkasadṛśo dṛptasiṃhagatis tadā /
Rām, Ki, 14, 7.2 tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ //
Rām, Ki, 15, 1.1 atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ /
Rām, Ki, 16, 27.1 athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ /
Rām, Ki, 19, 15.1 atha vā ruciraṃ sthānam iha te rucirānane /
Rām, Ki, 19, 21.1 āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi /
Rām, Ki, 22, 24.1 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam /
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Ki, 29, 21.1 atha padmapalāśākṣīṃ maithilīm anucintayan /
Rām, Ki, 30, 37.1 athāṅgadavacaḥ śrutvā tenaiva ca samāgatau /
Rām, Ki, 32, 1.1 atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā /
Rām, Ki, 36, 13.1 śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt /
Rām, Ki, 38, 21.1 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ /
Rām, Ki, 39, 1.1 atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ /
Rām, Ki, 41, 2.1 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam /
Rām, Ki, 41, 8.3 timinakrāyutajalam akṣobhyam atha vānarāḥ //
Rām, Ki, 42, 11.2 vāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān //
Rām, Ki, 42, 12.2 anviṣya daradāṃś caiva himavantaṃ vicinvatha //
Rām, Ki, 45, 7.1 athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ /
Rām, Ki, 45, 13.3 uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt //
Rām, Ki, 48, 1.1 athāṅgadas tadā sarvān vānarān idam abravīt /
Rām, Ki, 48, 20.2 sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ //
Rām, Ki, 51, 1.1 atha tān abravīt sarvān viśrāntān hariyūthapān /
Rām, Ki, 53, 1.2 atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat //
Rām, Ki, 54, 2.1 sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam /
Rām, Ki, 55, 6.2 aṅgadaḥ paramāyasto hanūmantam athābravīt //
Rām, Ki, 57, 22.2 laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ //
Rām, Ki, 58, 18.2 athāhaṃ khecarair bhūtair abhigamya sabhājitaḥ //
Rām, Ki, 59, 14.1 athāpaśyam adūrastham ṛṣiṃ jvalitatejasam /
Rām, Ki, 60, 5.1 athāvāṃ yugapat prāptāvapaśyāva mahītale /
Rām, Ki, 61, 1.2 atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt //
Rām, Ki, 62, 15.1 atha pavanasamānavikramāḥ plavagavarāḥ pratilabdhapauruṣāḥ /
Rām, Ki, 64, 18.1 athottaram udārārtham abravīd aṅgadastadā /
Rām, Ki, 64, 28.2 pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ //
Rām, Ki, 65, 1.2 jāmbavān samudīkṣyaivaṃ hanumantam athābravīt //
Rām, Ki, 65, 2.1 vīra vānaralokasya sarvaśāstram athābravīt /
Rām, Ki, 65, 20.1 śatāni trīṇi gatvātha yojanānāṃ mahākape /
Rām, Su, 1, 2.1 atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ /
Rām, Su, 1, 40.2 utpapātātha vegena vegavān avicārayan //
Rām, Su, 1, 46.1 sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi /
Rām, Su, 1, 68.1 plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ /
Rām, Su, 1, 120.1 athordhvaṃ dūram utpatya hitvā śailamahārṇavau /
Rām, Su, 1, 141.1 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 1, 177.2 utpapātātha vegena manaḥsaṃpātavikramaḥ //
Rām, Su, 4, 2.2 bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam //
Rām, Su, 5, 2.1 āsasādātha lakṣmīvān rākṣasendraniveśanam /
Rām, Su, 5, 17.1 atha meghapratīkāśaṃ kumbhakarṇaniveśanam /
Rām, Su, 5, 26.2 āsasādātha lakṣmīvān rākṣasendraniveśanam //
Rām, Su, 5, 38.2 virarājātha tad veśma raśmimān iva raśmibhiḥ //
Rām, Su, 7, 69.2 athāyam asyāṃ kṛtavānmahātmā laṅkeśvaraḥ kaṣṭam anāryakarma //
Rām, Su, 8, 11.1 athārohaṇam āsādya vedikāntaram āśritaḥ /
Rām, Su, 10, 25.2 cintām upajagāmātha śokopahatacetanaḥ //
Rām, Su, 11, 6.1 kiṃ nu sītātha vaidehī maithilī janakātmajā /
Rām, Su, 11, 12.1 atha vā rākṣasendrasya patnībhir asitekṣaṇā /
Rām, Su, 11, 27.1 putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ /
Rām, Su, 12, 4.1 athāmravaṇasaṃchannāṃ latāśatasamāvṛtām /
Rām, Su, 12, 45.1 atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā /
Rām, Su, 16, 3.1 atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ /
Rām, Su, 17, 8.1 veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva /
Rām, Su, 22, 35.1 yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam /
Rām, Su, 22, 41.2 mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām //
Rām, Su, 24, 40.1 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ /
Rām, Su, 25, 2.2 punaḥ paruṣam ekārtham anarthārtham athābruvan //
Rām, Su, 26, 15.2 moghaṃ caritvātha tapovrataṃ ca tyakṣyāmi dhig jīvitam alpabhāgyā //
Rām, Su, 26, 17.1 śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā /
Rām, Su, 26, 19.1 upasthitā sā mṛdusarvagātrī śākhāṃ gṛhītvātha nagasya tasya /
Rām, Su, 32, 5.2 prītisaṃhṛṣṭasarvāṅgī hanūmantam athābravīt //
Rām, Su, 32, 23.1 atha vā nāyam unmādo moho 'pyunmādalakṣmaṇaḥ /
Rām, Su, 32, 25.2 na prativyājahārātha vānaraṃ janakātmajā //
Rām, Su, 33, 63.1 athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ /
Rām, Su, 33, 79.1 athovāca hanūmāṃstām uttaraṃ priyadarśanām //
Rām, Su, 34, 13.1 atha vā śaktimantau tau surāṇām api nigrahe /
Rām, Su, 35, 30.2 harṣavismitasarvāṅgī hanūmantam athābravīt //
Rām, Su, 35, 53.1 atha rakṣāṃsi bhīmāni mahānti balavanti ca /
Rām, Su, 35, 55.1 māṃ vā hareyustvaddhastād viśaseyur athāpi vā /
Rām, Su, 37, 1.1 maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt /
Rām, Su, 37, 17.2 jānakī bahu mene 'tha vacanaṃ cedam abravīt //
Rām, Su, 38, 12.2 athābravīnmahātejā hanumānmārutātmajaḥ //
Rām, Su, 39, 13.2 ūruvegena mahatā drumān kṣeptum athārabhat //
Rām, Su, 40, 8.1 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā /
Rām, Su, 45, 2.2 samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ //
Rām, Su, 45, 14.2 samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat //
Rām, Su, 46, 37.1 tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ /
Rām, Su, 46, 47.1 athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam /
Rām, Su, 46, 51.1 athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ /
Rām, Su, 46, 54.2 rākṣasāstatra saṃkruddhāḥ parasparam athābruvan //
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Su, 51, 8.1 tailena pariṣicyātha te 'gniṃ tatrāvapātayan //
Rām, Su, 51, 17.2 athāpaśyad vimānāni vicitrāṇi mahākapiḥ //
Rām, Su, 51, 34.2 utpapātātha vegena nanāda ca mahākapiḥ //
Rām, Su, 56, 26.1 atha maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 56, 57.1 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram /
Rām, Su, 56, 137.1 athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām /
Rām, Su, 60, 23.1 atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ /
Rām, Su, 60, 25.2 athainaṃ niṣpipeṣāśu vegavad vasudhātale //
Rām, Su, 62, 40.1 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā /
Rām, Su, 63, 2.2 pravṛttam atha sītāyāḥ pravaktum upacakramuḥ //
Rām, Su, 66, 1.1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam /
Rām, Yu, 3, 1.2 pratijagrāha kākutstho hanūmantam athābravīt //
Rām, Yu, 3, 6.2 vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt //
Rām, Yu, 4, 11.2 kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ //
Rām, Yu, 4, 33.1 darīmukhaḥ prajaṅghaśca jambho 'tha rabhasaḥ kapiḥ /
Rām, Yu, 4, 51.1 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ /
Rām, Yu, 4, 63.1 mahendram atha samprāpya rāmo rājīvalocanaḥ /
Rām, Yu, 4, 67.1 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ /
Rām, Yu, 9, 3.1 prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 11, 29.1 ityukte rāghavāyātha matimān aṅgado 'grataḥ /
Rām, Yu, 11, 34.1 śarabhastvatha niścitya sārthaṃ vacanam abravīt /
Rām, Yu, 11, 36.1 jāmbavāṃstvatha samprekṣya śāstrabuddhyā vicakṣaṇaḥ /
Rām, Yu, 11, 41.1 atha saṃskārasampanno hanūmān sacivottamaḥ /
Rām, Yu, 12, 1.1 atha rāmaḥ prasannātmā śrutvā vāyusutasya ha /
Rām, Yu, 16, 13.2 ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau /
Rām, Yu, 17, 4.3 bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā //
Rām, Yu, 17, 9.2 ācacakṣe 'tha mukhyajño mukhyāṃstāṃstu vanaukasaḥ //
Rām, Yu, 18, 4.1 yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ /
Rām, Yu, 19, 1.2 balam ālokayan sarvaṃ śuko vākyam athābravīt //
Rām, Yu, 21, 14.1 manasā saṃtatāpātha tacchrutvā rākṣasādhipaḥ /
Rām, Yu, 21, 14.2 śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ //
Rām, Yu, 21, 19.1 athaivam uktaḥ śārdūlo rāvaṇenottamaścaraḥ /
Rām, Yu, 21, 20.1 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ /
Rām, Yu, 21, 20.2 gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ //
Rām, Yu, 21, 24.1 putro hutavahasyātha nīlaḥ senāpatiḥ svayam /
Rām, Yu, 21, 27.2 varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ //
Rām, Yu, 22, 18.1 athādhvani pariśrāntam ardharātre sthitaṃ balam /
Rām, Yu, 22, 22.1 atha suptasya rāmasya prahastena pramāthinā /
Rām, Yu, 22, 25.1 jāmbavān atha jānubhyām utpatannihato yudhi /
Rām, Yu, 23, 3.2 vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā //
Rām, Yu, 23, 13.1 atha vā naśyati prajñā prājñasyāpi satastava /
Rām, Yu, 25, 1.1 atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām /
Rām, Yu, 26, 2.1 taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 26, 3.1 atha tān sacivāṃstatra sarvān ābhāṣya rāvaṇaḥ /
Rām, Yu, 27, 2.2 amarṣāt parivṛttākṣo mālyavantam athābravīt //
Rām, Yu, 28, 3.1 gajo gavākṣaḥ kumudo nalo 'tha panasastathā /
Rām, Yu, 31, 1.1 atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ /
Rām, Yu, 31, 52.1 nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara /
Rām, Yu, 33, 1.2 rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ //
Rām, Yu, 33, 33.1 punaḥ śaraśatenātha kṣiprahasto niśācaraḥ /
Rām, Yu, 36, 2.2 ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ //
Rām, Yu, 36, 9.2 vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam //
Rām, Yu, 40, 1.1 athovāca mahātejā harirājo mahābalaḥ /
Rām, Yu, 40, 4.1 athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam /
Rām, Yu, 45, 24.1 athāmantrya ca rājānaṃ bherīm āhatya bhairavām /
Rām, Yu, 45, 40.1 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata /
Rām, Yu, 46, 19.1 atha kumbhahanustatra tāreṇāsādya vīryavān /
Rām, Yu, 47, 62.1 athāśvasya mahātejā rāvaṇo vākyam abravīt /
Rām, Yu, 47, 77.2 lakṣmaṇo 'tha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ //
Rām, Yu, 47, 81.1 āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram /
Rām, Yu, 47, 107.1 athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam /
Rām, Yu, 47, 108.1 atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat /
Rām, Yu, 47, 117.1 athainam upasaṃgamya hanūmān vākyam abravīt /
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 47, 130.1 taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptam athārdhacandram /
Rām, Yu, 49, 23.3 brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ //
Rām, Yu, 49, 33.2 dvārāṇyādāya laṅkāyāścaryāścāpyatha saṃkramān //
Rām, Yu, 50, 6.1 atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam /
Rām, Yu, 50, 7.1 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ /
Rām, Yu, 51, 1.2 kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca //
Rām, Yu, 51, 27.1 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam /
Rām, Yu, 52, 24.1 atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ /
Rām, Yu, 53, 19.1 athāsanāt samutpatya srajaṃ maṇikṛtāntarām /
Rām, Yu, 53, 33.1 athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam /
Rām, Yu, 55, 4.1 atha vṛkṣānmahākāyāḥ sānūni sumahānti ca /
Rām, Yu, 55, 64.1 sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam /
Rām, Yu, 55, 78.1 atha dāśarathī rāmo raudram astraṃ prayojayan /
Rām, Yu, 55, 120.1 athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam /
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 57, 75.1 athovāca mahātejāḥ sugrīvo vānarādhipaḥ /
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 57, 87.1 athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam /
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 58, 4.2 āsthāya triśirā vīro vāliputram athābhyayāt //
Rām, Yu, 58, 16.1 athāśvāsya mahātejāḥ kṛcchrād devāntako balī /
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 58, 31.1 atha śaktiṃ samādāya kālarātrim ivāntakaḥ /
Rām, Yu, 58, 48.1 atharṣabhaḥ samutpatya vānaro rāvaṇānujam /
Rām, Yu, 59, 34.1 eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ /
Rām, Yu, 59, 49.1 athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam /
Rām, Yu, 59, 92.1 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ /
Rām, Yu, 59, 96.2 athainam abhyupāgamya vāyur vākyam uvāca ha //
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 60, 3.2 atharṣabho rākṣasarājasūnur athendrajid vākyam idaṃ babhāṣe //
Rām, Yu, 60, 22.1 śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ /
Rām, Yu, 61, 3.2 svayambhuvo vākyam athodvahantau yat sāditāvindrajidastrajālaiḥ //
Rām, Yu, 61, 5.2 vibhīṣaṇavacaḥ śrutvā hanūmāṃstam athābravīt //
Rām, Yu, 61, 44.1 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ /
Rām, Yu, 62, 24.2 sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ //
Rām, Yu, 64, 21.1 ātmānaṃ mocayitvātha kṣitāvabhyavapadyata /
Rām, Yu, 64, 24.1 atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham /
Rām, Yu, 65, 9.1 atha tān rākṣasān sarvānmakarākṣo 'bravīd idam /
Rām, Yu, 65, 17.1 prabhraṣṭo 'tha karāt tasya pratodaḥ sārathestadā /
Rām, Yu, 66, 28.2 aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ /
Rām, Yu, 66, 38.2 dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam //
Rām, Yu, 67, 1.2 ādideśātha saṃkruddho raṇāyendrajitaṃ sutam //
Rām, Yu, 67, 6.1 śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ /
Rām, Yu, 67, 10.1 hutvāgniṃ tarpayitvātha devadānavarākṣasān /
Rām, Yu, 67, 18.1 āpapātātha saṃkruddho daśagrīveṇa coditaḥ /
Rām, Yu, 69, 15.1 svasainyam abhivīkṣyātha vānarārditam indrajit /
Rām, Yu, 69, 26.1 athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat /
Rām, Yu, 70, 5.1 athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi /
Rām, Yu, 70, 13.1 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ /
Rām, Yu, 70, 27.1 atha cet satyavacanaṃ dharmaḥ kila paraṃtapa /
Rām, Yu, 72, 15.1 vibhīṣaṇavacaḥ śrutvā rāmo vākyam athābravīt /
Rām, Yu, 73, 1.1 atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ /
Rām, Yu, 76, 33.1 tayor atha mahān kālo vyatīyād yudhyamānayoḥ /
Rām, Yu, 76, 34.1 atha samarapariśramaṃ nihantuṃ samaramukheṣvajitasya lakṣmaṇasya /
Rām, Yu, 77, 29.1 atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān /
Rām, Yu, 78, 24.1 athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ /
Rām, Yu, 78, 37.1 athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām /
Rām, Yu, 78, 54.1 tad asukaram athābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma /
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 82, 16.2 krodhārto vinadan so 'tha paryāptaṃ tannidarśanam //
Rām, Yu, 83, 9.1 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 83, 26.1 athānayan balādhyakṣāścatvāro rāvaṇājñayā /
Rām, Yu, 84, 13.1 atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ /
Rām, Yu, 85, 14.2 gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ //
Rām, Yu, 87, 33.1 atha mantrān api japan raudram astram udīrayan /
Rām, Yu, 87, 36.1 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam /
Rām, Yu, 88, 20.2 athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe //
Rām, Yu, 88, 55.1 atha pradīptair nārācair musalaiścāpi rāvaṇaḥ /
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 94, 14.1 samutpetur athotpātā dāruṇā lomaharṣaṇāḥ /
Rām, Yu, 96, 14.1 viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ /
Rām, Yu, 97, 1.1 atha saṃsmārayāmāsa rāghavaṃ mātalistadā /
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Rām, Yu, 99, 10.1 atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ /
Rām, Yu, 100, 16.2 ājahrur atha saṃhṛṣṭāḥ paurāstasmai niśācarāḥ //
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 114, 10.2 praviveśātha vijanaṃ sumahad daṇḍakāvanam //
Rām, Yu, 114, 21.1 atha saumya daśagrīvo mṛgaṃ yāte tu rāghave /
Rām, Yu, 115, 18.1 athaivam ukte vacane hanūmān idam abravīt /
Rām, Yu, 116, 36.2 vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām /
Rām, Yu, 116, 40.1 athābravīd rājaputro bharataṃ dharmiṇāṃ varam /
Rām, Yu, 116, 40.2 athopahitayā vācā madhuraṃ raghunandanaḥ //
Rām, Yu, 116, 48.2 ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan /
Rām, Yu, 116, 49.1 pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat /
Rām, Yu, 116, 55.1 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ /
Rām, Utt, 1, 2.1 kauśiko 'tha yavakrīto raibhyaścyavana eva ca /
Rām, Utt, 1, 5.1 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ /
Rām, Utt, 1, 5.1 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ /
Rām, Utt, 1, 7.1 pratihārastatastūrṇam agastyavacanād atha /
Rām, Utt, 2, 10.1 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ /
Rām, Utt, 2, 16.1 tāṃ tu dṛṣṭvā tathābhūtāṃ tṛṇabindur athābravīt /
Rām, Utt, 3, 1.1 atha putraḥ pulastyasya viśravā munipuṃgavaḥ /
Rām, Utt, 3, 12.1 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha /
Rām, Utt, 3, 14.1 athābravīd vaiśravaṇaḥ pitāmaham upasthitam /
Rām, Utt, 3, 20.1 gateṣu brahmapūrveṣu deveṣvatha nabhastalam /
Rām, Utt, 3, 29.1 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ /
Rām, Utt, 4, 15.2 hetir dārakriyārthaṃ tu yatnaṃ param athākarot //
Rām, Utt, 4, 20.1 saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ /
Rām, Utt, 4, 23.1 kenacit tvatha kālena rāma sālakaṭaṃkaṭā /
Rām, Utt, 4, 27.1 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ /
Rām, Utt, 5, 17.1 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam /
Rām, Utt, 5, 35.2 dhūmrākṣaścātha daṇḍaśca supārśvaśca mahābalaḥ //
Rām, Utt, 6, 39.2 udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te /
Rām, Utt, 6, 40.2 kharair gobhir athoṣṭraiśca śiṃśumārair bhujaṃgamaiḥ //
Rām, Utt, 6, 43.1 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha /
Rām, Utt, 7, 8.2 cicheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ //
Rām, Utt, 7, 11.1 śaṅkharājaravaḥ so 'tha trāsayāmāsa rākṣasān /
Rām, Utt, 7, 18.2 nirdhāvantīṣavastūrṇaṃ śataśo 'tha sahasraśaḥ //
Rām, Utt, 7, 29.1 ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ /
Rām, Utt, 7, 30.1 atha maurvīsvanaṃ kṛtvā bhagavān bhūtabhāvanaḥ /
Rām, Utt, 8, 1.2 mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ //
Rām, Utt, 8, 5.1 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara /
Rām, Utt, 9, 1.1 kasyacit tvatha kālasya sumālī nāma rākṣasaḥ /
Rām, Utt, 9, 2.3 athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram //
Rām, Utt, 9, 3.2 athābravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ //
Rām, Utt, 9, 14.1 evam uktā tu sā kanyā kṛtāñjalir athābravīt /
Rām, Utt, 9, 20.1 athābravīnmunistatra paścimo yastavātmajaḥ /
Rām, Utt, 9, 25.1 atha nāmākarot tasya pitāmahasamaḥ pitā /
Rām, Utt, 9, 31.1 atha vitteśvaro devastatra kālena kenacit /
Rām, Utt, 10, 1.1 athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane /
Rām, Utt, 10, 12.1 atha varṣasahasre tu daśame daśamaṃ śiraḥ /
Rām, Utt, 10, 23.2 vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ //
Rām, Utt, 10, 29.1 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha /
Rām, Utt, 10, 38.1 tathetyuktvā praviṣṭā sā prajāpatir athābravīt /
Rām, Utt, 11, 10.1 athābravīd daśagrīvo mātāmaham upasthitam /
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 12, 3.1 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭannṛpaḥ /
Rām, Utt, 12, 5.1 mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram /
Rām, Utt, 13, 1.1 atha lokeśvarotsṛṣṭā tatra kālena kenacit /
Rām, Utt, 13, 16.2 upaviśya daśagrīvaṃ dūto vākyam athābravīt //
Rām, Utt, 16, 2.1 athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā /
Rām, Utt, 16, 11.1 nandīśvaram athāpaśyad avidūrasthitaṃ prabhum /
Rām, Utt, 17, 1.1 atha rājanmahābāhur vicaran sa mahītalam /
Rām, Utt, 18, 10.1 tato marutto nṛpatistaṃ rākṣasam athābravīt /
Rām, Utt, 18, 19.2 tataḥ svāṃ yonim āsādya tāni sattvānyathābruvan //
Rām, Utt, 18, 31.1 athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam /
Rām, Utt, 19, 1.1 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ /
Rām, Utt, 19, 6.1 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 19, 8.1 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 20, 14.1 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ /
Rām, Utt, 22, 21.1 mṛtyustu paramakruddho vaivasvatam athābravīt /
Rām, Utt, 23, 39.1 atha viddhāstu te vīrā viniṣpetuḥ padātayaḥ //
Rām, Utt, 24, 2.1 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati /
Rām, Utt, 25, 25.1 mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā /
Rām, Utt, 26, 17.1 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau /
Rām, Utt, 26, 34.1 sā tu niśvasamānā ca vepamānātha sāñjaliḥ /
Rām, Utt, 27, 1.1 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ /
Rām, Utt, 27, 21.1 atha yuddhaṃ samabhavad devarākṣasayostadā /
Rām, Utt, 28, 20.1 rāvaṇistvatha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ /
Rām, Utt, 28, 46.1 prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ /
Rām, Utt, 29, 8.2 tridaśān vinihatyāśu svayaṃ sthāsyāmyathopari //
Rām, Utt, 29, 11.2 ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ //
Rām, Utt, 29, 12.2 rathasthaḥ samarasthāṃstān devān vākyam athābravīt //
Rām, Utt, 29, 20.1 tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam /
Rām, Utt, 29, 28.1 sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ /
Rām, Utt, 29, 29.1 taṃ dṛṣṭvātha balāt tasminmāyayāpahṛtaṃ raṇe /
Rām, Utt, 29, 37.1 atha raṇavigatajvaraḥ prabhur vijayam avāpya niśācarādhipaḥ /
Rām, Utt, 29, 40.1 atha sa balavṛtaḥ savāhanas tridaśapatiṃ parigṛhya rāvaṇiḥ /
Rām, Utt, 30, 8.1 athābravīnmahātejā indrajit samitiṃjayaḥ /
Rām, Utt, 30, 10.1 athābravīt sa tatrastham indrajit padmasaṃbhavam /
Rām, Utt, 31, 8.1 tam eva divasaṃ so 'tha haihayādhipatir balī /
Rām, Utt, 32, 17.2 saṃnivṛttāvupāgamya rāvaṇaṃ tam athocatuḥ //
Rām, Utt, 32, 27.1 rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te /
Rām, Utt, 33, 13.1 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam /
Rām, Utt, 33, 17.1 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ /
Rām, Utt, 34, 12.1 puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ /
Rām, Utt, 34, 22.1 atha te rākṣasāmātyā hriyamāṇe daśānane /
Rām, Utt, 34, 32.1 rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ /
Rām, Utt, 35, 35.2 athānyo rāhur āsādya jagrāha sahasā ravim //
Rām, Utt, 35, 39.1 athātirabhasenāgād rāhur utsṛjya vāsavam /
Rām, Utt, 35, 65.2 caturmukho vīkṣya kṛpām athākarot sadevasiddharṣibhujaṃgarākṣasaḥ //
Rām, Utt, 36, 4.1 spṛṣṭamātrastataḥ so 'tha salīlaṃ padmajanmanā /
Rām, Utt, 36, 35.1 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā /
Rām, Utt, 38, 13.1 te sarve hṛṣṭamanaso rāmadattāni tānyatha /
Rām, Utt, 39, 8.2 vibhīṣaṇam athovāca rāmo madhurayā girā //
Rām, Utt, 39, 17.1 evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt /
Rām, Utt, 40, 2.1 athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ /
Rām, Utt, 41, 23.1 prahasantī tu vaidehī rāmaṃ vākyam athābravīt /
Rām, Utt, 45, 21.1 athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam /
Rām, Utt, 46, 1.1 atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ /
Rām, Utt, 47, 16.2 veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha //
Rām, Utt, 49, 18.2 tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt //
Rām, Utt, 50, 20.2 astam arko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ //
Rām, Utt, 57, 20.1 athāvasāne yajñasya pūrvavairam anusmaran /
Rām, Utt, 57, 24.2 sa ca rakṣaḥ punastatra sūdaveṣam athākarot //
Rām, Utt, 59, 1.1 atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam /
Rām, Utt, 60, 18.1 tam uvācātha śatrughnaḥ kva me jīvan gamiṣyasi /
Rām, Utt, 61, 34.1 ā karṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ /
Rām, Utt, 65, 4.1 mārkaṇḍeyo 'tha maudgalyo vāmadevaśca kāśyapaḥ /
Rām, Utt, 65, 4.2 kātyāyano 'tha jābālir gautamo nāradastathā //
Rām, Utt, 65, 18.1 sa dharmaḥ paramasteṣāṃ vaiśyaśūdram athāgamat /
Rām, Utt, 66, 11.1 apaśyamānastatrāpi svalpam apyatha duṣkṛtam /
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 66, 14.1 athainaṃ samupāgamya tapyantaṃ tapa uttamam /
Rām, Utt, 67, 18.1 evaṃ bruvati kākutsthe munir vākyam athābravīt /
Rām, Utt, 68, 8.1 athāpaśyaṃ śavaṃ tatra supuṣṭam ajaraṃ kvacit /
Rām, Utt, 68, 10.1 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam /
Rām, Utt, 68, 15.2 athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha //
Rām, Utt, 71, 3.1 atha kāle tu kasmiṃścid rājā bhārgavam āśramam /
Rām, Utt, 72, 12.2 niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ //
Rām, Utt, 76, 8.1 tathā bruvati deveśe devā vākyam athābruvan /
Rām, Utt, 77, 4.1 atha naṣṭe sahasrākṣe udvignam abhavajjagat /
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 78, 29.1 evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ /
Rām, Utt, 79, 8.1 atha tasmin vanoddeśe parvatasyāvidūrataḥ /
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 80, 9.1 atha māse tu sampūrṇe pūrṇendusadṛśānanaḥ /
Rām, Utt, 80, 19.2 sāntvapūrvam athovāca vāsasta iha rocatām //
Rām, Utt, 81, 2.1 sā priyā somaputrasya saṃvatsaram athoṣitā /
Rām, Utt, 81, 10.2 hitaiṣiṇo bāhlipateḥ pṛthag vākyam athābruvan //
Rām, Utt, 81, 16.1 atha yajñasamāptau tu prītaḥ paramayā mudā /
Rām, Utt, 82, 2.1 vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam /
Rām, Utt, 83, 11.1 na kaścinmalinastatra dīno vāpyatha vā kṛśaḥ /
Rām, Utt, 83, 13.1 rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām /
Rām, Utt, 84, 11.2 vālmīker atha śiṣyau hi brūtām evaṃ narādhipam //
Rām, Utt, 85, 4.1 atha karmāntare rājā samānīya mahāmunīn /
Rām, Utt, 85, 7.1 parasparam athocuste sarva eva samaṃ tataḥ /
Rām, Utt, 86, 9.2 vijñāya sumahātejā munir vākyam athābravīt //
Rām, Utt, 87, 2.1 vasiṣṭho vāmadevaśca jābālir atha kāśyapaḥ /
Rām, Utt, 87, 3.1 agastyo 'tha tathā śaktir bhārgavaścaiva vāmanaḥ /
Rām, Utt, 89, 11.1 atha dīrghasya kālasya rāmamātā yaśasvinī /
Rām, Utt, 90, 1.1 kasyacittvatha kālasya yudhājit kekayo nṛpaḥ /
Rām, Utt, 90, 3.1 kambalāni ca ratnāni citravastram athottamam /
Rām, Utt, 90, 21.1 sā senā śakrayukteva nagarānniryayāvatha /
Rām, Utt, 92, 13.1 lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaram athoṣitaḥ /
Rām, Utt, 92, 14.1 bharato 'pi tathaivoṣya saṃvatsaram athādhikam /
Rām, Utt, 93, 1.1 kasyacittvatha kālasya rāme dharmapathe sthite /
Rām, Utt, 94, 15.1 atha vā vijigīṣā te suralokāya rāghava /
Rām, Utt, 98, 2.1 tatastribhir ahorātraiḥ samprāpya madhurām atha /
Rām, Utt, 98, 21.2 vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā //
Rām, Utt, 98, 24.1 tam evam uktvā kākutstho hanūmantam athābravīt /
Rām, Utt, 99, 1.2 rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt //
Rām, Utt, 99, 4.2 kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāvatha //
Rām, Utt, 99, 8.2 oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ //
Rām, Utt, 99, 17.1 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ /
Rām, Utt, 100, 2.1 atha tasmin muhūrte tu brahmā lokapitāmahaḥ /
Rām, Utt, 100, 14.1 atha viṣṇur mahātejāḥ pitāmaham uvāca ha /
Saundarānanda
SaundĀ, 1, 18.1 atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam /
SaundĀ, 1, 28.1 athodakalaśaṃ gṛhya teṣāṃ vṛddhicikīrṣayā /
SaundĀ, 1, 39.1 atha te puṇyakarmāṇaḥ pratyupasthitavṛddhayaḥ /
SaundĀ, 1, 61.1 yo jyāyānatha vayasā guṇaiśca teṣāṃ bhrātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām /
SaundĀ, 2, 46.1 atha tasmin tathā kāle dharmakāmā divaukasaḥ /
SaundĀ, 2, 48.1 devebhyastuṣitebhyo 'tha bodhisattvaḥ kṣitiṃ vrajan /
SaundĀ, 2, 50.1 svapne 'tha samaye garbhamāviśantaṃ dadarśa sā /
SaundĀ, 3, 3.1 atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam /
SaundĀ, 3, 5.1 atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ /
SaundĀ, 3, 11.1 atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat /
SaundĀ, 3, 20.1 atha pārthivaḥ samupalabhya sutamupagataṃ tathāgatam /
SaundĀ, 3, 26.1 atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā /
SaundĀ, 3, 28.1 bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ /
SaundĀ, 4, 13.1 dattvātha sā darpaṇamasya haste mamāgrato dhāraya tāvadenam /
SaundĀ, 4, 36.1 athāpyanāśyānaviśeṣakāyāṃ mayyeṣyasi tvaṃ tvaritaṃ tatastvām /
SaundĀ, 4, 46.1 atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam /
SaundĀ, 5, 1.1 athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ /
SaundĀ, 5, 34.1 atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam /
SaundĀ, 5, 36.1 śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa /
SaundĀ, 6, 6.1 athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭum anīpsamānā /
SaundĀ, 6, 42.1 athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo 'tra bāṣpaḥ /
SaundĀ, 6, 43.1 atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā /
SaundĀ, 6, 44.2 athāparā tāṃ manaso 'nukūlaṃ kālopapannaṃ praṇayāduvāca //
SaundĀ, 8, 1.1 atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam /
SaundĀ, 8, 5.1 atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam /
SaundĀ, 8, 8.1 atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ /
SaundĀ, 8, 14.1 atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ /
SaundĀ, 8, 24.1 śravaṇe grahaṇe 'tha dhāraṇe paramārthāvagame manaḥśame /
SaundĀ, 8, 45.1 kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
SaundĀ, 8, 47.1 atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi /
SaundĀ, 9, 1.1 athaivamukto 'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati /
SaundĀ, 9, 42.1 śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi /
SaundĀ, 10, 22.1 nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni /
SaundĀ, 10, 23.1 hārān maṇīn uttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi /
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
SaundĀ, 11, 20.2 auddhatyamatha vaktṝṇāmabhidhāsyāmi tadrajaḥ //
SaundĀ, 12, 1.1 apsarobhṛtako dharmaṃ carasītyatha coditaḥ /
SaundĀ, 13, 1.1 atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā /
SaundĀ, 13, 9.1 atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam /
SaundĀ, 13, 29.2 etatsthānamathānye ca mokṣārambheṣu yoginām //
SaundĀ, 14, 1.1 atha smṛtikavāṭena pidhāyendriyasaṃvaram /
SaundĀ, 14, 35.1 athāsanagatasthānaprekṣitavyāhṛtādiṣu /
SaundĀ, 15, 30.1 vṛddhyavṛddhyoratha bhaveccintā jñātijanaṃ prati /
SaundĀ, 15, 42.2 ityevamatha jāyeta vitarkastava kaścana //
SaundĀ, 15, 52.1 atha kaścid vitarkaste bhavedamaraṇāśrayaḥ /
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 16, 77.1 nirdhūyamānāstvatha leśato 'pi tiṣṭheyurevākuśalā vitarkāḥ /
SaundĀ, 16, 87.1 kauṇḍinyanandakṛmilāniruddhāstiṣyopasenau vimalo 'tha rādhaḥ /
SaundĀ, 17, 1.1 athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ /
SaundĀ, 17, 7.1 ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā /
SaundĀ, 17, 15.2 athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām //
SaundĀ, 17, 16.2 athāśuciṃ duḥkhamanityamasvaṃ nirātmakaṃ caiva cikāya kāyam //
SaundĀ, 17, 27.1 athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san /
SaundĀ, 17, 32.2 tasyopadeṣṭāramathāryavaryaṃ sa prekṣate buddhamavāptacakṣuḥ //
SaundĀ, 17, 40.1 mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta /
SaundĀ, 17, 47.1 athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvānmanasaḥ prasannam /
SaundĀ, 17, 50.1 prītervirāgāt sukhamāryajuṣṭaṃ kāyena vindannatha samprajānan /
SaundĀ, 17, 52.1 dhyāne 'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntam aniñjam eva /
SaundĀ, 17, 54.1 atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva /
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
SaundĀ, 18, 6.1 athātmanaḥ śiṣyaguṇasya caiva mahāmuneḥ śāstṛguṇasya caiva /
Saṅghabhedavastu
SBhedaV, 1, 2.1 atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 9.1 atha sambahulāḥ kāpilavāstavāḥ śākyā yena bhagavāṃs tenopasaṃkrāntāḥ //
SBhedaV, 1, 19.1 atha bhagavata etad abhavat //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 83.1 athānyatareṇālasajātīyena sattvena sāyaṃprātikaḥ śālir ānītaḥ //
SBhedaV, 1, 84.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 85.1 atha sa sattvas tam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sāyaṃprātikaḥ śālir iti //
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 88.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 89.1 atha sa sattvas taṃ sattvam idam avocat pratijānīhi tvaṃ bhoḥ sattva svaṃ śālim ānīto mayā sa dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālir iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 116.1 athānyatamaḥ sattvaḥ tiṣṭhati sve śālau parakīyaṃ śālim adattam ādatte //
SBhedaV, 1, 121.1 atha te sattvās taṃ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva tiṣṭhati sve śālau yāvat trir api parakīyaṃ śālim adattam ādatse gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣir iti //
SBhedaV, 1, 122.1 atha sa sattvas tān sattvān idam avocat anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭo yāvat parṣanmadhye api avadhyāyitaḥ //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 124.0 atha teṣāṃ sattvānām etad abhavat dṛśyante khalu bhavantaḥ śālikāraṇād ākarṣaṇam api parākarṣaṇam api yāvatparṣanmadhye 'py avatāraṇam //
SBhedaV, 1, 150.0 athedānīṃ caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 1.1 athāto dharmaṃ vyākhyāsyāmaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 4.1 suptotthāya uṣaḥ prātaḥ ācamyāthaharaṃ smaret /
Vṛddhayamasmṛti, 1, 11.2 caturviṃśatibhiś cāpi dvātriṃśadbhir athāpi vā //
Vṛddhayamasmṛti, 1, 31.1 pratīpad bhūtaṣaṣṭhīṣu navabhyām athaparvasu /
Yogasūtra
YS, 1, 1.1 atha yogānuśāsanam //
Śira'upaniṣad
ŚiraUpan, 1, 35.1 atha kasmād ucyate oṃkāraḥ yasmād uccāryamāṇa eva prāṇān ūrdhvam utkrāmayati tasmād ucyate oṃkāraḥ /
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
ŚiraUpan, 1, 35.3 atha kasmād ucyate sarvavyāpī yasmād uccāryamāṇa eva yathā snehena palalapiṇḍam iva śāntarūpam otaprotam anuprāpto vyatiṣaktaś ca tasmād ucyate sarvavyāpī /
ŚiraUpan, 1, 35.4 atha kasmād ucyate 'nantaḥ yasmād uccāryamāṇa eva tiryag ūrdhvam adhastāc cāsyānto nopalabhyate tasmād ucyate 'nantaḥ /
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
ŚiraUpan, 1, 35.6 atha kasmād ucyate śuklaṃ yasmād uccāryamāṇa eva klandate klāmayati ca tasmād ucyate śuklam /
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
ŚiraUpan, 1, 35.9 atha kasmād ucyate paraṃ brahma yasmāt param aparaṃ parāyaṇaṃ ca bṛhad bṛhatyā bṛṃhayati tasmād ucyate paraṃ brahma /
ŚiraUpan, 1, 35.10 atha kasmād ucyate ekaḥ yaḥ sarvān prāṇān saṃbhakṣya saṃbhakṣaṇenājaḥ saṃsṛjati visṛjati tīrtham eke vrajanti tīrtham eke dakṣiṇāḥ pratyañca udañcaḥ prāñco 'bhivrajanty eke teṣāṃ sarveṣām iha saṃgatiḥ /
ŚiraUpan, 1, 35.12 atha kasmād ucyate rudraḥ yasmād ṛṣibhir nānyair bhaktair drutam asya rūpam upalabhyate tasmād ucyate rudraḥ /
ŚiraUpan, 1, 35.13 atha kasmād ucyate īśānaḥ yaḥ sarvān devān īśate īśānībhir jananībhiś ca śaktibhiḥ /
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Śvetāśvataropaniṣad
ŚvetU, 3, 10.2 ya etad vidur amṛtās te bhavanti athetare duḥkham evāpiyanti //
ŚvetU, 6, 21.1 tapaḥprabhāvād devaprasādāt brahma ha śvetāśvataro 'tha vidvān /
Agnipurāṇa
AgniPur, 1, 6.2 vyāsaṃ natvā pṛṣṭavantaḥ so 'smān sāramathābravīt //
AgniPur, 2, 7.1 sthānametadvacaḥ śrutvā rājāthodañcane 'kṣipat /
AgniPur, 2, 17.2 prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ //
AgniPur, 3, 17.1 tathetyāhātha taṃ viṣṇus tataḥ sarvaiḥ sahāmaraiḥ /
AgniPur, 3, 22.2 aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ /
AgniPur, 4, 16.2 hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ //
AgniPur, 4, 18.1 rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 11.2 kaikeyīmabravīt kruddhā hāraṃ tyaktvātha mantharā //
AgniPur, 6, 17.1 krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā /
AgniPur, 6, 17.2 dvijādīnarcayitvātha rājā daśarathastadā //
AgniPur, 6, 33.2 sumantraṃ sarathaṃ tyaktvā prātar nāvātha jāhnavīṃ //
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 41.1 suptaṃ matvātha kauśalyā suptā śokārtameva sā /
AgniPur, 6, 43.1 narā nāryo 'tha rurudur ānīto bharatastadā /
AgniPur, 7, 16.1 sītayā prerito rāmaḥ śareṇāthāvadhīcca taṃ /
AgniPur, 7, 17.1 saumitriḥ sītayokto 'tha viruddhaṃ rāmamāgataḥ /
AgniPur, 7, 20.2 tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām //
AgniPur, 7, 22.2 mṛto 'tha saṃskṛtastena kabandhaṃ cāvadhīttataḥ //
AgniPur, 8, 15.1 rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm /
AgniPur, 9, 6.2 rāvaṇaṃ śiṃśapāstho 'tha neti sītāṃ tu vādinīṃ //
AgniPur, 10, 11.1 kumbhakarṇaḥ prabuddho 'tha pītvā ghaṭasahasrakam /
AgniPur, 10, 14.2 rāmo 'tha kumbhakarṇasya bāhū cicheda sāyakaiḥ //
AgniPur, 10, 15.2 atha kumbho nikumbhaś ca makarākṣaś ca rākṣasaḥ //
AgniPur, 10, 32.2 sumitrāṃ prāptarājyo 'tha dvijādīn so 'bhyapūjayat //
AgniPur, 10, 33.1 vāsudevaṃ svamātmānam aśvamedhair athāyajat /
AgniPur, 11, 8.2 takṣaṃ ca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ //
AgniPur, 12, 21.2 namaskṛto mahendreṇa govindo 'thārjuno 'rpitaḥ //
AgniPur, 12, 39.2 māyāvatyā yayau kṛṣṇaṃ kṛṣṇo hṛṣṭo 'tha rukmiṇī //
AgniPur, 12, 47.2 garuḍastho 'tha jitvāgnīn jvaraṃ māheśvaraṃ tathā //
AgniPur, 12, 48.1 hariśaṅkarayoryuddhaṃ babhūvātha śarāśari /
AgniPur, 13, 3.2 tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ //
AgniPur, 13, 22.2 kaṅko dvijo hy avijñāto rājā bhīmo 'tha sūpakṛt //
AgniPur, 13, 24.2 kurvato gograhādīṃś ca tair jñātāḥ pāṇḍavā atha //
AgniPur, 14, 4.1 kṛṣṇokto 'thārjuno 'yudhyadrathastho vādyaśabdavān /
AgniPur, 14, 19.1 bahūn hatvā narādīṃś ca bhīmasenamathābravīt /
AgniPur, 17, 10.1 tadaṇḍamakarot dvaidhaṃ divaṃ bhuvamathāpi ca /
AgniPur, 17, 13.1 vayāṃsi ca sasarjādau parjanyaṃ cātha vaktrataḥ /
AgniPur, 18, 12.1 prajārtham ṛṣayo 'thāsya mamanthurdakṣiṇaṃ karaṃ /
AgniPur, 18, 25.1 mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam /
AgniPur, 18, 28.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
AgniPur, 18, 37.2 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā //
AgniPur, 19, 2.2 pūṣā vivasvān savitā mitro 'tha varuṇo bhagaḥ //
AgniPur, 19, 24.2 prajāpatīnāṃ dakṣo 'tha prahlādo dānavādhipaḥ //
AgniPur, 19, 26.1 gāndharvāṇāṃ citraratho nāgānāmatha vāsukiḥ /
AgniPur, 19, 26.2 sarpāṇāṃ takṣako rājā garuḍaḥ pakṣiṇāmatha //
AgniPur, 19, 27.1 airāvato gajendrāṇāṃ govṛṣo 'tha gavāmapi /
AgniPur, 19, 27.2 mṛgāṇām atha śārdūlaḥ plakṣo vanaspatīśvaraḥ //
AgniPur, 20, 19.1 tayorjajñe 'tha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam /
AgniPur, 20, 19.2 vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt //
AgniPur, 20, 21.1 bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija /
AgniPur, 249, 12.1 vedhyasthāneṣvathaiteṣu sattvasya puṭakāddhanuḥ /
AgniPur, 250, 12.1 ubhābhyāmatha hastābhyāṃ kuryāttasya nipātanaṃ /
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 75.2 javo 'tha śīghraṃ tvaritaṃ laghu kṣipramaraṃ drutam //
AKośa, 1, 77.1 nityānavaratājasramapyathātiśayo bharaḥ /
AKośa, 1, 106.2 prāleyaṃ mihikā cātha himānī himasaṃhatiḥ //
AKośa, 1, 126.1 kālo diṣṭo 'py anehāpi samayo 'py atha pakṣatiḥ /
AKośa, 1, 129.1 prāhṇāparāhṇamadhyāhnas trisaṃdhyam atha śarvarī /
AKośa, 1, 141.2 pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune //
AKośa, 1, 146.1 striyāṃ prāvṛṭ striyāṃ bhūmni varṣā atha śaratstriyām /
AKośa, 1, 153.1 śastaṃ cātha triṣu dravye pāpaṃ puṇyaṃ sukhādi ca /
AKośa, 1, 162.1 saṃdehadvāparau cātha samau nirṇayaniścayau /
AKośa, 1, 165.2 mokṣo 'pavargo 'thājñānam avidyāhaṃmatiḥ striyām //
AKośa, 1, 183.1 vārttā pravṛttirvṛttānta udantaḥ syādathāhvayaḥ /
AKośa, 1, 186.1 mithyābhiyogo 'bhyākhyānamatha mithyābhiśaṃsanam /
AKośa, 1, 196.1 satye 'tha saṃkulakliṣṭe parasparaparāhate /
AKośa, 1, 199.1 atha mliṣṭamavispaṣṭaṃ vitathaṃ tv anṛtaṃ vacaḥ /
AKośa, 1, 201.1 āravārāvasaṃrāvavirāvā atha marmaraḥ /
AKośa, 1, 213.2 tālaḥ kālakriyāmānaṃ layaḥ sāmyam athāstriyām //
AKośa, 1, 216.1 bhaginīpatir ābutto bhāvo vidvānathāvukaḥ /
AKośa, 1, 218.2 ambā mātātha bālā syādvāsūrāryastu māriṣaḥ //
AKośa, 1, 223.2 vismayo 'dbhutamāścaryaṃ citramapyatha bhairavam //
AKośa, 1, 231.2 premā nā priyatā hārdaṃ premasneho 'tha dohadam //
AKośa, 1, 242.2 svarūpaṃ ca svabhāvaśca nisargaścātha vepathuḥ //
AKośa, 1, 243.1 kampo 'tha kṣaṇa uddharṣo maha uddhava utsavaḥ /
AKośa, 1, 244.1 nāgaloko 'tha kuharaṃ suṣiraṃ vivaraṃ bilam /
AKośa, 1, 247.1 śeṣo 'nanto vāsukistu sarparājo 'tha gonase /
AKośa, 1, 276.1 visāraḥ śakulī cātha gaḍakaḥ śakulārbhakaḥ /
AKośa, 1, 278.2 timiṅgalādayaś cātha yādāṃsi jalajantavaḥ //
AKośa, 1, 280.1 grāho 'vahāro nakrastu kumbhīro 'tha mahīlatā /
AKośa, 1, 288.1 syād ālavālamāvālam āvāpo 'tha nadī sarit /
AKośa, 1, 296.1 syādutpalaṃ kuvalayamatha nīlāmbujanma ca /
AKośa, 1, 297.2 jalanīlī tu śaivālaṃ śaivalo 'tha kumudvatī //
AKośa, 1, 300.2 puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe //
AKośa, 1, 301.1 raktotpalaṃ kokanadaṃ nālo nālamathāstriyām /
AKośa, 2, 29.2 vātāyanaṃ gavākṣo 'tha maṇḍapo 'strī janāśrayaḥ //
AKośa, 2, 35.1 valīkanīdhre paṭalaprānte 'tha paṭalaṃ chadiḥ /
AKośa, 2, 37.2 kūṭaṃ pūrdvāri yaddhastinakhas tasmin atha triṣu //
AKośa, 2, 70.1 aśvatthe 'tha kapitthe syur dadhitthagrāhimanmathāḥ /
AKośa, 2, 76.1 vañjulaś citrakṛc cātha dvau pītanakapītanau /
AKośa, 2, 78.2 palāśe kiṃśukaḥ parṇo vātapoto 'tha vetase //
AKośa, 2, 85.1 śrīparṇī bhadraparṇī ca kāśmaryaścāpyatha dvayoḥ /
AKośa, 2, 86.1 sauvīraṃ badaraṃ ghoṇṭāpyatha syātsvādukaṇṭakaḥ /
AKośa, 2, 94.2 rājādanaḥ phalādhyakṣaḥ kṣīrikāyām atha dvayoḥ //
AKośa, 2, 99.2 somavalko 'pyatha vyāghrapucchagandharvahastakau //
AKośa, 2, 103.1 pūtikāṣṭhaṃ ca sapta syur devadāruṇy atha dvayoḥ /
AKośa, 2, 108.2 pītadruḥ saralaḥ pūtikāṣṭhaṃ cātha drumotpalaḥ //
AKośa, 2, 111.1 picumandaśca nimbe 'tha picchilāguruśiṃśapā /
AKośa, 2, 112.1 bhaṇḍilo 'pyatha cāmpeyaścampako hemapuṣpakaḥ /
AKośa, 2, 112.2 etasya kalikā gandhaphalī syādatha kesare //
AKośa, 2, 115.1 jayo 'tha kuṭajaḥ śakro vatsako girimallikā /
AKośa, 2, 116.2 kālaskandhastamālaḥ syāttāpiccho 'pyatha sinduke //
AKośa, 2, 119.2 sitāsau śvetasurasā bhūtaveśyatha māgadhī //
AKośa, 2, 128.1 jambīro 'pyatha parṇāse kaṭhiñjarakuṭherakau /
AKośa, 2, 145.2 uṣaṇā pippalī śauṇḍī kolātha karipippalī //
AKośa, 2, 148.2 śṛṅgī mahauṣadhaṃ cātha kṣīrāvī dugdhikā same //
AKośa, 2, 150.1 aheruratha pītadrukālīyakaharidravaḥ /
AKośa, 2, 154.1 miśreyāpyatha sīhuṇḍo vajraḥ snukstrī snuhī guḍā /
AKośa, 2, 168.2 tāmbūlavallī tāmbūlī nāgavallyapyatha dvijā //
AKośa, 2, 170.1 vālukaṃ cātha pālaṅkyāṃ mukundaḥ kundakundurū /
AKośa, 2, 173.2 pṛthvīkā candrabālailā niṣkuṭir bahulātha sā //
AKośa, 2, 175.1 śaṅkhinī corapuṣpī syātkeśinyatha vitunnakaḥ /
AKośa, 2, 176.1 prapauṇḍarīkaṃ pauṇḍaryamatha tunnaḥ kuberakaḥ /
AKośa, 2, 176.2 kuṇiḥ kacchaḥ kāntalako nandivṛkṣo 'tha rākṣasī //
AKośa, 2, 179.1 śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakhamathāḍhakī /
AKośa, 2, 191.2 kirātatikto bhūnimbo 'nāryatikto 'tha saptalā //
AKośa, 2, 192.2 vāyasolī svādurasā vayaḥsthātha makūlakaḥ //
AKośa, 2, 196.2 latārkadurdrumau tatra harite 'tha mahauṣadham //
AKośa, 2, 202.2 saṃsparśātha śaṭī gandhamūlī ṣaḍgranthiketyapi //
AKośa, 2, 203.1 karcūro 'pi palāśo 'tha kāravellaḥ kaṭhillakaḥ /
AKośa, 2, 203.2 suṣavī cātha kulakaṃ paṭolas tiktakaḥ paṭuḥ //
AKośa, 2, 207.1 sahasravīryābhārgavyau ruhānantātha sā sitā /
AKośa, 2, 214.2 astrī kuśaṃ kutho darbhaḥ pavitramatha kattṛṇam //
AKośa, 2, 222.2 markaṭo vānaraḥ kīśo vanaukā atha bhalluke //
AKośa, 2, 234.2 pārāvataḥ kalaravaḥ kapoto 'tha śaśādanaḥ //
AKośa, 2, 236.2 lohapṛṣṭhastu kaṅkaḥ syādatha cāṣaḥ kikīdiviḥ //
AKośa, 2, 237.1 kaliṅgabhṛṅgadhūmyāṭā atha syācchatapatrakaḥ /
AKośa, 2, 237.2 dārvāghāṭo 'tha sāraṅgaḥ stokakaścātakaḥ samāḥ //
AKośa, 2, 243.1 kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ /
AKośa, 2, 263.1 paśūnāṃ samajo 'nyeṣāṃ samājo 'tha sadharmiṇām /
AKośa, 2, 270.1 bhāryā jāyātha puṃbhūmni dārāḥ syāttu kuṭumbinī /
AKośa, 2, 271.1 kṛtasāpatnikādhyūḍhādhivinnātha svayaṃvarā /
AKośa, 2, 271.2 patiṃvarā ca varyātha kulastrī kulapālikā //
AKośa, 2, 276.1 āliḥ sakhī vayasyātha pativatnī sabhartṛkā /
AKośa, 2, 283.1 vārastrī gaṇikā veśyā rūpājīvātha sā janaiḥ /
AKośa, 2, 284.1 vipraśnikā tvīkṣaṇikā daivajñātha rajasvalā /
AKośa, 2, 288.1 kānīnaḥ kanyakājātaḥ suto 'tha subhagāsutaḥ /
AKośa, 2, 290.1 atha bāndhakineyaḥ syādbandhulaścāsatīsutaḥ /
AKośa, 2, 330.2 antraṃ purītadgulmastu plīhā puṃsyatha vasnasā //
AKośa, 2, 335.1 aṅgaṃ pratīko 'vayavo 'paghano 'tha kalevaram /
AKośa, 2, 353.1 kaṇṭho galo 'tha grīvāyāṃ śirodhiḥ kandharetyapi /
AKośa, 2, 362.1 kabarī keśaveśo 'tha dhammillaḥ saṃyatāḥ kacāḥ /
AKośa, 2, 367.1 maṇḍanaṃ cātha mukuṭaṃ kirīṭaṃ puṃnapuṃsakam /
AKośa, 2, 369.2 svarṇaiḥ prālambikāthoraḥsūtrikā mauktikaiḥ kṛtā //
AKośa, 2, 374.1 klībe sārasanaṃ cātha puṃskaṭyāṃ śṛṅkhalaṃ triṣu /
AKośa, 2, 387.1 snānaṃ carcā tu cārcikyaṃ sthāsako 'tha prabodhanam /
AKośa, 2, 388.2 dvitīyaṃ ca turīyaṃ ca na striyāmatha kuṅkumam //
AKośa, 2, 390.2 lavaṅgaṃ devakusumaṃ śrīsaṃjñamatha jāyakam //
AKośa, 2, 391.1 kālīyakaṃ ca kālānusāryaṃ cātha samārthakam /
AKośa, 2, 393.1 bahurūpo 'pyatha vṛkadhūpakṛtrimadhūpakau /
AKośa, 2, 393.2 turuṣkaḥ piṇḍakaḥ sihlo yāvano 'pyatha pāyasaḥ //
AKośa, 2, 394.2 mṛganābhirmṛgamadaḥ kastūrī cātha kolakam //
AKośa, 2, 395.1 kaṅkolakaṃ kośaphalamatha karpūramastriyām /
AKośa, 2, 396.2 kucandanaṃ cātha jātīkośajātīphale same //
AKośa, 2, 412.2 upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ //
AKośa, 2, 427.1 tasmin ānāyyo 'thāgnāyī svāhā ca hutabhukpriyā /
AKośa, 2, 433.2 triṣvatha kratukarmeṣṭaṃ pūrtaṃ khātādi karma yat //
AKośa, 2, 442.1 upasparśastvācamanamatha maunamabhāṣaṇam /
AKośa, 2, 443.1 vālmīkaścātha gādheyo viśvāmitraśca kauśikaḥ /
AKośa, 2, 446.1 syādbrahmavarcasaṃ vṛttādhyayanarddhirathāñjaliḥ /
AKośa, 2, 452.1 sthāṇḍilaścātha virajastamasaḥ syurdvayātigāḥ /
AKośa, 2, 461.1 saṃnyāsavatyanaśane pumānprāyo 'tha vīrahā /
AKośa, 2, 469.2 śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam //
AKośa, 2, 472.2 rakṣivargastvanīkastho 'thādhyakṣādhikṛtau samau //
AKośa, 2, 478.1 vayasyaḥ snigdhaḥ savayā atha mitraṃ sakhā suhṛt /
AKośa, 2, 507.2 totraṃ veṇukamālānaṃ bandhastambhe 'tha śṛṅkhale //
AKośa, 2, 530.1 badhnanti tatsārasanamadhikāṅgo 'tha śīrṣakam /
AKośa, 2, 530.2 śīrṣaṇyaṃ ca śirastre 'tha tanutraṃ varma daṃśanam //
AKośa, 2, 533.2 padgaśca padikaścātha pādātaṃ pattisaṃhatiḥ //
AKośa, 2, 548.1 anīkinī daśānīkinyakṣauhiṇyatha saṃpadi /
AKośa, 2, 549.1 āyudhaṃ tu praharaṇaṃ śastramastramathāstriyau /
AKośa, 2, 550.1 iṣvāso 'pyatha karṇasya kālapṛṣṭhaṃ śarāsanam /
AKośa, 2, 573.1 niyuddhaṃ bāhuyuddhe 'tha tumulaṃ raṇasaṃkule /
AKośa, 2, 575.1 prasabhaṃ tu balātkāro haṭho 'tha skhalitaṃ chalam /
AKośa, 2, 600.2 godāraṇaṃ ca sīro 'tha śamyā strī yugakīlakaḥ //
AKośa, 2, 603.2 maṅgalyako masūro 'tha makuṣṭhakamayuṣṭakau //
AKośa, 2, 616.2 hasanyapyatha na strī syādaṅgāro 'lātamulmukam //
AKośa, 2, 622.1 tintiḍīkaṃ ca cukraṃ ca vṛkṣāmlamatha vellajam /
AKośa, 2, 624.1 ārdrakaṃ śṛṅgaveraṃ syādatha chattrā vitunnakam /
AKośa, 2, 624.2 kustumburu ca dhānyākamatha śuṇṭhī mahauṣadham //
Amaruśataka
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
AmaruŚ, 1, 100.1 idaṃ kṛṣṇaṃ kṛṣṇaṃ priyatama tanu śvetamatha kiṃ gamiṣyāmo yāmo bhavatu gamanenātha bhavatu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 46.1 unmāde 'tha smṛtibhraṃśe dvau dvau vartmasu saṃdhiṣu /
AHS, Sū., 2, 1.1 athāto dinacaryādhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 3, 1.1 athāta ṛtucaryādhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 3, 1.4 śiśiro 'tha vasantaś ca grīṣmo varṣāśaraddhimāḥ //
AHS, Sū., 4, 1.1 athāto rogānutpādanīyādhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 5, 1.1 athāto dravadravyavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 8, 15.1 athāmam alasībhūtaṃ sādhyaṃ tvaritam ullikhet /
AHS, Sū., 16, 1.1 athātaḥ snehavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 18, 12.1 atha sādhāraṇe kāle snigdhasvinnaṃ yathāvidhi /
AHS, Sū., 18, 27.2 dhūmatrayasyānyatamaṃ snehācāram athādiśet //
AHS, Sū., 18, 33.1 athainaṃ vāmitaṃ bhūyaḥ snehasvedopapāditam /
AHS, Sū., 20, 13.2 anyatrātyayikād vyādher atha nasyaṃ prayojayet //
AHS, Sū., 20, 18.1 athottānarjudehasya pāṇipāde prasārite /
AHS, Sū., 23, 8.1 athāñjanaṃ śuddhatanor netramātrāśraye male /
AHS, Sū., 23, 26.1 athānumīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ /
AHS, Sū., 24, 6.2 ā pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ //
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Sū., 27, 1.1 athātaḥ sirāvyadhavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 27, 18.2 atha snigdhatanuḥ sajjasarvopakaraṇo balī //
AHS, Sū., 28, 1.1 athātaḥ śalyāharaṇavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 28, 22.1 athāharet karaprāpyaṃ kareṇaivetarat punaḥ /
AHS, Sū., 28, 30.1 susaṃyatasya pañcāṅgyā vājinaḥ kaśayātha tam /
AHS, Sū., 29, 1.1 athātaḥ śastrakarmavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Sū., 29, 16.2 athāhṛtopakaraṇaṃ vaidyaḥ prāṅmukham āturam //
AHS, Sū., 30, 1.1 athātaḥ kṣārāgnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Śār., 1, 1.1 athāto garbhāvakrāntiśārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 1, 27.2 upādhyāyo 'tha putrīyaṃ kurvīta vidhivad vidhim //
AHS, Śār., 1, 33.4 bhago 'tha mitrāvaruṇau vīraṃ dadatu me sutam //
AHS, Śār., 1, 77.1 athopasthitagarbhāṃ tāṃ kṛtakautukamaṅgalām /
AHS, Śār., 1, 81.1 atha saṃpīḍite garbhe yonim asyāḥ prasārayet /
AHS, Śār., 1, 93.2 atha bālopacāreṇa bālaṃ yoṣid upācaret //
AHS, Śār., 2, 1.1 athāto garbhavyāpadaṃ śārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 2, 26.2 athāpṛcchyeśvaraṃ vaidyo yatnenāśu tam āharet //
AHS, Śār., 2, 39.1 athāpatantīm aparāṃ pātayet pūrvavad bhiṣak /
AHS, Śār., 4, 1.1 athāto marmavibhāgaṃ śārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 4, 49.1 yānasthānāsanāśaktir vaikalyam atha vāntakaḥ /
AHS, Śār., 5, 1.1 athāto vikṛtivijñānīyaṃ śārīraṃ vyākhyāsyāmaḥ /
AHS, Śār., 6, 1.1 athāto dūtādivijñānīyaṃ śārīraṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 1, 1.1 athātaḥ sarvaroganidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 2, 1.1 athāto jvaranidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 3, 1.1 athāto raktapittakāsanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 4, 1.1 athātaḥ śvāsahidhmānidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 5, 1.1 athāto rājayakṣmādinidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 6, 1.1 athāto madātyayādinidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 7, 1.1 athāto 'rśasāṃ nidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 8, 1.1 athāto 'tīsāragrahaṇīdoṣanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 9, 1.1 athāto mūtrāghātanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 9, 7.2 śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam //
AHS, Nidānasthāna, 9, 30.1 sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam /
AHS, Nidānasthāna, 10, 1.1 athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 11, 1.1 athāto vidradhivṛddhigulmanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 12, 1.1 athāta udaranidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 13, 1.1 athātaḥ pāṇḍurogaśophavisarpanidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 13, 25.2 atimātram athānyasya gurvamlasnigdhaśītalam //
AHS, Nidānasthāna, 14, 1.1 athātaḥ kuṣṭhaśvitrakṛminidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 15, 1.1 athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ /
AHS, Nidānasthāna, 15, 37.1 tam āhurarditaṃ kecid ekāyāmam athāpare /
AHS, Nidānasthāna, 15, 51.2 tam ūrustambham ityāhurāḍhyavātam athāpare //
AHS, Nidānasthāna, 16, 1.1 athāto vātaśoṇitanidānaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 1, 1.1 athāto jvaracikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 1, 154.2 tais tair vidhānaiḥ saguḍaṃ bhallātakam athāpi vā //
AHS, Cikitsitasthāna, 2, 1.1 athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 3, 1.1 athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 4, 1.1 athātaḥ śvāsahidhmācikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 5, 1.1 athāto rājayakṣmādicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 6, 1.1 athātaśchardihṛdrogatṛṣṇācikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 7, 1.1 athāto madātyayādicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 7, 75.2 āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṃ śrayet //
AHS, Cikitsitasthāna, 7, 76.1 svāstṛte 'tha śayane kamanīye mitrabhṛtyaramaṇīsamavetaḥ /
AHS, Cikitsitasthāna, 8, 1.1 athāto 'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 8, 3.2 samunnatakaṭīdeśam atha yantraṇavāsasā //
AHS, Cikitsitasthāna, 8, 7.2 mahad vā balinaśchittvā vītayantram athāturam //
AHS, Cikitsitasthāna, 8, 14.2 athāprayojyadāhasya nirgatān kaphavātajān //
AHS, Cikitsitasthāna, 8, 94.2 atha raktārśasāṃ vīkṣya mārutasya kaphasya vā //
AHS, Cikitsitasthāna, 8, 144.2 droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin /
AHS, Cikitsitasthāna, 8, 153.1 toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam /
AHS, Cikitsitasthāna, 9, 1.1 athāto 'tīsāracikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 9, 11.1 surayā madhunā vātha yathāsātmyam upācaret /
AHS, Cikitsitasthāna, 10, 1.1 athāto grahaṇīdoṣacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 10, 22.1 athainaṃ paripakvāmaṃ mārutagrahaṇīgadam /
AHS, Cikitsitasthāna, 11, 1.1 athāto mūtrāghātacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 11, 45.2 athāturam upasnigdhaśuddham īṣacca karśitam //
AHS, Cikitsitasthāna, 12, 1.1 athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 13, 1.1 athāto vidradhivṛddhicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 14, 1.1 athāto gulmacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 14, 116.1 atha gulmaṃ saparyantaṃ vāsasāntaritaṃ bhiṣak /
AHS, Cikitsitasthāna, 15, 1.1 athāta udaracikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 15, 53.2 vātodare 'tha balinaṃ vidāryādiśṛtaṃ ghṛtam //
AHS, Cikitsitasthāna, 15, 111.2 aktāni madhusarpirbhyām atha sīvyed bahir vraṇam //
AHS, Cikitsitasthāna, 15, 115.1 athāsya nāḍīm ākṛṣya tailena lavaṇena ca /
AHS, Cikitsitasthāna, 16, 1.1 athātaḥ pāṇḍurogacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 16, 17.2 maṇḍūraṃ cāñjananibhaṃ sarvato 'ṣṭaguṇe 'tha tat //
AHS, Cikitsitasthāna, 16, 53.1 māsaṃ mākṣikadhātuṃ vā kiṭṭaṃ vātha hiraṇyajam /
AHS, Cikitsitasthāna, 17, 1.1 athātaḥ śvayathucikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 17, 10.2 saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ //
AHS, Cikitsitasthāna, 17, 28.1 athānilotthe śvayathau māsārdhaṃ trivṛtaṃ pibet /
AHS, Cikitsitasthāna, 18, 1.1 athāto visarpacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 18, 33.1 athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ /
AHS, Cikitsitasthāna, 19, 1.1 athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 20, 1.1 athātaḥ śvitrakṛmicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 21, 1.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Cikitsitasthāna, 21, 24.2 athāpatānakenārtam asrastākṣam avepanam //
AHS, Cikitsitasthāna, 21, 60.2 tat sevitaṃ vidhamati prabalaṃ samīraṃ saṃdhyasthimajjagatam apyatha kuṣṭham īdṛk //
AHS, Cikitsitasthāna, 22, 1.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 1, 1.1 athāto vamanakalpaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 1, 4.2 niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tānyathātape //
AHS, Kalpasiddhisthāna, 1, 6.2 athādāya tato mātrāṃ jarjarīkṛtya vāsayet //
AHS, Kalpasiddhisthāna, 2, 1.1 athāto virecanakalpaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 2, 7.1 atha kāle tataścūrṇaṃ kiṃcin nāgarasaindhavam /
AHS, Kalpasiddhisthāna, 3, 1.1 athāto vamanavirecanavyāpatsiddhiṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 4, 1.1 athāto bastivikalpaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 4, 20.1 athemān sukumārāṇāṃ nirūhān snehanānmṛdūn /
AHS, Kalpasiddhisthāna, 5, 1.1 athāto bastivyāpatsiddhiṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 6, 1.1 athāto dravyakalpaṃ vyākhyāsyāmaḥ /
AHS, Kalpasiddhisthāna, 6, 5.1 atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ /
AHS, Utt., 1, 1.1 athāto bālopacaraṇīyam adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 1, 2.2 athāsya dakṣiṇe karṇe mantram uccārayed imam //
AHS, Utt., 1, 36.1 vidhyet pālīṃ hitabhujaḥ saṃcāryātha sthavīyasī /
AHS, Utt., 1, 37.1 athainaṃ jātadaśanaṃ krameṇāpanayet stanāt /
AHS, Utt., 2, 1.1 athāto bālāmayapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 2, 9.1 atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam /
AHS, Utt., 2, 17.1 sindhūtthapippalīmad vā piṣṭaiḥ kṣaudrayutairatha /
AHS, Utt., 2, 18.2 athācaritasaṃsargī mustādiṃ kvathitaṃ pibet //
AHS, Utt., 3, 1.1 athāto bālagrahapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 3, 42.2 atha sādhyagrahaṃ bālaṃ vivikte śaraṇe sthitam //
AHS, Utt., 4, 1.1 athāto bhūtavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 5, 1.1 athāto bhūtapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 6, 1.1 athāta unmādapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 6, 18.1 athānilaja unmāde snehapānaṃ prayojayet /
AHS, Utt., 7, 1.1 athāto 'pasmārapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 7, 15.2 athāvṛtānāṃ dhīcittahṛtkhānāṃ prākprabodhanam //
AHS, Utt., 8, 1.1 athāto vartmarogavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 9, 1.1 athāto vartmarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 9, 37.2 nātigāḍhaślathaṃ sūcyā nikṣiped atha yojayet //
AHS, Utt., 10, 1.1 athātaḥ saṃdhisitāsitarogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 11, 1.1 athātaḥ sandhisitāsitarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 11, 17.2 samantān maṇḍalāgreṇa mocayed atha mokṣitam //
AHS, Utt., 12, 1.1 athāto dṛṣṭirogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 13, 1.1 athātastimirapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 13, 14.2 traiphalenātha haviṣā lihānastriphalāṃ niśi //
AHS, Utt., 13, 36.1 rasendrabhujagau tulyau tayostulyam athāñjanam /
AHS, Utt., 13, 67.1 pañcāṃśaṃ pañcāṃśaṃ tryaṃśam athaikāṃśam añjanaṃ timiraghnam /
AHS, Utt., 14, 1.1 athāto liṅganāśapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 14, 9.1 atha sādhāraṇe kāle śuddhasaṃbhojitātmanaḥ /
AHS, Utt., 14, 16.2 atha dṛṣṭeṣu rūpeṣu śalākām āharecchanaiḥ //
AHS, Utt., 15, 1.1 athātaḥ sarvākṣirogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 16, 1.1 athātaḥ sarvākṣirogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 16, 46.2 cikitsā pṛthag eteṣāṃ svaṃsvam uktātha vakṣyate //
AHS, Utt., 16, 47.1 pillībhūteṣu sāmānyād atha pillākhyarogiṇaḥ /
AHS, Utt., 17, 1.1 athātaḥ karṇarogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 18, 1.1 athātaḥ karṇarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 18, 30.2 atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ //
AHS, Utt., 18, 52.1 atha grathitvā keśāntaṃ kṛtvā chedanalekhanam /
AHS, Utt., 18, 59.2 atha kuryād vayaḥsthasya chinnāṃ śuddhasya nāsikām //
AHS, Utt., 18, 61.2 nāsāchede 'tha likhite parivartyopari tvacam //
AHS, Utt., 19, 1.1 athāto nāsārogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 20, 1.1 athāto nāsārogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 21, 1.1 athāto mukharogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 22, 1.1 athāto mukharogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 22, 58.2 athāntarbāhyataḥ svinnāṃ vātarohiṇikāṃ likhet //
AHS, Utt., 23, 1.1 athātaḥ śirorogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 24, 1.1 athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 25, 1.1 athāto vraṇapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 25, 23.2 athātra śophāvasthāyāṃ yathāsannaṃ viśodhanam //
AHS, Utt., 26, 1.1 athātaḥ sadyovraṇapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 26, 6.1 sadyaḥ sadyovraṇaṃ siñced atha yaṣṭyāhvasarpiṣā /
AHS, Utt., 27, 1.1 athāto bhaṅgapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 27, 10.1 ādito yacca durjātam asthi saṃdhirathāpi vā /
AHS, Utt., 27, 11.2 athāvanatam unnamyam unnataṃ cāvapīḍayet //
AHS, Utt., 27, 22.2 kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ //
AHS, Utt., 28, 1.1 athāto bhagandarapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 28, 22.2 athāsya piṭikām eva tathā yatnād upācaret //
AHS, Utt., 28, 25.1 athāntarmukham eṣitvā samyak śastreṇa pāṭayet /
AHS, Utt., 29, 1.1 athāto granthyarbudaślīpadāpacīnāḍīvijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 30, 1.1 athāto granthyarbudaślīpadāpacīnāḍīpratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 30, 39.2 āmrātagāyatrijapallavāśca kaṭaṅkaṭeryāvatha cetakī ca //
AHS, Utt., 31, 1.1 athātaḥ kṣudrarogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 32, 1.1 athātaḥ kṣudrarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 33, 1.1 athāto guhyarogavijñānīyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 34, 1.1 athāto guhyarogapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 35, 1.1 athāto viṣapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 36, 1.1 athātaḥ sarpaviṣapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 36, 23.1 atha maṇḍalidaṣṭasya duṣṭaṃ pītībhavatyasṛk /
AHS, Utt., 36, 45.1 daṃśaṃ maṇḍalināṃ muktvā pittalatvād athāparam /
AHS, Utt., 36, 74.1 atha darvīkṛtāṃ vege pūrve visrāvya śoṇitam /
AHS, Utt., 37, 1.1 athātaḥ kīṭalūtādiviṣapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 37, 66.2 athāśu lūtādaṣṭasya śastreṇādaṃśam uddharet //
AHS, Utt., 38, 1.1 athāto mūṣikālarkaviṣapratiṣedhaṃ vyākhyāsyāmaḥ /
AHS, Utt., 39, 8.1 atha puṇye 'hni sampūjya pūjyāṃs tāṃ praviśec chuciḥ /
AHS, Utt., 39, 16.2 āpothya kṛtvā vyasthīni vijayāmalakāny atha //
AHS, Utt., 39, 32.1 athālpakair eva dinaiḥ surūpaḥ strīṣv akṣayaḥ kuñjaratulyavīryaḥ /
AHS, Utt., 39, 136.1 atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam /
AHS, Utt., 40, 1.1 athāto vājīkaraṇavidhim adhyāyaṃ vyākhyāsyāmaḥ /
AHS, Utt., 40, 7.1 atha snigdhaviśuddhānāṃ nirūhān sānuvāsanān /
AHS, Utt., 40, 49.2 sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam //
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 1.0 athāto dvividhauṣadhavijñānīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 22, 1.0 athāto rogabhedīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 23, 1.1 athāto bheṣajāvacāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ /
Bhallaṭaśataka
BhallŚ, 1, 5.2 prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām //
BhallŚ, 1, 9.1 patatu vāriṇi yātu digantaraṃ viśatu vahnim atha vrajatu kṣitim /
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
Bodhicaryāvatāra
BoCA, 1, 3.2 atha matsamadhātureva paśyed aparo'pyenamato'pi sārthako'yam //
BoCA, 1, 35.1 atha yasya manaḥ prasādameti prasavet tasya tato'dhikaṃ phalam /
BoCA, 6, 10.2 atha nāsti pratīkāro daurmanasyena tatra kim //
BoCA, 6, 40.1 atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ /
BoCA, 6, 51.1 atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
BoCA, 6, 85.1 kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
BoCA, 6, 88.2 athāpyartho bhavedevamanarthaḥ ko nv ataḥ paraḥ //
BoCA, 6, 90.1 stutiryaśo'tha satkāro na puṇyāya na cāyuṣe /
BoCA, 6, 103.1 athāhamātmadoṣeṇa na karomi kṣamāmiha /
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 8, 11.2 atha na śrūyate teṣāṃ kupitā yānti durgatim //
BoCA, 8, 145.1 athāham acikitsyo 'sya kasmānmāmavamanyate /
BoCA, 8, 166.2 sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ //
BoCA, 8, 168.1 athaivamucyamāne'pi cittaṃ nedaṃ kariṣyasi /
BoCA, 9, 69.2 atha jñaścetanāyogādajño naṣṭaḥ prasajyate //
BoCA, 9, 70.1 athāvikṛta evātmā caitanyenāsya kiṃ kṛtam /
BoCA, 9, 74.2 athotpannamahaṃ cittaṃ naṣṭe'sminnāstyahaṃ punaḥ //
BoCA, 9, 106.1 atha jñeyādbhavetpaścāttadā jñānaṃ kuto bhavet /
BoCA, 9, 107.2 atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ //
BoCA, 9, 113.1 atha jñeyavaśāj jñānaṃ jñeyāstitve tu kā gatiḥ /
BoCA, 9, 113.2 athānyonyavaśātsattvamabhāvaḥ syād dvayorapi //
BoCA, 9, 146.2 athāpyavidyamāno 'sau hetunā kiṃ prayojanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 9.1 atha gāṃ pālayāmāsa gopālaḥ pitṛpālitām /
BKŚS, 1, 10.1 mantriputrau tu mantritvam atha bhūmir naveśvarā /
BKŚS, 1, 13.1 kanyakānyatamā tatra gṛhyamāṇātha hastinā /
BKŚS, 1, 19.1 atha śuśrāva kasmiṃścit devatāyatane dhvanim /
BKŚS, 1, 25.1 atha nirmakṣikaṃ bhadra madhu pātuṃ manorathaḥ /
BKŚS, 1, 26.1 atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā /
BKŚS, 1, 34.1 atha gāḍhāndhakārāyāṃ velāyāṃ mantriṇau rahaḥ /
BKŚS, 1, 48.2 itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ //
BKŚS, 1, 54.1 atha śuśruvire vācaḥ sūtamāgadhabandinām /
BKŚS, 1, 57.1 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam /
BKŚS, 1, 79.1 baddhāñjalir athovāca kiṃcin namitakaṃdharaḥ /
BKŚS, 1, 88.1 gopālas tam athovāca bhaviṣyati yuvā yadā /
BKŚS, 1, 91.1 atha rājani kānanāvṛte puram āspanditalokalocanām /
BKŚS, 2, 1.1 atha bibhrad durucchedaṃ śokaṃ bhrātṛviyogajam /
BKŚS, 2, 11.1 athātīte kvacit kāle viprān papraccha pārthivaḥ /
BKŚS, 2, 11.2 dharmam ācakṣatāṃ pūjyāḥ śuddham ity atha te 'bruvan //
BKŚS, 2, 15.1 athotsṛṣṭaprajākāryaṃ dīkṣāsantānasevayā /
BKŚS, 2, 27.1 atha tau prahvamūrdhānau svāmyabhiprāyavedinau /
BKŚS, 2, 38.1 madīyenātha nāgena vegenāpatya dūrataḥ /
BKŚS, 2, 40.1 parājitaṃ pareṇātha dṛṣṭvā svaṃ rājyahastinam /
BKŚS, 2, 44.1 athāniṣṭaphalaṃ svapnaṃ jānanto 'pi dvijātayaḥ /
BKŚS, 2, 47.2 sukhaṃ nālabhatāthainam abrūtāṃ mantriṇāv idam //
BKŚS, 2, 70.1 atha sā kṣaṇamātreṇa vyāptānantadigantarā /
BKŚS, 2, 72.1 atha śāṇḍilyam āhvāyya kṛtvā vigatabandhanam /
BKŚS, 2, 88.1 athānantaram āhūya rājā prakṛtimaṇḍalam /
BKŚS, 2, 91.1 athāsmin saṃkaṭe kārye pālakena pradarśite /
BKŚS, 3, 1.1 athāvantiṣu jantūnāṃ kṣudrāṇām api kenacit /
BKŚS, 3, 8.1 kadācid atha velāyāṃ mandaraśmau divākṛti /
BKŚS, 3, 14.1 karāmbhoruhasaṃsparśasubhagenātha sāmbhasā /
BKŚS, 3, 15.1 atha saṃrambhasaṃhārāt saṃvellitakaraḥ karī /
BKŚS, 3, 19.1 athendrāyudharāgeṇa sottarīyeṇa dantayoḥ /
BKŚS, 3, 21.2 aśokapallavaiś chāyām atha tasyāś cakāra saḥ //
BKŚS, 3, 32.1 sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā /
BKŚS, 3, 34.1 athāṅgāravatī yānād avatīrṇā tam abravīt /
BKŚS, 3, 40.1 atha pracchannam āropya yugyaṃ surasamañjarīm /
BKŚS, 3, 49.1 tātasya viyatāyātaḥ kadācid atha mārutaḥ /
BKŚS, 3, 53.1 so 'tha śāpopataptena pitrā vijñāpito mama /
BKŚS, 3, 54.1 atha kṛpāmbuśamitakrodhajvālākadambakaḥ /
BKŚS, 3, 64.1 athoktaṃ janarājena yad icchasi tad ucyatām /
BKŚS, 3, 65.1 athānandajanetrāmbusiktānanapayodharā /
BKŚS, 3, 69.1 kadācid atha niryāntīṃ purīm udakadānakam /
BKŚS, 3, 77.1 krandatām atha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām /
BKŚS, 3, 78.1 athāṅgāravatīṃ mūḍhāṃ pautrāpaharaṇaśravāt /
BKŚS, 3, 81.1 atha kaṇṭhagataprāṇaṃ kāśyapaḥ samajīvayat /
BKŚS, 3, 83.1 athāgacchantam aikṣanta nabhaḥprahitadṛṣṭayaḥ /
BKŚS, 3, 91.1 atha bhartrāham ādiṣṭaḥ saṃyamya prāpyatām ayam /
BKŚS, 3, 97.1 atha prātar nabhovyāpi nirabhre vyomni garjitam /
BKŚS, 3, 101.1 nānāratnaprabhājālakarālam atha tāpasaiḥ /
BKŚS, 3, 116.1 atha brūhīti pṛṣṭaḥ sann uvācāvantivardhanaḥ /
BKŚS, 3, 117.1 athojjhitāsanaḥ sabhyān uvācotpalahastakaḥ /
BKŚS, 3, 123.1 kāśyapas tam athāvocad avasanno 'si khecara /
BKŚS, 3, 126.1 athojjayanyāḥ kathamapy upāgatair jarāndhajātyandhajaḍārbhakair api /
BKŚS, 4, 1.1 atha vidyādharapatiḥ kāśyapenāryuṣā puraḥ /
BKŚS, 4, 4.1 atha vidyādhareśasya pṛṣṭasyeti tapasvinā /
BKŚS, 4, 26.1 atha rājāvadat pahvāṃ pratīhārīṃ yaśodharām /
BKŚS, 4, 28.1 atha vijñāpayāmāsa yātāyātā yaśodharā /
BKŚS, 4, 30.1 atha vetrāsanāsīnāṃ prayuktārghādisatkriyām /
BKŚS, 4, 40.1 athāniṣṭhita evāsminn ālāpe pūritāmbaraḥ /
BKŚS, 4, 62.1 atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham /
BKŚS, 4, 75.1 athedaṃ nīyakair uktaṃ yuktaṃ śrutvā mahībhujā /
BKŚS, 4, 77.1 abhivādya mahīpālas tām apṛddhad athāryayā /
BKŚS, 4, 79.1 atha tām abravīd rājā citram etat tvayoditam /
BKŚS, 4, 82.1 athāvocad asau deva yathāttha na tad anyathā /
BKŚS, 4, 104.1 sātha vyajñāpayat prahvā devaṃ viracitāñjaliḥ /
BKŚS, 4, 123.1 anuktapūrvavacanam uktavantam athābruvam /
BKŚS, 5, 1.1 atha saṃpreṣitāsthānaḥ sacivān abravīn nṛpaḥ /
BKŚS, 5, 18.1 athopaspṛśya nṛpatir namaskṛtvā dhanādhipam /
BKŚS, 5, 23.1 nīyamānaḥ krameṇettham athāhaṃ dṛṣṭavān puraḥ /
BKŚS, 5, 29.1 atha tatrāpsarāḥ kācit kāṃcid āha nirīkṣya mām /
BKŚS, 5, 40.1 atha skhalitacakrāyās tasyāḥ kusumasaṃcaye /
BKŚS, 5, 41.1 atha prasāritakaraḥ kubero nalakūbaram /
BKŚS, 5, 47.1 atha nakṣatraśāstrajñaḥ siddhādeśaḥ sasaṃmadaḥ /
BKŚS, 5, 55.1 atha vijñāpayāmāsa rumaṇvān medinīpatim /
BKŚS, 5, 63.1 athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ /
BKŚS, 5, 70.1 dṛṣṭaṃ vasantakenāpi svapnaṃ kathitam ity atha /
BKŚS, 5, 94.1 suyamunam athāruhya padmarāganagāruṇam /
BKŚS, 5, 95.1 atha pakṣānilabhrāntasaṃbhāntajanavīkṣitaḥ /
BKŚS, 5, 126.1 athānuditacandrārkagrahanakṣatratārakam /
BKŚS, 5, 138.1 vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ /
BKŚS, 5, 155.1 athāhaṃ nagarodyāne ramye tair avatāritā /
BKŚS, 5, 162.1 athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ /
BKŚS, 5, 163.1 atha vā bhavatu svapnaḥ svapne 'pi na virudhyate /
BKŚS, 5, 178.1 atha tām abravīd uccair hasitvā mṛgayāvatī /
BKŚS, 5, 191.1 athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ /
BKŚS, 5, 197.1 athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ /
BKŚS, 5, 203.1 atha pukvasakas tasya pitaraṃ mayam abravīt /
BKŚS, 5, 211.1 atha pukvasakenoktaṃ pariṣvajya kuṭumbinīm /
BKŚS, 5, 217.1 atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ /
BKŚS, 5, 221.1 atha ratnāvalīṃ dṛṣṭvā vicintām iva viśvilaḥ /
BKŚS, 5, 224.2 yantrāṇi ghaṭayāmāsa yāvanāny atha viśvilaḥ //
BKŚS, 5, 243.1 kṛtakrodhasmito bhāryām atha pukvasako 'bravīt /
BKŚS, 5, 278.1 atha tenoktaṃ manye te varākā grāmyaśilpikāḥ /
BKŚS, 5, 281.1 atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā /
BKŚS, 5, 289.2 stambhayāmāsa tad yantram athātuṣyan narādhipaḥ //
BKŚS, 5, 298.1 athābhibhūya prabhayā suprabhām aciraprabhām /
BKŚS, 5, 307.1 athendukiraṇākārakiraṇe 'ruṇasārathau /
BKŚS, 5, 325.1 athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe /
BKŚS, 6, 3.1 atha sambhūya gaṇakair uktaṃ gaṇitajātakaiḥ /
BKŚS, 6, 19.1 athānubadhnan māṃ vegāt paṭuśvasitasaṃtatiḥ /
BKŚS, 7, 4.1 atha prastāva etasminn anujñātapraveśayā /
BKŚS, 7, 16.1 athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti /
BKŚS, 7, 23.1 atha puṇye dine rājā dvijarājajanāvṛtaḥ /
BKŚS, 7, 28.1 tapantakam athāvocat karṇakuṇḍalavṛttinā /
BKŚS, 7, 43.1 athānantaram āgatya saṃbhogamṛditāmbaraḥ /
BKŚS, 7, 46.1 atha śāstropaniṣadas tāta yaugandharāyaṇāt /
BKŚS, 7, 71.1 athoktavān smitamukhaḥ sāsūya iva gomukhaḥ /
BKŚS, 7, 82.1 athāham abhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam /
BKŚS, 8, 6.1 atha māṃ gomukho 'vocad aryaputra kim āsyate /
BKŚS, 8, 6.2 ayaṃ vaḥ samayo gantum ity athāham avātaram //
BKŚS, 8, 13.1 athāṣṭābhiḥ śaśāṅkābhaiḥ kuṅkumasthāsakāṅkitaiḥ /
BKŚS, 8, 18.1 atha māṃ gomukho 'vocat srastena mukuṭena vaḥ /
BKŚS, 8, 19.1 athāmṛṣṭe lalāṭānte mayā dakṣiṇapāṇinā /
BKŚS, 8, 29.1 atha pradoṣe senānīr āgatyāsmān abhāṣata /
BKŚS, 8, 32.1 atha duṣparisaṃkhyānam apaśyaṃ vanarandhragam /
BKŚS, 8, 41.1 atha nātham araṇyānyā dviṣantaṃ vājikuñjarān /
BKŚS, 8, 50.1 athāvatīrya turaṃgād gṛhītaprabalaśramaḥ /
BKŚS, 8, 54.1 atha tenoktam etasya śararājasya pūjanam /
BKŚS, 8, 55.1 siṃhaśatrur atha tāmiṣuṃ mudā gomukhādibhir apūjayat saha /
BKŚS, 9, 43.1 athāgamyam apaśyāma candrasūryānalānilaiḥ /
BKŚS, 9, 56.2 tasmai niryātayiṣyāmi dṛṣṭāyety atha gomukhaḥ //
BKŚS, 9, 61.1 athāvatāryatām eṣa skandhād ity abhidhāya tān /
BKŚS, 9, 63.1 athāham abruvaṃ smṛtvā rājājalpan mayā śrutam /
BKŚS, 9, 69.1 jīvitaḥ kena baddho 'ham ity athāhaṃ tam uktavān /
BKŚS, 9, 74.1 atha visrastahastena dattvā jānunipātanam /
BKŚS, 9, 93.1 atha vāyupatho nāma rājā tena sahāgamam /
BKŚS, 9, 97.1 aṅgārakam athāpaśyaṃ paśyantaṃ kusumālikām /
BKŚS, 10, 1.1 atha sampāditaṃ tatra yātrāsthena rumaṇvatā /
BKŚS, 10, 24.1 atha cāmaram ujjhitvā sphuṭann iva kutūhalāt /
BKŚS, 10, 27.1 atha baddhāñjaliḥ prahvo māvocan marubhūtikaḥ /
BKŚS, 10, 29.1 athānandāśrutimire netre saṃmṛjya gomukhaḥ /
BKŚS, 10, 30.1 athāham aryaputreṇa yauvarājye vibhūṣite /
BKŚS, 10, 34.1 atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ /
BKŚS, 10, 45.1 lambakarṇam athāpaśyaṃ vinītaṃ lambaśāṭakam /
BKŚS, 10, 58.1 avocam atha yantāraṃ na nāma yadi necchati /
BKŚS, 10, 73.1 avocam atha yantāram aśobhanam anuṣṭhitam /
BKŚS, 10, 102.2 prayuktaratnapuṣpārgham avocan mām atha striyaḥ //
BKŚS, 10, 107.1 kalābhir atha citrābhir buddhiṃ sarvavidām iva /
BKŚS, 10, 126.1 sābravīd atha vidyānām āsām āsevanasya kaḥ /
BKŚS, 10, 131.1 atha sā nayanāntena śravaṇāntavisāriṇā /
BKŚS, 10, 151.1 athainām abruvaṃ bāle parāyattaṃ nibodha mām /
BKŚS, 10, 157.1 atha vastrāntam ālambya madīyaṃ padmadevikā /
BKŚS, 10, 164.1 athāparasmin divase gatvāryaduhitur gṛham /
BKŚS, 10, 170.1 atha vā paśya tām eva paśyatām eva pīḍyate /
BKŚS, 10, 174.1 athopagamya saṃbhrāntas tāṃ kṛtāñjalir abravam /
BKŚS, 10, 181.1 athotsārya tato deśān mudrikālatikā kathām /
BKŚS, 10, 194.1 atha rājakulād eṣā nivṛttā lakṣitā mayā /
BKŚS, 10, 209.1 śayanīyam athānīya sajalair vyajanānilaiḥ /
BKŚS, 10, 219.1 atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakair idam abravīt /
BKŚS, 10, 220.1 atha jānanty api tvaṃ māṃ nirlajjayitum icchasi /
BKŚS, 10, 242.1 athāham abruvaṃ kasmān nakhacchedyam upekṣayā /
BKŚS, 10, 254.1 atha mām abravīd devyāḥ purato mudrikālatā /
BKŚS, 11, 1.1 atha nāgarakākāras tadākārasuhṛdvṛtaḥ /
BKŚS, 11, 3.1 raṅgāṅgaṇam athālokya kuśalaprekṣakākulam /
BKŚS, 11, 50.1 atha sātra parāvṛtya prasādaviśadānanā /
BKŚS, 11, 57.1 atha devī namaskṛtya prītā vijñāpitā mayā /
BKŚS, 11, 64.1 atha praviśya saṃbhrāntā pratīhārī nyavedayat /
BKŚS, 11, 73.1 atha buddhvānukūlaṃ mām iyam anvarthavedinam /
BKŚS, 12, 1.1 atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe /
BKŚS, 12, 5.1 athāgāt hatoraskā krandantī padmadevikā /
BKŚS, 12, 20.1 atha mām abhivādyāsāv ulkāsaṃghātabhāsuraḥ /
BKŚS, 12, 50.1 atha sā śrutam ity uktvā svasminn āśramapādape /
BKŚS, 12, 58.1 athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ /
BKŚS, 12, 65.1 athopagamya tvaritaḥ prahṛṣṭo marubhūtikaḥ /
BKŚS, 12, 74.1 athāliṅgitum ārabdhaḥ sānurāgam ahaṃ ca tām /
BKŚS, 12, 79.2 vṛttāntaḥ kathitaś cāyam athokto dhanadena saḥ //
BKŚS, 12, 83.1 athāsyai gaṇikādhyakṣo rājādeśaṃ nyavedayat /
BKŚS, 13, 15.1 balavadbhyām athākramya madena madanena ca /
BKŚS, 14, 15.1 atha haṃsam ivāsīnam añjanācalamūrdhani /
BKŚS, 14, 19.1 atha mānasavegena krośantīṣu prajāsu ca /
BKŚS, 14, 30.1 atha yāte kvacit kāle mātaṅgādhipateḥ sutā /
BKŚS, 14, 46.1 athāsthimayakāyānāṃ taḍidbabhrujaṭābhṛtām /
BKŚS, 14, 52.1 atha vegavatī dṛṣṭvā vegavantaṃ tathāvidham /
BKŚS, 14, 57.2 śirovāgbhir avandetām atha vegavatoditau //
BKŚS, 14, 59.1 āsannasthaṇḍilasthau tau pṛṣṭavān atha vegavān /
BKŚS, 14, 92.1 atha bālasvabhāvena sakutūhalayā mayā /
BKŚS, 14, 95.1 atha lambhitaviśrambhāṃ mañjukām aham abravam /
BKŚS, 14, 101.1 athāsyāḥ parimṛjyāsram aśītasparśam abravam /
BKŚS, 14, 110.1 atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā /
BKŚS, 14, 124.1 athainām abruvaṃ caṇḍi śrutam ehi śayāvahai /
BKŚS, 15, 4.1 athoktaṃ tena matto 'sti bhavān evātipaṇḍitaḥ /
BKŚS, 15, 11.1 atha senāpatiḥ prāptaḥ prātar mām idam abravīt /
BKŚS, 15, 17.1 athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ /
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 15, 42.1 senāpatir athāgatya pravīṇair brāhmaṇaiḥ saha /
BKŚS, 15, 61.1 athāparasmin divase vegavatyā nimantritāḥ /
BKŚS, 15, 75.1 atha tena vihasyoktaṃ sādhu kṣatriyakuñjara /
BKŚS, 15, 87.1 athāṃsayoḥ samāsajya natayor asicarmaṇī /
BKŚS, 15, 94.1 atha vegavatī dhyātvā kulavidyām abhāṣata /
BKŚS, 15, 96.1 atha nistriṃśam udgūrya nirdharmākaruṇaḥ khalaḥ /
BKŚS, 15, 99.1 atha vegavatīr aṣṭau pracaṇḍāyudhamaṇḍalāḥ /
BKŚS, 15, 120.1 athovāca dvitaḥ prīto yuktam āryeṇa cintitam /
BKŚS, 15, 135.1 athānantaram unnamya niśīthadhvāntakarburāḥ /
BKŚS, 16, 1.1 athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ /
BKŚS, 16, 4.1 athāmitagatikrodhavahnibhāseva bhāsitām /
BKŚS, 16, 8.1 athālikulanīlāgravilasatkundakānanam /
BKŚS, 16, 12.1 atha dvitīyam udyānaṃ ramaṇīyataraṃ tataḥ /
BKŚS, 16, 14.1 athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam /
BKŚS, 16, 18.1 atha niṣkāraṇotkaṇṭhākaram udyānamandiram /
BKŚS, 16, 26.1 atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ /
BKŚS, 16, 30.1 athāhaṃ cintayitvedam uttarābhāsam uktavān /
BKŚS, 16, 34.1 atherṣyādūṣitadhiyā tayāhaṃ yakṣakanyayā /
BKŚS, 16, 38.1 athāhūyābravīd ekaṃ sa karṇe paricārakam /
BKŚS, 16, 40.1 athāvatārya muditaḥ svāṅguler aṅgulīyakam /
BKŚS, 16, 41.1 kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām /
BKŚS, 16, 42.1 athāruhya pravahaṇaṃ vīṇādattakavāhakam /
BKŚS, 16, 45.1 athāpareṇa tatroktam ata evāyumattamaḥ /
BKŚS, 16, 54.1 atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ /
BKŚS, 16, 57.1 atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām /
BKŚS, 16, 60.1 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā /
BKŚS, 16, 65.1 atha mardanaśāstrajñas taruṇaḥ paricārakaḥ /
BKŚS, 16, 92.2 rūpaṃ gandharvadattāyāḥ kīdṛg ity atha so 'bravīt //
BKŚS, 17, 1.1 atha gandharvadattāyās tāṃ guṇākārasaṃpadam /
BKŚS, 17, 9.1 atha ruṣṭakaṭākṣeṇa lohitākṣaḥ sa vīkṣya mām /
BKŚS, 17, 21.1 athāmarṣaparītena dṛḍhaṃ tāḍayatā mayā /
BKŚS, 17, 22.1 athokto dattakas tena tantrīvartakasaṃgraham /
BKŚS, 17, 24.1 atha visphāritair netrair utkarṇā dattakādayaḥ /
BKŚS, 17, 31.2 atha prasupta evāsmi nirāśe te ca jagmatuḥ //
BKŚS, 17, 38.1 athāśṛṇavam ālāpān svasmād vāsagṛhād bahiḥ /
BKŚS, 17, 48.1 athāsmadanurodhena māṃ purodhāya dattakaḥ /
BKŚS, 17, 58.1 atha nāgarakāḥ prāpan sudhāṃ gṛhapater gṛham /
BKŚS, 17, 67.1 athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham /
BKŚS, 17, 79.1 atha niṣkampakālindī salilasvacchakuṭṭimām /
BKŚS, 17, 81.1 atha haṃsa ivotsārya nalinīdalamaṇḍalam /
BKŚS, 17, 103.1 sātha prajñāvacaḥśūnyāṃ rūpamātrakaśālinīm /
BKŚS, 17, 104.1 atha dakṣiṇam utkṣipya karaṃ kañcukinoditam /
BKŚS, 17, 108.1 atha nāgarakāḥ sarve vīṇādattakam abruvan /
BKŚS, 17, 122.1 atha māṃ janitotsāham uttiṣṭhāsantam āsanāt /
BKŚS, 17, 130.1 atha kañcukinānītāṃ vīṇāṃ dṛṣṭvāham uktavān /
BKŚS, 17, 141.1 atha gandharvadattāyā jātam aṅgaṃ nirīkṣya mām /
BKŚS, 17, 156.1 athodyamitahastais taiḥ samastair uktam uccakaiḥ /
BKŚS, 17, 170.1 athoktaṃ sānudāsena viśrabdhaṃ pariṇīyatām /
BKŚS, 17, 173.1 atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām /
BKŚS, 17, 180.1 atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ /
BKŚS, 18, 2.1 atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn /
BKŚS, 18, 42.1 atha kardamadigdhāṅgaḥ śaivalāvilaśāṭakaḥ /
BKŚS, 18, 58.1 atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe /
BKŚS, 18, 64.1 athāvocad asau smitvā harṣāśrukaluṣekṣaṇā /
BKŚS, 18, 76.2 kim idānīṃ suhṛdgoṣṭhī karītīty atha sābravīt //
BKŚS, 18, 80.1 atha svābhāvikamukhaḥ suhṛt kaścid abhāṣata /
BKŚS, 18, 83.1 gaṅgadattām athāvocam adṛśyo yady ahaṃ tataḥ /
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 18, 108.1 atha sā madviyogena madduḥkhena ca karśitā /
BKŚS, 18, 125.1 athoparipurāt ṣaṣṭham anantaram avātaram /
BKŚS, 18, 142.1 mayoktam atha sāsūyaṃ kiṃ ca mitravatī mṛtā /
BKŚS, 18, 143.2 lajjamānaḥ sthitas tūṣṇīm atha tenoditaṃ punaḥ //
BKŚS, 18, 152.1 atha nimbataror mūle dattakaṃ nāma putrakam /
BKŚS, 18, 163.2 athāsyāḥ svāminī caṇḍam ākrandat taḍitodarī //
BKŚS, 18, 184.1 atha māṃ ramayantas te ramaṇīyakathāḥ pathi /
BKŚS, 18, 201.1 athopapannam āheti vicārya saha cetasā /
BKŚS, 18, 217.1 atha māṃ ciram īkṣitvā tayoktaṃ lajjamānayā /
BKŚS, 18, 239.1 anuśāsatam ityādi gaṅgadattam athāvadam /
BKŚS, 18, 245.1 atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim /
BKŚS, 18, 251.1 atha devadvijagurūn arcitvā maṅgalojjvale /
BKŚS, 18, 266.1 atha śrutvedam utkṛṣṭāt sādhvāsād ūrdhvamūrdhajaḥ /
BKŚS, 18, 270.1 atha hrīteva sā kiṃcin netre saṃmīlya sāśruṇī /
BKŚS, 18, 274.1 atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ /
BKŚS, 18, 294.1 athetthaṃ kathayāmi sma campāyām abhavad vaṇik /
BKŚS, 18, 297.2 sātha mānarthakaṃ jñātvā nirvāsayitum aihata //
BKŚS, 18, 298.1 athāsminn antare sā māṃ bhāṣamāṇam abhāṣata /
BKŚS, 18, 301.1 sāthāpṛcchat pure ṣaṣṭhe ratnasaṃskārakārakaiḥ /
BKŚS, 18, 304.1 atha kūrmāṅganevāṅgair aṅge 'līnāpi lajjayā /
BKŚS, 18, 305.2 sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam //
BKŚS, 18, 350.1 athaikena dvibhāṣeṇa gṛhaṃ nītvā kuṭumbinā /
BKŚS, 18, 376.1 atha vikrāyakas toṣān muktāśrur mām avocata /
BKŚS, 18, 378.1 atheti krāyakeṇoktaṃ mamāpy āsīn manorathaḥ /
BKŚS, 18, 384.1 atha vārttām imāṃ śrutvā nṛpeṇāhūya sādaram /
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 18, 393.1 athāṃśumati śītāṃśau praśāntaprabalaśramaḥ /
BKŚS, 18, 395.1 atha kanthājaracchattrapādukādiparicchadān /
BKŚS, 18, 399.1 atha taiḥ saspṛhaiḥ pṛṣṭaṃ mathurāyāṃ tvayā yadi /
BKŚS, 18, 408.1 athetthaṃ kathayāmi sma sānudāsas tapasvikaḥ /
BKŚS, 18, 415.1 athoccair āraṭāmi sma bho bho tyajata sāhasam /
BKŚS, 18, 419.1 te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ /
BKŚS, 18, 420.1 atha kṣitipateḥ putraṃ pariṇetum ivāgatam /
BKŚS, 18, 430.1 athābhraṃlihaśṛṅgasya pādaṃ pādapasaṃkaṭam /
BKŚS, 18, 437.1 athaiko dūram ārūḍhaś chinnavetralatāśikhaḥ /
BKŚS, 18, 440.1 athāceraḥ puraḥsthitvā pānthān uccair avārayat /
BKŚS, 18, 441.2 atha vā svayam evaināṃ suhṛdaḥ kiṃ na paśyatha //
BKŚS, 18, 452.1 athācero 'vadat pānthān dāruparṇatṛṇādibhiḥ /
BKŚS, 18, 464.1 atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ /
BKŚS, 18, 469.1 atha mām avaśāsti sma grāmaṇīḥ kim udāsyate /
BKŚS, 18, 475.1 atha roṣaviṣādābhyām āceras tāmraniṣprabhaḥ /
BKŚS, 18, 481.1 athāhaṃ prabalavrīḍo garhamāṇaś ca karmavat /
BKŚS, 18, 486.1 athāsaṃpāditāhārān parṇaśayyādhiśāyinaḥ /
BKŚS, 18, 491.1 athāham abravaṃ brūte janatā yat tathaiva tat /
BKŚS, 18, 494.1 athācero 'vadat pānthān ajaḥ svaḥ svaḥ pramāpyatām /
BKŚS, 18, 498.1 athāptavacanād bhīmaṃ samudrataraṇād api /
BKŚS, 18, 501.1 atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ /
BKŚS, 18, 503.1 atha raudram abhūd yuddhaṃ gṛdhrayoḥ svārthagṛddhayoḥ /
BKŚS, 18, 520.1 athāsau saṃmadāsrārdrakapolo mām abhāṣata /
BKŚS, 18, 532.1 athābhilaṣitāsvādaṃ mṛjaujaḥpuṣṭivardhanam /
BKŚS, 18, 542.1 sā kadācin mayā pṛṣṭā ko 'yaṃ kā vā tvam ity atha /
BKŚS, 18, 549.1 suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ /
BKŚS, 18, 559.1 atha gandharvarājas tām ānīya duhituḥ sutām /
BKŚS, 18, 578.1 athāvāṃ munir āha sma khinnau sthaḥ putrakau ciram /
BKŚS, 18, 580.1 athāmānuṣam aśrauṣaṃ dāravīmātravīṇayoḥ /
BKŚS, 18, 582.1 ātmānam atha nirnidro jātarūpāṅgapañjaram /
BKŚS, 18, 588.1 bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam /
BKŚS, 18, 594.1 atha dhruvakam adrākṣaṃ vailakṣyān namitānanam /
BKŚS, 18, 595.1 tam utthāyātha paryaṅkāt parirabhya ca sādaram /
BKŚS, 18, 601.1 atha dhruvakam ābhāṣe bhadra raudratarākṛteḥ /
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
BKŚS, 18, 630.1 atha bhīteva sāvocat svagṛhe vartate bhavān /
BKŚS, 18, 633.1 athāvasthāntare tasmin dārasaṃnidhisaṃkaṭe /
BKŚS, 18, 636.1 athāmbayā vihasyoktam akālajñeti mā grahīḥ /
BKŚS, 18, 664.1 atha bohittham āsthāya pūjitadvijadevatāḥ /
BKŚS, 18, 673.2 śliṣṭapaṭṭām athādrākṣva tarantīṃ rudatīṃ striyam //
BKŚS, 18, 681.1 athāryaputraśabdena bhayasaṃśayahetunā /
BKŚS, 18, 687.1 athādya potam āruhya samāyataṃ yadṛcchayā /
BKŚS, 18, 691.1 upapannair athālāpair janitapratyayau tayā /
BKŚS, 19, 10.1 so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ /
BKŚS, 19, 11.1 atha gandharvadattā māṃ dīptāmarṣam aśaṅkitā /
BKŚS, 19, 39.1 athārāmān abhikrudhyann āvayor vyavadhāyakān /
BKŚS, 19, 41.1 atha yātrotsave tatra pītveva madhu bhāskaraḥ /
BKŚS, 19, 45.1 sānudāsam athāvocaṃ bharadvājātmajā tvayā /
BKŚS, 19, 48.1 atha gandharvadattāyāṃ pravṛttāyāṃ puraṃ prati /
BKŚS, 19, 52.1 viśrabdham atha tāṃ draṣṭuṃ śanair yānam acodayam /
BKŚS, 19, 80.1 citrabhittim atha tyaktvā sāpi padmeva padminīm /
BKŚS, 19, 86.1 athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ /
BKŚS, 19, 95.1 pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ /
BKŚS, 19, 99.1 athaikadā madeneva mahāvyālo mataṅgajaḥ /
BKŚS, 19, 116.1 prakrīḍantīm athāpaśyad viśāle mandirājire /
BKŚS, 19, 134.1 athaikā brāhmaṇī vṛddhā kimartham api nirgatā /
BKŚS, 19, 199.1 atha sevāvadhau pūrṇe varṣānte sukumārikā /
BKŚS, 20, 53.1 athātītya tam uddeśam aśrauṣaṃ madaviddhayoḥ /
BKŚS, 20, 57.1 athāvocat patis tasyāḥ kiṃ māṃ indasi nandini /
BKŚS, 20, 67.1 athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ /
BKŚS, 20, 71.1 athācintayam ālokya kṣaṇaṃ bālacikitsitam /
BKŚS, 20, 73.2 puruṣaṃ proṣitaprāṇam athedam abhavan mama //
BKŚS, 20, 81.1 athānyatrāham adrākṣaṃ ninditāsurakanyakām /
BKŚS, 20, 93.1 athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ /
BKŚS, 20, 103.1 atha mātaṅgavṛddhā mām avocad dattaviṣṭarā /
BKŚS, 20, 113.1 athāvasthābhavat tasyāḥ kāpi durjñānakāraṇā /
BKŚS, 20, 118.1 sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata /
BKŚS, 20, 118.2 athādṛśyata tatraiva sāpy anāgatm āgatā //
BKŚS, 20, 122.1 atha mām avadad vṛddhā śvaśuro dṛśyatām iti /
BKŚS, 20, 134.1 athāpaśyaṃ vimānasya dūrād avanimaṇḍalam /
BKŚS, 20, 178.1 athāha vihasan rājā na yuddhaṃ na mamātmajām /
BKŚS, 20, 199.1 athoktaṃ vāyumuktena saṃbhāṣitasabhāsadā /
BKŚS, 20, 227.1 athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām /
BKŚS, 20, 264.1 athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 296.1 atha tāḍitahastena mā mā bhaiṣṭeti vādinā /
BKŚS, 20, 299.1 atha vottiṣṭhata snāta juhatāśnīta gāyata /
BKŚS, 20, 301.1 athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ /
BKŚS, 20, 304.1 atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ /
BKŚS, 20, 316.1 athoktaṃ tena yady evaṃ vivikte kvacid āsyatām /
BKŚS, 20, 317.1 athāntaḥpuraniryūhe nirākṛtamahājane /
BKŚS, 20, 326.1 atha dūreṇa māṃ jitvā vegād vegavatī gatā /
BKŚS, 20, 332.1 athoktaṃ śanakair bhartrā dattakaḥ kūpakacchapaḥ /
BKŚS, 20, 354.1 athāhaṃ paruṣālāpam uktaḥ kupitayā tayā /
BKŚS, 20, 355.1 athainām uktavān asmi satyam etad virudhyate /
BKŚS, 20, 371.1 athāsau mūṣikaḥ pāpas tām āmantrya sasaṃbhramaḥ /
BKŚS, 20, 380.1 athālocya bubhukṣos taṃ kakṣaṃ kakṣaṃ vibhāvasoḥ /
BKŚS, 20, 386.1 atha mūḍhaś ciraṃ sthitvā prabuddho vilalāpa saḥ /
BKŚS, 20, 418.1 atha vindhyācalacchāyāṃ guñjadvānarakuñjarām /
BKŚS, 20, 422.1 atha nāgādhirūḍhena saināpatyena tat kṛtam /
BKŚS, 21, 6.1 atha stokāntarātītaṃ mām abhāṣata gomukhaḥ /
BKŚS, 21, 30.1 athāciragate tasmin parivrāḍbrahmacāriṇau /
BKŚS, 21, 37.2 atha khāmbhojaduṣprāpas tato naṣṭā mumukṣavaḥ //
BKŚS, 21, 50.1 itaras tam athāvocad atītabhavasaṃcitam /
BKŚS, 21, 61.1 atha bhinnatamāḥ kṛtvā varṇāśramakathāṃ ciram /
BKŚS, 21, 76.2 athārthenaiva tenārthas tathā naḥ kathyatām iti //
BKŚS, 21, 80.1 atha bhinnatamāḥ smitvā dṛḍhodyamam abhāṣata /
BKŚS, 21, 95.1 athātapapipāsārtaś chāyāsalilavāñchayā /
BKŚS, 21, 101.1 atha tām abravīd vṛddhā muktvaitām avinītatām /
BKŚS, 21, 119.1 atha daivena saiveyam ānītā sindhudeśataḥ /
BKŚS, 21, 121.1 atha yātatriyāmāyāṃ triyāmāyāṃ dṛḍhodyamaḥ /
BKŚS, 21, 135.1 atha mātāpitṛbhyāṃ nas tadbhayād avadhāritam /
BKŚS, 21, 139.1 atha dvādaśavarṣāni bhrāntvā dvīpāntarāṇi saḥ /
BKŚS, 21, 158.1 atha lajjāviṣādāndham ūcur viprā dṛḍhodyamam /
BKŚS, 21, 160.1 athoktaṃ brāhmaṇair brahman brāhmaṇī parigṛhyatām /
BKŚS, 21, 166.1 athaiko brāhmaṇas teṣu dṛḍhodyamam abhāṣata /
BKŚS, 22, 7.1 atha kāvyakathāpānatantrīgītadurodaraiḥ /
BKŚS, 22, 9.1 atha sāgaradattena buddhavarmeti bhāṣitaḥ /
BKŚS, 22, 23.1 atha vāmanam ekākṣaṃ rūkṣaṃ tundiladanturam /
BKŚS, 22, 29.1 athātīte kvacit kāle buddhivarmā rahaḥ sthitaḥ /
BKŚS, 22, 47.2 atha dūtaḥ sphuṭālāpo buddhavarmāṇam uktavān //
BKŚS, 22, 51.2 atha tricaturāḥ prāpur dūtāś caturabhāṣiṇaḥ //
BKŚS, 22, 74.1 yajñaguptam athāhūya saṃnidhau buddhavarmaṇaḥ /
BKŚS, 22, 93.1 athāsau syālakenoktaḥ kalpitāhārabhūṣiṇā /
BKŚS, 22, 116.1 atha vāsagṛhasthasya vaidyā jāmātur ādṛtāḥ /
BKŚS, 22, 122.1 athotthāya tataḥ sthānād bhartṛśayyātiraskṛtā /
BKŚS, 22, 130.1 atha sāgaradattāya vaidyair evaṃ niveditam /
BKŚS, 22, 139.1 athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ /
BKŚS, 22, 144.1 vadhūvaram atha draṣṭuṃ sakalā sakutūhalā /
BKŚS, 22, 151.1 atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā /
BKŚS, 22, 166.1 athābharaṇam unmucya mahāsāraṃ śarīrataḥ /
BKŚS, 22, 176.1 athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā /
BKŚS, 22, 217.1 atha muktālatām ekām aruṇāṃ taralāṃśubhiḥ /
BKŚS, 22, 219.1 atha dhātukriyāvādanidhivādāśrayair asau /
BKŚS, 22, 235.1 atha vārāṇasīṃ gatvā yajñaguptāya sā dadau /
BKŚS, 22, 242.1 yajñaguptam athāvocad ekadā kundamālikā /
BKŚS, 22, 258.1 athāvantipurīṃ gatvā yajñaguptam uvāca sā /
BKŚS, 22, 286.1 atha sāgaradattas tām ālokya vyāhṛtāgataḥ /
BKŚS, 22, 299.1 sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā /
BKŚS, 23, 3.1 atha praṇatam adrākṣam anulbaṇavibhūṣaṇam /
BKŚS, 23, 5.1 atha yānaṃ samāruhya tat punarvasuvāhakam /
BKŚS, 23, 7.2 katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt //
BKŚS, 23, 17.1 atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam /
BKŚS, 23, 39.1 athaikaḥ puruṣaḥ prāṃśuḥ pṛṣṭas tābhyām anāgaraḥ /
BKŚS, 23, 42.1 atha māṃ dṛṣṭavantau tau pṛṣṭavantau ca sādaram /
BKŚS, 23, 50.1 athāsāv iṣṭakākṣodaḥ padasyopari yo 'patat /
BKŚS, 23, 58.1 atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi /
BKŚS, 23, 60.1 athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ /
BKŚS, 23, 76.1 athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ /
BKŚS, 23, 78.1 athainam aham ādāya gatavān bhavadantikam /
BKŚS, 23, 100.1 tayor ekatareṇātha bhartur dauḥsthityavartinaḥ /
BKŚS, 23, 105.1 athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ /
BKŚS, 24, 1.1 atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā /
BKŚS, 24, 17.1 athoccair gomukhenoktam acireṇa punarvasuḥ /
BKŚS, 24, 23.1 athāyam ṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan /
BKŚS, 24, 25.1 athoktam upanandena vīṇāgoṣṭhī pravartyatām /
BKŚS, 24, 39.1 atha prapañcam ākṣeptum etaṃ sapadi gomukhaḥ /
BKŚS, 24, 49.1 hasitvā tam athāvocam adyāpi hi śiśur bhavān /
BKŚS, 24, 53.1 athāyam avadat tatra devīprāptiḥ phalaṃ yadi /
BKŚS, 24, 61.1 athaitasyām avasthāyāṃ mayā vīṇā ca saṃhṛtā /
BKŚS, 25, 2.2 atha nītam anāhārair asmābhir api tad dinam //
BKŚS, 25, 8.1 athainam aham ālokya krodhakṣobhitamānasaḥ /
BKŚS, 25, 11.1 atha mām ayam āha sma na madaḥ pāramārthikaḥ /
BKŚS, 25, 14.1 athānenoktam astīti katham ity udite mayā /
BKŚS, 25, 16.1 niravagrahatāṃ buddhvā cittasyātha mamābhavat /
BKŚS, 25, 24.1 atha jānāsi kauśāmbyām ākārajitamanmatham /
BKŚS, 25, 25.1 athācintayam ātmānam etasyai kathayāmi kim /
BKŚS, 25, 28.1 athāsau locanāntena bāṣpastimitapakṣmaṇā /
BKŚS, 25, 33.1 ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā /
BKŚS, 25, 45.1 saṃtatādyaiḥ krameṇātha jvaraiḥ pañcabhir apy aham /
BKŚS, 25, 48.2 atha krodhād ivāgṛhṇāt saiva jvaraparaṃparā //
BKŚS, 25, 69.1 ṛṣidattām athāvocaṃ svaśilpe labdhakauśalāḥ /
BKŚS, 25, 74.1 athāham ṛṣidattāyāḥ puraḥ sakṛtakajvaraḥ /
BKŚS, 25, 79.1 atha saṃghaṭṭayan dantān uktavān asmi tāṃ śanaiḥ /
BKŚS, 25, 80.2 tadabhiprāyajijñāsur atha tām idam abravam //
BKŚS, 25, 92.1 athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak /
BKŚS, 25, 94.1 yātāyām atha yāminyāṃ buddhvā vṛttāntam īdṛśam /
BKŚS, 25, 95.1 atha pravahaṇārūḍhām ṛṣidattāṃ mayā saha /
BKŚS, 25, 106.1 athādhiṣṭhitaparyaṅkam ṛṣidattopagamya mām /
BKŚS, 26, 8.1 athāsau gadgadālāpā prītibāṣpāvṛtekṣaṇā /
BKŚS, 26, 10.1 ṛṣidattām athāpaśyaṃ krodhavisphāritekṣaṇaḥ /
BKŚS, 26, 13.1 athācirāgataśrīko yathā bālaḥ pṛthagjanaḥ /
BKŚS, 26, 26.1 athaikaś capalas teṣāṃ baṭuḥ piṅgalanāmakaḥ /
BKŚS, 26, 28.1 athāntaḥpurikā dāsī kimapi kretum āgatā /
BKŚS, 26, 36.1 athāvocat sa rājānaṃ rājan mithyā baṭor vacaḥ /
BKŚS, 26, 46.1 atha nandopanandābhyāṃ saṃskāryāhāram ādarāt /
BKŚS, 27, 2.1 atha krodhāruṇamukho gomukhaḥ priyadarśanam /
BKŚS, 27, 29.2 atha sā gṛhiṇī tasya kāle putraṃ vyajāyata //
BKŚS, 27, 36.1 athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām /
BKŚS, 27, 43.1 athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam /
BKŚS, 27, 44.1 athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ /
BKŚS, 27, 48.1 athāruṇakarachāyakapolekṣaṇayānayā /
BKŚS, 27, 49.1 athāryajyeṣṭha ity ukte prasannākṣikapolayā /
BKŚS, 27, 59.1 atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ /
BKŚS, 27, 64.1 atha nandopanandābhyām asāv ānāyito mayā /
BKŚS, 27, 73.1 sātha pramodabāṣpārdrakapolāpṛcchad ādarāt /
BKŚS, 27, 75.1 athāsau sthiradhīratvaṃ gomukha śrūyatām iti /
BKŚS, 27, 83.1 athāsāv oṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram /
BKŚS, 27, 111.1 ṛṣidattām athāvocaṃ yāvat smarasi kiṃcana /
BKŚS, 28, 3.1 atha yāte kvacit kāle saudhe sapriyadarśanaḥ /
BKŚS, 28, 11.1 atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam /
BKŚS, 28, 12.1 athodvṛtya jagatsārān asau mahyam adarśayat /
BKŚS, 28, 20.2 lokayātrety athāvocam enaṃ parihasann iva //
BKŚS, 28, 35.1 atha māṃ gomukho 'vocat kim asthāne viśaṅkayā /
BKŚS, 28, 38.1 atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ /
BKŚS, 28, 42.1 atha prāsādam āruhya rājamārgaṃ nirūpayan /
BKŚS, 28, 46.2 śiñjānā raśanā śayyāṃ tannitambād athāpatat //
BKŚS, 28, 58.1 sātha paṅkajinīkūle himavatkaṃdharājate /
BKŚS, 28, 61.1 atha tasyā mayā gatvā samīpaṃ vandanā kṛtā /
BKŚS, 28, 83.1 athācalanitambābhāt svanitambād vimucya sā /
BKŚS, 28, 89.2 atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati //
BKŚS, 28, 92.1 athāham abravaṃ śyāmā bhagīrathayaśāḥ sphuṭam /
BKŚS, 28, 92.2 kathaṃ vettheti sāpṛcchad athettham aham uktavān //
BKŚS, 28, 100.1 atha mām ekadāgatya sāyaṃ kumudikāvadat /
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /
BKŚS, 28, 106.1 atha tāṃ dṛṣṭavān asmi prasthāpya priyadarśanām /
BKŚS, 28, 111.1 atha svayānam āropya sā priyāṃ priyadarśanām /
BKŚS, 28, 113.1 atha pravahaṇenāsau nabhasvatpaṭuraṃhasā /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 2, 5.1 athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame //
DKCar, 2, 2, 20.1 atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ //
DKCar, 2, 2, 58.1 atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā //
DKCar, 2, 2, 66.1 atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 145.1 atha mayoktam astyetat //
DKCar, 2, 2, 160.1 athārthairarthapatiḥ kuberadattamāśvāsya kulapālikāvivāhaṃ māsāvadhikamakalpayat //
DKCar, 2, 2, 179.1 atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate //
DKCar, 2, 2, 190.1 atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 2, 216.1 atha mayoktam kimatra cintyam //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 2, 303.1 atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 3, 7.1 atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat //
DKCar, 2, 3, 58.1 atha ca vistīrṇeyamarṇavanemiḥ //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 3, 141.1 atha cālayiṣyasi ghaṇṭām //
DKCar, 2, 3, 154.1 atha sā mattakāśinī tathā tamarthamanvatiṣṭhat //
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 4, 16.0 athāvocam apasaratu dvikakīṭa eṣaḥ //
DKCar, 2, 4, 30.0 atha channaṃ ca viharatā kumārīpure sā mayāsīdāpannasattvā //
DKCar, 2, 4, 41.0 athāham āhūyājñaptā harasakhena bāle bāle 'sminkīdṛśaste bhāvaḥ iti //
DKCar, 2, 4, 60.0 athāparedyuḥ prakṛtimaṇḍalaṃ saṃnipātya vidhivadātmajāyāḥ pāṇimagrāhayat //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 4, 154.0 atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat //
DKCar, 2, 4, 155.0 atha devaścaṇḍasiṃho māmāhūyopahvare samājñāpayat ṛddhimati kanyakeyaṃ kalyāṇalakṣaṇā //
DKCar, 2, 4, 172.0 atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām //
DKCar, 2, 5, 12.1 athāhaṃ na śakṣyāmi cānupaśliṣya śayitum //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 30.1 atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ //
DKCar, 2, 5, 119.1 athedānīmatrabhavānpraviśatu iti mitraguptamaikṣata kṣitīśaputraḥ //
DKCar, 2, 6, 31.1 athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum //
DKCar, 2, 6, 105.1 athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ //
DKCar, 2, 6, 112.1 atha kaniṣṭho dhanyakaḥ priyāṃ svāmattumakṣamastayā saha tasyāmeva niśyapāsarat //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
DKCar, 2, 6, 163.1 atha navabhṛṅgārasaṃbhṛtam agurudhūpadhūpitam abhinavapāṭalākusumavāsitam utphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃbabhūva //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
DKCar, 2, 6, 304.1 athāhamasmai rājñe yathāvṛttamākhyāya tadapatyadvayaṃ pratyarpitavān //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 97.0 athaivaṃ mantriṇo manasyabhūt aho me mohādbāliśyam //
DKCar, 2, 8, 142.0 atha vasantabhānur bhānuvarmāṇaṃ nāma vānavāsyaṃ protsāhyānantavarmaṇā vyagrāhayat //
DKCar, 2, 8, 185.0 atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
DKCar, 2, 8, 222.0 atha galati madhyarātre varṣavaropanītamahārharatnabhūṣaṇapaṭṭanivasanau tadbilamāvāṃ praviśya tūṣṇīmatiṣṭhāva //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 241.0 atha nālījaṅghaṃ rahasyaśikṣayam tāta āryam āryaketum ekānte brūhi ko māyāpuruṣo ya imāṃ rājyalakṣmīmanubhavati sa cāyamasmadbālo bhujaṅgenāmunā parigṛhītaḥ //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Divyāvadāna
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 130.0 atha cyutaḥ kālagataḥ tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 333.0 atha śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 451.0 athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat //
Divyāv, 1, 453.0 athāyuṣmāñchroṇaḥ koṭikarṇaḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 1, 459.0 athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya //
Divyāv, 1, 461.0 atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 467.0 atha bhagavāñchroṇaṃ koṭikarṇamidamavocat akālaṃ te śroṇa praśnavyākaraṇāya //
Divyāv, 1, 469.0 atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 1, 470.0 athāyuṣmāñchroṇaḥ koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 1, 517.0 athāpareṇa samayena sārthavāhaḥ paṇyaṃ visarjayitvā āgataḥ //
Divyāv, 2, 25.0 atha kastasyopasthānaṃ karoti sā kathayati ahamasyopasthānaṃ karomi //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 359.0 athāpareṇa samayenāyuṣmān pūrṇo yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 2, 388.0 athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 2, 389.0 athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 2, 392.0 athāyuṣmān pūrṇaḥ pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṣat //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 448.0 atha yā devatā āyuṣmatī pūrṇe 'bhiprasannā sā yenāyuṣmān pūrṇastenopasaṃkrāntā //
Divyāv, 2, 453.0 atha maheśvaro yakṣaḥ saṃlakṣayati pūrvam yat kiṃcidvahanaṃ kālikāvātena spṛśyate tattūlapicuvat kṣipyate viśīryate ca //
Divyāv, 2, 521.0 athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 2, 536.0 atha yā jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā //
Divyāv, 2, 605.0 atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālam manyata iti //
Divyāv, 2, 616.0 atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 8.0 athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 3, 25.0 atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti //
Divyāv, 3, 108.0 atha catvāro mahārājāścaturmahānidhisthāḥ //
Divyāv, 3, 144.0 athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato 'mātyagaṇaparivṛtastiṣṭhati //
Divyāv, 3, 156.0 atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ //
Divyāv, 3, 159.0 atha śakrabrahmādayo devā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntāḥ //
Divyāv, 3, 184.0 atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 3, 188.0 atha vāsavo rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 195.0 atha rājā vāsavo ratnaśikhinaṃ samyaksambuddhaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 3, 202.0 atha dhanasaṃmato rājā yena ratnaśikhī samyaksambuddhastenopasaṃkrāntaḥ //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 207.0 atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 209.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 211.0 atha dhanasaṃmato rājā sukhopaniṣaṇṇaṃ ratnaśikhinaṃ samyaksambuddhaṃ tatpramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati //
Divyāv, 4, 2.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṣat //
Divyāv, 4, 22.0 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 4, 34.0 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtyorṇāyāmantarhitāḥ //
Divyāv, 4, 35.0 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 4, 68.0 atha bhagavānasminnutpanne gāthāṃ bhāṣate //
Divyāv, 4, 75.0 atha sa brāhmaṇo 'bhiprasannaḥ //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 5, 1.0 atha bhagavān hastināpuramanuprāptaḥ //
Divyāv, 5, 7.0 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 6, 35.0 atha bhagavāṃstoyikāmanuprāptaḥ //
Divyāv, 6, 37.0 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 6, 39.0 atha nopetyābhivādayiṣyāmi puṇyaparihāṇirbhaviṣyati //
Divyāv, 6, 47.0 athāyuṣmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat niṣīdatu bhagavān prajñapta evāsane //
Divyāv, 6, 65.0 athānyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ //
Divyāv, 6, 67.0 atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 71.0 mṛttikāpiṇḍasya kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃstasyāpi cetasā cittamājñāya bhāṣate //
Divyāv, 6, 74.0 aparaistatra muktapuṣpāṇyavakṣiptāni evaṃ ca cittamabhisaṃskṛtam padāvihārasya mṛttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā asmākaṃ tu muktapuṣpāṇāṃ kiyat puṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 78.0 asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 81.0 asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 85.0 asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 95.0 atha anāthapiṇḍado gṛhapatirbhagavantamidamavocat yadi bhagavānanujānīyāt atra mahaṃ prajñāpayeyam //
Divyāv, 7, 1.0 atha bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ //
Divyāv, 7, 16.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 18.0 atha anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 20.0 athāyuṣmān mahākāśyapo 'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ //
Divyāv, 7, 29.0 athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante //
Divyāv, 7, 44.0 athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam //
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 7, 53.0 atha śakro devānāmindro yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 65.0 athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako 'nupūrveṇa tadgṛhamanuprāptaḥ //
Divyāv, 7, 68.0 athāyuṣmato mahākāśyapasyaitadabhavat //
Divyāv, 7, 79.0 atha śakro devendra ākāśasthaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 92.0 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 96.0 atha rājā prasenajit kauśalaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 119.0 athāyuṣmānānando bhagavantamidamavocat bahuśo bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bhuktvā nāmnā dakṣiṇāmādiṣṭā //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 7, 194.0 athāyuṣmānānandaḥ saṃlakṣayati asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti //
Divyāv, 8, 3.0 atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulāḥ śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 29.0 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ //
Divyāv, 8, 30.0 atha saṃbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 8, 33.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 8, 34.0 atha samprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati //
Divyāv, 8, 66.0 atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato 'nupūrveṇa rājagṛhamanuprāptaḥ //
Divyāv, 8, 78.0 atha caurasahasraṃ bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrāntam //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 81.0 atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa //
Divyāv, 8, 82.0 atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 8, 100.0 atha anyatama udārapuṇyamaheśākhyaḥ sattvo 'nyatamasmāt praṇītāddevanikāyāccyutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 8, 126.0 athāpareṇa samayena priyasenaḥ sārthavāho glānībhūtaḥ //
Divyāv, 8, 134.0 atha supriyo mahāsārthavāhaḥ saṃlakṣayati alpaṃ ca deyaṃ bahavaśca yācakāḥ //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 303.0 atha sādhyamānā dṛṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 385.0 atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ //
Divyāv, 8, 399.0 atha candraprabho yakṣaḥ supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhitaḥ //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 8, 520.0 athāciraprakrānte bālāhe 'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 11, 10.1 athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam //
Divyāv, 11, 15.1 atha sa vṛṣo bhagavatyavekṣāvān pratibaddhacitta eṣo me śaraṇamiti sahasaiva tāni dṛḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 11, 31.1 atha govṛṣo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ triḥ pradakṣiṇīkṛtya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho bhagavato mukhaṃ vyavalokayamāno 'sthāt //
Divyāv, 11, 32.1 atha bhagavān smitamakārṣīt //
Divyāv, 11, 46.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 11, 59.1 atha tā arciṣo bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavata ūrṇāyāmantarhitāḥ //
Divyāv, 11, 60.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 109.1 athāyuṣmān ānando bhagavato bhāṣitamabhyānandyānumodya bhikṣūṇāṃ purastādgāthā bhāṣate //
Divyāv, 12, 4.1 atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām //
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 96.1 atha rājā prasenajit kauśalo 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa //
Divyāv, 12, 101.1 atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 119.1 atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 125.1 atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 126.1 atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati //
Divyāv, 12, 135.1 atha raktākṣaḥ parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakās tenopasaṃkrāntaḥ //
Divyāv, 12, 142.1 athānyatamasmin parvate pañcamātrāṇi ṛṣiśatāni prativasanti //
Divyāv, 12, 143.1 atha raktākṣaḥ parivrājako yena te ṛṣayastenopasaṃkrāntaḥ //
Divyāv, 12, 152.1 atha raktākṣaḥ parivrājako yena subhadraḥ parivrājakastenopasaṃkrāntaḥ //
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Divyāv, 12, 189.1 atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate //
Divyāv, 12, 206.1 atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ //
Divyāv, 12, 216.1 atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 12, 218.1 atha rājā prasenajit kauśalo 'nekaśataparivāro 'nekasahasraparivāro 'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 225.1 atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate ehi tvamuttara yena bhagavāṃstenopasaṃkrāma //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 243.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 254.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatottare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 271.1 atha teṣām ṛṣīṇāmetadabhavat kimarthaṃ mahāpṛthivīcālaḥ saṃvṛtta iti //
Divyāv, 12, 276.1 atha te ṛṣayo yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 303.1 athāyuṣmān mahāmaudgalyāyana utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 351.1 atha bhagavāṃstam ṛddhyabhisaṃskāraṃ pratiprasrabhya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 354.1 atha rājā prasenajit kauśalastīrthyānidamavocat vidarśitaṃ bhagavatā uttare manuṣyadharme ṛddhiprātihāryam //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 372.1 atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
Divyāv, 12, 377.1 atha pūraṇasyaitadabhavat śramaṇo gautamo madīyāñ śrāvakānanvāvartayiṣyati //
Divyāv, 12, 390.1 atha pūraṇo nirgrantho vālukāghaṭaṃ kaṇṭhe baddhvā śītikāyāṃ puṣkiriṇyāṃ patitaḥ //
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 12, 397.1 atha te nirgranthā yena śītikā puṣkiriṇī tenopasaṃkrāntāḥ //
Divyāv, 12, 414.1 atha bhagavāṃstāṃ parṣadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ //
Divyāv, 13, 32.1 atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ //
Divyāv, 13, 46.1 atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti //
Divyāv, 13, 230.1 atha bhagavān yenānāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 238.1 sa dharmatattvo vacasā atha roditumārabdhaḥ //
Divyāv, 13, 258.1 athāyuṣmānānandastamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 332.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 336.1 atha bhagavāñ śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 338.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ //
Divyāv, 13, 344.1 atha bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ //
Divyāv, 13, 345.1 atha bhagavān vihāraṃ gatvā purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 400.1 athāyuṣmān svāgato 'śvatīrthanāgamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 409.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 419.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 433.1 atha bhagavān yathābhiramyaṃ śuśumāragirau vihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 13, 448.1 atha sa brāhmaṇa āyuṣmataḥ svāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 470.1 atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 13, 472.1 atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ //
Divyāv, 13, 476.1 atha bhagavānāyuṣmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat svāgata kimidam asamanvāhāro bhagavan asamanvāhāraḥ sugata //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 8.1 atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam //
Divyāv, 14, 9.1 atha sa devaputrastriśaraṇaparigṛhīto bhūtvā cyutaḥ kālagatastuṣite devanikāye upapannaḥ //
Divyāv, 14, 11.1 atha śakro devānāmindrastaṃ devaputramavalokayati kimasau devaputraḥ sūkarikāyāḥ kukṣau upapanno na veti //
Divyāv, 14, 19.1 atha śakro devānāmindraḥ kutūhalajāto yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 14, 29.1 atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṣate /
Divyāv, 14, 32.1 atha bhagavāñ śakrasya devānāmindrasya bhāṣitamanusaṃvarṇayannevamāha evametat kauśika evametat //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 5.0 atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 15, 9.0 atha teṣāṃ bhikṣūṇāmetadabhavat puruṣamātrāyām yāvadgartāyāṃ na śakyate vālukā gaṇayitum kutaḥ punaraśītiyojanasahasrāṇi yāvat kāñcanacakramiti //
Divyāv, 15, 11.0 atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṃ kartumārabdhāḥ //
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Divyāv, 16, 14.0 atha bhagavāṃstayoranugrahārthaṃ praviśya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 16, 16.0 atha bhagavāñśukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 16, 19.0 atha bhagavānanyatamasmin pradeśe smitamakārṣīt //
Divyāv, 16, 27.0 atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣan //
Divyāv, 17, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat //
Divyāv, 17, 18.1 atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā //
Divyāv, 17, 34.1 atha mārasya pāpīyasa etadabhavat parinirvāsyate bata śramaṇo gautamaḥ //
Divyāv, 17, 36.1 atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 40.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ //
Divyāv, 17, 44.1 atha bhagavāṃstasmāt samādhervyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 17, 53.1 athāyuṣmānānandaḥ sāyāhṇe 'bhisaṃlayanādvyutthāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 90.1 athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti //
Divyāv, 17, 105.1 atha bhagavān yenopasthānaśālā tenopasaṃkrāntaḥ //
Divyāv, 17, 116.1 athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti //
Divyāv, 17, 122.1 athānyataro bhikṣustasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 17, 235.1 atha rājño māndhātasyaitadabhavat //
Divyāv, 17, 249.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 253.1 śrūyate atha khalu pūrvavideho nāma dvīpaḥ //
Divyāv, 17, 262.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca //
Divyāv, 17, 276.1 atha rājño māndhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 297.1 atha rājā māndhātā divaukasam yakṣamāmantrayate asti kiṃcidanyadvīpam anājñāpitam iti nāsti deva //
Divyāv, 17, 300.1 atha rājño mūrdhātasyaitadabhavat asti me jambudvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 310.1 atha rājā nimiṃdhare parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 334.1 atha rājā tasmiñ śāsane 'bhyāgataḥ kathayati kenaitadviṣkambhitaṃ bhaṭabalāgram tenoktam ṛṣibhirdeva taṃ bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 426.1 atha rājño mūrdhātasyaitadabhavat aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate //
Divyāv, 17, 457.1 atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ //
Divyāv, 17, 499.1 atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 17, 500.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 150.1 atha sa mahātmā upāsakena codito jetavanaṃ gataḥ //
Divyāv, 18, 163.1 punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi //
Divyāv, 18, 169.1 atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate //
Divyāv, 18, 225.1 atha bhagavāñ jetavanamabhyāgataḥ //
Divyāv, 18, 233.1 kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt //
Divyāv, 18, 233.1 kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 18, 262.1 athāsau dharmaruciryena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 359.1 atha dīpaṃkaraḥ samyaksambuddho janapadeṣu cārikāṃ caran dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 392.1 atha sumatirmāṇavaḥ saṃśayanirṇayanārtham ṛṣeḥ sakāśaṃ gataḥ //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 421.1 atha paryaṭamānastadudyānaṃ samprāptaḥ //
Divyāv, 18, 446.1 atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāptaḥ //
Divyāv, 18, 642.1 athāsau tripiṭo bhikṣuścyutaḥ kālagato deveṣūpapannaḥ //
Divyāv, 19, 62.1 atha bhagavānanyatarasmin pradeśe smitamakārṣīt //
Divyāv, 19, 74.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 19, 76.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 437.1 atha jyotiṣko gṛhapatiḥ suhṛtsambandhibāndhavānavalokya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 467.1 athānaṅgaṇo gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 491.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto yenānaṅgaṇasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 493.1 athānaṅgaṇo gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati //
Divyāv, 19, 495.1 atha vipaśyī samyaksambuddho 'naṅgaṇaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 19, 558.1 atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate gaccha viśvakarman anaṅgaṇasya gṛhapateḥ sāhāyyaṃ kalpaya //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 20, 27.1 athāpareṇa samayena rājñaḥ kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi cetaḥparivitarkamudapādi yannvahaṃ sarvavaṇijo 'śulkānagulmān muñceyam //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Divyāv, 20, 33.1 atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṣaṃ śrutvā aśrūṇi pravartayati aho bata me jāmbudvīpakā manuṣyāḥ aho bata me jambudvīpa ṛddhaḥ sphītaḥ kṣemaḥ subhikṣo ramaṇīyo bahujanākīrṇamanuṣyo nacirādeva śūnyo bhaviṣyati rahitamanuṣyaḥ //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Divyāv, 20, 36.1 atha gaṇayitvā māpayeyaṃ māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ kārayeyam //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Divyāv, 20, 52.1 atha bodhisattvo yenānyataradvṛkṣamūlaṃ tenopasaṃkrāntaḥ //
Divyāv, 20, 56.1 atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṃ velāyāṃ gāthāṃ bhāṣate //
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Divyāv, 20, 59.1 kamadyāham anukampeyaṃ kasyāhamadya piṇḍapātamāhṛtya paribhuñjīya atha bhagavān pratyekabuddho divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṣīt sa bhagavān pratyekabuddhaḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra rājñaḥ kanakavarṇasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 62.1 atha bhagavān pratyekabuddhastat eva ṛddhyā vihāyasamabhyudgamya dṛśyatā kāyena śakuniriva ṛddhyā yena kanakāvatī rājadhānī tenopasaṃkrāntaḥ //
Divyāv, 20, 69.1 atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate naiṣa grāmaṇyo lohitapakṣaḥ śakuntaḥ na ca rākṣasa ojohāraḥ //
Divyāv, 20, 71.1 atha sa bhagavān pratyekabuddho rājñaḥ kanakavarṇasya prāsāde pratyaṣṭhāt //
Divyāv, 20, 72.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati //
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //
Divyāv, 20, 76.1 atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //
Divyāv, 20, 79.1 atha rājā kanakavarṇaḥ koṣṭhāgārikaṃ puruṣamāmantrayate asti bhoḥ puruṣa mama niveśane kiṃcidbhaktaṃ yadahamasya ṛṣeḥ pradāsyāmi sa evamāha yat khalu deva jānīyāḥ sarvajambudvīpādannādyaṃ parikṣīṇam anyatra devasyaikā mānikā bhaktasyāvaśiṣṭā //
Divyāv, 20, 80.1 atha rājñaḥ kanakavarṇasyaitadabhavat sacet paribhuñje jīviṣye //
Divyāv, 20, 81.1 atha na paribhokṣye mariṣye //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Divyāv, 20, 88.1 atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ //
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Divyāv, 20, 90.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata grāmaṇyaḥ svakasvakāni niveśanāni //
Divyāv, 20, 93.1 atha rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Gaṇakārikā
GaṇaKār, 1, 6.1 jñānaṃ tapo 'tha nityatvaṃ sthitiḥ siddhiś ca pañcamī /
Harivaṃśa
HV, 1, 2.2 daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca //
HV, 1, 26.2 tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca //
HV, 1, 28.1 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim /
HV, 2, 20.1 prajārtham ṛṣayo 'thāsya mamanthur dakṣiṇaṃ karam /
HV, 2, 34.2 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
HV, 2, 37.1 unmūlān atha vṛkṣāṃs tān kṛtvā vāyur aśoṣayat /
HV, 2, 38.1 drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu /
HV, 2, 46.2 acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ //
HV, 3, 3.2 ṛṣīn devān sagandharvān asurān atha rākṣasān //
HV, 3, 6.1 atha putrasahasrāṇi vairaṇyāṃ pañca vīryavān /
HV, 3, 9.2 asiknyām atha vairaṇyāṃ bhūyo devarṣisattamaḥ /
HV, 3, 18.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
HV, 3, 28.2 lambāyāś caiva ghoṣo 'tha nāgavīthī ca jāmijā //
HV, 3, 34.3 manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā //
HV, 3, 37.1 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam /
HV, 3, 53.1 saptaviṃśat tu yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
HV, 3, 75.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
HV, 3, 79.2 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ //
HV, 3, 94.1 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ /
HV, 3, 107.1 sa pāṭyamāno garbho 'tha vajreṇa praruroda ha /
HV, 3, 107.2 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 4, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam //
HV, 4, 4.1 prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
HV, 4, 6.2 śailānāṃ himavantaṃ ca nadīnām atha sāgaram //
HV, 4, 7.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam //
HV, 4, 8.1 vāraṇānāṃ ca rājānam airāvatam athādiśat /
HV, 4, 9.1 mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavām api /
HV, 4, 10.2 diśāṃ pālān atha tataḥ sthāpayāmāsa bhārata //
HV, 5, 23.1 tasmiñ jāte 'tha bhūtāni samprahṛṣṭāni sarvaśaḥ /
HV, 5, 33.1 tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ /
HV, 7, 24.1 atha putrān imāṃs tasya nibodha gadato mama /
HV, 7, 30.2 gautamo 'tha bharadvājo viśvāmitras tathaiva ca //
HV, 8, 15.2 kurūn athottarān gatvā tṛṇāny eva cacāra sā //
HV, 8, 29.3 vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt //
HV, 9, 26.1 ājagāma yuvaivātha svāṃ purīṃ yādavair vṛtām /
HV, 9, 41.1 catvāriṃśad athāṣṭau ca dakṣiṇasyāṃ tathā diśi /
HV, 9, 49.3 babhūvātha pitā rājye kuvalāśvaṃ nyayojayat //
HV, 9, 50.2 tam uttaṅko 'tha viprarṣiḥ prayāntaṃ pratyavārayat //
HV, 9, 86.2 narmadāyām athotpannaḥ sambhūtas tasya cātmajaḥ //
HV, 9, 92.2 pitā tv enam athovāca śvapākaiḥ saha vartaya /
HV, 10, 19.3 chandyamāno vareṇātha guruṃ vavre nṛpātmajaḥ //
HV, 10, 40.1 vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ /
HV, 11, 13.1 tāni śrāddhāni dattāni kathaṃ gacchanty atho pitṝn /
HV, 11, 18.2 raktāṅgulitalenātha yathā dṛṣṭaḥ purā mayā //
HV, 11, 32.2 te vātha pitaro 'nye vā kān yajāmo vayaṃ punaḥ //
HV, 13, 54.1 ye tv athāṅgirasaḥ putrāḥ sādhyaiḥ saṃvardhitāḥ purā /
HV, 13, 64.1 teṣām athābhyupagamān manus tāta yuge yuge /
HV, 13, 66.1 sarveṣāṃ rājataṃ pātram atha vā rajatānvitam /
HV, 13, 68.3 svargam ārogyam evātha yad anyad api cepsitam //
HV, 15, 18.2 pṛthuṣeṇasya pāras tu pārān nīpo 'tha jajñivān //
HV, 15, 30.2 ugrāyudhaḥ kasya sutaḥ kasmin vaṃśe 'tha jajñivān /
HV, 15, 63.2 ahicchatraṃ sakāmpilyaṃ droṇāyāthāpavarjitam //
HV, 16, 2.2 pīḍayāpy atha dharmasya kṛte śrāddhe purānagha //
HV, 17, 5.1 śaptvā tān abhibhāṣyātha catvāraś cakrur aṇḍajāḥ /
HV, 17, 7.1 teṣāṃ prasādaṃ cakrus te athaitān sumanābravīt /
HV, 19, 14.1 sa rājānam athānvicchat sahamantriṇam acyutam /
HV, 19, 15.1 atha rājā śiraḥsnāto labdhvā nārāyaṇād varam /
HV, 19, 23.2 jagāma brahmadatto 'tha sadāro vanam eva ha //
HV, 19, 24.1 athainaṃ saṃnatir dhīrā devalasya sutā tadā /
HV, 20, 7.1 sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prabhānvitaḥ /
HV, 20, 40.1 satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ /
HV, 20, 45.3 jagāma śaraṇāyātha pitaraṃ so 'trim eva ca //
HV, 21, 13.2 devāś caivāsurāś caiva pitāmaham athābruvan //
HV, 23, 35.1 tena dharmarathenātha tadā viṣṇupade girau /
HV, 23, 36.1 atha citrarathasyāpi putro daśaratho 'bhavat /
HV, 23, 47.2 duḥṣantam atha suḥṣantaṃ pravīram anaghaṃ tathā //
HV, 23, 52.2 tato 'tha vitatho nāma bharadvājāt suto 'bhavat //
HV, 23, 57.1 atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ /
HV, 23, 72.1 ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgave /
HV, 23, 87.2 śālāpatir hiraṇyākṣo reṇur yasyātha reṇukā //
HV, 23, 93.2 dṛṣadvatīsutaś cāpi viśvāmitrād athāṣṭakaḥ //
HV, 23, 128.2 śarutthāmād athākrīḍaś catvāras tasya cātmajāḥ //
HV, 24, 9.2 arikṣepas tathopekṣaḥ śatrughno 'thārimardanaḥ //
HV, 24, 18.2 anādhṛṣṭiḥ kanavako vatsavān atha gṛñjimaḥ //
HV, 24, 32.2 vīraś cāśvahanuś caiva vīrau tāv atha gṛñjimau //
HV, 25, 8.2 jijñāsāṃ pauruṣe cakre na caskande 'tha pauruṣam //
HV, 26, 23.1 atha bhīmarathasyāsīt putro navarathas tathā /
HV, 26, 26.2 mātā jajñe 'tha vaidarbhyāṃ bhadravatyāṃ kurūdvaha //
HV, 27, 5.1 ayutājit sahasrājic chatājic cātha dāsakaḥ /
HV, 27, 10.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
HV, 27, 11.1 atha sā daśame māsi suṣuve saritāṃ varā /
HV, 27, 12.2 guṇān devāvṛdhasyātha kīrtayanto mahātmanaḥ //
HV, 27, 17.2 kapotaromā tasyātha taittiris tanayo 'bhavat /
HV, 27, 28.3 rāṣṭrapālo 'tha sutanur anādhṛṣṭiś ca puṣṭimān //
HV, 28, 1.2 bhajamānasya putro 'tha rathamukhyo vidūrathaḥ /
HV, 28, 11.2 prasenaś cātha satrājic chatrusenājitāv ubhau //
HV, 28, 16.1 atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ /
HV, 28, 21.1 atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ /
HV, 28, 22.1 pādais tair anviyāyātha guhām ṛkṣasya mādhavaḥ /
HV, 28, 23.2 krīḍāpayantyā maṇinā mā rodīr ity atheritām //
HV, 28, 36.1 madhoḥ putrasya jajñe 'tha pṛśniḥ putro yudhājitaḥ /
HV, 28, 38.2 akrūro 'tha mahābhāgo yajvā vipuladakṣiṇaḥ //
HV, 29, 17.2 kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt //
HV, 29, 17.2 kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt //
HV, 29, 28.1 atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ /
HV, 29, 31.1 jñātibhedabhayāt kṛṣṇas tam upekṣitavān atha /
HV, 29, 35.1 atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim /
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 107.1 atha sa yuvā puroyāyināṃ yathādarśanaṃ pratinivṛtyātivismitamanasāṃ kathayatāṃ padātīnāṃ sakāśādupalabhya divyākṛti tat kanyāyugalam upajātakutūhalaḥ pratūrṇaturago didṛkṣustaṃ latāmaṇḍapoddeśamājagāma //
Harṣacarita, 1, 159.1 atha muhūrtamātramiva sthitvā smṛtvā ca tāṃ tasya rūpasaṃpadaṃ punaḥ punar vyasmayatāsyā hṛdayam //
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Harṣacarita, 1, 225.1 atha sarasvatī prītivisphāritena cakṣuṣā pratyavādīd ayi na śaknomi bahu bhāṣitum //
Harṣacarita, 1, 238.1 atha daivayogātsarasvatī babhāra garbham //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 1, 26.1 itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām /
Kir, 1, 44.1 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam /
Kir, 2, 1.1 vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm /
Kir, 2, 16.1 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā /
Kir, 2, 57.1 athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ /
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 3, 32.1 athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena /
Kir, 3, 56.1 athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ /
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 4, 37.1 iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ /
Kir, 5, 1.1 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā /
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 6, 39.1 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ /
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 7, 26.1 sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni /
Kir, 8, 1.1 atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam /
Kir, 8, 27.1 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ /
Kir, 9, 1.2 tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe //
Kir, 9, 23.1 dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ /
Kir, 9, 55.1 svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ /
Kir, 9, 74.1 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam /
Kir, 10, 1.1 atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ /
Kir, 10, 7.2 kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni //
Kir, 10, 17.1 atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena /
Kir, 11, 1.1 athāmarṣān nisargācca jitendriyatayā tayā /
Kir, 11, 9.1 ātitheyīm athāsādya sutādapacitiṃ hariḥ /
Kir, 11, 37.2 vacaḥ praśrayagambhīram athovāca kapidhvajaḥ //
Kir, 12, 1.1 atha vāsavasya vacanena ruciravadanas trilocanam /
Kir, 12, 19.1 atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ /
Kir, 12, 30.1 vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati /
Kir, 12, 44.1 viracayya kānanavibhāgam anugiram atheśvarājñayā /
Kir, 12, 53.2 pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ //
Kir, 13, 1.1 vapuṣāṃ parameṇa bhūdharāṇām atha saṃbhāvyaparākramaṃ vibhede /
Kir, 13, 17.1 dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ /
Kir, 13, 20.1 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ /
Kir, 13, 30.1 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇarayaḥ sa sambhrameṇa /
Kir, 13, 32.1 sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ /
Kir, 13, 49.1 durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā /
Kir, 13, 59.1 mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ /
Kir, 14, 20.2 athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ //
Kir, 14, 24.1 yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
Kir, 14, 25.2 śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ //
Kir, 14, 53.2 sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire //
Kir, 15, 1.1 atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ /
Kir, 15, 7.1 athāgre hasatā sācisthitena sthirakīrtinā /
Kir, 16, 31.1 tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ /
Kir, 16, 62.1 atha vihitavidheyair āśu muktāvitānair asitanaganitambaśyāmabhāsāṃ ghanānām /
Kir, 17, 1.1 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu /
Kir, 17, 22.1 kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayāv ākṛtir īśvarasya /
Kir, 18, 8.1 pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ /
Kir, 18, 15.1 atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā /
Kir, 18, 46.1 atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai /
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kumārasaṃbhava
KumSaṃ, 1, 19.1 kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge /
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
KumSaṃ, 1, 31.2 kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede //
KumSaṃ, 2, 3.1 atha sarvasya dhātāraṃ te sarve sarvatomukham /
KumSaṃ, 2, 64.1 atha sa lalitayoṣidbhrūlatācāruśṛṅgaṃ rativalayapadāṅke cāpam āsajya kaṇṭhe /
KumSaṃ, 3, 11.1 athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham /
KumSaṃ, 3, 41.1 latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ /
KumSaṃ, 3, 52.1 nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena /
KumSaṃ, 3, 65.1 athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa /
KumSaṃ, 3, 69.1 athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya /
KumSaṃ, 4, 1.1 atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā /
KumSaṃ, 4, 4.1 atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī /
KumSaṃ, 4, 25.1 atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ /
KumSaṃ, 4, 41.2 atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt //
KumSaṃ, 4, 46.1 atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃbabhūva /
KumSaṃ, 5, 7.1 athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā /
KumSaṃ, 5, 30.1 athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā /
KumSaṃ, 5, 45.2 athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat //
KumSaṃ, 5, 63.1 athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām /
KumSaṃ, 5, 65.1 athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase /
KumSaṃ, 5, 78.2 kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ //
KumSaṃ, 6, 1.1 atha viśvātmane gaurī saṃdideśa mithaḥ sakhīm /
KumSaṃ, 6, 15.1 atha te munayaḥ sarve mānayitvā jagadgurum /
KumSaṃ, 6, 23.2 atha viśvasya saṃhartā bhāgaḥ katama eṣa te //
KumSaṃ, 6, 25.1 atha mauligatasyendor viśadair daśanāṃśubhiḥ /
KumSaṃ, 6, 47.1 atha te munayo divyāḥ prekṣya haimavataṃ puram /
KumSaṃ, 6, 65.1 athāṅgirasam agraṇyam udāharaṇavastuṣu /
KumSaṃ, 7, 1.1 athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām /
KumSaṃ, 7, 23.1 athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca /
KumSaṃ, 7, 94.1 atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa /
KumSaṃ, 8, 4.2 taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam //
Kāmasūtra
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 2, 6, 34.1 atha citraratāni //
KāSū, 6, 6, 15.1 atha saṃkīrṇāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 70.2 prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ //
KātySmṛ, 1, 96.1 dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
KātySmṛ, 1, 102.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 117.1 atha cet pratibhūr nāsti vādayogyasya vādinaḥ /
KātySmṛ, 1, 157.2 mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā //
KātySmṛ, 1, 227.1 dattādatte 'tha bhṛtyānāṃ svāminā nirṇaye sati /
KātySmṛ, 1, 285.1 atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ /
KātySmṛ, 1, 300.1 atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
KātySmṛ, 1, 370.1 atha svahastenārūḍhas tiṣṭhaṃś caikaḥ sa eva tu /
KātySmṛ, 1, 386.1 kampaḥ svedo 'tha vaikalyam oṣṭhaśoṣābhimarśane /
KātySmṛ, 1, 456.1 atha daivavisaṃvādāt trisaptāhāt tu dāpayet /
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 490.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 511.1 tailānāṃ caiva sarveṣāṃ madyānām atha sarpiṣām /
KātySmṛ, 1, 529.3 savṛddhikaṃ gṛhītvā tu śeṣaṃ rājanyathārpayet //
KātySmṛ, 1, 609.1 atha kāryavipattis tu tasyaiva svāmino bhavet /
KātySmṛ, 1, 649.1 atha prāg eva dattā syāt pratidāpyas tathā balāt /
KātySmṛ, 1, 738.1 saṃsaktās tv atha sāmantās tatsaṃsaktās tathottarāḥ /
KātySmṛ, 1, 763.2 athāvedya prayuktas tu tadgataṃ labhate vyayam //
KātySmṛ, 1, 770.2 abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ //
KātySmṛ, 1, 772.2 jātibhraṃśakārī vātha tīvrā sā prathitā tu vāk //
KātySmṛ, 1, 780.2 pūrvaṃ cāpīḍito vātha sa daṇḍyaḥ parikīrtitaḥ //
KātySmṛ, 1, 906.2 pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate //
KātySmṛ, 1, 911.1 atha cet sa dvibhāryaḥ syān na ca tāṃ bhajate punaḥ /
KātySmṛ, 1, 930.1 aputrasyātha kulajā patnī duhitaro 'pi vā /
KātySmṛ, 1, 931.2 bhrātā vā jananī vātha mātā vā tat pituḥ kramāt /
KātySmṛ, 1, 945.1 vigrahe 'tha jaye lābhe karaṇe kūṭadevinām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 7.1 sahoktiḥ parivṛttyāśiḥsaṃkīrṇam atha bhāvikam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 120.2 athāsya punar ākṣepyabhedānantyād anantatā //
Kāvyālaṃkāra
KāvyAl, 2, 52.1 atha liṅgavacobhedāv ucyete saviparyayau /
KāvyAl, 2, 63.1 vane'tha tasminvanitānuyāyinaḥ pravṛttadānārdrakaṭā mataṃgajāḥ /
KāvyAl, 2, 86.1 hetuśca sūkṣmo leśo'tha nālaṃkāratayā mataḥ /
KāvyAl, 2, 88.1 yathāsaṃkhyam athotprekṣām alaṃkāradvayaṃ viduḥ /
KāvyAl, 5, 1.1 atha pratijñāhetvādihīnaṃ duṣṭaṃ ca varṇyate /
KāvyAl, 5, 31.1 atha nityāvinābhāvi dṛṣṭaṃ jagati kāraṇam /
KāvyAl, 5, 45.1 athābhyupagamaprāptiḥ saṃdhābhyupagamādvinā /
Kūrmapurāṇa
KūPur, 1, 1, 14.1 mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca /
KūPur, 1, 1, 19.2 brahmāṇḍaṃ vāruṇaṃ cātha kālikāhvayameva ca //
KūPur, 1, 1, 42.1 athovāca hṛṣīkeśo munīn munigaṇārcitaḥ /
KūPur, 1, 1, 45.1 saṃbhāṣito mayā cātha viprayoniṃ gamiṣyasi /
KūPur, 1, 1, 63.1 evam uktātha vipreṇa devī kamalavāsinī /
KūPur, 1, 1, 64.1 ubhābhyāmatha hastābhyāṃ saṃspṛśya praṇataṃ munim /
KūPur, 1, 1, 79.2 ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva //
KūPur, 1, 1, 89.1 āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ /
KūPur, 1, 1, 93.2 kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram //
KūPur, 1, 1, 99.2 evamukto 'tha tenāhaṃ bhaktānugrahakāmyayā /
KūPur, 1, 1, 113.1 pariṣvaktasya devena dvijendrasyātha dehataḥ /
KūPur, 1, 1, 125.2 upākhyānamathaikaṃ vā brahmaloke mahīyate //
KūPur, 1, 2, 35.3 bhṛgvādayastadvadanācchrutvā dharmānathocire //
KūPur, 1, 2, 48.2 deśāntaragato vātha mṛtapatnīka eva vā //
KūPur, 1, 2, 99.2 dhyāyedathārcayedetān brahmavidyāparāyaṇaḥ //
KūPur, 1, 3, 6.1 atha vairāgyavegena sthātuṃ notsahate gṛhe /
KūPur, 1, 3, 7.1 anyathā vividhairyajñairiṣṭvā vanam athāśrayet /
KūPur, 1, 3, 8.2 na saṃnyāsī vanaṃ cātha brahmacaryaṃ na sādhakaḥ //
KūPur, 1, 8, 3.1 athātmani samadrākṣīt tamomātrāṃ niyāmikām /
KūPur, 1, 8, 12.1 prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ /
KūPur, 1, 8, 17.1 khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
KūPur, 1, 8, 26.2 bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
KūPur, 1, 8, 27.1 vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
KūPur, 1, 9, 21.2 anujñāpyātha yogena praviṣṭo brahmaṇastanum //
KūPur, 1, 9, 23.2 ajātaśatrurbhagavān pitāmahamathābravīt //
KūPur, 1, 9, 80.1 śrutvātha devavacanaṃ viṣṇurviśvajaganmayaḥ /
KūPur, 1, 10, 2.1 atha dīrgheṇa kālena tatrāpratimapauruṣau /
KūPur, 1, 10, 9.2 avāpa vaiṣṇavīṃ nidrāmekībhūyātha viṣṇunā //
KūPur, 1, 10, 29.2 skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ //
KūPur, 1, 10, 77.2 saṃbabhūvātha rudro 'sāvahaṃ tasyāparā tanuḥ //
KūPur, 1, 11, 4.1 tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot /
KūPur, 1, 11, 16.2 ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam /
KūPur, 1, 11, 37.2 māyayaivātha viprendrāḥ sā cānādiranantayā //
KūPur, 1, 11, 44.1 śaktayo girijā devī śaktimanto 'tha śaṅkaraḥ /
KūPur, 1, 11, 101.2 bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā //
KūPur, 1, 11, 213.1 evamuktātha sā devī tena śailena pārvatī /
KūPur, 1, 11, 257.1 atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ /
KūPur, 1, 11, 269.2 brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat //
KūPur, 1, 11, 332.1 pratyekaṃ cātha nāmāni juhuyāt savanatrayam /
KūPur, 1, 13, 31.1 athāsminnantare 'paśyat samāyāntaṃ mahāmunim /
KūPur, 1, 13, 36.1 so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam /
KūPur, 1, 13, 61.2 śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham //
KūPur, 1, 14, 6.2 dadhīco nāma viprarṣiḥ prācetasamathābravīt //
KūPur, 1, 14, 19.2 sahasraśo 'tha śataśo bhūya eva vinindyate //
KūPur, 1, 14, 24.1 pravartayāmāsa ca taṃ yajñaṃ dakṣo 'tha nirbhayaḥ /
KūPur, 1, 14, 51.1 atha cet kasyacidiyamājñā munisurottamāḥ /
KūPur, 1, 14, 92.1 upaśrutyātha vacanaṃ viriñcasya prajāpatiḥ /
KūPur, 1, 14, 93.2 dviṣanto mohitā devaṃ saṃbabhūvuḥ kaliṣvatha //
KūPur, 1, 15, 6.2 dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram //
KūPur, 1, 15, 10.1 lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā /
KūPur, 1, 15, 16.1 aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā /
KūPur, 1, 15, 20.1 atha tasya balād devāḥ sarva eva surarṣayaḥ /
KūPur, 1, 15, 44.1 prahrādaḥ prāhiṇod brāhmamanuhrādo 'tha vaiṣṇavam /
KūPur, 1, 15, 46.1 athāsau caturaḥ putrān mahābāhur mahābalaḥ /
KūPur, 1, 15, 47.1 vimukteṣvatha putreṣu hiraṇyakaśipuḥ svayam /
KūPur, 1, 15, 122.1 prasthite 'tha mahādeve viṣṇurviśvatanuḥ svayam /
KūPur, 1, 15, 125.2 āhartukāmo girijāmājagāmātha mandaram //
KūPur, 1, 15, 131.1 bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ /
KūPur, 1, 15, 132.1 tato 'ndhakanisṛṣṭāste śataśo 'tha sahasraśaḥ /
KūPur, 1, 15, 138.2 hitāya loke bhaktānāmājagāmātha mandaram //
KūPur, 1, 15, 141.1 praṇāmapravaṇaṃ devaṃ so 'nugṛhyātha nandinam /
KūPur, 1, 15, 143.1 nivedya vijayaṃ tasmai śaṅkarāyātha śaṅkarī /
KūPur, 1, 15, 154.2 māmeva keśavaṃ devamāhurdevīmathāmbikām //
KūPur, 1, 15, 169.1 athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ /
KūPur, 1, 15, 170.1 kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
KūPur, 1, 15, 187.1 saṃsthāpito 'tha śūlāgre so 'ndhako dagdhakilbiṣaḥ /
KūPur, 1, 15, 195.1 nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca /
KūPur, 1, 15, 201.2 tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ //
KūPur, 1, 15, 208.1 itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ /
KūPur, 1, 15, 212.1 athāndhako maheśvarīṃ dadarśa devapārśvagām /
KūPur, 1, 15, 222.1 yuñjatastasya devasya sarvā evātha mātaraḥ /
KūPur, 1, 15, 229.1 apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam /
KūPur, 1, 16, 12.2 brahmaṇyo dhārmiko 'tyarthaṃ vijigye 'tha purandaram //
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 16, 28.1 samāviṣṭe hṛṣīkeśe devamāturathodaram /
KūPur, 1, 16, 48.2 āsthāya vāmanaṃ rūpaṃ yajñadeśamathāgamat //
KūPur, 1, 16, 53.1 vicakrame pṛthivīmeṣa etāmathāntarikṣaṃ divamādidevaḥ /
KūPur, 1, 16, 55.1 athopatasthe bhagavānanādiḥ pitāmahāstoṣayāmāsa viṣṇum /
KūPur, 1, 16, 56.1 athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiśca juṣṭam /
KūPur, 1, 16, 61.1 pragṛhya sūnorapi sampradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ /
KūPur, 1, 16, 64.2 brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ //
KūPur, 1, 16, 68.1 atha rathacaraṇāsiśaṅkhapāṇiṃ sarasijalocanam īśam aprameyam /
KūPur, 1, 17, 8.1 athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
KūPur, 1, 19, 34.3 iṣṭvā yajñeśvaraṃ yajñair gacched vanamathātmavān //
KūPur, 1, 19, 44.2 visarjayitvā sampūjya tridhanvānamathābravīt //
KūPur, 1, 20, 3.2 harito rohitasyātha dhundhustasya suto 'bhavat //
KūPur, 1, 20, 27.1 tasyātha patnī subhagā kaikeyī cārubhāṣiṇī /
KūPur, 1, 20, 30.1 praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ /
KūPur, 1, 20, 38.1 tatrātha nirjane deśe vṛkṣamūle śucismitām /
KūPur, 1, 20, 45.1 kṛtvātha vānaraśatairlaṅkāmārgaṃ mahodadheḥ /
KūPur, 1, 21, 1.2 ailaḥ purūravāścātha rājā rājyamapālayat /
KūPur, 1, 21, 34.1 athābravīd rājaputraḥ prahasan vai jayadhvajaḥ /
KūPur, 1, 21, 48.1 tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām /
KūPur, 1, 21, 73.2 śūrādyaiḥ pūjito viprā jagāmātha svamālayam //
KūPur, 1, 21, 74.1 atha śūrādayo devamayajanta maheśvaram /
KūPur, 1, 22, 22.1 so 'tīva kāmuko rājā gandharveṇātha tena hi /
KūPur, 1, 22, 32.1 athorvaśī rājavaryaṃ ratānte vākyamabravīt /
KūPur, 1, 22, 35.2 na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ //
KūPur, 1, 22, 45.1 tasya putro 'tha matimān supratīka iti śrutaḥ /
KūPur, 1, 23, 2.2 atha caitrarathirloke śaśabinduriti smṛtaḥ //
KūPur, 1, 23, 31.2 athāṃśoḥ satvato nāma viṣṇubhaktaḥ pratāpavān /
KūPur, 1, 23, 53.1 tasya gānaratasyātha bhagavānambikāpatiḥ /
KūPur, 1, 23, 62.1 athāsīdabhijit putro vīrastvānakadundubheḥ /
KūPur, 1, 23, 68.2 kṛtavarmātha tatputro devarastatsutaḥ smṛtaḥ /
KūPur, 1, 23, 68.3 sa śūrastatsuto dhīmān vasudevo 'tha tatsutaḥ //
KūPur, 1, 23, 77.1 jāte 'tha rāme devānāmādimātmānamacyutam /
KūPur, 1, 23, 79.2 babhūvurātmajāstāsu śataśo 'tha sahasraśaḥ //
KūPur, 1, 24, 1.2 atha devo hṛṣīkeśo bhagavān puruṣottamaḥ /
KūPur, 1, 24, 13.2 praṇāmenātha vacasā pūjayāmāsa mādhavaḥ //
KūPur, 1, 24, 20.1 upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ /
KūPur, 1, 24, 25.1 athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam /
KūPur, 1, 24, 30.2 tādṛśasyātha bhavataḥ kimāgamanakāraṇam //
KūPur, 1, 24, 59.1 marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam /
KūPur, 1, 24, 60.2 praṇamya devyā giriśaṃ sabhaktyā svātmanyathātmānamasau vicintya //
KūPur, 1, 24, 62.1 tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ /
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 1, 24, 92.1 pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ /
KūPur, 1, 25, 2.2 pūjayāṃcakrire kṛṣṇaṃ devadevamathācyutam //
KūPur, 1, 25, 51.1 athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
KūPur, 1, 25, 91.1 athovāca mahādevaḥ prīto 'haṃ surasattamau /
KūPur, 1, 25, 93.2 evamuktvātha māṃ devo mahādevaḥ svayaṃ śivaḥ /
KūPur, 1, 27, 49.1 dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām /
KūPur, 1, 28, 16.1 kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye /
KūPur, 1, 28, 23.2 yatayaśca bhaviṣyanti śataśo 'tha sahasraśaḥ //
KūPur, 1, 29, 18.1 sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ /
KūPur, 1, 29, 19.2 dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmatha dehinām //
KūPur, 1, 29, 45.1 prayāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ /
KūPur, 1, 30, 26.2 teṣāmathaikena bhavena muktir ye kṛttivāsaṃ śaraṇaṃ prapannāḥ //
KūPur, 1, 31, 27.1 ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt /
KūPur, 1, 31, 34.1 saṃstūyamāno 'tha munīndrasaṅghairavāpya bodhaṃ bhagavatprasādāt /
KūPur, 1, 31, 48.1 śaṅkukarṇo 'tha muktātmā tadātmā sarvago 'malaḥ /
KūPur, 1, 31, 52.2 drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam //
KūPur, 1, 33, 31.1 caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari /
KūPur, 1, 33, 32.2 jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ //
KūPur, 1, 34, 6.1 acireṇātha kālena mārkaṇḍeyo mahātapāḥ /
KūPur, 1, 34, 42.2 suvarṇamatha muktāṃ vā tathaivānyān pratigrahān //
KūPur, 1, 35, 27.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
KūPur, 1, 37, 16.2 pṛṣṭaḥ provāca sakalamuktvātha prayayau muniḥ //
KūPur, 1, 37, 17.1 ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti vā /
KūPur, 1, 38, 16.1 śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
KūPur, 1, 38, 16.3 kusumottaro 'tha modākiḥ saptamaḥ syānmahādrumaḥ //
KūPur, 1, 38, 17.1 jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
KūPur, 1, 38, 39.1 bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat /
KūPur, 1, 39, 2.1 bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahastataḥ /
KūPur, 1, 39, 2.1 bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahastataḥ /
KūPur, 1, 39, 6.2 saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ //
KūPur, 1, 39, 11.1 saurir dvilakṣeṇa guror grahāṇāmatha maṇḍalam /
KūPur, 1, 39, 34.2 dakṣiṇena yamasyātha varuṇasya tu paścime //
KūPur, 1, 40, 2.1 dhātāryamātha mitraśca varuṇaḥ śakra eva ca /
KūPur, 1, 40, 2.2 vivasvānatha pūṣā ca parjanyaścāṃśureva ca //
KūPur, 1, 40, 6.2 rathasvano 'tha varuṇaḥ suṣeṇaḥ senajit tathā //
KūPur, 1, 40, 8.1 atha hetiḥ prahetiśca pauruṣeyo vadhastathā /
KūPur, 1, 40, 12.2 ugraseno vasurucirarvāvasurathāparaḥ //
KūPur, 1, 41, 24.1 oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha /
KūPur, 1, 41, 39.2 aṣṭabhiścātha bhaumasya ratho haimaḥ suśobhanaḥ //
KūPur, 1, 41, 40.1 bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ /
KūPur, 1, 43, 25.1 mahānīlo 'tha rucakaḥ sabindurmandarastathā /
KūPur, 1, 43, 29.1 pañcaśailo 'tha kailāso himavāṃścācalottamaḥ /
KūPur, 1, 43, 35.2 śaṅkhakūṭo 'tha vṛṣabho haṃso nāgastathā paraḥ //
KūPur, 1, 45, 23.2 nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ //
KūPur, 1, 46, 2.1 atha devādidevasya bhūteśasya triśūlinaḥ /
KūPur, 1, 46, 9.1 tatrātha devadevasya viṣṇorviśvāmareśituḥ /
KūPur, 1, 46, 16.1 athaikaśṛṅgaśikhare mahāpadmair alaṃkṛtam /
KūPur, 1, 46, 55.2 nātidūreṇa tasyātha daityacāryasya dhīmataḥ //
KūPur, 1, 47, 17.2 teṣāṃ tasyātha sāyujyaṃ sārūpyaṃ ca salokatā //
KūPur, 1, 47, 20.2 kuśeśayo hariścātha mandaraḥ sapta parvatāḥ //
KūPur, 1, 48, 4.2 aparau mānasasyātha parvatasyānumaṇḍalau /
KūPur, 1, 48, 10.1 pareṇa puṣkarasyātha sthito mahān /
KūPur, 1, 48, 18.1 daśottaramathaikaikamaṇḍāvaraṇasaptakam /
KūPur, 1, 49, 8.1 ūrjastambhastathā prāṇo dānto 'tha vṛṣabhastathā /
KūPur, 1, 49, 11.1 sudhāmānastathā satyāḥ śivāścātha pratardanāḥ /
KūPur, 1, 50, 12.1 atha śiṣyān parijagrāha caturo vedapāragān /
KūPur, 1, 50, 15.2 cāturhotram abhūd yasmiṃstena yajñamathākarot //
KūPur, 1, 50, 18.2 śākhānāṃ tu śatenaiva yajurvedamathākarot //
KūPur, 1, 51, 5.1 subhāno damanaścātha suhotraḥ kaṅkaṇastathā /
KūPur, 1, 51, 5.2 lokākṣiratha yogīndro jaigīṣavyastu saptame //
KūPur, 1, 51, 7.1 dvādaśe 'triḥ samākhyāto balī cātha trayodaśe /
KūPur, 1, 51, 8.1 gokarṇaścābhavat tasmād guhāvāsaḥ śikhaṇḍyatha /
KūPur, 1, 51, 19.2 atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ //
KūPur, 1, 51, 20.2 kaśyapo hyuśanā caiva cyavano 'tha bṛhaspatiḥ //
KūPur, 2, 1, 6.1 athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
KūPur, 2, 1, 10.1 athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
KūPur, 2, 1, 43.1 saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
KūPur, 2, 1, 46.1 athāsminnantare divyamāsanaṃ vimalaṃ śivam /
KūPur, 2, 5, 20.1 dṛṣṭvātha rudraṃ jagadīśitāraṃ ta padmanābhāśritavāmabhāgam /
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
KūPur, 2, 10, 14.2 atrāntaraṃ brahmavido 'tha nityaṃ paśyanti tattvamacalaṃ yat sa īśaḥ //
KūPur, 2, 10, 17.2 jānāti yogī vijane 'tha deśe yuñjīta yogaṃ prayato hyajasram //
KūPur, 2, 11, 10.1 sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ /
KūPur, 2, 11, 11.1 prāṇāyāmastathā dhyānaṃ pratyāhāro 'tha dhāraṇā /
KūPur, 2, 11, 17.1 paradravyāpaharaṇaṃ cauryād vātha balena vā /
KūPur, 2, 11, 24.2 svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam //
KūPur, 2, 11, 28.2 mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhir athāntaram //
KūPur, 2, 11, 36.1 recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
KūPur, 2, 11, 45.1 ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ /
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 11, 53.1 āsanaṃ svastikaṃ baddhvā padmamardhamathāpi vā /
KūPur, 2, 11, 54.1 kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
KūPur, 2, 11, 55.1 śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam /
KūPur, 2, 11, 60.1 etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate /
KūPur, 2, 11, 61.1 ātmānamatha kartāraṃ tatrānalasamatviṣam /
KūPur, 2, 11, 70.1 ekenāpyatha hīnena vratamasya tu lupyate /
KūPur, 2, 11, 109.1 uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
KūPur, 2, 11, 127.2 pradadau gautamāyātha pulaho 'pi prajāpatiḥ //
KūPur, 2, 11, 136.1 evamukte 'tha munayaḥ śaunakādyā maheśvaram /
KūPur, 2, 11, 146.2 śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā //
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
KūPur, 2, 12, 42.2 teṣāmathākṣayāṃllokān provāca bhagavān manuḥ //
KūPur, 2, 13, 5.2 ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ //
KūPur, 2, 13, 6.1 agner gavām athālambhe spṛṣṭvā prayatameva vā /
KūPur, 2, 13, 6.2 strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca //
KūPur, 2, 13, 11.2 na pādukāsanastho vā bahirjānurathāpi vā //
KūPur, 2, 13, 12.2 nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā //
KūPur, 2, 13, 19.2 kāyena vātha daivena tu pitryeṇa vai dvijāḥ //
KūPur, 2, 13, 22.2 sarvāsāmatha yogena hṛdayaṃ tu talena vā /
KūPur, 2, 14, 34.1 mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā /
KūPur, 2, 14, 40.2 āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
KūPur, 2, 14, 79.1 ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ /
KūPur, 2, 15, 2.2 cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati //
KūPur, 2, 15, 7.2 nopānahau srajaṃ cātha pāduke ca prayojayet //
KūPur, 2, 16, 69.2 nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā /
KūPur, 2, 16, 89.1 nopānadvarjito vātha jalādirahitastathā /
KūPur, 2, 17, 29.2 malavadvāsasā vāpi paravāso 'tha varjayet //
KūPur, 2, 18, 4.1 uṣaḥkāle 'tha samprāpte kṛtvā cāvaśyakaṃ budhaḥ /
KūPur, 2, 18, 10.2 ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam //
KūPur, 2, 18, 33.1 athopatiṣṭhedādityamudayantaṃ samāhitaḥ /
KūPur, 2, 18, 45.2 prātaḥkāle 'tha madhyāhne namaskuryād divākaram //
KūPur, 2, 18, 48.1 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi /
KūPur, 2, 18, 49.1 ṛtvikputro 'tha patnī vā śiṣyo vāpi sahodaraḥ /
KūPur, 2, 18, 55.1 upeyādīśvaraṃ cātha yogakṣemaprasiddhaye /
KūPur, 2, 18, 73.1 athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
KūPur, 2, 18, 89.2 svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ //
KūPur, 2, 18, 91.1 pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
KūPur, 2, 18, 97.2 īśānenātha vā rudraistryambakena samāhitaḥ //
KūPur, 2, 18, 98.1 puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
KūPur, 2, 18, 101.1 athāvalokayedarkaṃ haṃsaḥ śuciṣad ityṛcā /
KūPur, 2, 18, 105.1 śālāgnau laukike vāgnau jale bhūbhyām athāpivā /
KūPur, 2, 18, 108.2 dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ //
KūPur, 2, 18, 113.1 hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ /
KūPur, 2, 19, 11.1 ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
KūPur, 2, 19, 12.2 athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi //
KūPur, 2, 19, 23.2 na pādukānirgato 'tha na hasan vilapannapi //
KūPur, 2, 20, 1.2 atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ /
KūPur, 2, 20, 9.2 apatyamatha rohiṇyāṃ saumye tu brahmavarcasam //
KūPur, 2, 20, 15.3 yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati //
KūPur, 2, 20, 40.2 aurabhreṇātha caturaḥ śākuneneha pañca tu //
KūPur, 2, 20, 41.1 ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
KūPur, 2, 20, 45.1 krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
KūPur, 2, 21, 4.2 bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet //
KūPur, 2, 21, 37.2 viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ //
KūPur, 2, 21, 41.1 kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ /
KūPur, 2, 22, 39.1 dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe vā susamāhitaḥ //
KūPur, 2, 22, 52.2 teṣu darbheṣvathācamya trirāyamya śanairasūn /
KūPur, 2, 22, 54.1 atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
KūPur, 2, 22, 82.2 āmena vartayennityamudāsīno 'tha tattvavit //
KūPur, 2, 22, 92.2 kīrtayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ //
KūPur, 2, 23, 1.3 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ //
KūPur, 2, 23, 16.1 athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam /
KūPur, 2, 23, 24.1 atha cet pañcamīrātrimatītya parato bhavet /
KūPur, 2, 23, 43.1 ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
KūPur, 2, 23, 74.1 atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
KūPur, 2, 23, 83.2 dvādaśe vātha kartavyamanindye tvathavāhani /
KūPur, 2, 26, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
KūPur, 2, 26, 40.1 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
KūPur, 2, 27, 2.1 nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā /
KūPur, 2, 27, 33.1 atha cāgnīn samāropya svātmani dhyānatatparaḥ /
KūPur, 2, 28, 14.2 muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ /
KūPur, 2, 28, 25.1 putreṣu vātha nivasan brahmacārī yatirmuniḥ /
KūPur, 2, 29, 1.3 bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā //
KūPur, 2, 29, 15.1 oṅkārānte 'tha cātmānaṃ saṃsthāpya paramātmani /
KūPur, 2, 29, 34.2 kuryāt kṛcchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā //
KūPur, 2, 30, 11.1 avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
KūPur, 2, 30, 18.1 kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
KūPur, 2, 31, 19.1 itīrite 'tha bhagavān praṇavātmā sanātanaḥ /
KūPur, 2, 31, 29.1 śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ /
KūPur, 2, 31, 30.2 cakarta tasya vadanaṃ viriñcasyātha pañcamam //
KūPur, 2, 31, 32.1 athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam /
KūPur, 2, 31, 38.1 yo 'tha nācāraniratān svabhaktāneva kevalam /
KūPur, 2, 31, 60.1 atha devo mahādevaḥ praṇatārtiharo haraḥ /
KūPur, 2, 31, 83.1 athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam /
KūPur, 2, 31, 85.1 atha devo mahādevastripurāristriśūlabhṛt /
KūPur, 2, 31, 92.1 athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ /
KūPur, 2, 31, 94.1 samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ /
KūPur, 2, 31, 95.1 na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
KūPur, 2, 31, 99.2 athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ //
KūPur, 2, 31, 101.1 atha sānucaro rudraḥ saharirdharmavāhanaḥ /
KūPur, 2, 32, 2.2 payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ //
KūPur, 2, 32, 3.2 brahmahatyāvrataṃ cātha caret tatpāpaśāntaye //
KūPur, 2, 32, 10.2 pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam //
KūPur, 2, 32, 14.2 śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram /
KūPur, 2, 32, 18.1 patitaiḥ samprayuktānāmatha vakṣyāmi niṣkṛtim /
KūPur, 2, 32, 19.1 taptakṛcchraṃ cared vātha saṃvatsaramatandritaḥ /
KūPur, 2, 32, 20.2 puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ //
KūPur, 2, 32, 45.3 kṛcchrātikṛcchrau vā kuryāccāndrāyaṇam athāpi vā //
KūPur, 2, 32, 51.2 mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
KūPur, 2, 33, 8.1 naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
KūPur, 2, 33, 8.3 varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati //
KūPur, 2, 33, 42.2 bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā //
KūPur, 2, 33, 89.2 śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret //
KūPur, 2, 33, 126.1 athāvasathyād bhagavān havyavāho maheśvaraḥ /
KūPur, 2, 33, 129.1 kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
KūPur, 2, 34, 47.1 prajajvālātha tapasā munirmaṅkaṇakastadā /
KūPur, 2, 35, 7.1 athāntarikṣe vimalaṃ paśyanti sma mahattaram /
KūPur, 2, 35, 10.1 athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ /
KūPur, 2, 35, 14.1 sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam /
KūPur, 2, 35, 16.1 ubhābhyāmatha hastābhyāṃ spṛṣṭvāsau liṅgamaiśvaram /
KūPur, 2, 35, 21.1 athāntarikṣe vimalaṃ dīpyamānaṃ tejorāśiṃ bhūtabhartuḥ purāṇam /
KūPur, 2, 35, 23.1 āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam /
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
KūPur, 2, 35, 26.1 prekṣyāyāntaṃ śailaputrīmatheśaḥ so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
KūPur, 2, 35, 33.1 athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam /
KūPur, 2, 36, 4.2 namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt //
KūPur, 2, 36, 16.3 trirātropoṣitenātha ekarātroṣitena vā //
KūPur, 2, 37, 4.1 teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk /
KūPur, 2, 37, 16.2 dṛṣṭvā sapatnīkam atīva kāntam icchantyathāliṅganam ācaranti //
KūPur, 2, 37, 18.1 āsāmathaiṣāmapi vāsudevo māyī murārirmanasi praviṣṭaḥ /
KūPur, 2, 37, 27.1 athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
KūPur, 2, 37, 122.1 taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam /
KūPur, 2, 37, 125.2 jñānena vātha yogena pūjayāmaḥ sadaiva hi //
KūPur, 2, 37, 156.2 paśyantyathātmānamidaṃ ca kṛtsnaṃ tasyāmathaite munayaśca viprāḥ //
KūPur, 2, 37, 156.2 paśyantyathātmānamidaṃ ca kṛtsnaṃ tasyāmathaite munayaśca viprāḥ //
KūPur, 2, 37, 158.1 ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam /
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 37, 160.2 cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ //
KūPur, 2, 37, 162.1 antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ /
KūPur, 2, 38, 21.1 agnipraveśe 'tha jale athavānaśane kṛte /
KūPur, 2, 39, 77.1 anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā /
KūPur, 2, 41, 34.1 koṭitraye 'tha sampūrṇe devaḥ prītamanā bhṛśam /
KūPur, 2, 43, 26.1 dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
KūPur, 2, 43, 33.1 vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
KūPur, 2, 43, 42.2 plāvayanto 'tha bhuvanaṃ mahājalaparisravaiḥ //
KūPur, 2, 43, 49.1 sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
KūPur, 2, 43, 55.2 prokṣaṇī ca sruvaś caiva somo ghṛtamathāsmyaham //
KūPur, 2, 43, 57.2 haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ //
KūPur, 2, 43, 58.1 kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam /
KūPur, 2, 44, 14.1 saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu /
KūPur, 2, 44, 25.1 yogināmatha sarveṣāṃ jñānavinyastacetasām /
KūPur, 2, 44, 36.1 enameke vadantyagniṃ nārāyaṇamathāpare /
KūPur, 2, 44, 37.2 ekasyaivātha rudrasya bhedāste parikīrtitāḥ //
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 46.1 atrāpyaśakto 'tha haraṃ viṣṇuṃ brahmāṇam arcayet /
KūPur, 2, 44, 46.2 atha cedasamarthaḥ syāt tatrāpi munipuṅgavāḥ /
KūPur, 2, 44, 47.2 athāpi kathito yogo nirbījaśca sabījakaḥ //
KūPur, 2, 44, 79.2 prasādo giriśasyātha varadānaṃ tathaiva ca //
KūPur, 2, 44, 81.2 avatāro 'tha devasya brahmaṇo nābhipaṅkajāt //
KūPur, 2, 44, 82.2 vimoho brahmaṇaścātha saṃjñālābho harestataḥ //
KūPur, 2, 44, 93.2 nigrahaścāndhakasyātha gāṇapatyamanuttamam //
KūPur, 2, 44, 94.1 prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ /
KūPur, 2, 44, 94.2 bāṇasya nigrahaścātha prasādastasya śūlinaḥ //
KūPur, 2, 44, 97.1 kailāsagamanaṃ cātha nivāsastatra śārṅgiṇaḥ /
KūPur, 2, 44, 98.1 rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān /
KūPur, 2, 44, 101.1 yāthātmyakathanaṃ cātha liṅgāvirbhāva eva ca /
KūPur, 2, 44, 106.1 anugraho 'tha pārthasya vārāṇasīgatistataḥ /
KūPur, 2, 44, 107.2 tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
KūPur, 2, 44, 108.1 prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam /
KūPur, 2, 44, 111.1 śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ /
KūPur, 2, 44, 113.1 yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam /
KūPur, 2, 44, 113.2 gītāśca vividhā guhyā īśvarasyātha kīrtitāḥ //
KūPur, 2, 44, 115.2 tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ //
KūPur, 2, 44, 136.2 śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam //
Laṅkāvatārasūtra
LAS, 1, 1.8 atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma /
LAS, 1, 4.1 atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān sāgarānmakarālayāt /
LAS, 1, 39.2 svapno'yamatha vā māyā nagaraṃ gandharvaśabditam //
LAS, 1, 41.1 atha vā dharmatā hyeṣā dharmāṇāṃ cittagocare /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.25 atha bhagavāṃstasyāṃ velāyāṃ laṅkādhipater anutpattikadharmakṣāntyadhigataṃ viditvā tayaiva śobhayā daśagrīvasyānukampayā punarapyātmānaṃ śikhare subahuratnakhacite ratnajālavitate darśayati sma /
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.80 atha dharmasya prahāṇaṃ bhavati /
LAS, 1, 44.109 atha svavikalpagrahaṇaṃ pratigṛhya dharmādharmaṃ prativikalpayanti /
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 9.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma /
LAS, 2, 12.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma /
LAS, 2, 62.1 utpādamatha notpādaṃ nirvāṇaṃ śūnyalakṣaṇam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 101.9 athānanyaḥ syāt mṛtpiṇḍaparamāṇvoḥ pratibhāgo na syāt /
LAS, 2, 101.11 athānanyāni pravṛttivijñānanirodhe ālayavijñānavirodhaḥ syāt sa ca na bhavati svajātilakṣaṇanirodhaḥ /
LAS, 2, 101.40 atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate /
LAS, 2, 101.46 atha ca anyonyābhinnalakṣaṇasahitāḥ pravartante vijñaptiviṣayaparicchede /
LAS, 2, 101.54 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 103.1 nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.18 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 127.2 athānanyaḥ syāt taddhetukatvād āparamāṇupravicayānupalabdher viṣāṇādananyatvāt tadabhāvaḥ syāt /
LAS, 2, 127.3 tadubhayabhāvābhāvātkasya kimapekṣya nāstitvaṃ bhavati atha na bhavati mahāmate apekṣya nāstitvaṃ śaśaviṣāṇasya astitvamapekṣya nāstitvaṃ śaśaviṣāṇaṃ na kalpayitavyaṃ viṣamahetutvānmahāmate nāstyastitvam siddhirna bhavati nāstyastitvavādinām /
LAS, 2, 127.12 tasya kimapekṣya nāstitvaṃ bhavati athānyadapekṣya vastu tadapyevaṃdharmi /
LAS, 2, 127.13 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat śaśagośṛṅgākāśarūpadṛṣṭivikalpavigatena mahāmate bhavitavyam tadanyaiśca bodhisattvaiḥ /
LAS, 2, 127.16 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.33 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nityamacintyaṃ ca bhagavatā pratyātmāryagatigocaraṃ paramārthagocaraṃ ca prabhāṣitam /
LAS, 2, 132.82 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata /
LAS, 2, 136.21 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 137.15 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat samāropāpavādalakṣaṇaṃ me bhagavān deśayatu yathāhaṃ ca anye ca bodhisattvāḥ samāropāpavādakudṛṣṭivarjitamatayaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /
LAS, 2, 137.17 atha khalu bhagavān punarapi mahāmaterbodhisattvasya mahāsattvasyādhyeṣaṇāṃ viditvā imāṃ gāthāmabhāṣata /
LAS, 2, 138.1 atha khalu bhagavānetameva gāthārthamuddyotayan punarapyetad avocat caturvidho mahāmate asatsamāropaḥ /
LAS, 2, 138.25 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 139.46 atha khalu bhagavāṃstasyāṃ velāyāmime gāthe abhāṣata /
LAS, 2, 140.1 ākāśamatha nirvāṇaṃ nirodhaṃ dvayameva ca /
LAS, 2, 141.1 atha khalu bhagavān punarapi mahāmatiṃ bodhisattvaṃ mahāsattvam etadavocad etaddhi mahāmate śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvabuddhānāṃ sarvasūtrāntagatam /
LAS, 2, 141.6 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocattathāgatagarbhaḥ punarbhagavatā sūtrāntapāṭhe'nuvarṇitaḥ /
LAS, 2, 142.1 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LAS, 2, 143.1 atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 148.12 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametamevārthamadhyeṣate sma deśayatu me bhagavān punarapi vāgvikalpābhivyaktigocaram /
LAS, 2, 148.17 athānanyā syāt arthābhivyaktitvād vāṅ na kuryāt /
LAS, 2, 152.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ sarvatīrthyāgatipracāram āryapratyātmajñānagatigamyaṃ parikalpitasvasāmānyalakṣaṇavinivṛttaṃ paramārthatattvāvatāraṃ bhūmyanusaṃdhikramottarottaraviśuddhilakṣaṇaṃ tathāgatabhūmyanupraveśalakṣaṇam anābhogapūrvapraṇidhānaviśvarūpamaṇisadṛśaviṣayānantalakṣaṇapracārasvacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām /
LAS, 2, 154.9 atha ca te mahāmate svacittadṛśyavikalpāḥ khyāyante bālānāṃ bimbākṛtayaḥ /
LAS, 2, 170.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam etadavocat nirvāṇaṃ nirvāṇamiti bhagavannucyate /
LAS, 2, 170.8 atha vināśaḥ syāt saṃskṛtalakṣaṇapatitaṃ syāt /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
Liṅgapurāṇa
LiPur, 1, 1, 9.2 atha teṣāṃ purāṇasya śuśrūṣā samapadyata //
LiPur, 1, 2, 13.1 prārthanā yonijasyātha durlabhatvaṃ sutasya tu /
LiPur, 1, 2, 22.1 udvāhaḥ śaṃkarasyātha putrotpādanameva ca /
LiPur, 1, 2, 27.2 daurātmyaṃ kauśikasyātha surabherbandhanaṃ tathā //
LiPur, 1, 2, 36.2 kalpaṃ pañcākṣarasyātha rudramāhātmyameva ca //
LiPur, 1, 2, 39.1 śraddhāsādhyo 'tha rudrastu kathitaṃ brahmaṇā tadā /
LiPur, 1, 2, 53.1 hareḥ pitāmahasyātha śakrasya ca mahātmanaḥ /
LiPur, 1, 4, 1.2 atha prāthamikasyeha yaḥ kālastadahaḥ smṛtam /
LiPur, 1, 4, 25.2 atha saṃvatsarā dṛṣṭā mānuṣeṇa pramāṇataḥ //
LiPur, 1, 4, 57.1 pitāmahasyātha paraḥ parārdhadvayasaṃmitaḥ /
LiPur, 1, 5, 35.1 kāmo darpo 'tha niyamaḥ saṃtoṣo lobha eva ca /
LiPur, 1, 7, 33.2 gautamaścātha bhagavān sarvadevanamaskṛtaḥ //
LiPur, 1, 7, 45.2 atrir devasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ /
LiPur, 1, 7, 46.1 kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ /
LiPur, 1, 7, 54.1 śiṣyāḥ praśiṣyāścaiteṣāṃ śataśo'tha sahasraśaḥ /
LiPur, 1, 8, 51.2 ibho vā śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 8, 87.1 samajānus tathā dhīmānekajānurathāpivā /
LiPur, 1, 8, 92.2 tryaṅgule cāṣṭakoṇaṃ vā pañcakoṇamathāpi vā //
LiPur, 1, 8, 93.2 sauraṃ saumya tathāgneyamatha vānukrameṇa tu //
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi /
LiPur, 1, 8, 99.2 agnivarṇe 'thavā vidyudvalayābhe samāhitaḥ //
LiPur, 1, 8, 115.2 yogāntarāyās tasyātha jāyante yuñjataḥ punaḥ //
LiPur, 1, 9, 34.2 bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam //
LiPur, 1, 10, 41.2 smṛtvātha menayā patnyā girergāṃ kathitāṃ purā //
LiPur, 1, 11, 8.2 vijajñe 'tha mahātejāstasmājjajñe harastvasau //
LiPur, 1, 13, 10.1 atha tāmāha deveśo rudrāṇī tvaṃ bhaviṣyasi /
LiPur, 1, 13, 12.2 brahmā lokaguroḥ so'tha pratipede maheśvarīm //
LiPur, 1, 14, 4.1 athāpaśyanmahātejāḥ prādurbhūtaṃ kumārakam /
LiPur, 1, 14, 9.2 athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ //
LiPur, 1, 16, 1.2 athānyo brahmaṇaḥ kalpo vartate munipuṅgavāḥ /
LiPur, 1, 16, 5.2 atha taṃ manasā dhyātvā yuktātmā vai pitāmahaḥ //
LiPur, 1, 17, 28.1 tattadviddhi caturvaktra sarvaṃ manmayamityatha /
LiPur, 1, 17, 89.1 atha dṛṣṭvā kalāvarṇamṛgyajuḥsāmarūpiṇam /
LiPur, 1, 19, 1.2 athovāca mahādevaḥ prīto'haṃ surasattamau /
LiPur, 1, 20, 11.2 savismayamathāgamya saumyasampannayā girā //
LiPur, 1, 20, 12.2 atha tasyācyutaḥ śrutvā brahmaṇastu śubhaṃ vacaḥ //
LiPur, 1, 20, 15.1 tamevamuktvā bhagavān viṣṇuḥ punarathābravīt /
LiPur, 1, 20, 24.2 nārāyaṇo jagaddhātā pitāmahamathābravīt //
LiPur, 1, 20, 58.2 pratyāsannam athāyāntaṃ bālārkābhaṃ mahānanam //
LiPur, 1, 20, 59.1 bhavamatyadbhutaṃ dṛṣṭvā nārāyaṇamathābravīt /
LiPur, 1, 20, 70.1 heturasyātha jagataḥ purāṇapuruṣo 'vyayaḥ /
LiPur, 1, 20, 96.1 praṇavenātha sāmnā tu namaskṛtya jagadgurum /
LiPur, 1, 21, 58.2 puraghnāya suśastrāya dhanvine 'tha paraśvadhe //
LiPur, 1, 22, 3.2 jānannapi mahādevaḥ krīḍāpūrvamathābravīt //
LiPur, 1, 22, 9.2 athovāca mahābhāgo viṣṇurbhavamidaṃ vacaḥ //
LiPur, 1, 22, 23.2 athaikādaśa te rudrā rudanto 'bhyakramaṃs tathā //
LiPur, 1, 23, 31.1 bhūrloko 'tha bhuvarlokaḥ svarlokaś ca mahas tathā /
LiPur, 1, 24, 9.1 kalpeśvaro 'tha bhagavān sarvalokaprakāśanaḥ /
LiPur, 1, 24, 65.2 atrirdevasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ //
LiPur, 1, 24, 74.2 kāśyapo hyuśanāścaiva cyavano 'tha bṛhaspatiḥ //
LiPur, 1, 24, 90.2 atha ekonaviṃśe tu parivarte kramāgate //
LiPur, 1, 25, 6.2 atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca /
LiPur, 1, 25, 25.1 evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ /
LiPur, 1, 26, 23.2 prācyāmudīcyāṃ ca tathā prāgudīcyām athāpi vā //
LiPur, 1, 26, 33.1 brahmayajñādatha snānaṃ kṛtvādau sarvathātmanaḥ /
LiPur, 1, 27, 11.2 teṣu teṣvatha sarveṣu kṣipettoyaṃ suśītalam //
LiPur, 1, 27, 18.1 atha saṃprokṣayetpaścāddravyāṇi praṇavena tu /
LiPur, 1, 27, 37.2 suvarṇakalaśenātha tathā vai rājatena vā //
LiPur, 1, 27, 38.2 śaṃkhena mṛnmayenātha śodhitena śubhena vā //
LiPur, 1, 27, 42.1 hotāreṇātha śirasārtharveṇa śubhena ca /
LiPur, 1, 27, 42.2 śāntyā cātha punaḥ śāntyā bhāruṇḍenāruṇena ca //
LiPur, 1, 27, 53.1 arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca /
LiPur, 1, 29, 13.2 labdhvā smitaṃ tasya mukhāravindād drumālayasthās tam athānvayustāḥ //
LiPur, 1, 29, 15.1 atha dṛṣṭvāparā nāryaḥ kiṃcit prahasitānanāḥ /
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 29, 32.1 secayitvātha bhagavānbrahmaṇā munibhiḥ samam /
LiPur, 1, 29, 49.1 evamuktvātha saṃtaptā vivaśā sā pativratā /
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 29, 61.2 hṛṣṭo 'tha darśayāmāsa svātmānaṃ dharmarāṭ svayam //
LiPur, 1, 29, 71.1 grahaṇāntaṃ hi vā vidvānatha dvādaśavārṣikam /
LiPur, 1, 29, 73.2 munirdvādaśavarṣaṃ vā varṣamātram athāpi vā //
LiPur, 1, 30, 31.1 kena vā tapasā deva yajñenāpyatha kena vā /
LiPur, 1, 30, 33.2 atha tasya vacaḥ śrutvā sarve te paramarṣayaḥ //
LiPur, 1, 31, 12.2 samanābhaṃ tathāṣṭāsraṃ ṣoḍaśāsram athāpi vā //
LiPur, 1, 36, 23.2 sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha //
LiPur, 1, 36, 43.2 niyogānmama viprendra kṣupaṃ prati sadasyatha //
LiPur, 1, 36, 65.1 māyayā hyanayā kiṃ vā mantraśaktyātha vā prabho /
LiPur, 1, 36, 65.2 vastuśaktyātha vā viṣṇo dhyānaśaktyātha vā punaḥ //
LiPur, 1, 36, 65.2 vastuśaktyātha vā viṣṇo dhyānaśaktyātha vā punaḥ //
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 37, 25.1 tvaramāṇo'tha saṃgamya dadarśa puruṣottamam /
LiPur, 1, 37, 35.2 sṛṣṭastena hariḥ prekṣya sthitastasyātha saṃnidhau //
LiPur, 1, 38, 7.1 athāmbhasā plutāṃ bhūmīṃ samādhāya janārdanaḥ /
LiPur, 1, 39, 34.1 pūrvaṃ nikāmacārāstā hyaniketā athāvasan /
LiPur, 1, 39, 40.1 athālpakṛṣṭāścānuptā grāmyāraṇyāścaturdaśa /
LiPur, 1, 40, 53.1 pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ /
LiPur, 1, 40, 56.2 adhṛṣyaḥ sarvabhūtānāṃ cacārātha vasuṃdharām //
LiPur, 1, 40, 59.1 vinighnansarvabhūtāni śataśo'tha sahasraśaḥ /
LiPur, 1, 41, 6.2 atha sṛṣṭāstadā tasya manasā tena mānasāḥ //
LiPur, 1, 41, 11.1 athārdhamātrāṃ kalyāṇīmātmanaḥ parameśvarīm /
LiPur, 1, 42, 2.1 atha tasyaivamaniśaṃ tatparasya dvijasya tu /
LiPur, 1, 42, 6.1 tapatastasya tapasā prabhustuṣṭātha śaṅkaraḥ /
LiPur, 1, 42, 6.2 tuṣṭastavetyathovāca sagaṇaścomayā saha //
LiPur, 1, 42, 16.2 śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām //
LiPur, 1, 43, 7.2 sampūrṇe saptame varṣe tato'tha munisattamau //
LiPur, 1, 43, 49.1 atha devo mahādevaḥ sarvabhūtapatirbhavaḥ /
LiPur, 1, 44, 46.1 athājñāṃ pradadau teṣāmarhāṇām ājñayā vibhoḥ /
LiPur, 1, 46, 26.1 aladaṃ jaladasyātha varṣaṃ prathamamucyate /
LiPur, 1, 47, 21.1 so'bhiṣicyātha ṛṣabho bharataṃ putravatsalaḥ /
LiPur, 1, 48, 24.2 somasya varuṇasyātha nirṛteḥ pāvakasya ca //
LiPur, 1, 49, 12.1 arvāktu niṣadhasyātha vedyardhaṃ cottaraṃ smṛtam /
LiPur, 1, 49, 42.2 mahānīlo'tha rucakaḥ sabindurdarduras tathā //
LiPur, 1, 49, 47.2 pañcaśailo'tha kailāso himavāṃścācalottamaḥ //
LiPur, 1, 52, 11.1 asyā vinirgatā nadyaḥ śataśo'tha sahasraśaḥ /
LiPur, 1, 53, 25.2 rājatau mānasasyātha parvatasyānumaṇḍalau //
LiPur, 1, 53, 30.1 pareṇa puṣkarasyātha anuvṛtya sthito mahān /
LiPur, 1, 53, 37.2 saṃvaho vivahaścātha tataścordhvaṃ parāvahaḥ //
LiPur, 1, 53, 53.2 pradhānamūrtistvatha ṣoḍaśāṅgo maheśvaraścāṣṭatanuḥ sa eva //
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 54, 14.2 madhye tu puṣkarasyātha bhramate dakṣiṇāyane //
LiPur, 1, 54, 38.1 dandahyamāneṣu carācareṣu godhūmabhūtās tvathaniṣkramanti /
LiPur, 1, 54, 48.1 bhūbhṛtāṃ tvatha pakṣaistu maghavaccheditaistataḥ /
LiPur, 1, 54, 48.2 vāhneyāstvatha jīmūtāstvāvahasthānagāḥ śubhāḥ //
LiPur, 1, 55, 13.2 ābhyantarasthaḥ sūryo'tha bhramate maṇḍalāni tu //
LiPur, 1, 55, 25.1 dhātāryamātha mitraś ca varuṇaścendra eva ca /
LiPur, 1, 55, 30.2 ugraseno 'tha suruciranyaścaiva parāvasuḥ //
LiPur, 1, 55, 32.2 menakā sahajanyā ca pramlocātha śucismitā //
LiPur, 1, 55, 55.2 parjanyaścaiva pūṣā ca bharadvājo 'tha gautamaḥ //
LiPur, 1, 57, 1.3 vāritejomayaścātha piśaṅgaiścaiva śobhanaiḥ //
LiPur, 1, 57, 3.1 aṣṭāśvaścātha bhaumasya ratho haimaḥ suśobhanaḥ /
LiPur, 1, 58, 12.2 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra //
LiPur, 1, 59, 9.1 so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ /
LiPur, 1, 59, 31.2 indro dhātā bhagaḥ pūṣā mitro'tha varuṇo'ryamā //
LiPur, 1, 60, 11.1 māsāḥ saṃvatsaraścaiva ṛtavo 'tha yugāni ca /
LiPur, 1, 61, 1.3 teṣāṃ kṣetrāṇyathādatte sūryo nakṣatratārakāḥ //
LiPur, 1, 61, 21.2 sthānānyetānyathoktāni sthāninyaścaiva devatāḥ //
LiPur, 1, 62, 30.1 samāgataṃ vilokyātha ko'sāvityeva cintayan /
LiPur, 1, 63, 10.1 āgatya vātha sṛṣṭiṃ vai kariṣyatha viśeṣataḥ /
LiPur, 1, 63, 25.2 indro dhātā bhagastvaṣṭa mitro'tha varuṇo'ryamā //
LiPur, 1, 63, 77.2 śyāvaś ca pratvasaścaiva vavalguścātha gahvaraḥ //
LiPur, 1, 63, 94.2 teṣāṃ putrāś ca pautrāś ca śataśo'tha sahasraśaḥ //
LiPur, 1, 64, 13.1 evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā /
LiPur, 1, 64, 17.1 atha nābhyaṃbuje viṣṇoryathā tasyāścaturmukhaḥ /
LiPur, 1, 64, 19.1 vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ /
LiPur, 1, 64, 28.2 adṛśyantī jaghānātha śaktijasyālayaṃ śubhā //
LiPur, 1, 64, 59.1 atha tasyāstadālāpaṃ vasiṣṭho munisattamaḥ /
LiPur, 1, 64, 92.1 atha tasminkṣaṇādeva dadarśa divi saṃsthitam /
LiPur, 1, 64, 105.1 gataṃ dṛṣṭvātha pitaraṃ tadābhyarcyaiva śaṅkaram /
LiPur, 1, 64, 106.2 anugṛhyātha śākteyaṃ tatraivāntaradhīyata //
LiPur, 1, 64, 120.2 atha tasya pulastyasya vasiṣṭhasya ca dhīmataḥ //
LiPur, 1, 65, 2.3 tasyādityasya caivāsīd bhāryā trayam athāparam //
LiPur, 1, 65, 38.1 kṛśāśvo'tha raṇāśvaś ca saṃhatāśvātmajāvubhau /
LiPur, 1, 65, 123.1 rākṣasaghno 'tha kāmārirmahādaṃṣṭro mahāyudhaḥ /
LiPur, 1, 65, 124.1 bāhustvaninditaḥ sarvaḥ śaṅkaro'thāpyakopanaḥ /
LiPur, 1, 65, 141.2 saṃyogī vardhano vṛddho gaṇiko 'tha gaṇādhipaḥ //
LiPur, 1, 65, 145.1 sāmnāyo'tha mahāmnāyastīrthadevo mahāyaśāḥ /
LiPur, 1, 65, 146.1 ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit /
LiPur, 1, 66, 5.2 pitā tvenamathovāca śvapākaiḥ saha vartaya //
LiPur, 1, 66, 12.1 harito rohitasyātha dhundhurhārita ucyate /
LiPur, 1, 66, 54.2 ikṣvākoḥ putrapautrādyā elasyātha vadāmi vaḥ //
LiPur, 1, 68, 23.1 atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ /
LiPur, 1, 68, 24.2 atha caitraratho vīro yajvā vipuladakṣiṇaḥ //
LiPur, 1, 68, 44.1 atha bhīmarathasyāsītputro navarathaḥ kila /
LiPur, 1, 69, 6.1 guṇāndevāvṛdhasyātha kīrtayanto mahātmanaḥ /
LiPur, 1, 69, 15.2 atha putraḥ śinerjajñe kaniṣṭhād vṛṣṇinandanāt //
LiPur, 1, 69, 27.2 dharmabhṛd vṛṣṭadharmā ca godhano'tha varas tathā //
LiPur, 1, 69, 42.2 teṣāṃ putrāśca pautrāś ca śataśo'tha sahasraśaḥ //
LiPur, 1, 69, 46.1 jāte rāme 'tha nihate ṣaḍgarbhe cātidakṣiṇe /
LiPur, 1, 69, 56.2 ugrasenātmajāyātha kaṃsāyānakadundubhiḥ //
LiPur, 1, 69, 73.1 so 'tha nārāyaṇaḥ kṛṣṇaḥ śaṅkhacakragadādharaḥ /
LiPur, 1, 69, 80.1 atha daityavadhaṃ cakre halāyudhasahāyavān /
LiPur, 1, 70, 9.1 sūkṣmeṇa mahatā cātha avyaktena samāvṛtam /
LiPur, 1, 70, 136.1 tatasteṣu vikīrṇeṣu koṭiśo hi giriṣvatha /
LiPur, 1, 70, 137.2 bhūrādyāṃś caturo lokānpunaḥ so'tha vyakalpayat //
LiPur, 1, 70, 138.1 lokān prakalpayitvātha prajāsargaṃ sasarja ha /
LiPur, 1, 70, 144.2 aprasannamanāḥ so'tha tato'nyaṃ so hyamanyata //
LiPur, 1, 70, 169.2 caturdhāvasthitaḥ so'tha sarvabhūteṣu kṛtsnaśaḥ //
LiPur, 1, 70, 206.2 devānsṛṣṭvātha deveśastanumanyāmapadyata //
LiPur, 1, 70, 214.1 rajaḥpriyāṃstataḥ so'tha mānasānasṛjatsutān /
LiPur, 1, 70, 223.1 bhātirdīptau nigaditaḥ punaścātha prajāpatiḥ /
LiPur, 1, 70, 238.1 mukhato'jāḥ sasarjātha vakṣasaś cāvayo 'sṛjat /
LiPur, 1, 70, 238.2 gāścaivāthodarādbrahmā pārśvābhyāṃ ca vinirmame //
LiPur, 1, 70, 251.1 yakṣānpiśācān gandharvāṃs tvathaivāpsarasāṃ gaṇān /
LiPur, 1, 70, 263.2 athātmani samadrākṣīttamomātrāṃ niyāmikām //
LiPur, 1, 70, 279.1 ruceḥ prajāpateḥ so'tha ākūtiṃ pratyapādayat /
LiPur, 1, 70, 288.1 satī khyātyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
LiPur, 1, 70, 301.1 bhūyo jajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam /
LiPur, 1, 70, 310.2 havyādāñchrutadharmāṃś ca dharmiṇo hyatha barhiṇaḥ //
LiPur, 1, 70, 313.1 nīlagrīvān sahasrākṣān sarvāṃścātha kṣamākarān /
LiPur, 1, 70, 334.1 ekarūpamathaitasyāḥ pṛthagdehavibhāvanāt /
LiPur, 1, 70, 342.2 rakṣāmetāṃ prayuñjīta jale vātha sthale'pi vā //
LiPur, 1, 71, 18.2 tato mayaḥ svatapasā cakre vīraḥ purāṇyatha //
LiPur, 1, 71, 37.1 atha samararataiḥ sadā samantācchivapadapūjanayā sulabdhavīryaiḥ /
LiPur, 1, 71, 39.1 athaivaṃ te tadā dagdhā devā deveśvaraṃ harim /
LiPur, 1, 71, 45.2 atha tasya vacaḥ śrutvā devadevasya dhīmataḥ /
LiPur, 1, 71, 57.3 upaviṣṭo dadarśātha bhūtasaṃghānsahasraśaḥ //
LiPur, 1, 71, 112.1 adṛṣṭamasmābhir anekamūrte vinā kṛtaṃ yadbhavatātha loke /
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
LiPur, 1, 71, 119.3 atha sabrahmakā devāḥ sendropendrāḥ samāgatāḥ //
LiPur, 1, 71, 147.2 atha dṛṣṭvā gaṇādhyakṣaṃ devadundubhayaḥ śubhāḥ //
LiPur, 1, 71, 162.2 atha te brahmaṇā sārdhaṃ tathā vai viśvakarmaṇā //
LiPur, 1, 72, 1.2 atha rudrasya devasya nirmito viśvakarmaṇā /
LiPur, 1, 72, 30.2 athādhastādrathasyāsya bhagavān dharaṇīdharaḥ //
LiPur, 1, 72, 34.1 athāha bhagavān rudro devānālokya śaṅkaraḥ /
LiPur, 1, 72, 52.1 agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam /
LiPur, 1, 72, 69.2 mātaraṃ yayuratha svavāhanaiḥ svairgaṇairdhvajadharaiḥ samantataḥ //
LiPur, 1, 72, 90.1 atha vibhāti vibhorviśadaṃ vapurbhasitabhāsitamaṃbikayā tayā /
LiPur, 1, 72, 94.1 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ /
LiPur, 1, 72, 99.1 atha nirīkṣya sureśvaramīśvaraṃ sagaṇamadrisutāsahitaṃ tadā /
LiPur, 1, 72, 101.1 atha sajyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
LiPur, 1, 72, 105.1 athāha bhagavānbrahmā bhaganetranipātanam /
LiPur, 1, 72, 110.2 atha devo mahādevaḥ sarvajñastadavaikṣata //
LiPur, 1, 72, 112.2 dagdhamapyatha deveśa vīkṣaṇena puratrayam //
LiPur, 1, 72, 113.2 atha saṃmṛjya dhanuṣo jyāṃ hasan tripurārdanaḥ //
LiPur, 1, 72, 154.2 līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ //
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 75, 12.1 athānenaiva karmātmā prakṛtestu pravartakaḥ /
LiPur, 1, 76, 22.2 sahasrabāhuṃ sarvajñaṃ caturbāhum athāpi vā //
LiPur, 1, 76, 49.2 tiṣṭhato'tha nikumbhasya pṛṣṭhataścaraṇāṃbujam //
LiPur, 1, 77, 58.2 purātha sūkaraḥ kaścit śvānaṃ dṛṣṭvā bhayātpathi //
LiPur, 1, 77, 87.1 tattadvarṇais tathā cūrṇaiḥ śvetacūrṇairathāpi vā /
LiPur, 1, 78, 26.1 putreṣu dāreṣu gṛheṣu nṝṇāṃ bhaktaṃ yathā cittamathādideve /
LiPur, 1, 79, 19.2 atha pañcavidhaṃ vāpi saghṛtaṃ vinivedayet //
LiPur, 1, 79, 26.1 pūjitaṃ vā mahādevaṃ pūjyamānamathāpi vā /
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 80, 13.1 atha jāṃbūnadamayairbhavanairmaṇibhūṣitaiḥ /
LiPur, 1, 80, 18.1 prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ /
LiPur, 1, 80, 42.2 dṛṣṭvātha vṛndaṃ surasundarīṇāṃ gaṇeśvarāṇāṃ surasundarīṇām /
LiPur, 1, 80, 44.1 atha tasya vimānasya dvāri saṃsthaṃ gaṇeśvaram /
LiPur, 1, 80, 50.1 atha dvādaśavarṣaṃ vā māsadvādaśakaṃ tu vā /
LiPur, 1, 81, 18.1 mahācarurnivedyaḥ syādāḍhakānnamathāpi vā /
LiPur, 1, 81, 26.2 sarvamāseṣu kamalaṃ haimamekamathāpi vā //
LiPur, 1, 82, 75.1 meṣo vṛṣo'tha mithunas tathā karkaṭakaḥ śubhaḥ /
LiPur, 1, 83, 24.2 caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet //
LiPur, 1, 84, 3.2 rājatīṃ vātha varṣānte pratiṣṭhāpya yathāvidhi //
LiPur, 1, 84, 24.2 mārgaśīrṣakamāse 'tha vṛṣaṃ pūrṇāṅgamuttamam //
LiPur, 1, 85, 81.1 nyaste mantre 'tha subhage śaṅkarapratimo bhavet /
LiPur, 1, 85, 162.2 kauśeyaṃ vyāghracarmaṃ vā cailaṃ taulamathāpi vā //
LiPur, 1, 86, 68.2 vadanty evam athānye 'pi samastakaraṇaiḥ pumān //
LiPur, 1, 86, 84.2 yaścakṣuḥṣvatha draṣṭavye tathāditye ca suvratāḥ //
LiPur, 1, 86, 96.2 evaṃ nāstyatha martyaṃ ca kuto 'mṛtamajodbhavaḥ //
LiPur, 1, 86, 138.1 na jīvaḥ prakṛtiḥ sattvaṃ rajaścātha tamaḥ punaḥ /
LiPur, 1, 88, 10.1 vaśitvamatha sarvatra yatra kāmāvasāyitā /
LiPur, 1, 88, 29.1 guṇottaramathaiśvarye sarvataḥ sūkṣmamucyate /
LiPur, 1, 88, 47.1 atha celluptadharmā tu sāvaśeṣaiḥ svakarmabhiḥ /
LiPur, 1, 89, 3.2 yastatrāthāpramattaḥ syātsa munirnāvasīdati //
LiPur, 1, 89, 13.1 athainam avamanyante pare paribhavanti ca /
LiPur, 1, 89, 95.2 bhārate dakṣiṇe varṣe vyavasthā netareṣvatha //
LiPur, 1, 90, 17.1 kṛcchrātikṛcchraṃ kurvīta cāndrāyaṇamathāpi vā /
LiPur, 1, 91, 12.1 śavagandhi bhavedgātraṃ vasāgandhamathāpi vā /
LiPur, 1, 91, 16.1 kṛṣṇāṃbaradharā śyāmā gāyantī vāpyathāṅganā /
LiPur, 1, 91, 30.1 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet /
LiPur, 1, 92, 29.2 cāmīkaradyutisamairatha karṇikāraiḥ puṣpotkarairupacitaṃ suviśālaśākhaiḥ //
LiPur, 1, 92, 68.1 goprekṣakam athāgamya dṛṣṭvā māmatra mānavaḥ /
LiPur, 1, 92, 176.1 caturdroṇair mahādevam aṣṭadroṇairathāpi vā /
LiPur, 1, 92, 176.2 daśadroṇais tu naivedyam aṣṭadroṇairathāpi vā //
LiPur, 1, 93, 11.1 athāśeṣāsurāṃstasya koṭikoṭiśatais tataḥ /
LiPur, 1, 94, 4.1 devāñjitvātha daityendro baddhvā ca dharaṇīmimām /
LiPur, 1, 94, 20.1 atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ /
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 94, 26.2 atha deve gate tyaktvā varāhe kṣīrasāgaram //
LiPur, 1, 94, 28.2 daṃṣṭrāṃ jagrāha dṛṣṭvā tāṃ bhūṣaṇārthamathātmanaḥ //
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 1, 95, 15.1 tadātha garvabhinnasya hiraṇyakaśipoḥ prabhuḥ /
LiPur, 1, 95, 60.2 athotthāya mahādevaḥ śārabhaṃ rūpamāsthitaḥ //
LiPur, 1, 96, 71.1 atha vibhramya pakṣābhyāṃ nābhipāde 'bhyudārayan /
LiPur, 1, 96, 99.2 atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā /
LiPur, 1, 97, 36.1 ityuktvātha mahādevaṃ mahādevārinandanaḥ /
LiPur, 1, 98, 5.1 tān samīkṣyātha bhagavān devadeveśvaro hariḥ /
LiPur, 1, 98, 112.1 āmnāyo'tha samāmnāyastīrthadevaśivālayaḥ /
LiPur, 1, 98, 114.2 piṅgalākṣo'tha haryakṣo nīlagrīvo nirāmayaḥ //
LiPur, 1, 100, 8.2 tadotpāto babhūvātha lokānāṃ bhayaśaṃsanaḥ //
LiPur, 1, 100, 23.2 atha viṣṇurmahātejāś cakram udyamya mūrchitaḥ //
LiPur, 1, 100, 35.1 vīrabhadraḥ samādhāya viśiraskamathākarot /
LiPur, 1, 102, 17.2 atha brahmā ca bhagavān viṣṇuḥ sākṣājjanārdanaḥ //
LiPur, 1, 102, 23.1 atha śailasutā devī haimamāruhya śobhanam /
LiPur, 1, 102, 29.2 atha dṛṣṭvā śiśuṃ devāstasyā utsaṃgavarttinam //
LiPur, 1, 102, 39.2 atha teṣu sthiteṣveva manyumatsu sureṣvapi //
LiPur, 1, 102, 52.1 atha teṣāṃ prasanno bhūddevadevastriyaṃbakaḥ /
LiPur, 1, 103, 1.2 atha brahmā mahādevamabhivandya kṛtāñjaliḥ /
LiPur, 1, 103, 4.1 athāditirditiḥ sākṣāddanuḥ kadruḥ sukālikā /
LiPur, 1, 103, 49.2 atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ //
LiPur, 1, 103, 73.1 athāhārdhendutilakaḥ kṣetramāhātmyamuttamam /
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 1, 106, 10.1 atha sā tasya vacanaṃ niśamya jagato'raṇiḥ /
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 1, 107, 41.1 śrutvā nindāṃ bhavasyātha tatkṣaṇādeva saṃtyajet /
LiPur, 1, 108, 12.2 naraiḥ striyātha vā kāryaṃ maṣībhājanalekhanīm //
LiPur, 1, 108, 13.1 kṣurāḥ kartarikā cāpi atha pātramathāpi vā /
LiPur, 1, 108, 13.1 kṣurāḥ kartarikā cāpi atha pātramathāpi vā /
LiPur, 1, 108, 14.1 sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet /
LiPur, 1, 108, 17.1 rājyaṃ putraṃ dhanaṃ bhavyamaśvaṃ yānamathāpi vā /
LiPur, 2, 1, 47.1 sevyamāno 'tha madhye vai sahasradvārasaṃvṛte /
LiPur, 2, 1, 49.1 tasminkāle 'tha bhagavān kauśikādyaiśca saṃvṛtaḥ /
LiPur, 2, 1, 63.1 śrotracchidramathāhatya śaṅkubhirvai parasparam /
LiPur, 2, 1, 76.2 nārado 'tha munirdṛṣṭvā tuṃbaroḥ satkriyāṃ hareḥ //
LiPur, 2, 1, 81.1 dhyāyanviṣṇumathādhyāste tuṃbaroḥ satkriyāṃ smaran /
LiPur, 2, 2, 1.3 kālayogena viśvātmā samaṃ cakre 'tha tumbaroḥ //
LiPur, 2, 3, 5.2 athāntarikṣe śuśrāva nārado 'sau mahāmuniḥ //
LiPur, 2, 3, 75.3 evamuktvā jagāmātha nārado'pi janārdanam //
LiPur, 2, 4, 8.1 viṣṇubhaktam athāyāntaṃ yo dṛṣṭvā saṃmukhasthitaḥ /
LiPur, 2, 4, 21.1 tasmāttu vaiṣṇavaṃ cāpi rudrabhaktamathāpi vā /
LiPur, 2, 5, 87.1 athāparo brahmavarātmajo hi traividyavidyo bhagavānmahātmā /
LiPur, 2, 5, 88.1 tāvāgatau samīkṣyātha rājā saṃbhrāntamānasaḥ /
LiPur, 2, 5, 136.2 evaṃ śāpe pradatte tu tamorāśirathotthitaḥ //
LiPur, 2, 6, 25.2 taddhitvā cānyamāgaccha sāmaghoṣe 'tha yatra vā //
LiPur, 2, 6, 43.1 anabhyarcya mahādevaṃ vāsudevamathāpi vā /
LiPur, 2, 6, 47.2 karavīro viśeṣeṇa nandyāvartamathāpi vā //
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 9, 56.1 evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
LiPur, 2, 14, 28.1 athārcitatayā khyātamaghoraṃ dahanātmakam /
LiPur, 2, 18, 21.2 advitīyo 'tha bhagavāṃsturīyaḥ parameśvaraḥ //
LiPur, 2, 18, 64.2 atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ //
LiPur, 2, 18, 65.2 atha saṃnihitaṃ rudraṃ tuṣṭuvuḥ surapuṅgavam //
LiPur, 2, 20, 26.1 saṃvatsaratrayaṃ vātha śiṣyānviprānparīkṣayet /
LiPur, 2, 20, 50.2 ahaṅkāramathāvyaktaṃ kālādhvaramiti smṛtam //
LiPur, 2, 21, 8.2 manonmanaṃ mahādevaṃ manonmanyātha madhyataḥ //
LiPur, 2, 21, 32.2 aghoreṇātha śiṣyāya dāpayedbhoktumuttamam //
LiPur, 2, 21, 42.1 kevalaṃ praṇavenātha śivadhyānaparāyaṇaḥ /
LiPur, 2, 21, 52.1 īśānyāṃ pañcamenātha pradhānaṃ parigīyate /
LiPur, 2, 21, 56.2 atha pradhānamātreṇa prāṇāpānau niyamya ca //
LiPur, 2, 23, 1.2 atha te sampravakṣyāmi śivārcanamanuttamam /
LiPur, 2, 23, 2.2 puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ //
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 15.3 īśānena puṣpāṇi athābhimantrayet //
LiPur, 2, 25, 22.2 athāpakarṣayet pātraṃ krameṇottarapaścime //
LiPur, 2, 25, 53.1 tadardhaṃ sviṣṭakṛt proktaṃ śeṣaṃ sarvamathāpi vā /
LiPur, 2, 25, 89.2 atha saṃskṛte nidhāpayet ājyasaṃskāraḥ //
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
LiPur, 2, 26, 3.2 athauṃ namaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ //
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.2 atha ghorebhyaḥ sarvātmabrahmaśirase svāhā /
LiPur, 2, 26, 19.2 śarāsanaṃ pāśupataṃ tathāstraṃ daṇḍaṃ ca khaṭvāṅgamathāpare ca //
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
LiPur, 2, 26, 25.1 vijñāpyaivaṃ visṛjyātha aṣṭapuṣpaiśca pūjanam /
LiPur, 2, 27, 35.1 taṇḍulaiśca tilairvātha gaurasarṣapasaṃyutaiḥ /
LiPur, 2, 27, 38.2 athāṃbhasā samabhyukṣya kamalaṃ praṇavena tu //
LiPur, 2, 27, 62.1 atha nandaṃ ca nandāyīṃ pitāmahamataḥ param /
LiPur, 2, 28, 10.2 atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ //
LiPur, 2, 28, 54.2 kuberāyeśvarāyātha viṣṇave brahmaṇe punaḥ //
LiPur, 2, 28, 67.2 prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā //
LiPur, 2, 28, 80.1 vastrayugmamathoṣṇīṣaṃ kuṇḍalaṃ kaṇṭhaśobhanam /
LiPur, 2, 28, 81.2 pāśupatavratāyātha bhasmāṅgāya pradāpayet //
LiPur, 2, 28, 86.2 kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān //
LiPur, 2, 28, 87.2 bandīkṛtān visarjyātha kārāgṛhanivāsinaḥ //
LiPur, 2, 28, 89.1 payasā vātha dadhnā vā sarvadravyairathāpi vā /
LiPur, 2, 28, 89.1 payasā vātha dadhnā vā sarvadravyairathāpi vā /
LiPur, 2, 29, 5.2 pūrvoktasthānamadhye 'tha vedikopari maṇḍale //
LiPur, 2, 31, 1.2 athānyaṃ parvataṃ sūkṣmamalpadravyaṃ mahāphalam /
LiPur, 2, 33, 1.2 athānyat sampravakṣyāmi kalpapādapamuttamam /
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /
LiPur, 2, 35, 1.2 atha te sampravakṣyāmi hemadhenuvidhikramam /
LiPur, 2, 35, 9.2 athaikāgnividhānena homaṃ kuryādyathāvidhi //
LiPur, 2, 36, 6.1 samiddhutvā vidhānena ājyāhutimathācaret /
LiPur, 2, 37, 1.2 athātaḥ sampravakṣyāmi tiladhenuvidhikramam /
LiPur, 2, 37, 3.1 tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet /
LiPur, 2, 38, 2.2 tāsāṃ śṛṅgāṇi hemnātha pratiniṣkeṇa bandhayet //
LiPur, 2, 38, 4.2 daśaniṣkaṃ tadardhaṃ vā tasyārdhārdham athāpi vā //
LiPur, 2, 38, 5.1 yathāvibhavavistāraṃ niṣkamātramathāpi vā /
LiPur, 2, 39, 7.2 yathāvibhavavistāraṃ pañcaniṣkam athāpi vā //
LiPur, 2, 40, 2.2 ātmīkṛtyātha saṃsnāpya vastraṃ dattvā śubhaṃ navam //
LiPur, 2, 40, 3.1 bhūṣaṇairbhūṣayitvātha gandhamālyairathārcayet /
LiPur, 2, 40, 3.1 bhūṣaṇairbhūṣayitvātha gandhamālyairathārcayet /
LiPur, 2, 40, 3.2 nimittāni samīkṣyātha gotranakṣatrakādikān //
LiPur, 2, 41, 1.3 vṛṣarūpaṃ hiraṇyena sahasreṇātha kārayet //
LiPur, 2, 42, 1.3 dvijāya vā śivāyātha dātavyaḥ pūjya pūrvavat //
LiPur, 2, 43, 9.1 tena tānpūjayitvātha dvijebhyo dāpayeddhanam /
LiPur, 2, 44, 1.2 athānyat sampravakṣyāmi sarvadānottamottamam /
LiPur, 2, 46, 4.2 īśānasya dharāyāśca śrīpratiṣṭhātha vā katham //
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /
LiPur, 2, 47, 19.2 pañcāhaṃ vā tryahaṃ vātha ekarātram athāpi vā //
LiPur, 2, 47, 19.2 pañcāhaṃ vā tryahaṃ vātha ekarātram athāpi vā //
LiPur, 2, 47, 28.2 ratnanyāse prasakte 'tha vāmādyā nava śaktayaḥ //
LiPur, 2, 47, 31.2 viṣṇugāyatriyā bhāgaṃ vaiṣṇavaṃ tvatha vinyaset //
LiPur, 2, 48, 31.2 matsyaḥ kūrmo 'tha vārāho nārasiṃho 'tha vāmanaḥ //
LiPur, 2, 48, 31.2 matsyaḥ kūrmo 'tha vārāho nārasiṃho 'tha vāmanaḥ //
LiPur, 2, 52, 11.1 kharasya ca gajasyātha uṣṭrasya ca yathākramam /
LiPur, 2, 55, 37.2 atha te munayaḥ sarve naimiṣeyāḥ samāhitāḥ //
Matsyapurāṇa
MPur, 2, 17.2 śṛṅgī prādurbabhūvātha matsyarūpī janārdanaḥ //
MPur, 4, 22.3 kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ //
MPur, 5, 10.2 āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ //
MPur, 5, 22.2 śāmbo'tha maṇivaktraśca yajñarakṣādhikāriṇaḥ //
MPur, 5, 24.2 manoharā dharātputrānavāpātha hareḥ sutā //
MPur, 5, 27.2 pratyūṣasa ṛṣiḥ putro vibhur nāmnātha devalaḥ /
MPur, 5, 29.1 ajaikapādahirbudhnyo virūpākṣo'tha raivataḥ /
MPur, 6, 4.1 indro dhātā bhagas tvaṣṭā mitro'tha varuṇo yamaḥ /
MPur, 7, 36.1 dityāṃ garbham athādhatta kaśyapaḥ prāha tāṃ punaḥ /
MPur, 7, 50.1 atha bhītastathendro'pi diteḥ pārśvamupāgamat /
MPur, 8, 5.1 daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām /
MPur, 8, 5.2 piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim //
MPur, 8, 8.1 suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra /
MPur, 8, 9.1 pitāmahaḥ pūrvamathābhyaṣiñcaccaitānpunaḥ sarvadiśādhināthān /
MPur, 8, 9.2 pūrveṇa dikpālam athābhyaṣiñcannāmnā sudharmāṇam arātiketum //
MPur, 9, 12.2 madhuś ca mādhavaścaiva nabhasyo'tha nabhāstathā //
MPur, 9, 21.2 yukto nirutsukaḥ sattvo nirmoho 'tha prakāśakaḥ //
MPur, 9, 24.1 ṛbhavo'tha ṛbhādyāś ca vārimūlā divaukasaḥ /
MPur, 10, 5.2 dharmācārasya siddhyarthaṃ jagato'tha maharṣibhiḥ //
MPur, 11, 22.1 vivasvānatha tajjñātvā saṃjñāyāḥ karmaceṣṭitam /
MPur, 11, 26.1 evamuktā jagāmātha marudeśamaninditā /
MPur, 11, 31.1 na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ /
MPur, 11, 41.3 pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ //
MPur, 11, 43.1 atha digjayasiddhyartham ilaḥ prāyānmahīm imām /
MPur, 12, 1.2 athānviṣanto rājānaṃ bhrātaras tasya mānavāḥ /
MPur, 12, 18.2 pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam //
MPur, 13, 3.1 mūrtimanto 'tha catvāraḥ sarveṣām amitaujasaḥ /
MPur, 13, 14.2 cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam //
MPur, 13, 17.2 upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ //
MPur, 13, 57.1 tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ /
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 15, 19.1 jananyatha dilīpasya bhagīrathapitāmahī /
MPur, 16, 9.2 śivabhaktaḥ pitṛparaḥ sūryabhakto'tha vaiṣṇavaḥ //
MPur, 16, 12.2 sāmago brahmacārī ca vedayukto 'tha brahmavit //
MPur, 16, 31.2 daivapūrvaṃ niyojyātha viprānarghyādinā budhaḥ //
MPur, 16, 38.1 ninayedatha darbheṣu nāmagotrānukīrtanaiḥ /
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 17, 27.1 pitṛpātre nidhāyātha nyubjamuttarato nyaset /
MPur, 17, 31.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
MPur, 17, 31.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
MPur, 17, 48.1 jānvācya savyaṃ savyena pāṇinātha pradakṣiṇam /
MPur, 17, 49.2 athācānteṣu cācamya vāri dadyātsakṛtsakṛt //
MPur, 17, 50.1 atha puṣpākṣatān paścādakṣayyodakam eva ca /
MPur, 17, 61.1 nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat /
MPur, 21, 26.2 ityuktvāntardadhe viṣṇuḥ prabhāte'tha nṛpaḥ purāt //
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā /
MPur, 22, 10.2 nandātha lalitā tadvattīrthaṃ māyāpurī śubhā //
MPur, 22, 23.2 mandākinī tathācchodā vipāśātha sarasvatī /
MPur, 22, 31.2 tathā pāpaharaṃ nāma puṇyātha tapatī nadī //
MPur, 22, 43.1 mahendraṃ ca tathā puṇyamatha śrīraṅgasaṃjñitam /
MPur, 22, 63.1 vaidarbhā vātha vairā ca payoṣṇī prāṅmukhā parā /
MPur, 22, 74.1 vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaram athāpi vā /
MPur, 23, 8.2 samādāyātha taṃ garbhamekīkṛtya caturmukhaḥ //
MPur, 23, 9.2 syandane'tha sahasrāśve vedaśaktimaye prabhuḥ //
MPur, 23, 28.2 somaḥ prāpyātha duṣprāpyamaiśvaryamṛṣisaṃskṛtam /
MPur, 23, 31.2 ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato'pi //
MPur, 23, 35.1 maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ /
MPur, 23, 41.2 athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau //
MPur, 23, 42.2 śastrairathānyonyamaśeṣasainyaṃ dvayorjagāma kṣayamugratīkṣṇaiḥ //
MPur, 23, 44.1 tayornipātena samudrabhūmyorathāntarikṣasya ca bhītirāsīt /
MPur, 23, 45.1 antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva /
MPur, 24, 8.2 gṛhasāmyaṃ pradāyātha brahmā brahmarṣisaṃyutaḥ //
MPur, 24, 17.2 niviśyāthākarotpūjāmīṣaddharme'dhikāṃ punaḥ //
MPur, 24, 23.1 sārdhamarkeṇa so 'paśyannīyamānāmathāmbare /
MPur, 24, 23.2 keśinā dānavendreṇa citralekhāmathorvaśīm //
MPur, 24, 32.2 śāpānte bharatasyātha urvaśī budhasūnutaḥ //
MPur, 24, 37.2 atha devāsuraṃ yuddham abhūd varṣaśatatrayam //
MPur, 24, 47.1 gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ /
MPur, 24, 56.2 athājayatprajāḥ sarvā yayātiraparājitaḥ //
MPur, 24, 61.2 yauvanenātha bhavatāṃ careyaṃ viṣayānaham //
MPur, 24, 67.2 pauraveṇātha vayasā rājā yauvanamāsthitaḥ //
MPur, 24, 68.1 yayāteścātha vayasā rājyaṃ pūrurakārayat /
MPur, 25, 14.1 atha devā bhayodvignāḥ kāvyāduśanasastadā /
MPur, 25, 33.2 uvāca vacanaṃ kāle devayānyatha bhārgavam //
MPur, 25, 40.1 devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt /
MPur, 25, 45.3 ṛṣeḥ suputraṃ tamathāpi pautraṃ kathaṃ na śoce yamahaṃ na rudyām //
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 26, 15.1 āpṛcche tvāṃ gamiṣyāmi śivamastvatha me pathi /
MPur, 27, 2.1 sarva eva samāgamya śatakratumathābruvan /
MPur, 27, 14.1 atha taṃ deśamabhyāgādyayātirnahuṣātmajaḥ /
MPur, 27, 22.2 tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ /
MPur, 30, 1.2 atha dīrgheṇa kālena devayānī nṛpottama /
MPur, 30, 28.2 tvaritaṃ devayānyātha preṣitā piturātmanaḥ /
MPur, 31, 10.2 atha niṣkramya rājāsau tasminkāle yadṛcchayā /
MPur, 32, 17.2 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā //
MPur, 34, 2.1 pauraveṇātha vayasā yayātirnahuṣātmajaḥ /
MPur, 38, 12.2 evaṃ bruvāṇaṃ nṛpatiṃ yayātimathāṣṭakaḥ punarevānvapṛcchat /
MPur, 39, 15.1 sa jāyamāno'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ /
MPur, 40, 7.1 daśaiva pūrvāndaśa cāparāṃstu jñātīṃstathātmānamathaikaviṃśam /
MPur, 40, 16.3 atha lokamimaṃ jitvā lokaṃ cāpi jayetparam /
MPur, 40, 16.5 athāsya lokaiḥ sarvo yaḥ so 'mṛtatvāya kalpate //
MPur, 42, 20.2 rājantyetānyatha sarvāṇi rājñi śibau sthitānyapratime subuddhyā /
MPur, 42, 21.2 athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam /
MPur, 43, 2.1 pūjayāmāsa nṛpatirvidhivaccātha śaunakam /
MPur, 44, 18.1 atha caitrarathivīro jajñe vipuladakṣiṇaḥ /
MPur, 44, 45.1 janturjajñe'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ /
MPur, 44, 52.1 saṃyojya mantramevātha parṇāśājalamaspṛśat /
MPur, 44, 53.2 cintayātha parītātmā jagāmātha viniścayam //
MPur, 44, 53.2 cintayātha parītātmā jagāmātha viniścayam //
MPur, 44, 54.2 jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ //
MPur, 44, 55.1 atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
MPur, 44, 56.1 atha sā navame māsi suṣuve saritāṃ varā /
MPur, 44, 61.1 atha kaṅkasya duhitā suṣuve caturaḥ sutān /
MPur, 44, 62.2 kapotaromā tasyātha taittiristasya cātmajaḥ //
MPur, 44, 77.1 bhajamānasya putro'tha rathimukhyo vidūrathaḥ /
MPur, 45, 11.1 atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ /
MPur, 45, 18.1 tataste yādavāḥ sarve vāsudevamathābruvan /
MPur, 45, 20.1 atha vratavatī tasmādbhaṅgakārāttu pūrvajāt /
MPur, 45, 34.2 na sa mithyābhiśāpena abhiśāpyo 'tha kenacit //
MPur, 46, 7.1 atha sakhyena vṛddhe'sau kuntibhoje sutāṃ dadau /
MPur, 47, 1.2 atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ /
MPur, 47, 10.1 atha kāmānmahābāhurdevakyāḥ samapūrayat /
MPur, 47, 34.3 yuge tv atha parāvṛtte kāle praśithile prabhuḥ //
MPur, 47, 62.1 yajñe devānatha gataṃ ditijāḥ kāvyamāhvayan /
MPur, 47, 71.1 tataḥ kāvyo'nucintyātha brāhmaṇo vacanaṃ hitam /
MPur, 47, 185.3 buddhiṃ cakre tataḥ so 'tha yājyānāṃ pratyavekṣaṇe //
MPur, 47, 202.2 iti vyāhṛtya tānkāvyo jagāmātha yathāgatam //
MPur, 47, 205.1 aho vivañcitāḥ smeti parasparamathābruvan /
MPur, 47, 255.2 nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā //
MPur, 48, 32.2 athośija iti khyāta āsīdvidvānṛṣiḥ purā /
MPur, 48, 61.1 evamukto'tha devarṣistathāstvityuktavān prabhuḥ /
MPur, 48, 71.1 tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe /
MPur, 48, 94.1 atha dharmarathasyābhūtputraścitrarathaḥ kila /
MPur, 48, 95.2 atha dāśarathir vīraścaturaṅgo mahāyaśāḥ //
MPur, 48, 100.1 atha bhadrarathasyāsīd bṛhatkarmā janeśvaraḥ /
MPur, 49, 10.2 ṛṣyantamatha duṣyantaṃ pravīram anadhaṃ tathā //
MPur, 49, 48.1 bṛhadanor bṛhanto'tha bṛhantasya bṛhanmanāḥ /
MPur, 49, 50.1 atha senajitaḥ putrāś catvāro lokaviśrutāḥ /
MPur, 49, 52.1 pṛthusenasya paurastu paurānnīpo 'tha jajñivān /
MPur, 49, 70.3 atha satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān //
MPur, 49, 73.2 atha rukmarathasyāsīt supārśvo nāma pārthivaḥ //
MPur, 50, 13.2 maitrāyaṇāvaraḥ so 'tha maitreyastu tataḥ smṛtaḥ //
MPur, 50, 15.1 atha caidyavarādvidvānsudāsastasya cātmajaḥ /
MPur, 50, 21.1 kṛṣyatastu mahārājo varṣāṇi subahūnyatha /
MPur, 50, 66.1 athāśvamedhena tataḥ śatānīkasya vīryavān /
MPur, 51, 11.1 atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate /
MPur, 51, 47.1 anāgataiḥ suraiḥ sārdhaṃ vatsyanto'nāgatāstvatha /
MPur, 52, 23.1 oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā /
MPur, 52, 23.1 oṃ oṃ brahmaṇā cātha sūryeṇa viṣṇunātha śivena vā /
MPur, 53, 30.2 yaḥ pradadhannaraḥ so'tha svargaloke mahīyate //
MPur, 54, 27.2 nakṣatrapuruṣajñāya viprāyātha visarjayet //
MPur, 54, 30.2 ātmanā vātha pitṛbhistatsarvaṃ kṣayamāpnuyāt //
MPur, 54, 31.1 iti paṭhati śṛṇoti vātibhaktyā puruṣavaro vratamaṅganātha kuryāt /
MPur, 55, 4.2 sūryasya cātha saṃkrāntistithiḥ sā sārvakāmikī //
MPur, 55, 14.2 sārpe'tha mauliṃ vibudhapriyāya maghāsu karṇāviti gogaṇeśe //
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
MPur, 55, 31.2 nābhyeti rogaṃ na ca śokaduḥkhaṃ yā vātha nārī kurute'tibhaktyā //
MPur, 57, 6.2 somāya varadāyātha viṣṇave ca namo namaḥ //
MPur, 57, 14.2 suptvātha bhūmau punarutthitena snātvā ca viprāya haviṣyayuktaḥ //
MPur, 57, 15.2 saṃprāśya gomūtram amāṃsam annam akṣāram aṣṭāvatha viṃśatiṃ ca /
MPur, 57, 16.2 amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ /
MPur, 57, 19.1 rohiṇīcandramithunaṃ kārayitvātha kāñcanam /
MPur, 57, 21.1 śvetāmatha suvarṇāsyāṃ khurai raupyaiḥ samanvitām /
MPur, 58, 8.1 nava saptātha vā pañca nātiriktā nṛpātmaja /
MPur, 58, 31.2 ṛtvigbhiścātha hotavyaṃ vāruṇaireva sarvataḥ //
MPur, 58, 40.2 evaṃ kṣapātivāhyātha vidhiyuktena karmaṇā //
MPur, 58, 41.1 tataḥ prabhāte vimale saṃjāte'tha śataṃ gavām /
MPur, 58, 41.3 pañcāśadvātha ṣaṭtriṃśatpañcaviṃśatirapyatha //
MPur, 58, 41.3 pañcāśadvātha ṣaṭtriṃśatpañcaviṃśatirapyatha //
MPur, 58, 46.1 atharvaṇena saṃsnātāṃ punarmāmetyatheti ca /
MPur, 58, 50.2 bhojanīyaṃ yathāśakti pañcāśadvātha viṃśatiḥ /
MPur, 60, 16.1 tayā sahaiva deveśaṃ tṛtīyāyām athārcayet /
MPur, 60, 42.2 sthāpayitvātha śayane brāhmaṇāya nivedayet //
MPur, 60, 48.1 śṛṇuyādapi yaścaiva pradadyādatha matim /
MPur, 60, 49.2 kṛtamatha varuṇena nandinā vā kim u jananātha tato yadudbhavaḥ syāt //
MPur, 61, 1.2 bhūrloko'tha bhuvarlokaḥ svarloko'tha maharjanaḥ /
MPur, 61, 1.2 bhūrloko'tha bhuvarlokaḥ svarloko'tha maharjanaḥ /
MPur, 61, 31.3 prakṣiptamatha saṃjātau dvāveva munisattamau //
MPur, 61, 35.1 atha brahmaṇa ādeśāllocaneṣvavasannimiḥ /
MPur, 61, 49.2 yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit //
MPur, 62, 4.3 narāṇāmatha nārīṇāmārādhanamanuttamam //
MPur, 62, 5.1 nabhasye vātha vaiśākhe puṇyamārgaśirasya ca /
MPur, 62, 7.2 dhārayedatha raktāni nārī cedatha saṃyatā //
MPur, 62, 7.2 dhārayedatha raktāni nārī cedatha saṃyatā //
MPur, 62, 24.3 kadambairatha mālatyā śrāvaṇe pūjayetsadā //
MPur, 62, 30.2 lalitā kamalā gaurī satī rambhātha pārvatī //
MPur, 62, 32.2 aṣṭau ṣaḍvāpyatha punaścānumāsaṃ samarcayet //
MPur, 62, 35.1 garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī /
MPur, 63, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 63, 16.1 pānakaṃ jyeṣṭhamāse tu āṣāḍhe cātha jīrakam /
MPur, 63, 19.1 laḍḍukāñchvetavarṇāṃśca saṃyāvamatha pūrikāḥ /
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 64, 6.1 mādhavyai ca tathā nābhimatha śambhorbhavāya ca /
MPur, 64, 28.1 ānandadāṃ sakaladuḥkhaharāṃ tṛtīyāṃ yā strī karotyavidhavā vidhavātha vāpi /
MPur, 65, 1.2 athānyāmapi vakṣyāmi tṛtīyāṃ sarvakāmadām /
MPur, 68, 29.2 saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ //
MPur, 69, 3.2 svalpakenātha tapasā mahatphalamihocyatām //
MPur, 69, 8.1 dvaipāyana ṛṣistadvadrauhiṇeyo'tha keśavaḥ /
MPur, 69, 19.2 yadyaṣṭamīcaturdaśyordvādaśīṣvatha bhārata /
MPur, 69, 28.1 gavyena payasā siddhāṃ kṛsarāmatha vāgyataḥ /
MPur, 69, 36.2 daśahastamathāṣṭau vā karānkuryādviśāṃ pate //
MPur, 69, 38.2 chidreṇa jalasampūrṇamatha kṛṣṇājinasthitaḥ /
MPur, 70, 33.2 yadā sūryadine hastaḥ puṣyo yātha punarvasuḥ //
MPur, 72, 11.2 atha tadbhīmavaktrasya svedabindurlalāṭajaḥ //
MPur, 72, 24.2 atha tadvacanaṃ śrutvā bhārgavasya mahātmanaḥ /
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 72, 41.2 caturo vātha vā tasya yatpuṇyaṃ tadvadāmi te //
MPur, 72, 42.2 viṣṇau vātha śive bhaktaḥ saptadvīpādhipo bhavet //
MPur, 73, 1.2 athātaḥ śṛṇu bhūpāla pratiśukraṃ praśāntaye /
MPur, 73, 2.1 rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ /
MPur, 73, 8.1 pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ /
MPur, 76, 2.2 tāmupoṣyātha kamalaṃ kārayitvā tu kāñcanam //
MPur, 77, 8.2 bhuñjītātailalavaṇaṃ svayamapyatha vāgyataḥ //
MPur, 77, 11.1 sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā /
MPur, 77, 11.2 daśabhirvātha niṣkeṇa tadardhenāpi śaktitaḥ //
MPur, 78, 6.2 yathāśaktyatha bhuñjīta māṃsatailavivarjitam //
MPur, 78, 11.1 yaḥ paśyatīdaṃ śṛṇuyācca martyaḥ paṭhecca bhaktyātha matiṃ dadāti /
MPur, 79, 1.2 athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm /
MPur, 80, 1.2 athānyāmapi vakṣyāmi śobhanāṃ śubhasaptamīm /
MPur, 80, 4.1 atha kṛtvā tilaprasthaṃ tāmrapātreṇa saṃyutam /
MPur, 82, 10.3 ityevaṃ racayitvā tau dhūpadīpairathārcayet //
MPur, 83, 8.2 vivāhotsavayajñeṣu dvādaśyāmatha vā punaḥ //
MPur, 83, 15.1 brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt /
MPur, 83, 17.2 vāsāṃsi paścādatha karburāṇi raktāni caivottarato ghanālī //
MPur, 83, 21.2 kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam //
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 83, 25.1 mākṣīkabhadrasarasātha vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya /
MPur, 83, 25.2 homaścaturbhiratha vedapurāṇavidbhirdāntair anindyacaritākṛtibhirdvijendraiḥ //
MPur, 83, 36.1 snātvātha gurave dadyānmadhyamaṃ parvatottamam /
MPur, 84, 1.2 athātaḥ sampravakṣyāmi lavaṇācalamuttamam /
MPur, 86, 1.2 atha pāpaharaṃ vakṣye suvarṇācalamuttamam /
MPur, 88, 1.2 athātaḥ sampravakṣyāmi kārpāsācalamuttamam /
MPur, 92, 1.2 athātaḥ sampravakṣyāmi śarkarāśailamuttamam /
MPur, 92, 34.2 śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so'pi divaṃ prayāti //
MPur, 93, 20.3 citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet //
MPur, 93, 27.1 arkaḥ palāśakhadirāvapāmārgo'tha pippalaḥ /
MPur, 93, 49.1 athābhiṣekamantreṇa vādyamaṅgalagītakaiḥ /
MPur, 93, 87.2 daśahastamathāṣṭau vā hastānkuryādvidhānataḥ //
MPur, 93, 96.2 aṅgulocchrayasaṃyuktaṃ vapradvayamathopari //
MPur, 93, 115.2 yāvatkalpaśatānyaṣṭāvatha mokṣamavāpnuyāt //
MPur, 93, 133.1 suparṇamatha vairājamāgneyaṃ rudrasaṃhitām /
MPur, 93, 153.2 ripurūpasya śakalānyathaivāgnau viniṣkṣipet //
MPur, 95, 38.1 yā vātha nārī kurute'tibhaktyā bhartāramāpṛcchya sutāngurūnvā /
MPur, 96, 2.2 dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā /
MPur, 96, 5.2 āmrātakaṃ kapitthāni kaliṅgamatha vālukam //
MPur, 96, 8.1 audumbaraṃ nārikelaṃ drākṣātha bṛhatīdvayam /
MPur, 96, 13.2 dhenvā sahaiva śāntāya viprāyātha kuṭumbine /
MPur, 97, 13.1 arghyaṃ dattvā visṛjātha niśi tailavivarjitam /
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 97, 20.1 yaḥ paṭhedapi śṛṇoti mānavaḥ paṭhyamānamatha vānumodate /
MPur, 98, 1.2 athānyadapi vakṣyāmi saṃkrāntyudyāpane phalam /
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 98, 11.3 daurgatyayuktaḥ kapilāmathaikāṃ nivedayedbrāhmaṇapuṃgavāya //
MPur, 98, 12.1 haimīṃ ca dadyātpṛthivīṃ saśeṣāmākārya rūpyāmatha vā ca tāmrīm /
MPur, 98, 15.1 iti paṭhati śṛṇoti vātha bhaktyā vidhimakhilaṃ ravisaṃkramasya puṇyam /
MPur, 99, 20.3 vaiṣṇavo vātha śaivo vā bhavejjanmani janmani //
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
MPur, 100, 13.3 kṣutpīḍitenātha tadā na kiṃcidāsāditaṃ dhānyaphalāmiṣādyam //
MPur, 100, 14.1 athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ /
MPur, 100, 14.2 padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam //
MPur, 100, 16.2 atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ //
MPur, 100, 22.1 athānaṅgavatī tuṣṭā tayordhanaśatatrayam /
MPur, 100, 22.2 dīyatāmādideśātha kaladhautaśatatrayam //
MPur, 100, 37.1 iti kaluṣatridāraṇaṃ janānāmapi paṭhatīha śṛṇoti cātha bhaktyā /
MPur, 101, 1.2 athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām /
MPur, 101, 45.1 vaiśākhe puṣpalavaṇaṃ varjayitvātha gopradaḥ /
MPur, 101, 72.2 satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ /
MPur, 102, 31.2 evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam /
MPur, 106, 43.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
MPur, 110, 8.2 bhogavatyatha yā caiṣā vedireṣā prajāpateḥ //
MPur, 112, 19.2 yathoktenātha vidhinā parāṃ nirvṛtimāgamat //
MPur, 112, 21.2 evamuktvātha nandīśastatraivāntaradhīyata /
MPur, 113, 47.2 jambūvṛkṣastathāśvattho vipule'tha vaṭaḥ param //
MPur, 114, 5.2 athāhaṃ varṇayiṣyāmi varṣe'sminbhārate prajāḥ /
MPur, 114, 8.2 nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ //
MPur, 114, 34.1 tāsāṃ nadyupanadyaśca śataśo'tha sahasraśaḥ /
MPur, 114, 43.1 atrayo'tha bharadvājāḥ prasthalāḥ sadaserakāḥ /
MPur, 117, 21.2 babhrāma tatraiva mudā sametaḥ sthānaṃ tadā kiṃcidathāsasāda //
MPur, 118, 56.1 urabhrāṃśca tathā meṣānsāraṅgānatha kūkurān /
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
MPur, 119, 5.1 tam ucchritam athātyantaṃ gambhīraṃ parivartulam /
MPur, 119, 14.2 rājāvartasya mukhyasya rucirākṣasya cāpyatha //
MPur, 119, 36.1 ajñātavastucaritaṃ pratiṣṭhitam athātriṇā /
MPur, 120, 12.2 tāḍyamānātha kāntena prītiṃ kācidupāyayau //
MPur, 120, 39.1 evamastvityathoktastaiḥ sa tu rājā purūravāḥ /
MPur, 122, 49.1 atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ /
MPur, 122, 74.2 anyāstābhyo'pi saṃjātāḥ śataśo'tha sahasraśaḥ //
MPur, 123, 45.2 pareṇa puṣkarasyātha āvṛtyāvasthito mahān //
MPur, 124, 6.2 maṇḍalaṃ bhāskarasyātha yojanaistannibodhata //
MPur, 124, 29.2 suṣāyāmatha vāruṇyāmuttiṣṭhansa tu dṛśyate //
MPur, 124, 30.2 suṣāyāmatha vāruṇyāṃ madhyāhne tu raviryadā //
MPur, 124, 44.2 madhyena puṣkarasyātha bhramate dakṣiṇāyane //
MPur, 124, 87.2 lekhāprabhṛtyathāditye trimuhūrtāgate tu vai //
MPur, 125, 42.2 athāṅgāni tu sūryasya pratyaṅgāni rathasya ca /
MPur, 126, 1.3 tato vahatyathādityaṃ bahubhir ṛṣibhiḥ saha //
MPur, 126, 38.2 vṛṣṭyābhivṛṣṭābhir athauṣadhībhirmartyā athānnena kṣudhaṃ jayanti //
MPur, 126, 38.2 vṛṣṭyābhivṛṣṭābhir athauṣadhībhirmartyā athānnena kṣudhaṃ jayanti //
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
MPur, 126, 41.2 punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ //
MPur, 127, 1.3 atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ //
MPur, 127, 22.1 uttānapādastasyātha vijñeyaḥ sottaro hanuḥ /
MPur, 128, 75.2 grahāntaram athaikaikamūrdhvaṃ nakṣatramaṇḍalāt //
MPur, 129, 13.2 atha tāndānavānbrahmā tapasā tapanaprabhān //
MPur, 130, 13.2 rukmarūpyāyasānāṃ ca śataśo'tha sahasraśaḥ //
MPur, 131, 17.1 athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca /
MPur, 131, 36.2 svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca //
MPur, 131, 39.1 atha daivaparidhvastā dānavāstripurālayāḥ /
MPur, 131, 48.2 aśokaṃ ca varāśokaṃ sarvartukamathāpi ca //
MPur, 132, 20.2 āgamya tamajaṃ devamatha taṃ nīlalohitam /
MPur, 133, 37.1 kṛṣṇānyatha ca pītāni śvetamāñjiṣṭhakāni ca /
MPur, 133, 41.2 tejasaḥ samavāyo'tha ceṣostejo rathāṅgadhṛk //
MPur, 133, 55.1 devo dṛṣṭvātha vedāṃstān abhīrugrahayān bhayāt /
MPur, 133, 67.2 marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ //
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 134, 32.1 atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ /
MPur, 136, 44.1 sūditānatha tāndaityānanye dānavapuṃgavāḥ /
MPur, 136, 46.1 athaike dānavāḥ prāpya vāpīprakṣepaṇād asūn /
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
MPur, 137, 4.1 atha tānmlānamanasastadā tāmarasānanaḥ /
MPur, 137, 29.1 atha cārupatākabhūṣitaṃ paṭahāḍambaraśaṅkhanāditam /
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 138, 24.2 skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ //
MPur, 138, 56.1 atha yamavaruṇamṛdaṅgaghoṣaiḥ paṇavaḍiṇḍimajyāsvanapraghoṣaiḥ /
MPur, 139, 32.2 āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti //
MPur, 139, 33.1 geyaṃ pravṛttaṃ tvatha śodhayanti kecitpriyāṃ tatra ca sādhayanti /
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 140, 40.1 atha vajradharo yamo'rthadaḥ sa ca nandī sa ca ṣaṇmukho guhaḥ /
MPur, 140, 44.1 atha daityapurābhāve puṣyayogo babhūva ha /
MPur, 140, 50.1 atha nandīśvarastūrṇaṃ manomārutavadbalī /
MPur, 140, 73.1 sagopuro mandarapādakalpaḥ prākāravaryastripure ca so'tha /
MPur, 141, 5.2 amāvāsyāṃ nivasata ekasminnatha maṇḍale //
MPur, 141, 12.2 nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai //
MPur, 141, 57.2 ārtavā ṛtavo'thābdā devāstānbhāvayanti hi //
MPur, 142, 24.3 aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate //
MPur, 142, 40.2 atha tretāyugasyādau manuḥ saptarṣayaśca ye /
MPur, 142, 46.1 pramāṇeṣvatha siddhānāmanyeṣāṃ ca pravartate /
MPur, 142, 46.2 mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ /
MPur, 143, 20.2 yaṣṭavyaṃ paśubhirmedhyairatha mūlaphalairapi //
MPur, 144, 29.2 dvāparasyāṃśaśeṣe tu pratipattiḥ kaleratha //
MPur, 144, 53.1 pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ /
MPur, 144, 80.1 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā /
MPur, 144, 81.1 niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha /
MPur, 144, 81.1 niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha /
MPur, 144, 83.1 valkalānyatha vāsāṃsi adhaḥśayyāśca sarvaśaḥ /
MPur, 145, 20.1 atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai /
MPur, 145, 20.1 atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai /
MPur, 145, 26.1 atha devāśca pitara ṛṣayaścaiva mānuṣāḥ /
MPur, 145, 75.2 sāṃsiddhikānyathaitāni apratītāni tasya vai //
MPur, 145, 98.1 ūrṣo'tha jamadagniśca vedaḥ sārasvatastathā /
MPur, 145, 100.1 aṅgirāścaiva tritaśca bharadvājo'tha lakṣmaṇaḥ /
MPur, 145, 102.2 pṛṣadaśvo virūpaśca kāvyaścaivātha mudgalaḥ //
MPur, 145, 106.2 atrir ardhasvanaścaiva śāvāsyo'tha gaviṣṭhiraḥ //
MPur, 145, 113.2 agastyo'tha dṛḍhadyumna indrabāhustathaiva ca //
MPur, 148, 5.1 tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam /
MPur, 150, 1.2 atha grasanamālokya yamaḥ krodhavimūrchitaḥ /
MPur, 150, 9.1 utplutyātha yamastasmānmahiṣānniṣpatiṣyataḥ /
MPur, 150, 14.1 grasano labdhasaṃjño'tha yamasya prāhiṇodgadām /
MPur, 150, 19.2 nihatyātha gadāṃ daṇḍastato grasanamūrdhani //
MPur, 150, 57.2 cicheda jyāmathaikena tailadhautena dānavaḥ //
MPur, 150, 69.1 padātiratha vitteśo gadāmādāya bhairavīm /
MPur, 150, 82.1 athāsya hṛdayaṃ bhittvā jagāma dharaṇītalam /
MPur, 150, 87.2 atha dṛṣṭvā tu durdharṣaṃ kujambho rākṣaseśvaram //
MPur, 150, 93.1 labdhasaṃjño'tha jambhastu dhanādhyakṣapadānugān /
MPur, 150, 95.1 dhaneśo labdhasaṃjño'tha tāmavasthāṃ vilokya tu /
MPur, 150, 101.1 athābhimukham āyāntaṃ daityaṃ dṛṣṭvā dhanādhipaḥ /
MPur, 150, 106.2 rakṣiṇo mukuṭasyātha niṣpipeṣa niśācarān //
MPur, 150, 107.1 tānpramathyātha danujo mukuṭaṃ tatsvake rathe /
MPur, 150, 109.1 kujambhenātha saṃsakto rajanīcaranandanaḥ /
MPur, 150, 114.1 vijṛmbhatyatha sāvitre paramāstre pratāpini /
MPur, 150, 117.2 athādāya dhanurghoramiṣūṃścāśīviṣopamān //
MPur, 150, 154.2 jagaddīpo'tha bhagavāñjagrāha vitataṃ dhanuḥ //
MPur, 150, 159.2 kāṃścit pipeṣātha rathasya vegātkāṃścitkrudhā coddhatamuṣṭipātaiḥ //
MPur, 150, 195.1 jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān /
MPur, 150, 216.2 athāpaśyanta daiteyā viyati jyotirmaṇḍalam //
MPur, 151, 10.1 asambhrānto raṇe viṣṇuratha jagrāha kārmukam /
MPur, 151, 15.1 cichedātha dhanurviṣṇornimirbhallena dānavaḥ /
MPur, 151, 19.2 taṃ mumocātha vegena nimimuddiśya dānavam //
MPur, 152, 8.1 śrānto'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava /
MPur, 152, 14.2 mathanaṃ sarathaṃ roṣānniṣpipeṣātha roṣataḥ //
MPur, 152, 15.1 sa papātātha daityendraḥ kṣayakāle'calo yathā /
MPur, 152, 20.1 athācyuto'pi vijñāya dānavasya cikīrṣitam /
MPur, 152, 21.1 mahiṣasyātha sasṛje bāṇaughaṃ garuḍadhvajaḥ /
MPur, 152, 33.2 gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ //
MPur, 152, 36.1 atha saṃjñāmavāpyāśu garuḍo'pi sakeśavaḥ /
MPur, 153, 2.2 athāyānnikaṭe viṣṇoḥ sureśaḥ pākaśāsanaḥ //
MPur, 153, 5.2 athāgresarasaṃpattyā rathino jayamāpnuyuḥ //
MPur, 153, 10.2 athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ //
MPur, 153, 29.1 āyāntīm avalokyātha surasenāṃ gajāsuraḥ /
MPur, 153, 36.1 atha vidravamāṇaṃ tadbalaṃ prekṣya samantataḥ /
MPur, 153, 43.2 upasthitārtirdaityo'tha pracalatkarṇapallavaḥ //
MPur, 153, 62.2 sa hato mudgareṇātha śakrakuñjara āhave //
MPur, 153, 82.2 śakro'tha krodhasaṃrambhānna viśeṣayate yadā //
MPur, 153, 85.1 athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ /
MPur, 153, 87.1 athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ /
MPur, 153, 90.1 rathāśvānso'hanatkṣipraṃ śataśo'tha sahasraśaḥ /
MPur, 153, 92.2 vitānakena tenātha praśamaṃ mausale gate //
MPur, 153, 98.2 vijṛmbhatyatha caiṣīke paramāstre'tidurdhare //
MPur, 153, 102.1 tataḥ pratihataḥ so'tha daityendraḥ pratibhānavān /
MPur, 153, 102.2 vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām //
MPur, 153, 106.1 vāyavyāstrabalenātha nirdhūte meghamaṇḍale /
MPur, 153, 112.1 nivṛttaśailamāyo'tha dānavendro madotkaṭaḥ /
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 153, 169.1 athābhimukham āyāntaṃ navabhirnataparvabhiḥ /
MPur, 153, 182.1 athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt /
MPur, 153, 188.1 athānamya cāpaṃ haristīkṣṇabāṇair hanatsārathiṃ daityarājasya hṛdyam /
MPur, 153, 190.2 dṛṣṭvā mudgaram āyāntam anivāryamathāmbare //
MPur, 154, 28.1 atha viṣṇumukhairdevaiḥ śvasanaḥ pratibodhitaḥ /
MPur, 154, 112.1 devarṣimatha sasmāra kāryasādhanasatvaram /
MPur, 154, 147.2 nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ //
MPur, 154, 161.1 ayuktamatha vaktavyam aprāpyamapi sāṃpratam /
MPur, 154, 211.2 provāca pañcabāṇo'tha vākyaṃ bhītaḥ śatakratum //
MPur, 154, 215.1 pramādādatha vibhraśyedīśaṃ prati vicintyatām /
MPur, 154, 235.2 śaṃkarastamathākarṇya madhuraṃ madanāśrayam //
MPur, 154, 240.2 hṛdayānnirgataḥ so'tha vāsanāvyasanātmakaḥ //
MPur, 154, 241.2 anuyāto'tha hṛdyena mitreṇa madhunā saha //
MPur, 154, 274.1 atha nāradavākyena codito himabhūdharaḥ /
MPur, 154, 283.2 stutavatyatha saṃstutyā tato māṃ giriśo'bravīt //
MPur, 154, 358.2 atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat //
MPur, 154, 362.1 athānāditvamasyāsti sāmānyāttu tadātmanā /
MPur, 154, 363.1 bhavadbhiryasya no dṛṣṭamantaragramathāpi vā /
MPur, 154, 371.1 yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ /
MPur, 154, 385.2 ityukto munibhiḥ so'tha gauravāttānuvāca saḥ //
MPur, 154, 400.1 athādya ekastvamavādi nānyathā jagattathā nirghṛṇatāṃ tava spṛśet /
MPur, 154, 483.1 praṇatenācalendreṇa pūjito'tha caturmukhaḥ /
MPur, 154, 555.0 ityevamaṅke nidhāyātha taṃ paryacumbatkapole kalavādinam //
MPur, 155, 16.1 avaṣṭabdham athāsphālya vāsaḥ śaṃkarapāṇinā /
MPur, 156, 23.2 alakṣito gaṇeśena praviṣṭo'tha purāntakam //
MPur, 156, 24.1 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ /
MPur, 158, 21.1 atha rudro mahāgaurīṃ gaurīṃ dṛṣṭvā tu sundarīm /
MPur, 158, 26.2 pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ //
MPur, 159, 40.1 atha gāthā /
MPur, 160, 5.2 bālatvādatha te buddhirevaṃ svalpārthadarśinī //
MPur, 160, 9.2 kumārastaṃ nirasyātha vajreṇāmoghavarcasā //
MPur, 160, 18.2 vidruteṣvatha daityeṣu hateṣu ca samantataḥ //
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha vā //
MPur, 161, 24.1 labdhamātre vare cātha sarvāḥ so'bādhata prajāḥ /
MPur, 161, 35.2 athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ //
MPur, 161, 74.2 divyātha saurabheyī ca samīcī puñjikasthalī //
MPur, 161, 78.1 tamapratimakarmāṇaṃ śataśo'tha sahasraśaḥ /
MPur, 162, 17.1 siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ /
MPur, 162, 19.1 sarvāstrāṇāmatha jyeṣṭhaṃ daṇḍamantraṃ sudāruṇam /
MPur, 162, 22.1 vāyavyaṃ mathanaṃ caiva kāpālamatha kaiṅkaram /
MPur, 163, 32.1 āvahaḥ pravahaścaiva vivaho'tha hyudāvahaḥ /
MPur, 163, 61.1 yamunā tvatha kāverī kṛṣṇaveṇā ca nimnagā /
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
MPur, 164, 27.2 yāḥ kathāścaiva vartante śrutayo vātha tatparāḥ /
MPur, 167, 9.2 acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva //
MPur, 167, 10.1 pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ /
MPur, 167, 31.1 tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ /
MPur, 167, 47.2 tasmai bhagavate bhaktyā namaskāramathākarot //
MPur, 168, 4.2 anantarormibhiḥ sūkṣmamatha chidramabhūtpurā //
MPur, 169, 1.2 atha yogavatāṃ śreṣṭhamasṛjadbhūritejasam /
MPur, 169, 14.2 proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ //
MPur, 170, 14.3 āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai //
MPur, 170, 30.1 varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ /
MPur, 171, 3.1 athānyadrūpamāsthāya śaṃbhurnārāyaṇo'vyayaḥ /
MPur, 171, 15.1 tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha /
MPur, 171, 21.1 na reme'tha tato brahmā prabhurekastapaścaran /
MPur, 171, 28.1 athaivādbhutamityete jñeyāḥ paitāmaharṣayaḥ /
MPur, 171, 29.2 tāmrā krodhātha suratā vinatā kadrureva ca //
MPur, 171, 39.1 mṛgavyādhaḥ kapardī ca dahano'theśvaraśca vai /
MPur, 175, 13.2 tāmasenāstrajālena tamobhūtam athākarot //
Meghadūta
Megh, Pūrvameghaḥ, 52.1 brahmāvartaṃ janapadam atha chāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.2 kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 4.1 athāyaṃ siddhopasaṃgrahaḥ //
NyāBh zu NyāSū, 3, 2, 40, 9.1 atha kebhyaḥ smṛtir utpadyata iti smṛtiḥ khalu //
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 18.2 strīpuṃsayoś ca saṃbandho dāyabhāgo 'tha sāhasam //
NāSmṛ, 1, 2, 9.2 na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā //
NāSmṛ, 2, 1, 11.2 ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi vā //
NāSmṛ, 2, 1, 112.1 atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt /
NāSmṛ, 2, 4, 2.1 adeyam atha deyaṃ ca dattaṃ cādattam eva ca /
NāSmṛ, 2, 5, 7.1 iṣṭataḥ svāminaś cāṅgair upasthānam athāntataḥ /
NāSmṛ, 2, 5, 13.2 anuśāsyātha viśvāsyaḥ śāsyo rājñānyathā guruḥ //
NāSmṛ, 2, 5, 30.2 athopagamayed enaṃ sa vikrītād anantaraḥ //
NāSmṛ, 2, 5, 41.2 adāsa iti coktvā triḥ prāṅmukhaṃ tam athotsṛjet //
NāSmṛ, 2, 11, 7.1 atha ced anṛtaṃ brūyuḥ sāmantās tadviniścaye /
NāSmṛ, 2, 11, 32.2 atha sarpeṇa daṣṭo vā giryagrāt patito 'pi vā //
NāSmṛ, 2, 12, 2.2 varaṇād grahaṇaṃ pāṇeḥ saṃskāro 'tha dvilakṣaṇaḥ //
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 13, 42.1 svān bhāgān yadi dadyus te vikrīṇīrann athāpi vā /
NāSmṛ, 2, 19, 57.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
NāSmṛ, 2, 19, 69.1 vārttāṃ trayīṃ cāpy atha daṇḍanītim rājānuvartet saṃtatāpramattaḥ /
NāSmṛ, 2, 20, 26.2 pratyānītasya tasyātha sa viśuddho bhaven naraḥ //
Nāṭyaśāstra
NāṭŚ, 1, 8.2 tretāyuge 'tha samprāpte manorvaivasvatasya tu //
NāṭŚ, 1, 39.1 vidyutaṃ śātajaṅghaṃ ca raudraṃ vīramathāpi ca /
NāṭŚ, 1, 42.1 parigṛhya praṇamyātha brahmā vijñāpito mayā /
NāṭŚ, 1, 42.2 athāha māṃ suraguruḥ kaiśikīmapi yojaya //
NāṭŚ, 1, 68.1 athāpaśyatsado vighnaiḥ samantāt parivāritam /
NāṭŚ, 1, 84.1 rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ /
NāṭŚ, 1, 86.1 varṇāścatvāra evātha stambheṣu viniyojitāḥ /
NāṭŚ, 1, 86.2 ādityāścaiva rudrāśca sthitāḥ stambhāntareṣvatha //
NāṭŚ, 1, 87.1 dhāraṇīṣvatha bhūtāni śālāsvapsarasastathā /
NāṭŚ, 1, 97.2 vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ //
NāṭŚ, 1, 114.1 etadraseṣu bhāveṣu sarvakarmakriyāsvatha /
NāṭŚ, 1, 118.2 devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām /
NāṭŚ, 2, 39.1 paścime ca vibhāge 'tha nepathyagṛhamādiśet /
NāṭŚ, 2, 83.2 stambhaṃ vā nāgadantaṃ vā vātāyanamathāpi vā //
NāṭŚ, 2, 87.2 bhittiṣvatha viliptāsu parimṛṣṭāsu sarvataḥ //
NāṭŚ, 3, 30.2 nāṭyasya mātṝśca tathā yakṣānatha saguhyakān //
NāṭŚ, 3, 37.2 śivaviṣṇumahendrādyāḥ saṃpūjyā modakairatha //
NāṭŚ, 4, 5.1 kasyacittvatha kālasya māmāhāmbujasambhavaḥ /
NāṭŚ, 4, 11.2 mahādevaśca suprītaḥ pitāmahamathābravīt //
NāṭŚ, 4, 20.2 ākṣiptako 'tha vijñeyastathā codghaṭṭitaḥ smṛtaḥ //
NāṭŚ, 4, 24.1 parivṛttacito 'tha syāttathā vaiśākharecitaḥ /
NāṭŚ, 4, 24.2 parāvṛtto 'tha vijñeyastathā caivāpyalātakaḥ //
NāṭŚ, 4, 25.1 pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca /
NāṭŚ, 4, 35.2 maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca //
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 94.2 ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset //
NāṭŚ, 4, 102.2 vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau //
NāṭŚ, 4, 122.2 sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet //
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
NāṭŚ, 4, 129.2 drutamutkṣipya caraṇaṃ purastādatha pātayet //
NāṭŚ, 6, 20.1 suptaṃ vibodho 'marṣaścāpyavahitthamathogratā /
NāṭŚ, 6, 22.1 stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
NāṭŚ, 6, 22.1 stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ /
NāṭŚ, 6, 29.2 praveśākṣepaniṣkrāmaprāsādikamathāntaram //
NāṭŚ, 6, 64.1 atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ /
NāṭŚ, 6, 67.1 atha vīro nāmottamaprakṛtirutsāhātmakaḥ /
NāṭŚ, 6, 69.1 atha bhayānako nāma bhayasthāyibhāvātmakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 3.1 athāsyādisūtraṃ kim iti //
PABh zu PāśupSūtra, 1, 1, 4.1 atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 1, 9.1 tatra atha ataḥ iti dve pade naipātike //
PABh zu PāśupSūtra, 1, 1, 22.1 idaṃ tu vācyam atha śāstrādiḥ kaḥ iti //
PABh zu PāśupSūtra, 1, 1, 23.1 atrocyate athātaḥ paśupater ity eṣa tāvacchāstrādiḥ //
PABh zu PāśupSūtra, 1, 1, 26.1 pārimāṇyam athaśabdādiśivāntaṃ pravacanam //
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.7 atra pūrvaprakṛtāpekṣāyām athaśabdaḥ /
PABh zu PāśupSūtra, 1, 1, 40.9 śiṣyeṇodīritaṃ pūrvaṃ praśnam apekṣyoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 40.10 evam ayam athaśabdaḥ pṛṣṭaprativacanārtho 'sti /
PABh zu PāśupSūtra, 1, 1, 40.18 atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti /
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 2, 9.0 āha atha kasmin kāle sā kriyā kartavyeti //
PABh zu PāśupSūtra, 1, 6, 10.0 āha athaite snānaśayanānusnānādayo 'rthāḥ kva kartavyāḥ //
PABh zu PāśupSūtra, 1, 7, 1.1 atha bhasmanirmālyaval lokādiprasiddham āyatanam //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 9, 80.1 atha naṣṭe pavitre ca gṛhṇīyāt triṣu vai sakṛt /
PABh zu PāśupSūtra, 1, 9, 315.0 atha naivam anekāntaḥ //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 16, 22.0 āha atha kṛte prāṇāyāme yadi kaluṣaṃ na kṣīṇaṃ syāt tato 'nena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 18, 21.0 athāpi kaluṣam utpannaṃ pradhvastaṃ syāt tathāpi tadarthaṃ na kartavyāni //
PABh zu PāśupSūtra, 1, 24, 24.0 atha kim ayaṃ siddhas teṣāṃ svakṛtānāṃ rūpāṇāṃ saṃhāre śaktaḥ uta viśvāmitravad aśaktaḥ iti //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 1, 34, 6.0 āha īśvarāṇām api yayātiprabhṛtīnāṃ jarābhibhavanād atha kim ayaṃ jīryate neti //
PABh zu PāśupSūtra, 1, 35, 7.0 atha kim asya mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 5, 33.0 āha atheha tantre kathaṃ kāryakāraṇāvasthānam //
PABh zu PāśupSūtra, 2, 9, 7.0 athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
PABh zu PāśupSūtra, 3, 10, 6.0 āha athaitad avamānādisādhanameva kartavyam //
PABh zu PāśupSūtra, 3, 22, 1.0 atra athaśabdo ghorarūpopādhiko draṣṭavyaḥ ghorāṇi aśivāni aśāntāni ananugrahakārīṇītyarthaḥ //
PABh zu PāśupSūtra, 3, 25, 8.0 āha athaitāṃ rūpavibhūtiṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 3, 26, 4.0 atha katamo'yaṃ parigrahaḥ //
PABh zu PāśupSūtra, 4, 1, 8.0 athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa vā pāṭhaḥ //
PABh zu PāśupSūtra, 4, 9, 18.0 āha bahuvacanaprayogāt saṃdehaḥ atha kiyatāṃ yantrāṇām //
PABh zu PāśupSūtra, 4, 12, 11.0 athātmāpadeśo'tra kimasti neti //
PABh zu PāśupSūtra, 4, 22, 11.0 atha katamasmai puruṣāya //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 5, 5, 5.0 āha atha kathaṃ punaretad gamyate //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
PABh zu PāśupSūtra, 5, 14, 5.0 āha ādhārāttu kṛtvā saṃdehaḥ atha kutra tad bhaikṣyaṃ grāhyam //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
PABh zu PāśupSūtra, 5, 27, 6.0 āha atha yathāyaṃ bālavan niṣkalastathā kiṃ samānapuruṣaḥ //
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /
PABh zu PāśupSūtra, 5, 37, 19.0 atha kiṃ tānyeva yuktasya lakṣaṇāni iti //
PABh zu PāśupSūtra, 5, 38, 4.0 āha atha niṣkriyo'yamiti kathamavagamyate //
PABh zu PāśupSūtra, 5, 38, 20.0 āha atha sāṃkhyayogamuktāḥ kiṃ na viśeṣitāḥ //
PABh zu PāśupSūtra, 5, 39, 5.0 atha kimayamupacāraḥ //
PABh zu PāśupSūtra, 5, 39, 79.0 evam ayam athaśabdaḥ //
PABh zu PāśupSūtra, 5, 40, 6.0 athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 25.0 atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 4.1 so 'tha śabdādibhir duḥkhāntādīnām abhihitaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 22.1 atha kim idam avaśyatvaṃ nāmeti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 160.0 athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 18.0 atha kimetaddeśāvasthitimātreṇaivaite lābhāḥ prāpyante kalpavṛkṣadeśāvasthitivat //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 2.2 kiṃ svit tatpuruṣaḥ kiṃvā bahuvrīhir athocyatām //
SaṃSi, 1, 79.1 ghaṭavyāvṛttasaṃvittir atha na sphuratīti cet /
SaṃSi, 1, 79.2 tadvyāvṛttipadenāpi kiṃ saivoktātha vetarat /
SaṃSi, 1, 101.1 athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ /
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā //
SaṃSi, 1, 110.1 bhedāvabhāsagarbhatvād atha sarvajñatā mṛṣā /
SaṃSi, 1, 135.1 avidyāpratibaddhatvād atha sā nityasaty api /
SaṃSi, 1, 140.1 atha brahmāham asmīti saṃvittir vyaktir iṣyate /
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
SaṃSi, 1, 162.2 atha vā tasya te yad vā ta eva brahmasaṃjñinaḥ //
SaṃSi, 1, 165.2 tatsamūho 'tha vā brahma taruvṛndavanādivat //
Suśrutasaṃhitā
Su, Sū., 1, 1.1 athāto vedotpattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Sū., 1, 8.1 athāsya pratyaṅgalakṣaṇasamāsaḥ /
Su, Sū., 1, 17.4 atha tayor arthe devā indraṃ yajñabhāgena prāsādayan /
Su, Sū., 2, 1.1 athātaḥ śiṣyopanayanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 3, 1.1 athāto 'dhyayanasaṃpradānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 3, 4.2 prabhāṣaṇāgraharaṇāv ṛtucaryātha yāntrikaḥ //
Su, Sū., 4, 1.1 athātaḥ prabhāṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 5, 1.1 athāto 'gropaharaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 6, 1.1 athāta ṛtucaryamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 7, 1.1 athāto yantravidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 8, 1.1 athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 9, 1.1 athāto yogyāsūtrīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 10, 1.1 athāto viśikhānupraveśanīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 11, 1.1 athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 11, 11.1 athetarastrividho mṛdurmadhyastīkṣṇaś ca /
Su, Sū., 11, 11.3 athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca /
Su, Sū., 11, 11.4 athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet /
Su, Sū., 11, 11.10 athainam āgatapākam avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ //
Su, Sū., 11, 16.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ /
Su, Sū., 11, 20.1 atha cet sthiramūlatvāt kṣāradagdhaṃ na śīryate /
Su, Sū., 11, 28.1 atha naite kṣārakṛtyāḥ tadyathā durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ //
Su, Sū., 12, 1.1 athāto 'gnikarmavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 32.1 tṛṣṇādāhajvarayutaḥ sīdatyatha ca mūrchati /
Su, Sū., 13, 1.1 athāto jalaukāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 13, 12.1 atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti /
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 13, 21.1 daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret //
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 13, 22.5 atha suvāntāṃ pūrvavat saṃnidadhyāt //
Su, Sū., 14, 1.1 athātaḥ śoṇitavarṇanīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 1.1 athāto doṣadhātumalakṣayavṛddhivijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 16, 1.1 athātaḥ karṇavyadhabandhavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 16, 8.1 atha vyapagatadoṣopadrave karṇe vardhanārthaṃ laghu vardhanakaṃ kuryāt //
Su, Sū., 16, 19.1 athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ /
Su, Sū., 16, 20.2 athānupadravaḥ samyagbalavāṃś ca vivardhate //
Su, Sū., 17, 1.1 athāta āmapakvaiṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 18, 1.1 athāto vraṇālepanabandhavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 18, 41.1 talena pratipīḍyātha srāvayedanulomataḥ /
Su, Sū., 19, 1.1 athāto vraṇitopāsanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 20, 1.1 athāto hitāhitīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 20, 23.1 atha vātaguṇān vakṣyāmaḥ /
Su, Sū., 21, 1.1 athāto vraṇapraśnam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 22, 1.1 athāto vraṇāsrāvavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 23, 1.1 athātaḥ kṛtyākṛtyavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 23, 13.2 vasāṃ medo 'tha majjānaṃ mastuluṅgaṃ ca yaḥ sravet /
Su, Sū., 24, 1.1 athāto vyādhisamuddeśīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 25, 1.1 athāto 'ṣṭavidhaśastrakarmīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 25, 22.2 ṛjugranthimatho vāpi yathāyogamathāpi vā //
Su, Sū., 25, 27.1 atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet /
Su, Sū., 25, 33.1 tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 26, 1.1 athātaḥ pranaṣṭaśalyavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 27, 1.1 athātaḥ śalyāpanayanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 23.3 tathā yantrapṛthaktvaṃ ca samyak śalyamathāharet //
Su, Sū., 28, 1.1 athāto viparītāviparītavraṇavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 29, 1.1 athāto viparītāviparītasvapnanidarśanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 30, 1.1 athātaḥ pañcendriyārthavipratipattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 30, 8.2 prahārānnābhijānāti yo 'ṅgacchedamathāpi vā //
Su, Sū., 31, 1.1 athātaś chāyāvipratipattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 32, 1.1 athātaḥ svabhāvavipratipattim adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 33, 1.1 athāto 'vāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 34, 1.1 athāto yuktasenīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 35, 1.1 athātaḥ āturopakramaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 35, 12.1 atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 17.1 viśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ /
Su, Sū., 36, 1.1 athāto bhūmipravibhāgīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 37, 1.1 athāto miśrakamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 37, 33.1 samastaṃ vargamardhaṃ vā yathālābhamathāpi vā /
Su, Sū., 38, 1.1 athāto dravayasaṃgrahaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 39, 1.1 athātaḥ saṃśodhanasaṃśamanīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 40, 1.1 athāto dravyarasaguṇavīryavipākavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 41, 1.1 athāto dravyaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 42, 1.1 athāto rasaviśeṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 43, 1.1 athāto vamanadravyavikalpavijñānīyam adhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 44, 1.1 athāto virecanadravyavikalpavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 44, 25.1 lihyādguḍena guṭikāḥ kṛtvā vāpyatha bhakṣayet /
Su, Sū., 44, 62.1 vidhānaṃ tvakṣu nirdiṣṭaṃ phalānāmatha vakṣyate /
Su, Sū., 45, 1.1 athāto dravadravyavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 45, 150.1 nepālo dīrghapattraśca nīlaporo 'tha kośakṛt /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 46, 1.1 athāto 'nnapānavidhimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 21.1 atha kudhānyavargaḥ /
Su, Sū., 46, 40.1 dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca /
Su, Sū., 46, 53.1 athordhvaṃ māṃsavargānupadekṣyāmaḥ /
Su, Sū., 46, 202.1 jātīkośo 'tha karpūraṃ jātīkaṭukayoḥ phalam /
Su, Sū., 46, 237.1 kaṭuḥ sakṣāramadhuraḥ śigrustikto 'tha picchilaḥ /
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Su, Sū., 46, 247.1 snigdho ruciṣyaḥ sthiradhātukartā balyo 'tha medhākaphapuṣṭidaśca /
Su, Sū., 46, 380.1 atha gorasadhānyāmlaphalāmlairanvitaṃ ca yat /
Su, Sū., 46, 423.1 uṣṇodakānupānaṃ tu snehānāmatha śasyate /
Su, Sū., 46, 435.2 doṣavadguru vā bhuktam atimātram athāpi vā //
Su, Sū., 46, 446.1 athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu /
Su, Sū., 46, 459.1 sugandhapuṣparacite same deśe 'tha bhojayet /
Su, Sū., 46, 471.2 nāprāptātītakālaṃ vā hīnādhikam athāpi vā //
Su, Nid., 1, 1.1 athāto vātavyādhinidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 2, 1.1 athāto 'rśasāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 3, 1.1 athāto 'śmarīṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 3, 6.1 yathāsvavedanāvarṇaṃ duṣṭaṃ sāndramathāvilam /
Su, Nid., 3, 7.1 atha jātāsu nābhibastisevanīmehaneṣvanyatamasmin mehato vedanā mūtradhārāsaṅgaḥ sarudhiramūtratā mūtravikiraṇaṃ gomedakaprakāśam atyāvilaṃ sasikataṃ visṛjati dhāvanalaṅghanaplavanapṛṣṭhayānoṣṇādhvagamanaiścāsya vedanā bhavanti //
Su, Nid., 4, 1.1 athāto bhagandarāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 5, 1.1 athātaḥ kuṣṭhanidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 5, 25.1 daurgandhyam upadehaśca pūyo 'tha krimayastathā /
Su, Nid., 6, 1.1 athātaḥ pramehanidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 7, 1.1 athāta udarāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 8, 1.1 athāto mūḍhagarbhanidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 9, 1.1 athāto vidradhīnāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 9, 28.2 viśeṣamatha vakṣyāmi spaṣṭaṃ vidradhigulmayoḥ //
Su, Nid., 9, 34.2 atha majjaparīpāko ghoraḥ samupajāyate //
Su, Nid., 9, 37.1 athāsya karmaṇā vyādhirdvāraṃ tu labhate yadā /
Su, Nid., 10, 1.1 athāto visarpanāḍīstanaroganidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 11, 1.1 athāto granthyapacyarbudagalagaṇḍānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 11, 10.2 granthiṃ sthiraṃ vṛttamathāyataṃ vā snigdhaṃ kaphaścālparujaṃ karoti //
Su, Nid., 12, 1.1 athāto vṛddhyupadaṃśaślīpadānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 13, 1.0 athātaḥ kṣudrarogāṇāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 14, 1.1 athātaḥ śūkadoṣanidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 15, 1.1 athāto bhagnānāṃ nidānaṃ vyākhyāsyāmaḥ //
Su, Nid., 15, 14.1 ādito yacca durjātamasthi sandhirathāpi vā /
Su, Śār., 1, 1.1 athātaḥ sarvabhūtacintāśārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 2, 1.1 athātaḥ śukraśoṇitaśuddhiṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 3, 1.1 athāto garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 4, 1.1 athāto garbhavyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 4, 13.3 athetareṣu sarveṣu saraktaṃ meda ucyate /
Su, Śār., 4, 80.2 sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ //
Su, Śār., 5, 1.1 athātaḥ śarīrasaṃkhyāvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 5, 31.1 pratānavatyaḥ śākhāsu sarvasaṃdhiṣu cāpyatha /
Su, Śār., 5, 32.2 pārśvorasi tathā pṛthulāś ca śirasyatha //
Su, Śār., 6, 1.1 athātaḥ pratyekamarmanirdeśaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 7, 1.1 athātaḥ sirāvarṇavibhaktiśārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 8, 1.1 athātaḥ sirāvyadhavidhiśārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Śār., 9, 1.1 athāto dhamanīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 9, 11.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /
Su, Śār., 10, 1.1 athāto garbhiṇīvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ //
Su, Śār., 10, 8.1 prajanayiṣyamāṇāṃ kṛtamaṅgalasvastivācanāṃ kumāraparivṛtāṃ punnāmaphalahastāṃ svabhyaktām uṣṇodakapariṣiktām athaināṃ saṃbhṛtāṃ yavāgūm ā kaṇṭhāt pāyayet tataḥ kṛtopadhāne mṛduni vistīrṇe śayane sthitām ābhugnasakthīm uttānām aśaṅkanīyāścatasraḥ striyaḥ pariṇatavayasaḥ prajananakuśalāḥ kartitanakhāḥ paricareyuriti //
Su, Śār., 10, 9.1 athāsyā viśikhāntaram anulomam anusukham abhyajyānubrūyāccaitām ekā subhage pravāhasveti na cāprāptāvī pravāhasva tato vimukte garbhanāḍīprabandhe saśūleṣu śroṇivaṅkṣaṇabastiśiraḥsu ca pravāhethāḥ śanaiḥ śanaiḥ pūrvaṃ tato garbhanirgame pragāḍhaṃ tato garbhe yonimukhaṃ prapanne gāḍhataram ā viśalyabhāvāt akālapravāhaṇādbadhiraṃ mūkaṃ kubjaṃ vyastahanum ūrdhvābhighātinaṃ kāsaśvāsaśoṣopadrutaṃ vikaṭaṃ vā janayati //
Su, Śār., 10, 12.1 atha jātasyolbamapanīya mukhaṃ ca saindhavasarpiṣā viśodhya ghṛtāktaṃ mūrdhni picuṃ dadyāt tato nābhināḍīmaṣṭāṅgulamāyamya sūtreṇa baddhvā chedayet tatsūtraikadeśaṃ ca kumārasya grīvāyāṃ samyag badhnīyāt //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Śār., 10, 16.1 atha sūtikāṃ balātailābhyaktāṃ vātaharauṣadhaniṣkvāthenopacaret /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 48.1 kṣīrasātmyatayā kṣīramājaṃ gavyamathāpi vā /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 1, 1.1 athāto dvivraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 1, 91.1 kumbhe 'nyasmin nikhāte tu taṃ kumbhamatha yojayet /
Su, Cik., 1, 106.1 tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca /
Su, Cik., 2, 1.1 athātaḥ sadyovraṇacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 3, 1.0 athāto bhagnānāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 3, 8.1 saptāhādatha saptāhāt saumyeṣvṛtuṣu bandhanam /
Su, Cik., 3, 20.1 utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet /
Su, Cik., 3, 29.1 parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ /
Su, Cik., 3, 38.1 avaṭāvatha hanvoś ca pragṛhyonnamayennaram /
Su, Cik., 3, 48.1 atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam /
Su, Cik., 4, 1.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 4, 16.2 kuñcyamānaṃ rujārtaṃ vā gātraṃ stabdhamathāpi vā //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 1.1 athāto mahāvātavyādhicikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 5, 33.1 tamūrustambhamityāhurāḍhyavātamathāpare /
Su, Cik., 6, 1.1 athāto 'rśasāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 1.1 athāto 'śmarīcikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 7, 10.2 bhallūkaḥ pāṭalā pāṭhā pattūro 'tha kuruṇṭikā //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 8, 1.0 athāto bhagandarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 8, 13.2 vṛkṣādanīmathairaṇḍaṃ bilvādiṃ ca gaṇaṃ tathā //
Su, Cik., 8, 20.2 athoṣṭragrīvam eṣitvā chittvā kṣāraṃ nipātayet //
Su, Cik., 8, 21.2 athainaṃ ghṛtasaṃsṛṣṭaistilaiḥ piṣṭaiḥ pralepayet //
Su, Cik., 8, 38.1 kaṭutrikaṃ vacāhiṅgulavaṇānyatha dīpyakam /
Su, Cik., 8, 46.1 etadvai gaṇḍamālāsu maṇḍaleṣvatha mehiṣu /
Su, Cik., 9, 1.1 athātaḥ kuṣṭhacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 9, 17.1 kṛṣṇasya sarpasya masī sudagdhā vaibhītakaṃ tailamatha dvitīyam /
Su, Cik., 9, 22.2 śvitraṃ pralimpedatha sampraghṛṣya tayā vrajedāśu savarṇabhāvam //
Su, Cik., 10, 1.1 athāto mahākuṣṭhacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 11, 1.1 athātaḥ pramehacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 12, 1.1 athātaḥ pramehapiḍakācikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 13, 1.1 athāto madhumehacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 14, 1.1 athāta udarāṇāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 15, 1.1 athāto mūḍhagarbhacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 15, 17.1 athāpatantīmaparāṃ pātayet pūrvavadbhiṣak /
Su, Cik., 16, 1.0 athāto vidradhīnāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 16, 41.1 niḥśalyamatha vijñāya kartavyaṃ vraṇaśodhanam /
Su, Cik., 17, 1.1 athāto visarpanāḍīstanarogacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 17, 5.1 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca /
Su, Cik., 17, 12.1 gaṇasya bilvādikapañcamūlyāścaturguṇaṃ kṣīramathāpi tadvat /
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Cik., 18, 1.0 athāto granthyapacyarbudagalagaṇḍacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 18, 5.1 hiṃsrātha rohiṇyamṛtātha bhārgī śyonākabilvāgurukṛṣṇagandhāḥ /
Su, Cik., 18, 5.1 hiṃsrātha rohiṇyamṛtātha bhārgī śyonākabilvāgurukṛṣṇagandhāḥ /
Su, Cik., 18, 18.1 pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam /
Su, Cik., 18, 30.2 kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ //
Su, Cik., 18, 37.2 lepaṃ vidadhyāt kṛmayo yathātra mūrchanti muñcantyatha makṣikāśca //
Su, Cik., 19, 1.0 athāto vṛddhyupadaṃśaślīpadacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 19, 19.2 athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak //
Su, Cik., 19, 20.1 mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret /
Su, Cik., 19, 62.1 kevukākandaniryāsaṃ lavaṇaṃ tvatha pākimam /
Su, Cik., 19, 62.2 rasaṃ dattvātha pūrvoktaṃ peyametadbhiṣagjitam //
Su, Cik., 20, 1.0 athātaḥ kṣudrarogacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 20, 19.1 sāratailamathābhyaṅge kurvīta kaṭukaiḥ śṛtam /
Su, Cik., 20, 47.1 pratyākhyāya yathāyogaṃ cikitsitamathācaret /
Su, Cik., 21, 1.0 athātaḥ śūkadoṣacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 22, 1.1 athāto mukharogacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 23, 1.1 athātaḥ śophānāṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 24, 1.1 athāto 'nāgatābādhāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Cik., 24, 11.1 athāsyapāke śvāse ca kāsahikkāvamīṣu ca /
Su, Cik., 24, 36.2 pūrvayoḥ kṛcchratā vyādher asādhyatvam athāpi vā //
Su, Cik., 24, 64.2 rakṣoghnamatha caujasyaṃ saubhāgyakaramuttamam //
Su, Cik., 24, 122.2 liṅginīṃ gurupatnīṃ ca sagotrāmatha parvasu //
Su, Cik., 25, 1.0 athāto miśrakacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 25, 16.1 sakṣīrāṇyatha taiḥ pāliṃ pradihyāt paripoṭake /
Su, Cik., 25, 33.2 piṣṭvātha sarvaṃ saha modayantyā sārāmbhasā bījakasaṃbhavena //
Su, Cik., 26, 1.1 athātaḥ kṣīṇabalīyaṃ vājīkaraṇacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 27, 1.1 athātaḥ sarvopaghātaśamanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 28, 1.1 athāto medhāyuṣkāmīyaṃ rasāyanacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 29, 1.1 athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 30, 1.1 athāto nivṛttasaṃtāpīyaṃ rasāyanaṃ vyākhyāsyāmaḥ //
Su, Cik., 30, 4.1 atha khalu sapta puruṣā rasāyanaṃ nopayuñjīran tadyathā anātmavānalaso daridraḥ pramādī vyasanī pāpakṛd bheṣajāpamānī ceti /
Su, Cik., 30, 5.1 athauṣadhīr vyākhyāsyāmaḥ tatrājagarī śvetakāpotī kṛṣṇakāpotī gonasī vārāhī kanyā chattrāticchatrā kareṇur ajā cakrakā ādityaparṇī brahmasuvarcalā śrāvaṇī mahāśrāvaṇī golomī ajalomī mahāvegavatī cetyaṣṭādaśa somasamavīryā mahauṣadhayo vyākhyātāḥ /
Su, Cik., 30, 9.1 atha vakṣyāmi vijñānamauṣadhīnāṃ pṛthak pṛthak /
Su, Cik., 31, 1.1 athātaḥ snehopayaugikacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 32, 1.1 athātaḥ svedāvacāraṇīyaṃ cikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 33, 1.1 athāto vamanavirecanasādhyopadravacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 20.1 athāturaṃ śvo virecanaṃ pāyayitāsmīti pūrvāhṇe laghu bhojayet phalāmlam uṣṇodakaṃ cainamanupāyayet /
Su, Cik., 33, 20.2 athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṃ pātuṃ prayacchet //
Su, Cik., 33, 20.2 athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṃ pātuṃ prayacchet //
Su, Cik., 34, 1.1 athāto vamanavirecanavyāpaccikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 35, 1.1 athāto netrabastipramāṇapravibhāgacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 36, 1.1 athāto netrabastivyāpaccikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 36, 3.1 atha netre vicalite tathā caiva vivartite /
Su, Cik., 36, 25.1 hṛdgudaṃ bādhate cātra vāyuḥ koṣṭhamathāpi ca /
Su, Cik., 37, 1.0 athāto 'nuvāsanottarabasticikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 37, 46.1 atha samyaṅnirūḍhaṃ tu vātādiṣvanuvāsayet /
Su, Cik., 37, 58.1 athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ /
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Cik., 37, 68.1 jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ /
Su, Cik., 37, 108.2 athāturam upasnigdhaṃ svinnaṃ praśithilāśayam //
Su, Cik., 37, 113.2 bhojayet payasā mātrāṃ yūṣeṇātha rasena vā //
Su, Cik., 37, 119.1 praveśayedvā matimān bastidvāramathaiṣaṇīm /
Su, Cik., 38, 1.1 athāto nirūhakramacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 5.2 athāturam upaveśayedutkuṭukaṃ bastyāgamanārtham /
Su, Cik., 38, 13.1 tribhāgahīnamardhaṃ vā hīnamātramathāpi vā /
Su, Cik., 39, 1.0 athāta āturopadravacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 39, 34.2 sakthipraśoṣaṃ śophaṃ vā pādaharṣamathāpi vā //
Su, Cik., 40, 1.1 athāto dhūmanasyakavalagrahacikitsitaṃ vyākhyāsyāmaḥ //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 50.2 atha kṣayanimittāsu yathāsvaṃ bṛṃhaṇaṃ hitam //
Su, Ka., 1, 1.0 athāto 'nnapānarakṣakalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 1, 34.1 veśmano 'tha vibhūṣārthaṃ rakṣārthaṃ cātmanaḥ sadā /
Su, Ka., 1, 49.1 athāsya dhātakīpuṣpapathyājambūphalāsthibhiḥ /
Su, Ka., 1, 69.2 añjane viṣasaṃsṛṣṭe bhavedāndhyamathāpi ca //
Su, Ka., 2, 1.0 athātaḥ sthāvaraviṣavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Ka., 2, 31.1 dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram /
Su, Ka., 3, 1.1 athāto jaṅgamaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 3, 10.2 kṣitipradeśaṃ viṣadūṣitaṃ tu śilātalaṃ tīrthamatheriṇaṃ vā //
Su, Ka., 3, 11.2 tacchūnatāṃ yātyatha dahyate ca viśīryate romanakhaṃ tathaiva //
Su, Ka., 3, 36.2 udvamatyatha phenaṃ ca viṣapītaṃ tamādiśet //
Su, Ka., 3, 39.2 ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu //
Su, Ka., 3, 40.1 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu /
Su, Ka., 4, 1.1 athātaḥ sarpadaṣṭaviṣavijñānīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 4, 14.2 sarpitaṃ raditaṃ cāpi tṛtīyamatha nirviṣam /
Su, Ka., 5, 1.0 athātaḥ sarpadaṣṭaviṣacikitsitaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 5, 5.1 daheddaṃśamathotkṛtya yatra bandho na jāyate /
Su, Ka., 5, 7.1 atha maṇḍalinā daṣṭaṃ na kathaṃcana dāhayet /
Su, Ka., 5, 21.2 vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet //
Su, Ka., 5, 25.2 vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet //
Su, Ka., 5, 50.2 athāriṣṭāṃ vimucyāśu pracchayitvāṅkitaṃ tayā //
Su, Ka., 5, 81.2 salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti //
Su, Ka., 6, 1.1 athāto dundubhisvanīyaṃ kalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 7, 1.0 athāto mūṣikakalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 7, 50.1 prasupto 'thotthito vāpi svasthastrasto na sidhyati /
Su, Ka., 8, 1.1 athātaḥ kīṭakalpaṃ vyākhyāsyāmaḥ //
Su, Ka., 8, 10.2 pañcālakaḥ pākamatsyaḥ kṛṣṇatuṇḍo 'tha gardabhī //
Su, Ka., 8, 12.2 viśvambharaḥ pañcaśuklaḥ pañcakṛṣṇo 'tha kokilaḥ //
Su, Ka., 8, 85.1 viṣaṃ tu lālānakhamūtradaṃṣṭrārajaḥpurīṣair atha cendriyeṇa /
Su, Ka., 8, 140.2 ihoddiṣṭānanirdiṣṭānarthān vakṣyāmyathottare //
Su, Utt., 1, 30.2 yāpyo 'tha tanmayaḥ kācaḥ sādhyāḥ syuḥsānyamārutāḥ //
Su, Utt., 1, 32.1 parimlāyī ca nīlaśca yāpyaḥ kāco 'tha tanmayaḥ /
Su, Utt., 1, 38.1 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ /
Su, Utt., 2, 1.0 athātaḥ saṃdhigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 2, 5.2 tān vai srāvān netranāḍīmathaike tasyā liṅgaṃ kīrtayiṣye caturdhā //
Su, Utt., 3, 1.1 athāto vartmagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 3, 5.1 utsaṅginyatha kumbhīkā pothakyo vartmaśarkarā /
Su, Utt., 4, 1.1 athātaḥ śuklagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 4, 8.1 utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ /
Su, Utt., 5, 1.1 athātaḥ kṛṣṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 6, 1.0 athātaḥ sarvagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 7, 1.1 athāto dṛṣṭigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 7, 27.2 kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ //
Su, Utt., 7, 34.2 tathā naraḥ pittavidagdhadṛṣṭiḥ kaphena cānyastvatha dhūmadarśī //
Su, Utt., 8, 1.1 athātaścikitsitapravibhāgavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 9, 1.0 athāto vātābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 9, 18.1 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane /
Su, Utt., 10, 1.1 athātaḥ pittābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 11, 1.0 athātaḥ śleṣmābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 11, 3.1 syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena /
Su, Utt., 11, 12.1 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām /
Su, Utt., 12, 1.0 athāto raktābhiṣyandapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 12, 11.2 puṣpāṇyatha bṛhatyośca bimbīloṭācca tulyaśaḥ //
Su, Utt., 12, 46.2 kṣaudrānvitairebhirathopayuñjyādanyattu tāmrāyasacūrṇayuktaiḥ //
Su, Utt., 12, 47.1 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva /
Su, Utt., 12, 51.2 samudraphenaṃ lavaṇottamaṃ ca śaṅkho 'tha mudgo maricaṃ ca śuklam //
Su, Utt., 12, 52.1 cūrṇāñjanaṃ jāḍyamathāpi kaṇḍūmaklinnavartmānyupahanti śīghram /
Su, Utt., 13, 1.0 athāto lekhyarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 14, 1.0 athāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 14, 4.2 tataḥ kṣaudraghṛtaṃ dattvā samyagbandhamathācaret //
Su, Utt., 15, 1.0 athātaśchedyarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 15, 17.1 arma cālpaṃ dadhinibhaṃ nīlaṃ raktamathāpi vā /
Su, Utt., 16, 1.0 athātaḥ pakṣmakopapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 16, 6.2 sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya //
Su, Utt., 17, 1.0 athāto dṛṣṭigatarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 17, 13.2 śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam //
Su, Utt., 17, 27.1 nadījaśimbītrikaṭūnyathāñjanaṃ manaḥśilā dve ca niśe yakṛdgavām /
Su, Utt., 17, 31.2 sadāvalihyāttriphalāṃ sucūrṇitāṃ ghṛtapragāḍhāṃ timire 'tha pittaje //
Su, Utt., 17, 35.2 vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane //
Su, Utt., 17, 37.1 tanmālatīkorakasaindhavāyutaṃ sadāñjanaṃ syāttimire 'tha rāgiṇi /
Su, Utt., 17, 57.1 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale /
Su, Utt., 17, 75.1 athāpyupari viddhe tu kaṣṭā ruk sampravartate /
Su, Utt., 17, 83.1 jalāsrāvaṃ tu viṣamā kriyāsaṅgamathāsthirā /
Su, Utt., 18, 1.0 athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ //
Su, Utt., 18, 3.2 vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatirmuniḥ //
Su, Utt., 18, 10.1 daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet /
Su, Utt., 18, 52.2 lekhanaṃ ropaṇaṃ cāpi prasādanamathāpi vā //
Su, Utt., 18, 87.1 khadirāśmantakāṅgārair gośakṛdbhirathāpi vā /
Su, Utt., 18, 92.2 śātakumbhe 'tha śārṅge vā rājate vā susaṃskṛte /
Su, Utt., 19, 1.1 athāto nayanābhighātapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 19, 5.2 abhyāhataṃ nayanamīṣadathāsyabāṣpasaṃsveditaṃ bhavati tannirujaṃ kṣaṇena //
Su, Utt., 19, 9.2 mṛdnāti netramatikaṇḍumathākṣikūṭaṃ nāsālalāṭam api tena śiśuḥ sa nityam //
Su, Utt., 20, 1.1 athātaḥ karṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 21, 1.0 athātaḥ karṇagatarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 21, 56.1 nāḍīsvedo 'tha vamanaṃ dhūmo mūrdhavirecanam /
Su, Utt., 21, 57.1 atha karṇapratīnāhe snehasvedau prayojayet /
Su, Utt., 22, 1.1 athāto nāsāgatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 23, 1.0 athāto nāsāgatarogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 24, 1.0 athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 24, 24.3 jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca //
Su, Utt., 25, 1.0 athātaḥ śirorogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 26, 1.1 athātaḥ śirorogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 26, 3.2 payo'nupānaṃ seveta ghṛtaṃ tailamathāpi vā //
Su, Utt., 26, 11.1 vidadhyāttraivṛtaṃ dhīmān balātailamathāpi vā /
Su, Utt., 26, 44.1 paścādupācaretsamyak sirāṇāmatha mokṣaṇaiḥ /
Su, Utt., 27, 1.0 athāto navagrahākṛtivijñānīyamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 28, 1.0 athātaḥ skandhagrahapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 29, 1.0 athātaḥ skandāpasmārapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 30, 1.0 athātaḥ śakunīpratīṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 31, 1.0 athāto revatīpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 32, 1.0 athātaḥ pūtanāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 33, 1.0 athāto 'ndhapūtanāprasiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 34, 1.0 athātaḥ śītapūtanāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 35, 1.0 athāto mukhamaṇḍikāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 36, 1.0 athāto naigameṣapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 37, 1.0 athāto grahotpattimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 38, 1.0 athāto yonivyāpatpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 39, 1.1 athāto jvarapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 39, 19.1 janayatyatha vṛddhiṃ vā svavarṇaṃ ca tvagādiṣu /
Su, Utt., 39, 41.1 tamabhinyāsamityāhur hataujasamathāpare /
Su, Utt., 39, 69.1 saptāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā /
Su, Utt., 39, 114.1 dvandvajeṣu tu saṃsṛṣṭaṃ dadyādatha vivarjayet /
Su, Utt., 39, 182.2 padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkamathotpalam //
Su, Utt., 39, 193.2 vacāṃ parpaṭakaṃ mustaṃ bhūtīkamatha kaṭphalam //
Su, Utt., 39, 200.2 rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha //
Su, Utt., 39, 243.2 balayātha paraṃ pācyaṃ guḍūcyā tadvadeva tu //
Su, Utt., 39, 244.3 pañcājaṃ pañcamahiṣaṃ caturuṣṭramathāpi ca //
Su, Utt., 39, 268.1 kaṣāyamadhurāṃ snigdhāṃ yathādoṣamathāpi vā /
Su, Utt., 39, 300.0 madhūkamatha hrīberamutpalāni madhūlikām //
Su, Utt., 39, 311.1 gairikāñjanamañjiṣṭhāmṛṇālānyatha padmakam /
Su, Utt., 40, 1.1 athāto 'tīsārapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 40, 9.1 viṭsaṅga ādhmānamathāvipāko bhaviṣyatastasya puraḥsarāṇi /
Su, Utt., 40, 51.1 lavaṇānyatha pippalyo viḍaṅgāni harītakī /
Su, Utt., 40, 52.2 hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau //
Su, Utt., 40, 85.2 rasamādāya tasyātha susvinnasya samākṣikam //
Su, Utt., 40, 120.2 madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām //
Su, Utt., 40, 141.2 ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām //
Su, Utt., 40, 148.2 medhyasya siddhaṃ tvatha vāpi raktaṃ bastasya dadhnā ghṛtatailayuktam //
Su, Utt., 40, 156.2 laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu //
Su, Utt., 40, 174.1 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ /
Su, Utt., 40, 180.1 takreṇa vātha takraṃ vā kevalaṃ hitam ucyate /
Su, Utt., 41, 1.1 athātaḥ śoṣapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 41, 42.1 kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim /
Su, Utt., 42, 1.1 athāto gulmapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 42, 34.2 pañcāḍhakāni vipacedāvāpya dvipalānyatha //
Su, Utt., 42, 35.1 sauvarcalaṃ sarjikāṃ ca devadārvatha saindhavam /
Su, Utt., 42, 43.1 ayaḥpātre 'gninālpena paktvā lehyamathoddharet /
Su, Utt., 42, 66.2 athāsyopadravaḥ śūlaḥ kathaṃcidupajāyate //
Su, Utt., 42, 103.2 atha pittasamutthasya kriyāṃ vakṣyāmyataḥ param //
Su, Utt., 42, 138.1 sarvatra vardhate kṣipraṃ bhramannatha saghoṣavān /
Su, Utt., 42, 144.1 viricyate chardayati kampate 'tha vimuhyati /
Su, Utt., 43, 1.0 athāto hṛdrogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 43, 18.2 phalādimatha mustādiṃ triphalāṃ vā pibennaraḥ //
Su, Utt., 44, 1.0 athātaḥ pāṇḍurogapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 44, 5.2 viṇmūtrapītatvamathāvipāko bhaviṣyatastasya puraḥsarāṇi //
Su, Utt., 44, 10.1 sarvātmake sarvamidaṃ vyavasyed vakṣyāmi liṅgānyatha kāmalāyāḥ /
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 44, 39.2 gude ca śephasyatha muṣkaśūnaṃ pratāmyamānaṃ ca visaṃjñakalpam //
Su, Utt., 45, 1.1 athāto raktapittapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 45, 20.2 hitaṃ ca kharjūraphalaṃ samākṣikaṃ phalāni cānyānyapi tadguṇānyatha //
Su, Utt., 45, 30.1 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet /
Su, Utt., 45, 41.1 kṣīraudanaṃ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca /
Su, Utt., 46, 1.0 athāto mūrcchāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 47, 1.1 athātaḥ pānātyayapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 47, 11.1 tryavasthaśca mado jñeyaḥ pūrvo madhyo 'tha paścimaḥ /
Su, Utt., 47, 17.1 pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā /
Su, Utt., 47, 29.2 kuryācca sarvamatha sarvabhave vidhānaṃ dvandvodbhave dvayamavekṣya yathāpradhānam //
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Su, Utt., 47, 80.2 madyāni hṛdyānyatha gandhavanti pītāni sadyaḥ śamayanti tṛṣṇām //
Su, Utt., 48, 1.1 athātastṛṣṇāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 48, 28.2 āmodbhavāṃ bilvavacāyutaistu jayet kaṣāyairatha dīpanīyaiḥ //
Su, Utt., 48, 29.1 āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni /
Su, Utt., 49, 1.1 athātaśchardipratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 49, 23.2 pāyayetātha sakṣaudraṃ kaphajāyāṃ cikitsakaḥ //
Su, Utt., 50, 1.1 athāto hikkāpratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 51, 1.0 athātaḥ śvāsapratiṣedhaṃ vyākhyāsyāmaḥ //
Su, Utt., 51, 4.1 vihāya prakṛtiṃ vāyuḥ prāṇo 'tha kaphasaṃyutaḥ /
Su, Utt., 51, 33.1 durālabhātha pippalyaḥ kaṭukākhyā harītakī /
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Su, Utt., 52, 1.0 athātaḥ kāsapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 52, 20.2 bhṛṣṭāni sarpīṃṣyatha bādarāṇi khādet palāśāni sasaindhavāni //
Su, Utt., 52, 45.1 rasāyanāt karṣamato vilihyāddve cābhaye nityamathāśu hanyāt /
Su, Utt., 53, 1.0 athātaḥ svarabhedapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 53, 14.2 śatāvarīcūrṇayogaṃ balācūrṇamathāpi vā //
Su, Utt., 54, 1.1 athātaḥ kṛmirogapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 55, 1.0 athāta udāvartapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 55, 22.1 elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ /
Su, Utt., 55, 26.1 pañcamūlīśṛtaṃ kṣīraṃ drākṣārasam athāpi vā /
Su, Utt., 55, 43.1 athainaṃ bahuśaḥ svinnaṃ yuñjyāt snehavirecanaiḥ /
Su, Utt., 56, 1.0 athāto visūcikāpratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 56, 15.1 kṣārāgadaṃ vā lavaṇaṃ viṣaṃ vā guḍapragāḍhānatha sarṣapān vā /
Su, Utt., 56, 18.2 vyoṣaṃ karañjasya phalaṃ haridre mūlaṃ samaṃ cāpyatha mātuluṅgyāḥ //
Su, Utt., 56, 22.2 stambhaḥ kaṭīpṛṣṭhapurīṣamūtre śūlo 'tha mūrcchā sa śakṛdvamecca //
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Su, Utt., 57, 1.0 athāto 'rocakapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 57, 5.2 sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti //
Su, Utt., 57, 10.1 mustāṃ vacāṃ trikaṭukaṃ rajanīdvayaṃ ca bhārgīṃ ca kuṣṭhamatha nirdahanīṃ ca piṣṭvā /
Su, Utt., 58, 1.0 athāto mūtrāghātapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 58, 16.1 sravecchanairalpamalpaṃ sarujaṃ vātha nīrujam /
Su, Utt., 58, 30.2 madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam //
Su, Utt., 58, 58.1 balā kolāsthi madhukaṃ śvadaṃṣṭrātha śatāvarī /
Su, Utt., 59, 1.0 athāto mūtrakṛcchrapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 59, 15.2 cikitsitamathaiteṣāmaṣṭānām api vakṣyate //
Su, Utt., 60, 1.1 athāto 'mānuṣopasargapratiṣedham adhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 60, 5.2 hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā //
Su, Utt., 60, 17.2 gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāśca pratipadyatha //
Su, Utt., 61, 1.0 athāto 'pasmārapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 61, 7.2 nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha //
Su, Utt., 61, 41.2 sirāṃ vidhyedatha prāptāṃ maṅgalyāni ca dhārayet //
Su, Utt., 62, 1.1 athāta unmādapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 62, 13.2 raktekṣaṇo hatabalendriyabhāḥ sudīnaḥ śyāvānano viṣakṛto 'tha bhavet parāsuḥ //
Su, Utt., 62, 18.1 bhīṣayet saṃyataṃ pāśaiḥ kaśābhir vātha tāḍayet /
Su, Utt., 63, 1.1 athāto rasabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 64, 1.1 athātaḥ svasthavṛttamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 64, 69.2 prāgbhaktasevitam athauṣadham etadeva dadyācca vṛddhaśiśubhīrukṛśāṅganābhyaḥ //
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Su, Utt., 65, 1.1 athātastantrayuktimadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 66, 1.0 athāto doṣabhedavikalpamadhyāyaṃ vyākhyāsyāmaḥ //
Su, Utt., 66, 14.1 bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.17 atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate //
SKBh zu SāṃKār, 4.2, 1.8 pratyakṣānumānāgrāhyam athāptavacanād gṛhyate /
SKBh zu SāṃKār, 4.2, 3.3 atha kāni tāni pramāṇāni /
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
SKBh zu SāṃKār, 8.2, 1.18 yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ /
SKBh zu SāṃKār, 17.2, 26.0 atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate //
SKBh zu SāṃKār, 20.2, 1.12 athaitayoḥ pradhānapuruṣayoḥ kiṃhetuḥ saṃghātaḥ /
SKBh zu SāṃKār, 27.2, 1.13 athaitānīndriyāṇi bhinnāni bhinnārthagrāhakāṇi kim īśvareṇa svabhāvena kṛtāni yataḥ pradhānabuddhyahaṃkārā acetanāḥ puruṣo 'pyakartā /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 27.2, 2.7 athendriyasya kasya kā vṛttir ityucyate //
SKBh zu SāṃKār, 38.2, 1.12 atha 'nye viśeṣāḥ //
SKBh zu SāṃKār, 41.2, 1.4 atha viśeṣabhūtānyucyante śarīraṃ pañcabhūtamayam /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
SKBh zu SāṃKār, 62.2, 1.2 atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsarati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.14 atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca pacyate tathāpi yāvad asāv anarthaṃ sūte tāvat sapratyavamarṣaḥ /
STKau zu SāṃKār, 3.2, 1.19 atha kā vikṛtiḥ kiyatī ceti /
STKau zu SāṃKār, 4.2, 1.17 atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti /
STKau zu SāṃKār, 8.2, 1.20 athābhāvād eva saptamarasavad eteṣām anupalabdhiḥ kasmānna bhavatīti /
STKau zu SāṃKār, 8.2, 1.44 atha sato vivartaḥ śabdādiprapañcas tathāpi sataḥ sajjāyata iti na syāt /
STKau zu SāṃKār, 9.2, 2.52 atha san kṛtaṃ tarhi karaṇena /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 9.2, 2.61 atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
Sūryasiddhānta
SūrSiddh, 1, 27.1 śīghragas tāny athālpena kālena mahatālpagaḥ /
SūrSiddh, 1, 42.2 go'gnayaḥ śanimandasya pātānām atha vāmataḥ //
SūrSiddh, 1, 65.1 ṣaṣṭyā vibhajya labdhais tu yojanaiḥ prāg athāparaiḥ /
SūrSiddh, 2, 43.1 māndaṃ karmaikam arkendor bhaumādīnām athocyate /
SūrSiddh, 2, 50.2 taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ //
Sūryaśataka
SūryaŚ, 1, 7.1 bibhrāṇā vāmanatvaṃ prathamamatha tathaivāṃśavaḥ prāṃśavo vaḥ krāntākāśāntarālāstadanu daśadiśaḥ pūrayantastato'pi /
Tantrākhyāyikā
TAkhy, 1, 5.1 atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate //
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 32.1 atha kadācid asau parivrājakas tīrthayātrāprasaṅge tena āṣāḍhabhūtinā saha gantum ārabdhaḥ //
TAkhy, 1, 36.1 atha parivrāḍ vismayāviṣṭo 'bravīt //
TAkhy, 1, 44.1 athāsau kapālaśakalagranthikāvaśeṣaḥ kaṃcid grāmam astaṃ gacchati ravau praviṣṭaḥ //
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
TAkhy, 1, 87.1 atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha //
TAkhy, 1, 92.1 athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt //
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
TAkhy, 1, 155.1 athāsāv abravīt //
TAkhy, 1, 162.1 atha vāyaso jambukam āha //
TAkhy, 1, 168.1 atha vāyasaḥ suvarṇasūtrānveṣī rājagṛhaṃ prāyāt //
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
TAkhy, 1, 178.1 atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ //
TAkhy, 1, 204.1 atha siṃho vyacintayat //
TAkhy, 1, 214.1 atha tasmiṃṣ ṭiṇṭibho nāma matkuṇo vāyunā preritaḥ saṃnipatitaḥ //
TAkhy, 1, 241.1 atha matkuṇaś cakitatvād rājavacanaṃ śrutvā śayanād avatīrya anyad vivaram āśritaḥ //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 1, 251.1 atha dhīracittas tāñśanair avādīt //
TAkhy, 1, 254.1 atha tadvacanam ākarṇya siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukādayaḥ śvāpadagaṇās taṃ praṇemuḥ //
TAkhy, 1, 260.1 atha tair bhramadbhir dṛṣṭaḥ sārthavāhaparibhraṣṭa uṣṭraḥ //
TAkhy, 1, 338.1 atha vāyasaḥ praṇamya siṃhaṃ vijñāpitavān //
TAkhy, 1, 340.1 athāsāv āha //
TAkhy, 1, 359.1 atha kadācit prasoṣyamāṇayā ṭīṭibhyā bhartābhihitaḥ //
TAkhy, 1, 381.1 atha kālaviparyaye dvādaśavārṣikyanāvṛṣṭir āpatitā //
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
TAkhy, 1, 424.1 atha ṭīṭibhī śūnyam apatyasthānaṃ dṛṣṭvā paramāvignahṛdayā bhartāram āha //
TAkhy, 1, 437.1 atha devaṃ dṛṣṭvā sutarām āvignahṛdayo 'bravīt //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
TAkhy, 1, 456.1 atha jambuko 'bravīt //
TAkhy, 1, 467.1 atha pratipanne śaṅkukarṇaḥ papāta bhūmau khaṇḍaśaś ca kṛtaḥ //
TAkhy, 1, 486.1 atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat //
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
TAkhy, 1, 489.1 etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ //
TAkhy, 1, 501.1 atha sūcīmukho nāma //
TAkhy, 1, 505.1 athāsāv adhamat tasya tad vacanam avamanyaiva //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 1, 517.1 atha duṣṭabuddhir antaḥkaṭhinahṛdayaḥ svārthasiddhaye tam āha //
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 542.1 atha te vismayam upagatāḥ kathaṃ vanaspatir mantrayiṣyatīti //
TAkhy, 1, 544.1 atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ //
TAkhy, 1, 560.1 atha tatraikaḥ kulīrakas tam āha //
TAkhy, 1, 575.1 atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam //
TAkhy, 1, 581.1 atha dharmasthānīyān āha //
TAkhy, 1, 584.1 athāpaśyam ahim atikāyam āyāntam //
TAkhy, 1, 612.1 athāsāv acintayat //
TAkhy, 1, 621.1 atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat //
TAkhy, 1, 624.1 atha so 'bravīt //
TAkhy, 2, 8.1 athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphiṅnāma prāhuṇaka āgataḥ //
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
TAkhy, 2, 38.1 atha yugapad asāvapi brāhmaṇas tasyāṃ velāyāṃ pratibuddho jālakāntaritāṃ bhāryām apṛcchat //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 120.1 atha jūṭakarṇas tathaivākhyāne vaṃśam cālayati sma //
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 140.1 athāvaśiṣṭau dvau //
TAkhy, 2, 186.1 athaivaṃ gate kenopāyena jīvitaṃ syāt //
TAkhy, 2, 192.1 atha kiṃ parapiṇḍenātmānaṃ yāpayāmi //
TAkhy, 2, 201.1 atha cet tad eva dhanam ātmīkaromi //
TAkhy, 2, 204.1 atha tāv anyamanaskau matvā saṃjighṛkṣur aham upaśliṣṭaḥ //
TAkhy, 2, 236.1 athāsāv āha //
TAkhy, 2, 258.1 atha jātanirvedo 'bravīt //
TAkhy, 2, 261.1 atha prāṇāṃs tyakṣyāmīti //
TAkhy, 2, 295.1 athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau //
TAkhy, 2, 335.1 atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ prāptaḥ //
TAkhy, 2, 343.1 atha kadācin mṛgāṃś caramāṇān nānupaśyāmi //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 364.1 atha kathaṃcid viskhalitavāg asau bahir niścakrāma //
TAkhy, 2, 370.1 atha mamāyuḥśeṣatayā tenāryeṇa sarvalakṣaṇavidā vijñāpito rājaputraḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 5.1 dvīpāḥ saptātha saptaiva samudrā api kīrtitāḥ /
TriKŚ, 2, 7.1 madhyadeśo'tha puṇḍrāḥ syurvarendrī gauḍanīvṛti /
TriKŚ, 2, 8.2 videhāścātha kaśmīre kīrāḥ syuḥ śāstraśilpinaḥ //
TriKŚ, 2, 12.1 ekacakraṃ harigṛhaṃ śaṃbhupuryatha vartaniḥ /
TriKŚ, 2, 12.2 pūrvadeśo'tha sāketam ayodhyottarakośalā //
TriKŚ, 2, 13.2 gajāhvaṃ hāstinaṃ cātha śrāvastī dharmapattanam //
TriKŚ, 2, 17.2 syācchoṇitapuraṃ cātha yojanaṃ mārgadhenukam //
TriKŚ, 2, 18.1 krimiśailastu valmīkaḥ śakramūrdhātha saṃcaraḥ /
TriKŚ, 2, 26.2 kūṭāgāraṃ cātha kapiśīrṣaṃ ghoṭakaśīrṣakam //
TriKŚ, 2, 27.1 kramaśīrṣaṃ cātha kharakuṭī nāpitaśālikā /
TriKŚ, 2, 32.2 kuṭṭāro'tha himālayo nagapatirmenādhavomāgurū kailāse gaṇaparvataśca rajataprasthaḥ kuberācalaḥ //
TriKŚ, 2, 37.2 pratyaśmā girimṛccātha śilādhātuḥ sitopalaḥ //
TriKŚ, 2, 42.1 smitonmudrau kiliñjaṃ tu sūkṣmadārvatha pallavaḥ /
TriKŚ, 2, 42.2 bisalaṃ kisalaṃ cāthotkalikāṅgārite same //
TriKŚ, 2, 45.1 yakṣodumbarakaṃ tvasya phale'tha gṛhanāśanaḥ /
TriKŚ, 2, 46.2 varuṇas tv aśmarīghno 'thādhvagabhogyo madhudrumaḥ //
TriKŚ, 2, 49.1 prābhāñjano'tha prācīnapanaso goharītakī /
TriKŚ, 2, 52.1 arśohitastu rakṣoghno bhallātakyatha śālmalī /
TriKŚ, 2, 53.2 yūpadruḥ kuṣṭhahṛccātha karañjo ghṛtapūrṇakaḥ //
TriKŚ, 2, 57.1 śīdhugandho'tha kaṅkellirnaṭaḥ kāntāṅghridohadaḥ /
TriKŚ, 2, 58.2 piṇḍīro'tha suvarṇebhanāgākhyo nāgakesaraḥ //
TriKŚ, 2, 69.2 śothajid garahā kālaśāko'pyatha mahauṣadhī //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.1 atha varṇāśramadharmam /
VaikhDhS, 1, 9.1 atha bhikṣukā mokṣārthinaḥ kuṭīcakā bahūdakā haṃsāḥ paramahaṃsāś ceti caturvidhā bhavanti /
VaikhDhS, 1, 11.1 athaikārṣyāḥ /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 6, 2.0 atha kathamadṛṣṭasambandhaṃ prāṇādi ātmano liṅgam tadāha na prāṇādi dṛṣṭaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
Varāhapurāṇa
VarPur, 27, 32.1 kāmaḥ krodhastathā lobho mado moho'tha pañcamaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.2, 1.0 atha ya evaikasya paramāṇordeśaḥ sa eva ṣaṇṇām //
ViṃVṛtti zu ViṃKār, 1, 13.2, 1.0 atha saṃghātā apyanyonyaṃ na saṃyujyante //
ViṃVṛtti zu ViṃKār, 1, 14.2, 8.0 yattaccakṣurādīnāṃ viṣayo nīlapītādikamiṣyate kiṃ tadekaṃ dravyamatha vā tadanekamiti //
ViṃVṛtti zu ViṃKār, 1, 20.2, 4.0 yadi vijñaptimātramevedaṃ paracittavidaḥ kiṃ paracittaṃ jānantyatha na //
Viṣṇupurāṇa
ViPur, 1, 5, 42.1 kṣutkṣāmān andhakāre 'tha so 'sṛjad bhagavān prabhuḥ /
ViPur, 1, 5, 44.1 apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ /
ViPur, 1, 6, 25.1 śyāmākās tv atha nīvārā jartilāḥ sagavedhukāḥ /
ViPur, 1, 7, 22.1 khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 7, 30.1 vedanā svasutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt /
ViPur, 1, 8, 3.1 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama /
ViPur, 1, 8, 4.1 nāma dehīti taṃ so 'tha pratyuvāca prajāpatiḥ /
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 8, 6.1 bhavaṃ śarvam atheśānaṃ tathā paśupatiṃ dvija /
ViPur, 1, 8, 7.1 cakre nāmāny athaitāni sthānāny eṣāṃ cakāra saḥ /
ViPur, 1, 8, 11.2 skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ //
ViPur, 1, 12, 24.1 ity uktvā prayayau sātha rakṣāṃsy āvirbabhus tataḥ /
ViPur, 1, 12, 52.1 atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ /
ViPur, 1, 12, 62.1 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire /
ViPur, 1, 12, 68.1 yathā hi kadalī nānyā tvakpatrān nātha dṛśyate /
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 1, 13, 60.1 atha tau cakratuḥ stotraṃ pṛthor vainyasya dhīmataḥ /
ViPur, 1, 13, 69.2 tato 'tha nṛpatir divyam ādāyājagavaṃ dhanuḥ /
ViPur, 1, 15, 1.3 arakṣyamāṇām āvavrur babhūvātha prajākṣayaḥ //
ViPur, 1, 15, 4.1 unmūlān atha tān vṛkṣān kṛtvā vāyur aśoṣayat /
ViPur, 1, 15, 33.2 satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe /
ViPur, 1, 15, 42.1 atha vā tava ko doṣaḥ kiṃ vā kupyāmy ahaṃ tava /
ViPur, 1, 15, 75.1 acarāṃś ca carāṃścaiva dvipado 'tha catuṣpadaḥ /
ViPur, 1, 15, 89.1 atha putrasahasrāṇi vairiṇyāṃ pañca vīryavān /
ViPur, 1, 15, 95.1 haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ /
ViPur, 1, 15, 95.2 vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ //
ViPur, 1, 15, 107.2 lambāyāś caiva ghoṣo 'tha nāgavīthī tu jāmijā //
ViPur, 1, 15, 113.2 manoharāyāṃ śiśiraḥ prāṇo 'tha ravaṇas tathā //
ViPur, 1, 15, 133.1 saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
ViPur, 1, 17, 8.1 avādayañ jaguś cānye jayaśabdān athāpare /
ViPur, 1, 17, 48.2 atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ /
ViPur, 1, 17, 81.1 atha bhadrāṇi bhūtāni hīnaśaktir ahaṃ param /
ViPur, 1, 18, 10.3 sāmapūrvam athocus te prahlādaṃ vinayānvitam //
ViPur, 1, 18, 31.2 śūlena sā susaṃkruddhā taṃ jaghānātha vakṣasi //
ViPur, 1, 19, 22.1 tathety uktvātha so 'pyenaṃ viveśa pavano laghuḥ /
ViPur, 1, 19, 26.1 ahanyahanyathācāryo nītiṃ rājyaphalapradām /
ViPur, 1, 20, 6.1 sa ca taṃ śailasaṃghātaṃ daityair nyastam athopari /
ViPur, 1, 20, 18.2 nātha yonisahasreṣu yeṣu yeṣu vrajāmyaham /
ViPur, 1, 21, 10.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
ViPur, 1, 21, 13.2 eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 26.2 teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 35.2 śuśrūṣustām athāgacchad vinayād amarādhipaḥ //
ViPur, 1, 21, 38.1 vajrapāṇir mahāgarbhaṃ taṃ cichedātha saptadhā /
ViPur, 1, 22, 3.2 ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam //
ViPur, 1, 22, 78.1 bhūrloko 'tha bhuvarlokaḥ svarloko munisattama /
ViPur, 2, 1, 12.2 medhātithes tathā prādāt plakṣadvīpam athāparam //
ViPur, 2, 1, 36.2 bhuvas tasmād athodgīthaḥ prastāvas tatsuto vibhuḥ //
ViPur, 2, 2, 28.2 śaṅkhakūṭo 'tha ṛṣabho haṃso nāgastathāparaḥ /
ViPur, 2, 3, 7.1 nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ /
ViPur, 2, 4, 15.2 dharmaḥ pañcasvathaiteṣu varṇāśramavibhāgaśaḥ //
ViPur, 2, 4, 23.1 śveto 'tha haritaścaiva jīmūto rohitastathā /
ViPur, 2, 4, 24.2 vistāradviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ //
ViPur, 2, 4, 36.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
ViPur, 2, 4, 48.1 kuśalo manugaścoṣṇaḥ pīvaro 'thāndhakārakaḥ /
ViPur, 2, 4, 66.2 mahīdharāstathā santi śataśo 'tha sahasraśaḥ //
ViPur, 2, 6, 2.2 mahājvālastaptakumbho lavaṇo 'tha vilohitaḥ //
ViPur, 2, 6, 5.1 śvabhojano 'thāpratiṣṭho 'vīciśca tathāparaḥ /
ViPur, 2, 6, 30.1 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ /
ViPur, 2, 8, 29.1 triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim /
ViPur, 2, 8, 56.1 tena tatpreritaṃ jyotiroṃkāreṇātha dīptimat /
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
ViPur, 2, 8, 81.2 nabho nabhasyo 'tha iṣaśca sorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt //
ViPur, 2, 9, 9.2 some muñcatyathenduśca vāyunāḍīmayair divi /
ViPur, 2, 10, 7.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
ViPur, 2, 10, 11.1 pūṣā ca surucirvāto gautamo 'tha dhanaṃjayaḥ /
ViPur, 2, 10, 16.1 tvaṣṭā ca jamadagniśca kambalo 'tha tilottamā /
ViPur, 2, 10, 16.2 brahmāpeto 'tha ṛtajiddhṛtarāṣṭraśca saptamaḥ //
ViPur, 2, 11, 10.1 ṛcastapanti pūrvāhṇe madhyāhne ca yajūṃṣyatha /
ViPur, 2, 11, 12.2 brahmātha puruṣo rudrastrayam etattrayīmayam //
ViPur, 2, 11, 19.2 chāyādarśanasaṃyogaṃ sa samprāpnotyathātmanaḥ //
ViPur, 2, 12, 31.1 uttānapādastasyātha vijñeyo hyuttaro hanuḥ /
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 2, 13, 13.1 athājagāma tattīrthaṃ jalaṃ pātuṃ pipāsitā /
ViPur, 2, 13, 18.1 hariṇīṃ tāṃ vilokyātha vipannāṃ nṛpatāpasaḥ /
ViPur, 2, 13, 31.1 kālena gacchatā so 'tha kālaṃ cakre mahīpatiḥ /
ViPur, 2, 13, 41.1 apadhvastavapuḥ so 'tha malināmbaradhṛg dvijaḥ /
ViPur, 2, 13, 46.1 pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ /
ViPur, 2, 13, 53.1 yayau jaḍagatiḥ so 'tha yugamātrāvalokanam /
ViPur, 2, 14, 16.1 śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ /
ViPur, 2, 15, 1.3 pratyuvācātha vipro 'sāvadvaitāntargatāṃ kathām //
ViPur, 2, 15, 27.1 kimasvādvatha vā mṛṣṭaṃ bhuñjato 'nnaṃ dvijottama /
ViPur, 2, 16, 2.1 nagarasya bahiḥ so 'tha nidāghaṃ dadṛśe muniḥ /
ViPur, 3, 1, 32.1 vasiṣṭhaḥ kāśyapo 'thātrirjamadagniḥ sagautamaḥ /
ViPur, 3, 2, 4.1 saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam /
ViPur, 3, 2, 7.1 vājirūpadharaḥ so 'pi tasyāṃ devāvathāśvinau /
ViPur, 3, 2, 14.1 tasya manvantaraṃ hyetatsāvarṇikam athāṣṭamam /
ViPur, 3, 3, 17.1 atha haryātmano venaḥ smṛto vājaśravāstu yaḥ /
ViPur, 3, 4, 7.2 atha śiṣyānsa jagrāha caturo vedapāragān //
ViPur, 3, 4, 11.2 cāturhotram abhūdyasmiṃs tena yajñamathākarot //
ViPur, 3, 4, 17.1 caturdhā sa bibhedātha bāṣkalo nijasaṃhitām /
ViPur, 3, 4, 23.1 saṃhitātritayaṃ cakre śākapūṇirathetaraḥ /
ViPur, 3, 5, 6.1 svasrīyaṃ bālakaṃ so 'tha padā spṛṣṭamaghātayat //
ViPur, 3, 5, 8.1 athāha yājñavalkyastaṃ kim ebhirbhagavandvijaiḥ /
ViPur, 3, 5, 13.1 yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija /
ViPur, 3, 6, 17.2 akṛtavraṇo 'tha sāvarṇiḥ ṣaṭśiṣyāstasya cābhavan //
ViPur, 3, 7, 6.1 yātanābhyaḥ paribhraṣṭā devādyāsvatha yoniṣu /
ViPur, 3, 8, 7.2 tattadāpnoti rājendra bhūri svalpam athāpi vā //
ViPur, 3, 10, 14.2 guroḥ śuśrūṣaṇaṃ kuryāttatputrāderathāpi vā //
ViPur, 3, 11, 4.1 saptarṣayo 'tha manavaḥ prajānāṃ patayastathā /
ViPur, 3, 11, 43.2 gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt //
ViPur, 3, 11, 44.1 taccheṣaṃ maṇikobhyo 'tha parjanyebhyaḥ kṣipettataḥ /
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 11, 89.1 bhuktvā samyagathācamya prāṅmukhodaṅmukho 'pi vā /
ViPur, 3, 11, 117.1 caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā /
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
ViPur, 3, 15, 40.1 pitṛtīrthena salilaṃ dadyādatha jalāñjalim /
ViPur, 3, 17, 25.1 bhakṣayatyatha kalpānte bhūtāni yad avāritam /
ViPur, 3, 18, 1.2 tapasyabhiratānso 'tha māyāmoho mahāsurān /
ViPur, 3, 18, 3.3 aihikaṃ vātha pāratryaṃ tapasaḥ phalamicchatha //
ViPur, 3, 18, 17.2 svargārthaṃ yadi vo vāñchā nirvāṇārthamathāsurāḥ /
ViPur, 3, 18, 46.1 atha bhuṅkte gṛhe tasya karotyāsyāṃ tathāsane /
ViPur, 3, 18, 58.2 atastadgauravāttena sahālāpamathākarot //
ViPur, 3, 18, 71.3 dadhyau ciramathāvāpa nirvedamatidurlabham //
ViPur, 3, 18, 87.1 smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram /
ViPur, 4, 2, 33.1 athāgamya devarāḍ 'bravīt mām ayaṃ dhāsyatīti //
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 49.2 atha tasya śāpabhītaḥ sapraśrayam uvācāsau rājā //
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 3, 43.1 athainān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha //
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 4, 25.1 athainaṃ bhagavān āha //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 6, 25.1 satyaṃ kathayāsmākam iti subhage somasyātha vā bṛhaspater ayaṃ putra iti //
ViPur, 4, 6, 31.1 athāha bhagavān pitāmahaḥ taṃ kumāraṃ saṃnivārya svayam apṛcchat tāṃ tārām //
ViPur, 4, 6, 43.1 atha pṛṣṭā punar apyabravīt //
ViPur, 4, 6, 55.1 athānyam apyuraṇakam ādāya gandharvā yayuḥ //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 7, 5.1 athainaṃ devarṣayaḥ prasādayāmāsuḥ //
ViPur, 4, 7, 24.1 atha vanād āgatya satyavatīm ṛṣir apaśyat //
ViPur, 4, 9, 4.1 athāha bhagavān //
ViPur, 4, 9, 6.1 atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 10, 15.1 atha śarmiṣṭhātanayam aśeṣakanīyāṃsaṃ pūruṃ tathaivāha //
ViPur, 4, 10, 31.1 diśi dakṣiṇapūrvāyāṃ turvasuṃ praty athādiśat /
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 12, 28.1 athainaṃ śaibyovāca //
ViPur, 4, 13, 110.1 athākrūrapakṣīyair bhojaiḥ śatrughne sātvatasya prapautre vyāpādite bhojaiḥ sahākrūro dvārakām apahāyāpakrāntaḥ //
ViPur, 4, 13, 112.1 atha yādavā balabhadrograsenasamavetā mantram amantrayan //
ViPur, 4, 13, 147.1 athāhākrūraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti //
ViPur, 4, 16, 2.1 atha durvasor vaṃśam avadhāraya //
ViPur, 4, 24, 110.2 yāte kṛṣṇe cakārātha so 'bhiṣekaṃ parīkṣitaḥ //
ViPur, 5, 1, 7.1 athāntarikṣe vāguccaiḥ kaṃsamābhāṣya sādaram /
ViPur, 5, 1, 13.1 sabrahmakānsurānsarvānpraṇipatyātha medinī /
ViPur, 5, 1, 76.1 garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai /
ViPur, 5, 2, 15.1 bhūrloko 'tha bhuvarlokaḥ svarloko 'tha maharjanaḥ /
ViPur, 5, 2, 15.1 bhūrloko 'tha bhuvarlokaḥ svarloko 'tha maharjanaḥ /
ViPur, 5, 6, 3.2 ājagāmātha dadṛśe bālamuttānaśāyinam //
ViPur, 5, 6, 16.1 vyagrāyāmatha tasyāṃ sa karṣamāṇa ulūkhalam /
ViPur, 5, 7, 2.1 sa jagāmātha kālindīṃ lolakallolaśālinīm /
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 10, 45.1 dvijāṃśca bhojayāmāsuḥ śataśo 'tha sahasraśaḥ //
ViPur, 5, 11, 1.3 saṃvartakaṃ nāma gaṇaṃ toyadānāmathābravīt //
ViPur, 5, 11, 24.1 vyabhre nabhasi devendre vitathātmavacasyatha /
ViPur, 5, 12, 13.2 athopavāhyādādāya ghaṇṭāmairāvatādgajāt /
ViPur, 5, 12, 26.2 ājagāmātha gopīnāṃ dṛṣṭipūtena vartmanā //
ViPur, 5, 16, 18.1 athāhāntarito vipro nārado jalade sthitaḥ /
ViPur, 5, 18, 34.1 athāha kṛṣṇamakrūro bhavadbhyāṃ tāvadāsyatām /
ViPur, 5, 19, 12.2 ityuktvā praviveśātha so 'krūro mathurāṃ purīm /
ViPur, 5, 19, 15.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
ViPur, 5, 19, 22.2 cārūṇyetānyathaitāni pradadau sa vilobhayan //
ViPur, 5, 20, 7.3 anulepanaṃ ca dadau gātrayogyamathobhayoḥ //
ViPur, 5, 20, 17.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau //
ViPur, 5, 21, 6.2 ityuktvātha praṇamyobhau yaduvṛddhānanukramāt /
ViPur, 5, 21, 6.3 yathāvadabhipūjyātha cakratuḥ pauramānanam //
ViPur, 5, 22, 3.1 upetya mathurāṃ so 'tha rurodha magadheśvaraḥ /
ViPur, 5, 22, 10.1 punarapyājagāmātha jarāsaṃdho balānvitaḥ /
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 25, 4.1 ityuktā vāruṇī tena saṃnidhānamathākarot /
ViPur, 5, 25, 5.2 āghrāya madirātarṣamavāpātha purātanam //
ViPur, 5, 26, 6.2 vipakṣabhāramāsajya rāmādyeṣvatha bandhuṣu //
ViPur, 5, 26, 12.1 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān /
ViPur, 5, 28, 21.2 athāntarikṣe vāguccaiḥ prāha gambhīranādinī /
ViPur, 5, 28, 28.2 dvārakāmājagāmātha yaducakraṃ sa keśavaḥ //
ViPur, 5, 29, 1.3 ājagāmātha maitreya mattairāvatapṛṣṭhagaḥ //
ViPur, 5, 29, 2.1 praviśya dvārakāṃ so 'tha sametya hariṇā tataḥ /
ViPur, 5, 29, 22.2 upatasthe jagannāthaṃ vākyaṃ cedamathābravīt //
ViPur, 5, 30, 67.1 kṣiptaṃ vajramathendreṇa jagrāha bhagavānhariḥ /
ViPur, 5, 31, 10.1 avatīryātha garuḍātsatyabhāmāsahāyavān /
ViPur, 5, 33, 5.2 aniruddhamathāninye citralekhā varāpsarāḥ //
ViPur, 5, 34, 13.3 garutmantamathāruhya tvaritaṃ tatpuraṃ yayau //
ViPur, 5, 34, 35.2 utpāditā mahākṛtyetyavagamyātha cakriṇā //
ViPur, 5, 37, 12.1 musalasyātha lohasya cūrṇitasyāndhakairdvija /
ViPur, 5, 37, 20.1 devairvijñāpyate cedaṃ athātraiva ratistava /
ViPur, 5, 37, 28.1 bhagavānapyathotpātāndivyabhaumāntarikṣagān /
ViPur, 5, 37, 39.1 kṣīṇaśastrāśca jagṛhuḥ pratyāsannāmathairakām //
ViPur, 5, 37, 41.1 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ /
ViPur, 5, 38, 41.1 spṛṣṭo nakhāmbhasā vātha ghaṭavāryukṣito 'pi vā /
ViPur, 5, 38, 73.1 rambhātilottamādyāśca śataśo 'tha sahasraśaḥ /
ViPur, 6, 1, 29.1 ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
ViPur, 6, 2, 6.1 magno 'tha jāhnavītoyād utthāyāha suto mama /
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 3, 9.1 nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattama /
ViPur, 6, 5, 13.1 nirucchvāsaḥ sacaitanyaḥ smarañjanmaśatāny atha /
ViPur, 6, 5, 37.1 ślathadgrīvāṅghrihasto 'tha vyāpto vepathunā naraḥ /
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
ViPur, 6, 6, 11.2 rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
ViPur, 6, 6, 48.1 bāḍham ity eva tenoktaḥ khāṇḍikyas tam athābravīt /
ViPur, 6, 7, 56.1 hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ /
ViPur, 6, 8, 16.1 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
ViPur, 6, 8, 35.1 ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 30.1 samīpam āgatāṃ dṛṣṭvā pūjayitvātha kaśyapaḥ /
ViSmṛ, 1, 33.2 prayayau keśavaṃ draṣṭuṃ kṣīrodam atha sāgaram //
ViSmṛ, 1, 44.2 jānubhyām avaniṃ gatvā vijñāpayati cāpy atha //
ViSmṛ, 2, 10.1 athaiteṣāṃ vṛttayaḥ //
ViSmṛ, 3, 1.1 atha rājadharmāḥ //
ViSmṛ, 5, 1.1 atha mahāpātakino brāhmaṇavarjaṃ sarve vadhyāḥ //
ViSmṛ, 6, 1.1 athottamarṇo 'dhamarṇād yathādattam arthaṃ gṛhṇīyāt //
ViSmṛ, 7, 1.1 atha lekhyaṃ trividham //
ViSmṛ, 8, 1.1 athāsākṣiṇaḥ //
ViSmṛ, 8, 7.1 atha sākṣiṇaḥ //
ViSmṛ, 8, 37.2 te kūṭasākṣiṇāṃ pāpais tulyā daṇḍena cāpy atha /
ViSmṛ, 9, 1.1 atha samayakriyā //
ViSmṛ, 10, 1.1 atha dhaṭaḥ //
ViSmṛ, 10, 12.1 tatas tvāropayecchikye bhūya evātha taṃ naram /
ViSmṛ, 11, 1.1 athāgniḥ //
ViSmṛ, 12, 1.1 athodakam //
ViSmṛ, 13, 1.1 atha viṣam //
ViSmṛ, 14, 1.1 atha kośaḥ //
ViSmṛ, 14, 4.1 yasya paśyed dvisaptāhāt trisaptāhād athāpi vā /
ViSmṛ, 14, 4.2 rogo 'gnir jñātimaraṇaṃ rājātaṅkaṃ athāpi vā //
ViSmṛ, 15, 1.1 atha dvādaśa putrā bhavanti //
ViSmṛ, 15, 46.2 atha putrasya pautreṇa bradhnasyāpnoti viṣṭapam //
ViSmṛ, 18, 6.1 atha cet śūdravarjaṃ brāhmaṇasya putratrayaṃ bhavet tadā taddhanaṃ navadhā vibhajeyuḥ //
ViSmṛ, 18, 12.1 atha brāhmaṇasya brāhmaṇakṣatriyau putrau syātāṃ tadā saptadhā kṛtād dhanād brāhmaṇaścaturo 'ṃśān ādadyāt //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 16.1 atha brāhmaṇasya brāhmaṇaśūdrau putrau syātāṃ tadā taddhanam pañcadhā vibhajeyātām //
ViSmṛ, 18, 19.1 atha brāhmaṇasya kṣatriyasya vā kṣatriyavaiśyau putrau syātāṃ tadā taddhanaṃ pañcadhā vibhajeyātām //
ViSmṛ, 18, 22.1 atha brāhmaṇasya kṣatriyasya vā kṣatriyaśūdrau putrau syātāṃ tadā taddhanaṃ caturdhā vibhajeyātām //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 18, 28.1 athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ //
ViSmṛ, 18, 39.1 atha śūdrāputrāvubhau syātām eko brāhmaṇīputraḥ tadā ṣaḍdhā vibhaktasyārthasya caturo 'ṃśān brāhmaṇas tvādadyāt dvāvaṃśau śūdrāputrau //
ViSmṛ, 20, 25.2 vinaṣṭānīha kālena manujeṣvatha kā kathā //
ViSmṛ, 20, 31.2 bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā //
ViSmṛ, 20, 48.1 avyaktādīni bhūtāni vyaktamadhyāni cāpyatha /
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 23, 42.1 prāṇinām atha sarveṣāṃ mṛdbhir adbhiś ca kārayet /
ViSmṛ, 23, 46.1 jalāśayeṣvathālpeṣu sthāvareṣu vasuṃdhare /
ViSmṛ, 24, 1.1 atha brāhmaṇasya varṇānukrameṇa catasro bhāryā bhavanti //
ViSmṛ, 24, 17.1 athāṣṭau vivāhā bhavanti //
ViSmṛ, 25, 1.1 atha strīṇāṃ dharmāḥ //
ViSmṛ, 28, 1.1 atha brahmacāriṇāṃ gurukulavāsaḥ //
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
ViSmṛ, 42, 2.1 prakīrṇapātake jñātvā gurutvam atha lāghavam /
ViSmṛ, 43, 1.1 atha narakāḥ //
ViSmṛ, 43, 39.1 kvacid vāntam athāśnanti kvacit pūyam asṛk kvacit /
ViSmṛ, 43, 41.2 parasparam athāśnanti kvacit pretāḥ sudāruṇāḥ //
ViSmṛ, 44, 1.1 atha pāpātmanāṃ narakeṣvanubhūtaduḥkhānāṃ tiryagyonayo bhavanti //
ViSmṛ, 46, 1.1 atha kṛcchrāṇi bhavanti //
ViSmṛ, 47, 1.1 atha cāndrāyaṇam //
ViSmṛ, 48, 1.1 atha karmabhir ātmakṛtair gurum ātmānaṃ manyetātmārthe prasṛtiyāvakaṃ śrapayet //
ViSmṛ, 48, 10.1 athācānto nābhim ālabheta //
ViSmṛ, 53, 1.1 athāgamyāgamane mahāvratavidhānenābdaṃ cīravāsā vane prājāpatyaṃ kuryāt //
ViSmṛ, 55, 1.1 atha rahasyaprāyaścittāni bhavanti //
ViSmṛ, 56, 1.1 athātaḥ sarvavedapavitrāṇi bhavanti //
ViSmṛ, 57, 1.1 atha tyājyāḥ //
ViSmṛ, 58, 1.1 atha gṛhāśramiṇas trividho 'rtho bhavati //
ViSmṛ, 61, 1.1 atha pālāśaṃ dantadhāvanaṃ nādyāt //
ViSmṛ, 62, 1.1 atha dvijātīnāṃ kanīnikāmūle prājāpatyaṃ nāma tīrtham //
ViSmṛ, 63, 1.1 atha yogakṣemārtham īśvaram abhigacchet //
ViSmṛ, 63, 33.1 atha mattonmattavyaṅgān dṛṣṭvā nivarteta //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 67, 1.1 athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 68, 48.1 na tṛtīyam athāśnīta na cāpathyaṃ kathaṃcana /
ViSmṛ, 71, 1.1 atha na kaṃcanāvamanyeta //
ViSmṛ, 73, 1.1 atha śrāddhepsuḥ pūrvedyur brāhmaṇān āmantrayet //
ViSmṛ, 79, 1.1 atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt //
ViSmṛ, 79, 24.2 dattam akṣayyatāṃ yāti phalgupātreṇa cāpyatha //
ViSmṛ, 83, 1.1 atha paṅktipāvanāḥ //
ViSmṛ, 85, 1.1 atha puṣkareṣv akṣayaṃ śrāddham //
ViSmṛ, 85, 57.1 evamādiṣv athānyeṣu tīrtheṣu //
ViSmṛ, 86, 1.1 atha vṛṣotsargaḥ //
ViSmṛ, 86, 19.1 utsṛṣṭo vṛṣabho yasmin pibatyatha jalāśaye /
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
ViSmṛ, 88, 1.1 atha prasūyamānā gauḥ pṛthivī bhavati //
ViSmṛ, 91, 1.1 atha kūpakartus tatpravṛtte pānīye duṣkṛtasyārdhaṃ vinaśyati //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
ViSmṛ, 97, 7.1 atha nirākāre lakṣabandhaṃ kartuṃ na śaknoti tadā pṛthivyaptejovāyvākāśamanobuddhyātmāvyaktapuruṣāṇāṃ pūrvaṃ pūrvaṃ dhyātvā tatra labdhalakṣaḥ tatparityajyāparam aparaṃ dhyāyet //
ViSmṛ, 99, 4.2 kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca //
ViSmṛ, 99, 8.2 saṃsmāraṇe cāpyatha yatra cāhaṃ sthitā sadā tacchṛṇu lokadhātri //
ViSmṛ, 99, 9.1 vasāmyathārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe /
ViSmṛ, 99, 11.1 sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe /
ViSmṛ, 99, 15.2 vedadhvanau cāpyatha śaṅkhaśabde svāhāsvadhāyām atha vādyaśabde //
ViSmṛ, 99, 15.2 vedadhvanau cāpyatha śaṅkhaśabde svāhāsvadhāyām atha vādyaśabde //
ViSmṛ, 99, 16.1 rājyābhiṣeke ca tathā vivāhe yajñe vare snātaśirasyathāpi /
ViSmṛ, 99, 18.1 ācārasevinyatha śāstranitye vinītaveṣe ca tathā suveṣe /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 1.1 atha iti ayam adhikārārthaḥ //
YSBhā zu YS, 1, 11.1, 15.1 athāsāṃ nirodhe ka upāya iti //
YSBhā zu YS, 1, 17.1, 2.1 athāsaṃprajñātaḥ samādhiḥ kimupāyaḥ kiṃsvabhāvo veti //
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 29.1, 1.4 atha ke 'ntarāyāḥ ye cittasya vikṣepāḥ ke punas te kiyanto veti //
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
YSBhā zu YS, 1, 32.1, 1.5 atha pravāhāṃśasyaiva pratyayasya dharmaḥ /
YSBhā zu YS, 1, 32.1, 1.8 yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet /
YSBhā zu YS, 1, 40.1, 1.5 atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā vā samāpattir iti /
YSBhā zu YS, 2, 2.1, 4.1 atha ke kleśāḥ kiyanto veti //
YSBhā zu YS, 2, 13.1, 5.1 kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ karmānekaṃ janmākṣipatīti //
YSBhā zu YS, 2, 13.1, 6.1 dvitīyā vicāraṇā kim anekaṃ karmānekaṃ janma nirvartayaty athānekaṃ karmaikaṃ janma nirvartayatīti //
YSBhā zu YS, 2, 15.1, 17.1 atha kā tāpaduḥkhatā //
YSBhā zu YS, 2, 19.1, 25.1 atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 23.1, 11.1 athāvidyā svacittena saha niruddhā svacittasyotpattibījam //
YSBhā zu YS, 2, 25.1, 5.1 atha hānasya kaḥ prāptyupāya iti //
YSBhā zu YS, 2, 32.1, 9.1 śayyāsanastho 'tha pathi vrajan vā //
YSBhā zu YS, 2, 53.1, 2.1 atha kaḥ pratyāhāraḥ //
YSBhā zu YS, 3, 44.1, 19.1 atha kim eṣāṃ sūkṣmarūpam //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 3, 44.1, 23.1 athaiṣa pañcamaṃ rūpam arthavattvaṃ bhogāpavargārthatā guṇeṣvanvayinī guṇās tanmātrabhūtabhautikeṣv iti sarvam arthavat //
YSBhā zu YS, 4, 3.1, 10.1 yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 114.2 bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet //
YāSmṛ, 1, 143.1 pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā /
YāSmṛ, 1, 170.2 auṣṭram aikaśaphaṃ straiṇam āraṇyakam athāvikam //
YāSmṛ, 1, 230.1 yavair anvavakīryātha bhājane sapavitrake /
YāSmṛ, 1, 302.1 arkaḥ palāśaḥ khadiro 'pāmārgo 'tha pippalaḥ /
YāSmṛ, 1, 312.2 vinītas tv atha vārtāyāṃ trayyāṃ caiva narādhipaḥ //
YāSmṛ, 1, 313.2 taiḥ sārdhaṃ cintayed rājyaṃ vipreṇātha tataḥ svayam //
YāSmṛ, 1, 368.1 dhigdaṇḍas tv atha vāgdaṇḍo dhanadaṇḍo vadhas tathā /
YāSmṛ, 1, 369.1 jñātvāparādhaṃ deśaṃ ca kālaṃ balam athāpi vā /
YāSmṛ, 2, 15.2 abhiyoge 'tha sākṣye vā duṣṭaḥ sa parikīrtitaḥ //
YāSmṛ, 2, 26.2 daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā //
YāSmṛ, 2, 30.1 nṛpeṇādhikṛtāḥ pūgāḥ śreṇayo 'tha kulāni ca /
YāSmṛ, 2, 52.1 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
YāSmṛ, 2, 96.2 vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake //
YāSmṛ, 2, 140.1 klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ /
YāSmṛ, 2, 266.1 grāhakair gṛhyate cauro loptreṇātha padena vā /
YāSmṛ, 3, 35.2 nistīrya tām athātmānaṃ pāvayitvā nyaset pathi //
YāSmṛ, 3, 71.1 āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ /
YāSmṛ, 3, 95.1 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca /
YāSmṛ, 3, 191.2 draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ //
YāSmṛ, 3, 204.1 atha vāpy abhyasan vedaṃ nyastakarmā vane vasan /
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
YāSmṛ, 3, 325.2 māsenaivopabhuñjīta cāndrāyaṇam athāparam //
Śatakatraya
ŚTr, 1, 63.1 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
ŚTr, 2, 24.1 prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ /
ŚTr, 3, 44.1 yatrānekaḥ kvacid api gṛhe tatra tiṣṭhaty athaiko yatrāpyekastadanu bahavastatra naiko 'pi cānte /
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 14.1 svayam atha racitāny ayatnato vā yadi kathitāni bhavanti maṅgalāni /
Abhidhānacintāmaṇi
AbhCint, 1, 23.2 prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau //
AbhCint, 1, 27.1 supārśvaścandraprabhaśca suvidhiścātha śītalaḥ /
AbhCint, 1, 33.1 kevalī caramo jambūsvāmyatha prabhavatprabhuḥ /
AbhCint, 1, 36.1 nābhiśca jitaśatruśca jitāriratha saṃvaraḥ /
AbhCint, 1, 46.1 naradattātha gāndhāryambikā padmāvatī tathā /
AbhCint, 1, 50.2 kevalajñānī nirvāṇī sāgaro 'tha mahāyaśāḥ //
AbhCint, 1, 52.1 sumatiḥ śivagatiścaivātyāgo 'tha nimīśvaraḥ /
AbhCint, 1, 52.2 anilo yaśodharākhyaḥ kṛtārtho 'tha jineśvaraḥ //
AbhCint, 1, 53.1 śuddhamatiḥ śivakaraḥ syandanaścātha saṃpratiḥ /
AbhCint, 1, 55.1 amamo niṣkaṣāyaśca niṣpulāko 'tha nirmamaḥ /
AbhCint, 1, 75.2 muktirmokṣo 'pavargo 'tha mumukṣuḥ śramaṇo yatiḥ //
AbhCint, 2, 22.1 dhiṣṇyamṛkṣamathāśvinyaśvakinī dasradevatā /
AbhCint, 2, 22.2 aśvayugvālinī cātha bharaṇī yamadevatā //
AbhCint, 2, 35.2 tamo rāhuḥ saiṃhikeyo bharaṇībhūrathāhikaḥ //
AbhCint, 2, 45.1 atha duḥṣamaikaviṃśatirabdasahasrāṇi tāvatī tu syāt /
AbhCint, 2, 57.1 uṣā doṣendukāntātha tamisrā darśayāminī /
AbhCint, 2, 66.2 āgrahāyaṇikaścātha pauṣastaiṣaḥ sahasyavat //
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
AbhCint, 2, 68.2 śrāvaṇiko 'tha nabhasyaḥ proṣṭhabhādraparaḥ padaḥ //
AbhCint, 2, 69.1 bhādraścāpyāśvine tvāśvayujeṣāvatha kārtikaḥ /
AbhCint, 2, 70.1 hemantaḥ praśalo raudro 'tha śaiṣaśiśirau samau /
AbhCint, 2, 81.2 aparāthottarodīcī vidikcopadiśaṃ pradik //
AbhCint, 2, 153.2 cakreśvarī naradattā kālyathāsau mahāparā //
AbhCint, 2, 161.1 utpādapūrvamagrāyaṇīyamatha vīryataḥ pravādaṃ syāt /
AbhCint, 2, 162.2 prāṇāvāyaṃ ca kriyāviśālamatha lokabindusāramiti //
AbhCint, 2, 174.1 vārtā pravṛttirvṛttānta udanto 'thāhvayo 'bhidhā /
AbhCint, 2, 177.2 kathaṃkathikatā cātha devapraśna upaśrutiḥ //
AbhCint, 2, 179.2 atha kliṣṭaṃ saṃkulaṃ ca parasparaparāhatam //
AbhCint, 2, 183.1 paruṣaṃ niṣṭhuraṃ rūkṣaṃ vikruṣṭamatha ghoṣaṇā /
AbhCint, 2, 191.2 avavādo 'pyathāhūya preṣaṇaṃ pratiśāsanam //
AbhCint, 2, 194.1 gītaṃ gānaṃ geyaṃ gītirgāndharvamatha nartanam /
AbhCint, 2, 202.1 vallakī sātha tantrībhiḥ saptabhiḥ parivādinī /
AbhCint, 2, 207.1 paṭaho 'tha śārikā syātkoṇo vīṇādivādanam /
AbhCint, 2, 210.1 vakroṣṭikātha hasitaṃ kiṃciddṛṣṭaradāṅkure /
AbhCint, 2, 212.4 adhyavasāya ūrjo 'tha vīryaṃ so 'tiśayānvitaḥ //
AbhCint, 2, 215.2 jugupsā tu ghṛṇātha syādvismayaścitramadbhutam //
AbhCint, 2, 219.1 vaivarṇyaṃ kālikāthāśru bāṣpo netrāmbu rodanam /
AbhCint, 2, 226.2 hṛllekhotkalike cāthāvahitthākāragopanam //
AbhCint, 2, 243.2 prahāsī prītidaścātha ṣiṅgaḥ pallavako viṭaḥ //
Acintyastava
Acintyastava, 1, 20.1 jaḍatvam apramāṇatvam athāvyākṛtatām api /
Acintyastava, 1, 38.2 anālayam athāvyaktam acintyam anidarśanam //
Amaraughaśāsana
AmarŚās, 1, 32.1 atha daśamadvāraṃ dvividhaṃ śukramārgam amṛtaṃ kālamārgaś ceti brahmadaṇḍamūle raviśaśimadhye bhagākāram asti tasmād āgatabrahmadaṇḍāśritaṃ paścimaliṅgam asti paścimaśabdena sthānam asti tasya madhye liṅgākāram asti //
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 6.1, 1.0 atha dravyabhedān lakṣayati //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ vā yathālābhamathāpi vā //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 1.0 atirasā snehavidhim adhyāyaṃ vyākhyātuṃ pratijānīte atheti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 13.2 ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ //
Aṣṭāvakragīta, 2, 2.2 ato mama jagat sarvam athavā na ca kiṃcana //
Aṣṭāvakragīta, 12, 1.3 atha cintāsahas tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 18, 32.2 atha vāyāti saṅkocam amūḍhaḥ ko 'pi mūḍhavat //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 77.2 gālo rāṭho 'tha madanaḥ piṇḍītaḥ karahāṭakaḥ //
AṣṭNigh, 1, 109.2 mṛdupuṣpo 'tha suṣiro nadīstho nalako nalaḥ //
AṣṭNigh, 1, 267.2 kapittho 'tha dadhitthaś ca durmadaḥ surabhicchadaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 8.1 athātra bhārate varṣe viṣaye magadhābhidhe /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 18.1 athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ /
BhāgPur, 1, 2, 25.1 bhejire munayo 'thāgre bhagavantam adhokṣajam /
BhāgPur, 1, 2, 26.1 mumukṣavo ghorarūpān hitvā bhūtapatīn atha /
BhāgPur, 1, 3, 25.2 athāsau yugasaṃdhyāyāṃ dasyuprāyeṣu rājasu //
BhāgPur, 1, 3, 39.2 atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe //
BhāgPur, 1, 5, 1.2 atha taṃ sukham āsīna upāsīnaṃ bṛhacchravāḥ /
BhāgPur, 1, 5, 17.1 tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi /
BhāgPur, 1, 7, 12.1 parīkṣito 'tha rājarṣerjanmakarmavilāpanam /
BhāgPur, 1, 7, 20.1 athopaspṛśya salilaṃ saṃdadhe tat samāhitaḥ /
BhāgPur, 1, 7, 41.1 athopetya svaśibiraṃ govindapriyasārathiḥ /
BhāgPur, 1, 7, 55.2 arjunaḥ sahasājñāya harerhārdam athāsinā /
BhāgPur, 1, 8, 1.2 atha te samparetānāṃ svānām udakam icchatām /
BhāgPur, 1, 8, 12.1 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān /
BhāgPur, 1, 8, 41.1 atha viśveśa viśvātman viśvamūrte svakeṣu me /
BhāgPur, 1, 9, 7.2 kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ //
BhāgPur, 1, 9, 20.2 akaroḥ sacivaṃ dūtaṃ sauhṛdādatha sārathim //
BhāgPur, 1, 10, 3.1 niśamya bhīṣmoktam athācyutoktaṃ pravṛttavijñānavidhūtavibhramaḥ /
BhāgPur, 1, 10, 33.1 atha dūrāgatān śauriḥ kauravān virahāturān /
BhāgPur, 1, 10, 34.2 brahmāvartaṃ kurukṣetraṃ matsyān sārasvatān atha //
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 9.1 yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛddidṛkṣayā /
BhāgPur, 1, 11, 31.1 athāviśat svabhavanaṃ sarvakāmam anuttamam /
BhāgPur, 1, 13, 14.1 kaṃcit kālam athāvātsīt satkṛto devavat sukham /
BhāgPur, 1, 14, 26.1 śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ /
BhāgPur, 1, 14, 42.2 parājito vātha bhavān nottamairnāsamaiḥ pathi //
BhāgPur, 1, 14, 44.1 kaccit preṣṭhatamenātha hṛdayenātmabandhunā /
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
BhāgPur, 1, 17, 36.2 yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
BhāgPur, 1, 17, 41.1 athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit /
BhāgPur, 1, 18, 21.1 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 1, 19, 9.2 parāśaro gādhisuto 'tha rāma utathya indrapramadedhmavāhau //
BhāgPur, 1, 19, 12.1 sukhopaviṣṭeṣvatha teṣu bhūyaḥ kṛtapraṇāmaḥ svacikīrṣitaṃ yat /
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 2, 1, 26.2 mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe //
BhāgPur, 2, 1, 33.1 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra /
BhāgPur, 2, 2, 24.2 vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram //
BhāgPur, 2, 3, 3.2 vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān //
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 2, 3, 24.2 na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ //
BhāgPur, 2, 3, 25.1 athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ /
BhāgPur, 2, 5, 26.1 nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ /
BhāgPur, 2, 6, 35.2 yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ //
BhāgPur, 2, 7, 2.1 jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām /
BhāgPur, 2, 7, 17.1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ lokān vicakrama imān yadathādhiyajñaḥ /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 2, 7, 43.1 vedāham aṅga paramasya hi yogamāyāṃ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ /
BhāgPur, 2, 10, 14.1 adhidaivam athādhyātmam adhibhūtam iti prabhuḥ /
BhāgPur, 2, 10, 14.2 athaikaṃ pauruṣaṃ vīryaṃ tridhābhidyata tacchṛṇu //
BhāgPur, 3, 1, 10.2 athāha tan mantradṛśāṃ varīyān yan mantriṇo vaidurikaṃ vadanti //
BhāgPur, 3, 1, 21.1 tatrātha śuśrāva suhṛdvinaṣṭiṃ vanaṃ yathā veṇujavahnisaṃśrayam /
BhāgPur, 3, 1, 21.2 saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm //
BhāgPur, 3, 1, 22.1 tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ /
BhāgPur, 3, 3, 12.1 atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān /
BhāgPur, 3, 3, 26.2 tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ //
BhāgPur, 3, 4, 1.2 atha te tadanujñātā bhuktvā pītvā ca vāruṇīm /
BhāgPur, 3, 4, 16.1 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāribhayāt palāyanam /
BhāgPur, 3, 5, 22.1 atha te bhagavallīlā yogamāyorubṛṃhitāḥ /
BhāgPur, 3, 6, 11.1 atha tasyābhitaptasya katidhāyatanāni ha /
BhāgPur, 3, 7, 13.1 yadendriyoparāmo 'tha draṣṭrātmani pare harau /
BhāgPur, 3, 8, 8.2 jagāda so 'smadgurave 'nvitāya parāśarāyātha bṛhaspateś ca //
BhāgPur, 3, 9, 27.1 athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ /
BhāgPur, 3, 10, 3.3 prītaḥ pratyāha tān praśnān hṛdisthān atha bhārgava //
BhāgPur, 3, 12, 1.3 mahimā vedagarbho 'tha yathāsrākṣīn nibodha me //
BhāgPur, 3, 12, 2.1 sasarjāgre 'ndhatāmisram atha tāmisram ādikṛt /
BhāgPur, 3, 12, 21.1 athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire /
BhāgPur, 3, 12, 40.1 ṣoḍaśyukthau pūrvavaktrāt purīṣyagniṣṭutāv atha /
BhāgPur, 3, 12, 42.1 sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā /
BhāgPur, 3, 13, 17.2 athātra kim anuṣṭheyam asmābhiḥ sargayojitaiḥ /
BhāgPur, 3, 13, 42.1 trayīmayaṃ rūpam idaṃ ca saukaraṃ bhūmaṇḍalenātha datā dhṛtena te /
BhāgPur, 3, 14, 7.1 athātrāpītihāso 'yaṃ śruto me varṇitaḥ purā /
BhāgPur, 3, 14, 15.1 atha me kuru kalyāṇaṃ kāmaṃ kamalalocana /
BhāgPur, 3, 14, 22.1 athāpi kāmam etaṃ te prajātyai karavāṇy alam /
BhāgPur, 3, 14, 31.1 sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi /
BhāgPur, 3, 14, 31.2 natvā diṣṭāya rahasi tayāthopaviveśa hi //
BhāgPur, 3, 14, 32.1 athopaspṛśya salilaṃ prāṇān āyamya vāgyataḥ /
BhāgPur, 3, 15, 27.1 tasminn atītya munayaḥ ṣaḍ asajjamānāḥ kakṣāḥ samānavayasāv atha saptamāyām /
BhāgPur, 3, 16, 13.2 atha tasyośatīṃ devīm ṛṣikulyāṃ sarasvatīm /
BhāgPur, 3, 16, 27.2 atha te munayo dṛṣṭvā nayanānandabhājanam /
BhāgPur, 3, 18, 11.2 tiṣṭhāmahe 'thāpi kathaṃcid ājau stheyaṃ kva yāmo balinotpādya vairam //
BhāgPur, 3, 19, 17.1 athorudhāsṛjan māyāṃ yogamāyeśvare harau /
BhāgPur, 3, 21, 33.2 evaṃ tam anubhāṣyātha bhagavān pratyagakṣajaḥ /
BhāgPur, 3, 21, 35.1 atha samprasthite śukle kardamo bhagavān ṛṣiḥ /
BhāgPur, 3, 21, 48.1 athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ /
BhāgPur, 3, 21, 56.1 athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ /
BhāgPur, 3, 23, 30.1 athādarśe svam ātmānaṃ sragviṇaṃ virajāmbaram /
BhāgPur, 3, 23, 51.3 athāpi me prapannāyā abhayaṃ dātum arhasi //
BhāgPur, 3, 24, 22.1 marīcaye kalāṃ prādād anasūyām athātraye /
BhāgPur, 3, 25, 10.1 atha me deva sammoham apākraṣṭuṃ tvam arhasi /
BhāgPur, 3, 25, 24.2 saṅgas teṣv atha te prārthyaḥ saṅgadoṣaharā hi te //
BhāgPur, 3, 26, 1.2 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak /
BhāgPur, 3, 26, 30.1 saṃśayo 'tha viparyāso niścayaḥ smṛtir eva ca /
BhāgPur, 3, 26, 60.2 athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam //
BhāgPur, 3, 27, 30.2 ananyahetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyuhāsaḥ //
BhāgPur, 3, 28, 37.2 daivād upetam atha daivavaśād apetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ //
BhāgPur, 3, 29, 27.1 atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam /
BhāgPur, 3, 32, 1.2 atha yo gṛhamedhīyān dharmān evāvasan gṛhe /
BhāgPur, 3, 32, 11.1 atha taṃ sarvabhūtānāṃ hṛtpadmeṣu kṛtālayam /
BhāgPur, 3, 33, 2.2 athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te /
BhāgPur, 4, 1, 31.1 athāsmadaṃśabhūtās te ātmajā lokaviśrutāḥ /
BhāgPur, 4, 2, 17.3 dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame //
BhāgPur, 4, 5, 7.1 athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṃ prasamīkṣya reṇum /
BhāgPur, 4, 6, 1.2 atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ /
BhāgPur, 4, 6, 5.1 athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ /
BhāgPur, 4, 7, 6.3 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan //
BhāgPur, 4, 7, 38.3 athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala //
BhāgPur, 4, 8, 6.1 athātaḥ kīrtaye vaṃśaṃ puṇyakīrteḥ kurūdvaha /
BhāgPur, 4, 8, 21.2 iṣṭvābhipede duravāpam anyato bhaumaṃ sukhaṃ divyam athāpavargyam //
BhāgPur, 4, 8, 30.1 atha mātropadiṣṭena yogenāvarurutsasi /
BhāgPur, 4, 8, 36.1 athāpi me 'vinītasya kṣāttraṃ ghoram upeyuṣaḥ /
BhāgPur, 4, 9, 18.2 athābhiṣṭuta evaṃ vai satsaṅkalpena dhīmatā /
BhāgPur, 4, 9, 44.1 athājighran muhur mūrdhni śītair nayanavāribhiḥ /
BhāgPur, 4, 12, 10.1 athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ /
BhāgPur, 4, 12, 35.2 parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt //
BhāgPur, 4, 13, 26.1 tamūcurvismitāstatra yajamānamathartvijaḥ /
BhāgPur, 4, 14, 15.2 lokānviśokānvitaratyathānantyamasaṅginām //
BhāgPur, 4, 15, 1.2 atha tasya punarviprairaputrasya mahīpateḥ /
BhāgPur, 4, 15, 20.2 sūto 'tha māgadho vandī taṃ stotumupatasthire //
BhāgPur, 4, 16, 3.1 athāpyudāraśravasaḥ pṛthorhareḥ kalāvatārasya kathāmṛtādṛtāḥ /
BhāgPur, 4, 16, 15.2 athāmumāhū rājānaṃ manorañjanakaiḥ prajāḥ //
BhāgPur, 4, 18, 7.2 corībhūte 'tha loke 'haṃ yajñārthe 'grasamoṣadhīḥ //
BhāgPur, 4, 18, 14.1 ṛṣayo duduhurdevīmindriyeṣvatha sattama /
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 19, 1.2 athādīkṣata rājā tu hayamedhaśatena saḥ /
BhāgPur, 4, 19, 22.1 vīraścāśvamupādāya pitṛyajñamathāvrajat /
BhāgPur, 4, 20, 19.1 bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ /
BhāgPur, 4, 20, 22.1 athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam /
BhāgPur, 4, 20, 27.1 athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ /
BhāgPur, 4, 20, 29.1 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam /
BhāgPur, 4, 21, 29.1 īdṛśānāmathānyeṣāmajasya ca bhavasya ca /
BhāgPur, 4, 22, 37.1 tattvaṃ narendra jagatāmatha tasthūṣāṃ ca dehendriyāsudhiṣaṇātmabhir āvṛtānām /
BhāgPur, 4, 23, 21.2 ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni //
BhāgPur, 4, 24, 29.2 avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye //
BhāgPur, 4, 24, 30.1 atha bhāgavatā yūyaṃ priyāḥ stha bhagavānyathā /
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
BhāgPur, 4, 24, 68.1 atha tvamasi no brahmanparamātmanvipaścitām /
BhāgPur, 4, 24, 74.1 athedaṃ nityadā yukto japannavahitaḥ pumān /
BhāgPur, 4, 25, 13.1 sa ekadā himavato dakṣiṇeṣvatha sānuṣu /
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 4, 25, 30.2 tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane //
BhāgPur, 4, 26, 20.1 anuninye 'tha śanakairvīro 'nunayakovidaḥ /
BhāgPur, 4, 27, 6.2 śatānyekādaśa virāḍ āyuṣo 'rdhamathātyagāt //
BhāgPur, 8, 6, 27.1 atha tasmai bhagavate namaskṛtya pitāmahaḥ /
BhāgPur, 8, 8, 31.1 athāsīdvāruṇī devī kanyā kamalalocanā /
BhāgPur, 8, 8, 32.1 athodadhermathyamānāt kāśyapairamṛtārthibhiḥ /
BhāgPur, 10, 1, 14.2 evaṃ niśamya bhṛgunandana sādhuvādaṃ vaiyāsakiḥ sa bhagavānatha viṣṇurātam /
BhāgPur, 10, 1, 19.1 brahmā tadupadhāryātha saha devaistayā saha /
BhāgPur, 10, 1, 56.1 atha kāla upāvṛtte devakī sarvadevatā /
BhāgPur, 10, 2, 9.1 athāhamaṃśabhāgena devakyāḥ putratāṃ śubhe /
BhāgPur, 10, 2, 36.2 manovacobhyāmanumeyavartmano deva kriyāyāṃ pratiyantyathāpi hi //
BhāgPur, 10, 3, 1.2 atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ /
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 10, 3, 23.2 athainamātmajaṃ vīkṣya mahāpuruṣalakṣaṇam /
BhāgPur, 10, 3, 43.1 tṛtīye 'sminbhave 'haṃ vai tenaiva vapuṣātha vām /
BhāgPur, 10, 3, 48.1 tayā hṛtapratyayasarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha /
BhāgPur, 10, 3, 52.1 devakyāḥ śayane nyasya vasudevo 'tha dārikām /
BhāgPur, 10, 4, 23.2 ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt //
BhāgPur, 11, 2, 21.2 āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ //
BhāgPur, 11, 2, 44.2 atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām /
BhāgPur, 11, 3, 51.1 pādyādīn upakalpyātha saṃnidhāpya samāhitaḥ /
BhāgPur, 11, 4, 20.2 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ yācñāc chalena samadād aditeḥ sutebhyaḥ //
BhāgPur, 11, 5, 5.2 śrautena janmanāthāpi muhyanty āmnāyavādinaḥ //
BhāgPur, 11, 5, 43.2 dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ /
BhāgPur, 11, 6, 1.2 atha brahmātmajaiḥ devaiḥ prajeśair āvṛto 'bhyagāt /
BhāgPur, 11, 6, 33.1 atha tasyāṃ mahotpātān dvāravatyāṃ samutthitān /
BhāgPur, 11, 10, 14.1 athaiṣām karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ /
BhāgPur, 11, 10, 14.2 nānātvam atha nityatvaṃ lokakālāgamātmanām //
BhāgPur, 11, 11, 5.1 atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te /
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 11, 48.1 athaitat paramaṃ guhyaṃ śṛṇvato yadunandana /
BhāgPur, 11, 12, 5.2 vṛṣaparvā balir bāṇo mayaś cātha vibhīṣaṇaḥ //
BhāgPur, 11, 12, 19.2 saṃkalpavijñānam athābhimānaḥ sūtraṃ rajaḥsattvatamovikāraḥ //
BhāgPur, 11, 12, 24.2 vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram //
BhāgPur, 11, 13, 4.2 dhyānaṃ mantro 'tha saṃskāro daśaite guṇahetavaḥ //
BhāgPur, 11, 13, 36.2 daivād apetam atha daivavaśād upetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ //
BhāgPur, 11, 14, 34.2 prāṇenodīrya tatrātha punaḥ saṃveśayet svaram //
BhāgPur, 11, 17, 37.1 athānantaram āvekṣyan yathājijñāsitāgamaḥ /
BhāgPur, 11, 18, 5.1 agnipakvaṃ samaśnīyāt kālapakvam athāpi vā /
BhāgPur, 11, 21, 10.2 saṃskāreṇātha kālena mahattvālpatayātha vā //
BhāgPur, 11, 21, 10.2 saṃskāreṇātha kālena mahattvālpatayātha vā //
BhāgPur, 11, 21, 11.1 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane /
Bhāratamañjarī
BhāMañj, 1, 26.1 krudhā kaśyapajāyātha nirdoṣamaśapannṛpam /
BhāMañj, 1, 32.1 kṛtakṛtye gate tasmin upamanyurathāparaḥ /
BhāMañj, 1, 36.1 arkapattrāśanātso 'tha kālenāndhyamupāgataḥ /
BhāMañj, 1, 40.1 vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ /
BhāMañj, 1, 42.1 kadācidatha taṃ dhṛtvā śiṣyaṃ gehe jitendriyam /
BhāMañj, 1, 48.1 vrajan pathi dadarśātha puruṣaṃ vṛṣavāhanam /
BhāMañj, 1, 52.1 athopaviśya vidhivatsamācamya dadarśa tām /
BhāMañj, 1, 60.1 uttaṅko 'thābravītpauṣyaṃ tvaduktaṃ mā na bādhate /
BhāMañj, 1, 62.1 sa praviśyātha pātālaṃ takṣakānveṣaṇodyataḥ /
BhāMañj, 1, 83.1 cyutatvāccyavanākhyasya sa kanyāyāmathābhavat /
BhāMañj, 1, 96.1 atha kālena sa prāpa vidhidiṣṭādayācakaḥ /
BhāMañj, 1, 102.1 kālenātha bhaginyau te divyaṃ dadṛśaturhayam /
BhāMañj, 1, 110.1 athābravītsutānkadrūrnāgānkaluṣamānasā /
BhāMañj, 1, 112.2 śeṣairbhujaṃgairasite vihite 'tha turaṅgame //
BhāMañj, 1, 113.2 athāparāṇḍādudagādgaruḍaḥ kanakacchaviḥ //
BhāMañj, 1, 119.1 dāsyaṃ śrutvātha bhogibhyaḥ pīyūṣāharaṇāvadhi /
BhāMañj, 1, 126.2 bhojanaṃ diśa me tāta na tṛpto 'smītyathābhyadhāt //
BhāMañj, 1, 130.1 divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam /
BhāMañj, 1, 145.1 nirasya rakṣābhujagau vidāryātha sa pañjaram /
BhāMañj, 1, 154.2 tārkṣyeṇa prāganujñāto jahārendro 'tha tāṃ javāt //
BhāMañj, 1, 167.1 kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ /
BhāMañj, 1, 170.2 atha tattanayaḥ śṛṅgī mahākopī vilokya tam //
BhāMañj, 1, 197.1 astīkasyātha vacasā sarpasatre mahībhujaḥ /
BhāMañj, 1, 204.2 śyenasya tadgale baddhvā preyasyai prāhiṇodatha //
BhāMañj, 1, 206.1 babhūva garbhiṇī sātha kṛṣṭā kālena dhīvaraiḥ /
BhāMañj, 1, 210.1 māhātmyādbhāvino 'rthasya sa sakāmo 'tha taṃ girā /
BhāMañj, 1, 216.1 atha rāmahate kṣatre sambhūte viprataḥ punaḥ /
BhāMañj, 1, 242.1 śacīpatiprerito 'tha vāyustasyā varāṃśukam /
BhāMañj, 1, 244.1 svayaṃ praṇayinā tena prārthitātha ghanastanī /
BhāMañj, 1, 260.1 athāpāṇḍumukhī kāle dikprācīva sudhākaram /
BhāMañj, 1, 283.1 kaco 'tha dānavendrasya nagaraṃ vṛṣaparvaṇaḥ /
BhāMañj, 1, 290.2 puṣpārthaṃ devayānyātha visṛṣṭaḥ kānanaṃ yayau //
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 1, 306.1 yadṛcchayāgato 'bhyetya tāsāmatha śacīpatiḥ /
BhāMañj, 1, 316.1 uktvetyuśanasā svairaṃ māninīṃ sātha kanyakā /
BhāMañj, 1, 321.1 guruputrīṃ prasādyātha vṛṣaparvā kṛtāñjaliḥ /
BhāMañj, 1, 329.1 atha rājño vacaḥ śrutvā pitaraṃ sā sulocanā /
BhāMañj, 1, 333.1 kadācidatha rājānaṃ śarmiṣṭhā stabakastanī /
BhāMañj, 1, 346.1 niśamya śāpaṃ rājātha bhṛgusūnuḥ prasāditaḥ /
BhāMañj, 1, 350.1 vitīrṇaṃ pūruṇā prāpya tāruṇyamatha pārthivaḥ /
BhāMañj, 1, 354.1 kadācidatha devendrastaṃ papraccha kathāntare /
BhāMañj, 1, 363.1 saṃsāratattvaṃ pṛṣṭo 'tha dauhitreṇa sa sarvavit /
BhāMañj, 1, 425.2 bhītāḥ prasādayāmāsuḥ so 'tha tānavadacchanaiḥ //
BhāMañj, 1, 431.1 kadācidatha kālindītaṭopāntavanasthalīḥ /
BhāMañj, 1, 449.1 vitīrṇāmatha putreṇa prāpya satyavatīṃ nṛpaḥ /
BhāMañj, 1, 477.1 tatsakāśādathāyātaṃ satyā munimabhāṣata /
BhāMañj, 1, 482.1 athāndhamambikāsūta dhṛtarāṣṭraṃ dhiyā nidhim /
BhāMañj, 1, 513.1 tadbhāryayā vardhito 'tha rādhayā vasunā saha /
BhāMañj, 1, 523.1 vyāsavākyādathāsiktā sā peśī śītavāriṇā /
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 1, 573.1 śroṇītaṭe dhṛtapado madanālavāle helāvalannayanapatrayuto 'tha tasyāḥ /
BhāMañj, 1, 575.1 saṃbhāṣitātha dayitena śanaiḥ smitārdrajyotsnāvadātakiraṇāṅkuritānanābjā /
BhāMañj, 1, 601.1 sānujo bālakelīṣu nirjito 'tha suyodhanaḥ /
BhāMañj, 1, 604.1 daṃśabhagnaradānsarpānprabuddho 'tha vṛkodaraḥ /
BhāMañj, 1, 628.2 cakre sarvakumārāṇāṃ guruṃ devavrato 'tha tam //
BhāMañj, 1, 642.2 dadau ca taṃ nikṛtyāsmai nirvikārānano 'tha saḥ //
BhāMañj, 1, 668.1 atha taddarśanānandapulakāṅkurito vyadhāt /
BhāMañj, 1, 684.1 sāratheratha caryāsu sajjo bhava suśikṣitaḥ /
BhāMañj, 1, 697.1 athārjunamukhāñśiṣyānekānte gururabravīt /
BhāMañj, 1, 786.1 tadvṛttāntamatha jñātvā hiḍimbāvacasā pṛthā /
BhāMañj, 1, 795.1 kṣapāyāṃ kṣīyamāṇāyāmatha saṃdhyāruṇaṃ nabhaḥ /
BhāMañj, 1, 854.1 patite vigataśvāse tasmin atha mahītale /
BhāMañj, 1, 856.1 bhīmasene prayāte 'tha tyaktvā pathi niśācaram /
BhāMañj, 1, 904.1 yudhiṣṭhireṇa kṛpayā vārito 'tha dhanaṃjayaḥ /
BhāMañj, 1, 938.1 tato vanaṃ samanviṣya sasainyeṣvatha mantriṣu /
BhāMañj, 1, 941.1 tasmādūrdhvabhujaḥ so 'tha dvādaśāhamupoṣitaḥ /
BhāMañj, 1, 947.1 abhyarthito 'tha sacivairnṛpatiḥ sa nijaṃ puram /
BhāMañj, 1, 970.1 punaruktena śāpena taṃ narendramathāvṛtam /
BhāMañj, 1, 1001.1 hehayairhanyamāneṣu rājanyairbhārgaveṣvatha /
BhāMañj, 1, 1071.1 athānyonyaṃ mahīpālā vilokya kṣaṇamānanam /
BhāMañj, 1, 1083.1 athārjunabhujotsṛṣṭānsāyakānsaralāyatān /
BhāMañj, 1, 1088.1 bhīmaseno 'tha saṃbhrāntaḥ śalyaduryodhanau balī /
BhāMañj, 1, 1090.2 paścātkṛṣṇāmathādāya jagmaturbhīmaphalguṇau //
BhāMañj, 1, 1092.1 bhīmārjunāvūcatustāṃ bhaikṣyamānītamityatha /
BhāMañj, 1, 1105.1 tānbhuktottaramāsīnān pūjayitvātha pārṣataḥ /
BhāMañj, 1, 1127.1 kautukāttadathānviṣya sahasrākṣo mṛgīdṛśam /
BhāMañj, 1, 1138.1 tamuvācātha bhagavānbhargaḥ kāryārthamastu vaḥ /
BhāMañj, 1, 1146.1 atha yāte munivare yoge puṣyendupūjite /
BhāMañj, 1, 1160.2 upekṣitā bhaviṣyanti saṃkalpe 'pyatha durjayāḥ //
BhāMañj, 1, 1172.1 mahāśayo jagādātha samadarśī pitāmahaḥ /
BhāMañj, 1, 1178.1 etadākarṇya karṇo 'tha kiṃcid ākūṇitānanaḥ /
BhāMañj, 1, 1196.1 atha taddarśanānandasudhāniṣyandacetasām /
BhāMañj, 1, 1198.1 rājadhānīṃ praviśyātha praṇipatya pitāmaham /
BhāMañj, 1, 1205.1 tāṃ visṛjya jagādātha vijane pāṇḍavānmuniḥ /
BhāMañj, 1, 1218.2 parābhavasya ca padaṃ sevetāśaṅkito 'tha tāḥ //
BhāMañj, 1, 1231.1 yudhiṣṭhiramathābhyetya prāha prāñjalirarjunaḥ /
BhāMañj, 1, 1262.1 tatraikasmin atha snāto jānulagnaṃ mahābalam /
BhāMañj, 1, 1276.1 atha raivatakaṃ yātrāmahotsavavibhūṣitam /
BhāMañj, 1, 1288.1 hṛtāṃ tāmatha vijñāya saṃhatāḥ sarvavṛṣṇayaḥ /
BhāMañj, 1, 1302.1 nṛpabhīmau praṇamyātha yamābhyāmabhivāditaḥ /
BhāMañj, 1, 1318.1 kadācidatha kṛṣṇena sahitaḥ śakranandanaḥ /
BhāMañj, 1, 1322.2 sukhāsīno 'tha śuśrāva gītaṃ hariṇacakṣuṣām //
BhāMañj, 1, 1324.1 athāyayau dvijaḥ kaścitsvatejaḥpuñjanirbharaḥ /
BhāMañj, 1, 1343.1 vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave /
BhāMañj, 1, 1358.2 ghoraḥ kahakahāśabdo babhūvātha havirbhujaḥ //
BhāMañj, 1, 1370.2 atha bāhupramāṇābhirdhārābhirmarutāṃ patiḥ /
BhāMañj, 1, 1375.1 athārjunena vijite suracakre sureśvaraḥ /
BhāMañj, 1, 1381.1 bhavanāttakṣakasyātha mayaṃ daityendramutthitam /
BhāMañj, 1, 1391.1 mandapālasutānbālānparivarjyātha śārṅgikān /
BhāMañj, 1, 1391.2 karmaṇā vismitastena sametyātha sureśvaraḥ //
BhāMañj, 5, 6.1 athāvadadghanaśyāmaḥ kaustubhāṃśutaḍidghanaḥ /
BhāMañj, 5, 21.1 uvācāsivraṇaluṭhanmuktāhāre 'tha vakṣasi /
BhāMañj, 5, 33.1 atha tadvacanāsvādalolamauliṣu rājasu /
BhāMañj, 5, 70.1 atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā /
BhāMañj, 5, 82.1 kopānmahāmunestasya śāpena patito 'tha saḥ /
BhāMañj, 5, 88.1 tathetyatha pratiśrutya śalyaḥ prāyātkurūnprati /
BhāMañj, 5, 188.1 atha prabhāte vipulāṃ ratnāsanavatīṃ sabhām /
BhāMañj, 5, 196.1 dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā vivakṣumatha saṃjayam /
BhāMañj, 5, 242.2 atha kasmādanālocya śaṅkase na parābhavam //
BhāMañj, 5, 274.1 kuśastūlam athāmandīṃ vāraṇāhvamapi sthalam /
BhāMañj, 5, 277.1 atha so 'pi sutasnehamohādutpathameṣyati /
BhāMañj, 5, 295.2 pratyagrabhagnavalayāḥ kṛṣṇāstāmityathābravīt //
BhāMañj, 5, 300.2 sahasramātrānucaro niśāmekāmathānayat //
BhāMañj, 5, 301.1 dūtairathāgataṃ jñātvā dhṛtarāṣṭraḥ svayaṃ harim /
BhāMañj, 5, 310.1 atha prabhāte kaṃsāriḥ śrīmānbhrājiṣṇukaustubhaḥ /
BhāMañj, 5, 317.1 atha kurukulavṛddhāṃstūrṇamāmantrya kṛṣṇo viduraśibiramāpadbhaktimātraikatoṣaḥ /
BhāMañj, 5, 319.1 atha bhīṣmakṛpadroṇaśalyasindhunṛpāśrite /
BhāMañj, 5, 324.1 teṣu prāptāsanārghyeṣu bheje harirathāsanam /
BhāMañj, 5, 340.1 atha manthāvasānābdhimūke tasminsabhātale /
BhāMañj, 5, 376.1 yadṛcchāsaṃgatenātha nāradena surarṣiṇā /
BhāMañj, 5, 377.1 sa praviśyātha pātālaṃ dṛṣṭvā devamumāpatim /
BhāMañj, 5, 396.2 bhujaṅgamo 'tha labdhāyur guṇakeśīmavāptavān //
BhāMañj, 5, 397.1 taṃ vṛttāntamatha jñātvā kupito bhujagāntakaḥ /
BhāMañj, 5, 400.2 athāha nyūnatāṃ kena yuṣmadabhyarthako gataḥ //
BhāMañj, 5, 426.1 garuḍo vītanidro 'tha manorathamacintayat /
BhāMañj, 5, 440.1 atha tasmātsamādāya yayātitanayāṃ muniḥ /
BhāMañj, 5, 449.1 gālavaḥ śubhakṛtyo 'tha tanayāṃ tāṃ yayātaye /
BhāMañj, 5, 453.1 yayātiratha kālena yajvā prāpya surālayam /
BhāMañj, 5, 479.1 tasminprayāte saṃtrasto dhṛtarāṣṭro 'tha saṃjayam /
BhāMañj, 5, 513.1 bhagavānatha samprāpya pāṇḍavānkaiṭabhāntakaḥ /
BhāMañj, 5, 522.1 kurukṣetramathāsādya sakṛṣṇāḥ pāṇḍunandanāḥ /
BhāMañj, 5, 533.1 kurukṣetramathāsādya duryodhanagirā śanaiḥ /
BhāMañj, 5, 557.1 suyodhanena pṛṣṭo 'tha rathasaṃkhyāṃ pitāmahaḥ /
BhāMañj, 5, 600.1 tasyā evātha rājarṣistatra mātāmahaḥ sthitaḥ /
BhāMañj, 5, 605.1 ukte kṛtavrateneti tasminyāte 'tha vāsare /
BhāMañj, 5, 629.1 athāha śaṅkhanādena paripūrya diśo daśa /
BhāMañj, 5, 633.1 tasmātsamarasaṃmardādvirato vismito 'tha saḥ /
BhāMañj, 6, 141.2 adarśayannijaṃ rūpaṃ tadevātha caturbhujam //
BhāMañj, 6, 143.1 athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate /
BhāMañj, 6, 171.1 ākarṇyaitadathovāca phalgunaḥ punaracyutam /
BhāMañj, 6, 180.1 athodatiṣṭhadgambhīrajaladadhvānamantharaḥ /
BhāMañj, 6, 183.1 so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
BhāMañj, 6, 188.1 atha bhīmaṃ samabhyāyāt svayaṃ rājā suyodhanaḥ /
BhāMañj, 6, 198.1 athoddhatena rajasā gajavājirathākulam /
BhāMañj, 6, 201.1 athābhimanyurabhyetya śatamanyusutātmajaḥ /
BhāMañj, 6, 203.1 hematāle nipatite saṃrabdho 'tha pitāmahaḥ /
BhāMañj, 6, 211.1 tasya śalyo 'tha gadayā vidārya dalaśo ratham /
BhāMañj, 6, 212.2 bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ //
BhāMañj, 6, 221.1 athodite sahasrāṃśau vihite pāṇḍunandanaiḥ /
BhāMañj, 6, 227.1 duryodhanaprerito 'tha svayaṃ śantanunandanaḥ /
BhāMañj, 6, 231.1 bhīmasenaḥ kaliṅgānāṃ praviśyātha varūthinīm /
BhāMañj, 6, 251.1 bhīmotsṛṣṭena pṛthunā pṛṣatkenātha kauravaḥ /
BhāMañj, 6, 294.1 atha pravṛtte samare pṛthivīkṣayaśaṃsini /
BhāMañj, 6, 301.1 bhīmaseno 'tha rabhasādavaruhya rathādgajān /
BhāMañj, 6, 304.1 suyodhanaśarāghātamūrchito 'tha vṛkodaraḥ /
BhāMañj, 6, 310.1 tatsāyakena viddho 'tha hṛdi marmāvabhedinā /
BhāMañj, 6, 312.1 airāvaṇagataḥ so 'tha prabhinnairdigdvipaiḥ saha /
BhāMañj, 6, 327.1 atha prabhāte makaraśyenavyūhāgravartinaḥ /
BhāMañj, 6, 344.1 bhīmacāpacyutairbāṇaiḥ so 'tha kṛttarathadhvajaḥ /
BhāMañj, 6, 347.1 athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ /
BhāMañj, 6, 352.1 droṇo 'tha tau pitāputrau vilokyaikarathe sthitau /
BhāMañj, 6, 357.1 ghaṭotkacamathāyāntaṃ kṛtāntamiva bhairavam /
BhāMañj, 6, 371.1 irāvānatha vikrānto viveśa kuruvāhinīm /
BhāMañj, 6, 376.1 irāvānatha khaḍgena chittvā sapadi rakṣasaḥ /
BhāMañj, 6, 379.1 atha sāhāyyakaṃ cakrurbhujaṅgā bhujagībhuvaḥ /
BhāMañj, 6, 380.1 rākṣaso 'tha bhṛśaṃ kruddho rūpamāsthāya gāruḍam /
BhāMañj, 6, 381.1 māyāvimohitasyātha khaḍgenārādirāvataḥ /
BhāMañj, 6, 385.1 śaktiṃ ghaṭotkacenātha preritāṃ kurubhūbhuje /
BhāMañj, 6, 387.1 bhagadatto 'tha vidrāvya pāṇḍavānāmanīkinīm /
BhāMañj, 6, 407.1 atha prabhāte bhīṣmeṇa droṇadrauṇimukhaiḥ saha /
BhāMañj, 6, 410.1 duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ /
BhāMañj, 6, 412.2 abhimanyuratha bāṇaiḥ samaṃ dehamivākarot //
BhāMañj, 6, 413.1 śaranirdāritenātha vihitāṃ tena rakṣasā /
BhāMañj, 6, 414.1 atha drauṇiprabhṛtibhiḥ sātyakipramukhā yudhi /
BhāMañj, 6, 428.1 dhanaṃjayo 'tha niḥśvasya viṣaṇṇavadanāmbujaḥ /
BhāMañj, 6, 434.1 athārjunaśarāsārairākīrṇe kurukānane /
BhāMañj, 6, 455.2 dāruṇo 'tha prahāro 'bhūd rajaḥpihitadiṅmukhaḥ //
BhāMañj, 6, 462.1 atha gāṅgeyaviśikhairaprayatnojjhitairapi /
BhāMañj, 6, 464.1 svayaṃ duryodhanenātha preritāṃ vīkṣya vāhinīm /
BhāMañj, 6, 465.2 athārjunasyāgrametya śikhaṇḍini puraḥsthite //
BhāMañj, 6, 485.2 praṇatānatha samprāptānpunaḥ kauravapāṇḍavān //
BhāMañj, 6, 488.1 bhīṣmastatkarmatuṣṭo 'tha praśaśaṃsa dhanaṃjayam /
BhāMañj, 6, 497.1 atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
BhāMañj, 7, 3.1 punaḥ saṃgrāmamālokya samāyāto 'tha saṃjayaḥ /
BhāMañj, 7, 21.1 abhimanyurathākṛṣya rathātkeśeṣu pauravam /
BhāMañj, 7, 28.1 karṇasūnoratha śarair dṛṣasenasya pāṇḍavāḥ /
BhāMañj, 7, 50.1 atha sāyakajālena jīvamatsyāpahāriṇā /
BhāMañj, 7, 62.1 hemanāmāṅkitairbāṇairmuhūrtādatha satyajit /
BhāMañj, 7, 92.1 tasya śīkariṇā ghoraśītkṛtenātha dantinaḥ /
BhāMañj, 7, 95.2 trigartānsānugānhatvā bhagadattamathāpatat //
BhāMañj, 7, 115.1 yāte 'rjunamayaṃ lokaṃ manyamāne 'tha saubale /
BhāMañj, 7, 119.1 pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ /
BhāMañj, 7, 121.1 ācāryasūnustasyātha vajrasāreṣuvarṣiṇaḥ /
BhāMañj, 7, 131.1 atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
BhāMañj, 7, 186.2 kopādāpatataḥ so 'tha kosalādhipateḥ śiraḥ //
BhāMañj, 7, 210.1 hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ /
BhāMañj, 7, 268.1 atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
BhāMañj, 7, 274.1 ākampite 'tha bhuvane durnimittaśatākule /
BhāMañj, 7, 277.1 śirobhiratha śūrāṇāṃ bāhubhiśca sabhūṣaṇaiḥ /
BhāMañj, 7, 277.2 mahīmācchādayanpārtho droṇānīkamathāviśat //
BhāMañj, 7, 287.1 droṇaḥ paścādathābhyetya brahmāstreṇa dhanaṃjayam /
BhāMañj, 7, 298.1 so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ /
BhāMañj, 7, 301.1 labdhasaṃjño 'tha śakrāstraṃ samudīrya dhanaṃjayaḥ /
BhāMañj, 7, 305.1 atha droṇaṃ samabhyetya babhāṣe kauraveśvaraḥ /
BhāMañj, 7, 327.1 vindānuvindāvāvantyāvabhidrutyātha pāṇḍavam /
BhāMañj, 7, 336.1 atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ /
BhāMañj, 7, 360.1 kekayo 'tha bṛhatkṣatraḥ pāṇḍavānīkanāyakaḥ /
BhāMañj, 7, 364.1 rākṣaso 'tha bakabhrātā bhīmasenamalambusaḥ /
BhāMañj, 7, 389.2 sāvegaṃ preritagajaḥ so 'tha sātyakimādravat //
BhāMañj, 7, 393.1 parāṅmukhīkṛtāśeṣasubhaṭaḥ so 'tha māninaḥ /
BhāMañj, 7, 396.1 duḥśāsano 'tha niśitairviddhaḥ sātyakinā śaraiḥ /
BhāMañj, 7, 410.1 duḥśāsanamathāyāntaṃ sātyakiḥ śaravarṣiṇam /
BhāMañj, 7, 432.2 kṣuraprotkṛttavadanānsa jaghānātha kauravān //
BhāMañj, 7, 436.2 syandanādavaruhyātha krūrakarmā vṛkodaraḥ //
BhāMañj, 7, 438.2 athāntaraṃ samāsādya dārayanvaravāraṇān //
BhāMañj, 7, 460.1 bhīmo 'tha sūtaputrasya chittvā tālopamaṃ dhanuḥ /
BhāMañj, 7, 486.1 kṣīṇāyudho 'tha dviradānhayāṃśca pavanātmajaḥ /
BhāMañj, 7, 496.1 athārjuno bāṇaśatair droṇātmajamapūrayat /
BhāMañj, 7, 526.1 ityuktavati kaunteye labdhasaṃjño 'tha sātyakiḥ /
BhāMañj, 7, 536.1 atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ /
BhāMañj, 7, 552.1 kṛṣṇāvatha pariṣvajya mānandaṃ dharmanandanaḥ /
BhāMañj, 7, 556.1 athāṃśumati yāte 'staṃ dinakṛtkamalatviṣi /
BhāMañj, 7, 571.1 somadattasya tanayaṃ śalaṃ hatvātha sātyakiḥ /
BhāMañj, 7, 599.2 karavālamathākṛṣya krudhyaṃstaṃ drauṇirādravat //
BhāMañj, 7, 601.1 droṇikarṇau prasādyātha kururāje raṇonmukhaḥ /
BhāMañj, 7, 604.1 kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
BhāMañj, 7, 609.1 somadattamathāyāntaṃ sātyakiḥ pṛthuvikramam /
BhāMañj, 7, 627.1 atha kṛṣṇasya vacanātkṛṣṇarātrau ghaṭotkacaḥ /
BhāMañj, 7, 635.1 athāṅgarājarakṣāyai jaṭāsurasuto balī /
BhāMañj, 7, 640.2 uddhṛtya tacchiro vegādduryodhanamathāyayau //
BhāMañj, 7, 645.1 atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
BhāMañj, 7, 669.1 athāstreṇa rathaṃ hatvā karṇasya rajanīcaraḥ /
BhāMañj, 7, 703.1 athodyayau vyomakṛpāṇapaṭṭadantatsaruḥ kāntisarinmarālaḥ /
BhāMañj, 7, 714.1 droṇo 'tha pārṣatasutānhatvā vipulavikramān /
BhāMañj, 7, 725.1 sa praviśyātha pāñcālāndhṛṣṭadyumnajighāṃsayā /
BhāMañj, 7, 728.1 ṛṣayo 'tha samabhyetya taṃ krūratarakāriṇam /
BhāMañj, 7, 787.1 atha kāñcanasaṃnāhairiva sarve samāvṛtāḥ /
BhāMañj, 8, 7.1 bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam /
BhāMañj, 8, 11.1 atha pāṇḍyaḥ kurucamūṃ dārayañjagatībhujām /
BhāMañj, 8, 16.2 drauṇiḥ śiro jahārātha bhallenāndolikuṇḍalam //
BhāMañj, 8, 26.1 atha prabhāte saṃnaddhe saṃnikṛṣṭe baladvaye /
BhāMañj, 8, 80.1 tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā /
BhāMañj, 8, 93.1 athādṛśyata śubhrāśvo jiṣṇuracyutasārathiḥ /
BhāMañj, 8, 103.1 atha karṇo narapateścakrarakṣau mahārathau /
BhāMañj, 8, 118.1 vadhyamāne 'tha karṇena vidīrṇe ca sahasradhā /
BhāMañj, 8, 153.1 kauśiko 'pyatha kālena patito narakaṃ yayau /
BhāMañj, 8, 163.1 athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
BhāMañj, 8, 166.1 priyāparibhavaṃ ghoraṃ smarannatha vṛkodaraḥ /
BhāMañj, 8, 175.1 athāmarṣājyasiktena bhrukuṭīdhūmaketunā /
BhāMañj, 8, 179.1 atha gambhīranirghoṣau śaṅkhau karṇakirīṭinau /
BhāMañj, 8, 182.1 athārjunaśarairdikṣu pūryamāṇāsu saṃtatam /
BhāMañj, 8, 183.2 mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ //
BhāMañj, 8, 190.1 atha sarpamukhaṃ dīptaṃ kīrṇacandanaśālinam /
BhāMañj, 8, 198.1 atha śakrasutaḥ kopāddivyaratnavirājitam /
BhāMañj, 8, 211.1 athonmamātha bāṇena dhvajaṃ kanakabhāsvaram /
BhāMañj, 9, 29.2 śilīmukhaśataiḥ pūrṇamathāśokamivākarot //
BhāMañj, 9, 33.1 kṣapitāśeṣanṛpateḥ śalyasyātha yudhiṣṭhiraḥ /
BhāMañj, 9, 35.1 bhīmaseno 'tha virathaṃ dṛṣṭvā rājānamākulaḥ /
BhāMañj, 9, 37.1 atha jvālāyamānena śoṇapaṭṭena guṇṭhitām /
BhāMañj, 9, 47.1 atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu /
BhāMañj, 9, 58.1 athārjunaḥ suśarmāṇaṃ saputraṃ sapadānugam /
BhāMañj, 9, 61.1 atha niḥśeṣite sainye śrānto nihatavāhanaḥ /
BhāMañj, 9, 69.1 akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ /
BhāMañj, 10, 6.1 bhīmasenagirā rājā sasainyo 'tha yudhiṣṭhiraḥ /
BhāMañj, 10, 29.2 sarasvatīmavāpyātha prabhāsaṃ śayanena saḥ //
BhāMañj, 10, 41.1 devairathārthito 'bhyetya tasya śambaradarśanāt /
BhāMañj, 10, 49.2 skandābhiṣekātsnātvātha vahnitīrthaṃ samāyayau //
BhāMañj, 10, 60.1 pṛṣṭo 'tha dhṛtarāṣṭreṇa saṃjayo yuddhamabravīt /
BhāMañj, 10, 64.1 atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam /
BhāMañj, 10, 71.1 atha vakṣastaṭe bhīmaḥ kauraveṇa samāhataḥ /
BhāMañj, 10, 74.1 athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā /
BhāMañj, 10, 75.1 athotthite bhīmasene parimṛjyāśu śoṇitam /
BhāMañj, 10, 82.1 vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 10, 99.1 athāvaropya prathamaṃ phalguṇaṃ madhusūdanaḥ /
BhāMañj, 10, 106.1 so 'bravīdatha putraste vepamāno mahītale /
BhāMañj, 10, 109.1 atha vīraṃ tamāliṅgya cakre senāpatiṃ nṛpaḥ /
BhāMañj, 11, 30.1 sa rathādavatīryātha prayatastripurāntakam /
BhāMañj, 11, 34.1 tuṣṭo 'tha bhagavānetya svayamandhakasūdanaḥ /
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
BhāMañj, 12, 3.2 bhagavānatha cābhyetya pārāśaryo vyalokayat //
BhāMañj, 12, 28.2 sajīva iva vaktuṃ tvaṃ nātha kiṃcitsamīhate //
BhāMañj, 12, 87.1 athodatiṣṭhannārīṇāṃ saṃhatānāmitastataḥ /
BhāMañj, 12, 88.1 dhṛtarāṣṭreṇa sahitaḥ sānugo 'tha yudhiṣṭhiraḥ /
BhāMañj, 12, 88.2 anuyāto nṛpastrībhiryayau snātumathāpagām //
BhāMañj, 12, 91.2 bhāgīrathīmatha yayuḥ kalahaṃsamañjukāñcīvirāvipulinorunitambabimbāḥ //
BhāMañj, 13, 16.1 antevāsī bhṛgubhuvaḥ so 'tha brahmāstrayācakaḥ /
BhāMañj, 13, 24.1 rāmeṇa dṛṣṭamātro 'tha bhasmībhūtaḥ kṛmiḥ kṣaṇāt /
BhāMañj, 13, 62.2 prāptāṃ prāṇapaṇenātha śrameṇa pṛthivīmimām //
BhāMañj, 13, 73.2 śakuniḥ so 'tha taiḥ pṛṣṭo jagāda vihasanniva //
BhāMañj, 13, 79.1 arjuneneti kathite mādrīputrāvathocatuḥ /
BhāMañj, 13, 126.1 athārjunena praṇayātpreritaḥ puṣkarekṣaṇaḥ /
BhāMañj, 13, 158.1 maryādābhraṃśakupitaḥ sa śaśāpātha mātulam /
BhāMañj, 13, 160.1 vitīrṇāṃ sṛñjayenātha kanyāṃ kālena nāradaḥ /
BhāMañj, 13, 198.1 athābhiṣeko divyena vidhinā dharmajanmanaḥ /
BhāMañj, 13, 207.1 atha prabhāte bhūpālaḥ pūjayitvāmbikāsutam /
BhāMañj, 13, 239.1 atha pāṇḍusutaiḥ sārdhaṃ rathairgambhīranādibhiḥ /
BhāMañj, 13, 250.1 athāpatatpuṣpavṛṣṭirmūrdhni gāṅgeyakṛṣṇayoḥ /
BhāMañj, 13, 251.1 śvo vaktāsmyakhilāndharmānityukte 'tha janārdanaḥ /
BhāMañj, 13, 418.1 gomāyuratha tacchrutvā babhāṣe vinayānataḥ /
BhāMañj, 13, 430.1 tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho /
BhāMañj, 13, 442.1 āsane copaviṣṭo 'tha tayā pīluvaneṣu saḥ /
BhāMañj, 13, 458.1 athāsya vacasā rudraḥ prayayau daṇḍatāṃ svayam /
BhāMañj, 13, 479.1 ko 'sīti pṛṣṭastenātha so 'vadaddaityabhūpatim /
BhāMañj, 13, 481.2 avadadvittamasmīti caturtho 'pyatha nirgataḥ /
BhāMañj, 13, 527.1 sotphālān akhilān matsyān hatvā protānathāparān /
BhāMañj, 13, 540.1 śanaiḥ śanairmuṣiko 'tha cicheda snāyubandhanam /
BhāMañj, 13, 559.1 vilokya nihataṃ putraṃ samabhyetyātha pūtanā /
BhāMañj, 13, 592.2 viśvāmitro 'tha vicarannavāpa śvapacālayam //
BhāMañj, 13, 631.1 aśvamedhena vidhivatpūtātmā so 'tha bhūpatiḥ /
BhāMañj, 13, 665.1 rajanyāmatha saṃtrāsātsa saṃcintyaiva śalmaliḥ /
BhāMañj, 13, 673.2 atha pṛṣṭo 'bravīdbhīṣmaḥ karavālasya saṃbhavam //
BhāMañj, 13, 680.1 samabhyetyātha papraccha punarbhīṣmaṃ yudhiṣṭhiraḥ /
BhāMañj, 13, 692.1 adarśanena tasyātha khinno rākṣasabhūpatiḥ /
BhāMañj, 13, 697.1 atha papraccha dharmajñaṃ dharmarājaḥ pitāmaham /
BhāMañj, 13, 720.2 pṛṣṭo 'tha dharmarājena punaḥ śāntanavo 'bravīt //
BhāMañj, 13, 731.1 kṣīṇārthaḥ so 'rthaśeṣeṇa krītvā cātha vṛṣadvayam /
BhāMañj, 13, 781.1 athābravītsadācāro rājñā pṛṣṭaḥ pitāmahaḥ /
BhāMañj, 13, 798.1 atha kālena bhagavāndharmo 'bhyetya tamabravīt /
BhāMañj, 13, 811.2 uvāca dīyamānaṃ yo na gṛhṇāsi jito 'tha saḥ //
BhāMañj, 13, 812.1 athābravīnnṛpaṃ viprastvaṃ na gṛhṇāsi kiṃ mama /
BhāMañj, 13, 827.1 svarūpaṃ vaiṣṇavaṃ pṛṣṭaḥ pārthenātha pitāmahaḥ /
BhāMañj, 13, 840.1 mokṣaṃ prayāto janakaḥ kathamityatha bhūbhujā /
BhāMañj, 13, 866.2 kiṃ dhairyamiti pṛṣṭo 'tha pārthenāha pitāmahaḥ //
BhāMañj, 13, 907.1 śubhāśubhasya pṛṣṭo 'tha pūrvaṃ rūpaṃ mahībhujā /
BhāMañj, 13, 954.2 babhūva dharmasaṃmattastamūcuratha rākṣasāḥ //
BhāMañj, 13, 956.2 tulādharaṃ dadarśātha māṃsavikrayajīvitam //
BhāMañj, 13, 979.1 nivṛttaṃ ca pravṛttaṃ ca dharmaṃ pṛṣṭo 'tha bhūbhujā /
BhāMañj, 13, 988.1 tuṣṭe tasmindadarśātha svapne vaiśravaṇālaye /
BhāMañj, 13, 1016.2 anāhūtaścakārātha dakṣayajñakṣaye matim //
BhāMañj, 13, 1018.1 brahmaṇā duḥsahaḥ so 'tha vinyastaḥ kila bhāgaśaḥ /
BhāMañj, 13, 1023.1 rudro 'tha vīrabhadrākhyaṃ sasarja gaṇamutkaṭam /
BhāMañj, 13, 1050.1 atha śukrakathāṃ pṛṣṭo rājñā prāha suravrataḥ /
BhāMañj, 13, 1055.1 śreyaḥ kimiti pṛṣṭo 'tha punarāha pitāmahaḥ /
BhāMañj, 13, 1076.1 tadbhāvaspṛṣṭabhāvo 'tha babhāṣe dantakāntibhiḥ /
BhāMañj, 13, 1118.1 karmamūlaṃ niśamyātha nṛṇāṃ sukṛtaduṣkṛtam /
BhāMañj, 13, 1130.2 ratnāsanopaviṣṭo 'tha papraccha mithileśvaram //
BhāMañj, 13, 1144.1 śuko 'tha tatra pitaraṃ śiṣyānvinayaśālinaḥ /
BhāMañj, 13, 1146.1 kadācidatha yāteṣu kṛṣṇadvaipāyanaṃ gurum /
BhāMañj, 13, 1148.1 atha pravāti pavane kṛte cādhyayane śukaḥ /
BhāMañj, 13, 1172.1 nirakṣepaḥ sa gatvātha samāruhya gireḥ śiraḥ /
BhāMañj, 13, 1181.1 atha mandākinītīre kacatkāñcanapaṅkaje /
BhāMañj, 13, 1249.1 ṛtvigbhiratha saptārcirniyamena prasāditaḥ /
BhāMañj, 13, 1252.1 sudarśanāyāṃ nayo babhūvātha vibhāvasoḥ /
BhāMañj, 13, 1287.1 athovāca śukaḥ śakraṃ nedaṃ sadṛśamucyate /
BhāMañj, 13, 1322.1 strīrūpaḥ so 'tha vijanaṃ tyaktarājyastapovanam /
BhāMañj, 13, 1325.1 pūrvaputrānathābhyetya puṃstvajātānuvāca saḥ /
BhāMañj, 13, 1347.1 athāruhya gireḥ śaṅke purā munitapovanam /
BhāMañj, 13, 1355.1 athābravīnmāṃ jananī vane putra payaḥ kutaḥ /
BhāMañj, 13, 1367.1 athopamanyurmāmetya prakṛṣṭaṃ hṛṣṭamabravīt /
BhāMañj, 13, 1387.1 so 'tha dvārāgramabhyetya tasya vaiḍūryaveśmanaḥ /
BhāMañj, 13, 1391.1 dinānte so 'tha tāḥ prāha yāntu sarvāḥ svamālayam /
BhāMañj, 13, 1393.1 aṣṭāvakro 'tha suṣvāpa śayane sparśaśālini /
BhāMañj, 13, 1395.1 kampamānatanuḥ sātha śayyāmāruhya viklavā /
BhāMañj, 13, 1397.1 sātha taṃ sparśavimukhaṃ praṇayānmañjuvādinī /
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1474.2 ākhaṇḍalamathāsādya sā saṃjātamanobhavā //
BhāMañj, 13, 1476.2 abhyetya devaśarmātha sarvaṃ tadbubudhe muniḥ //
BhāMañj, 13, 1485.1 vivāhadharmaṃ pṛṣṭo 'tha rājñā bhīṣmo 'bravītpunaḥ /
BhāMañj, 13, 1514.1 pratibuddho 'tha tailena śatapātena bhūbhujā /
BhāMañj, 13, 1544.1 atha kālena yāto 'haṃ dharmarājaniketanam /
BhāMañj, 13, 1563.1 athādiṣṭā śriyo gobhirhelayā gomaye sthitiḥ /
BhāMañj, 13, 1571.1 vahninātha dhṛto garbhaḥ śrīmānsaṃvatsarāyutam /
BhāMañj, 13, 1574.1 atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1587.1 atha rājā vṛṣādarbhirdṛṣṭvā vaiśravaṇopamaḥ /
BhāMañj, 13, 1592.1 vane teṣāṃ vṛṣādarbhiḥ phalānyaudumbarāṇyatha /
BhāMañj, 13, 1606.1 athotthāya bisāhārasādarāste śramākulāḥ /
BhāMañj, 13, 1624.1 gatakrodhasya tasyātha chattramātapavāraṇam /
BhāMañj, 13, 1657.2 praṣṭuṃ samudyate sākṣādbṛhaspatirathāyayau //
BhāMañj, 13, 1671.1 mṛgaśchāgo 'tha kīṭaśca kramādbhavati duṣkṛtī /
BhāMañj, 13, 1700.1 vipro 'tha tadgirā bhūtvā sa yayau paramāṃ gatim /
BhāMañj, 13, 1709.1 pṛṣṭo 'tha yoṣitāṃ rājñā sadācāraḥ pitāmahaḥ /
BhāMañj, 13, 1726.1 kṛṣṇaprabhāvaṃ pṛṣṭo 'tha rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1736.1 athābravīnnīlakaṇṭhaḥ pṛṣṭaḥ sarvairmunīśvaraiḥ /
BhāMañj, 13, 1780.1 atha kṛṣṇābhyanujñāto nistaraṅga ivodadhiḥ /
BhāMañj, 13, 1784.1 atha jyotistaḍitpiñjarāṃśuśatācitam /
BhāMañj, 14, 10.2 so 'tha sarvānsamāhūya kośādhyakṣānmakhotsukaḥ //
BhāMañj, 14, 30.1 haimeṣu sarvabhāṇḍeṣu raciteṣvatha śilpibhiḥ /
BhāMañj, 14, 36.1 tataḥ pratinivṛtto 'tha punargaccheti vajriṇā /
BhāMañj, 14, 38.2 jvalanaḥ pratyuvācātha taṃ kopahaviṣā jvalan //
BhāMañj, 14, 39.2 pramādādatha kopādvā mohādvā śakra vismṛtaḥ //
BhāMañj, 14, 44.1 prabhāvenātha mahatā saṃvartasyogratejasaḥ /
BhāMañj, 14, 45.1 tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā /
BhāMañj, 14, 46.1 pūjito 'tha maruttena śāntamanyuḥ śatakratuḥ /
BhāMañj, 14, 50.1 kṛṣṇenāśvāsyamāno 'tha munibhirbhrātṛbhistathā /
BhāMañj, 14, 52.2 atha kṛṣṇau sabhodyāne svairaṃ prītyā vijahratuḥ //
BhāMañj, 14, 124.1 akṣayyaṃ kośamādāya prāpte 'tha svapuraṃ nṛpe /
BhāMañj, 14, 132.1 athottarā prāpya saṃjñāṃ śītavāribhirukṣitā /
BhāMañj, 14, 137.2 tasmātparīkṣinnāmnāstu jagādetyatha keśavaḥ //
BhāMañj, 14, 139.1 athotsṛjya vidhānena kṛṣṇaśāraṃ turaṅgamam /
BhāMañj, 14, 145.1 pautraṃ jayadrathasyātha śiśumādāya duḥśalā /
BhāMañj, 14, 157.1 athonmamātha putrasya syandanaṃ śakranandanaḥ /
BhāMañj, 14, 159.1 atha tīkṣṇena hṛdaye pattriṇā babhruvāhanaḥ /
BhāMañj, 14, 162.1 atha citrāṅgadābhyetya putreṇa nihataṃ patim /
BhāMañj, 14, 166.1 labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ /
BhāMañj, 14, 168.1 spṛṣṭo 'tha hṛdaye tena jīvitaṃ prāpya phalguṇaḥ /
BhāMañj, 14, 185.1 dattvātha hemakoṭīnāṃ koṭiṃ tadvacasā nṛpaḥ /
BhāMañj, 14, 186.1 pūjayitvā narendreṇa mānārheṣvatha rājasu /
BhāMañj, 14, 199.1 sarveṣāṃ bhojanenātha tṛptaḥ so 'tithirabravīt /
BhāMañj, 14, 201.1 athāhaṃ saktugandhena samāhūto bilāśrayaḥ /
BhāMañj, 15, 10.1 kadācidatha saṃsmṛtya bhīmaḥ kauravadurnayān /
BhāMañj, 15, 32.1 atha pratasthe gāndhāryā saha rājāmbikāsutaḥ /
BhāMañj, 15, 34.1 athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ /
BhāMañj, 15, 49.1 dagdhumabhyudyataṃ kṣatturatha tatra kalevaram /
BhāMañj, 15, 51.1 phalāhāraḥ kṣamāśāyī kṣapayitvātha śarvarīm /
BhāMañj, 15, 56.1 atha dharmātmajo rājā tatra saptarṣisevite /
BhāMañj, 15, 58.1 atha dharmeṇa vasudhāṃ dharmarājasya śāsataḥ /
BhāMañj, 15, 68.1 so 'tha dhairyaṃ samālambya śokamutsārya dehajam /
BhāMañj, 16, 8.2 atha mārjāravicchāye kabandhāvṛtamaṇḍale //
BhāMañj, 16, 13.2 prabhāsamatha samprāpte kṛṣṇe yādavavṛṣṇayaḥ //
BhāMañj, 16, 24.2 athāpaśyanmukhāttasya niḥsṛtaṃ madhusūdanaḥ //
BhāMañj, 16, 25.2 vāsukipramukhairnāgairatha pratyudyataiḥ saha //
BhāMañj, 16, 44.1 atha dvāravatīṃ sphārataraṅgabhujamaṇḍalaiḥ /
BhāMañj, 17, 2.1 atha vṛṣṇikṣayaṃ śrutvā dharmasūnurdhanaṃjayāt /
BhāMañj, 17, 8.2 atha te śanakaiḥ prāpurdiśaṃ dakṣiṇapaścimām //
BhāMañj, 17, 17.1 rājā pṛṣṭo 'tha bhīmena vrajannevābravītpunaḥ /
BhāMañj, 17, 21.1 tato 'bhūdeka evātha vrajannanugataḥ śunā /
BhāMañj, 18, 18.2 bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan //
BhāMañj, 18, 32.1 atha nahuṣadilīpadhundhumārasagarabhagīratharāmakārtavīryaiḥ /
BhāMañj, 19, 16.1 tatprasādāddivaṃ yāte vene vainyo 'tha bhūbhujām /
BhāMañj, 19, 302.1 kharvaḥ pūrvamatha prāṃśuraprameyastato 'bhavat /
Bījanighaṇṭu
BījaN, 1, 1.1 kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet atha vakṣye mantrakośaṃ yad uktaṃ bhūtaḍāmare /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 4.1, 1.0 jihvāgraṃ tv atha rājadantavivaraṃ nītvā tato ghaṇṭikāṃ saṃsthāpya pratijihvaparva śaśino mārge kalāṃ ca kṣipet //
AmarŚās (Komm.) zu AmarŚās, 4.1, 2.0 evaṃsāraṇike patanti ca sudhādhārāḥ punaḥ ṣaṇmukhagāndhārāpy atha tatkalāpamathanaṃ nāḍīmukhojjṛmbhaṇam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 22.2 vāsakaḥ siṃhaparṇī ca vṛṣo vāsātha siṃhikā /
DhanvNigh, 1, 40.1 jīmūto'tha vṛṣadhvāṅkṣī jalado'tha balāhakaḥ /
DhanvNigh, 1, 40.1 jīmūto'tha vṛṣadhvāṅkṣī jalado'tha balāhakaḥ /
DhanvNigh, 1, 111.1 śyonākaḥ śukanāsaśca kaṭvaṅgo'tha kaṭaṃbharaḥ /
DhanvNigh, 1, 194.1 kovidāre'tha kuddālaḥ kumbhāraḥ kuṇḍalī kulī /
DhanvNigh, 1, 215.2 ārevatastathā karṇī karṇikāro'tha recanaḥ //
DhanvNigh, 1, 241.1 aindrīndravāruṇīndrāhvāthendravārur mṛgādanī /
DhanvNigh, 2, 13.2 kaliṅgo mallikāpuṣpa indravṛkṣo'tha vṛkṣakaḥ //
DhanvNigh, 2, 20.1 kṣāro'nyaḥ svarjikākṣāraḥ svarjikātha suvarcikā /
DhanvNigh, 2, 20.2 suvarcikaḥ suvarco'tha sukhavarcaḥ sa eva ca //
DhanvNigh, Candanādivarga, 9.2 atha barbarikaṃ śvetaṃ nirgandhaṃ barbarodbhavam /
DhanvNigh, Candanādivarga, 17.2 kuṭherakaḥ kāntalako nandivṛkṣo'tha nandikaḥ //
DhanvNigh, Candanādivarga, 55.1 nakhaḥ kararuhaḥ śilpī karajo'tha khuraḥ śaphaḥ /
DhanvNigh, Candanādivarga, 124.1 kampillako'tha raktāṅgo recī recanakastathā /
Garuḍapurāṇa
GarPur, 1, 1, 1.3 atha śrīgaruḍamahāpurāṇaṃ prārabhyate /
GarPur, 1, 1, 33.1 atha so 'ṣṭamasandhyāyāṃ naṣṭaprāyeṣu rāñjasu /
GarPur, 1, 2, 57.1 yathāhaṃ kīrtanīyo 'tha tathā tvaṃ garuḍātmanā /
GarPur, 1, 3, 5.1 purāṇe gāruḍe sarvaṃ garuḍo bhagavānatha /
GarPur, 1, 5, 28.2 khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītiḥ kṣamā tathā //
GarPur, 1, 6, 18.1 dakṣaḥ kruddhaḥ śaśāpātha nāradaṃ janma cāpsyasi /
GarPur, 1, 6, 19.1 yajñe dhvaste 'tha dakṣo 'pi śaśāpograṃ maheśvaram /
GarPur, 1, 6, 20.3 asiknyāṃ janayāmāsa dakṣo duhitaro hyatha //
GarPur, 1, 6, 21.2 dve prādātsa kṛśāśvāya daśa dharmāya cāpyatha //
GarPur, 1, 6, 23.1 manoramāṃ bhānumatīṃ viśālāṃ bahudāmatha /
GarPur, 1, 6, 28.2 lambāyāścaiva ghoṣo 'tha nāgavīthistu yāmitaḥ //
GarPur, 1, 6, 33.1 manoharāyāṃ śiśiraḥ prāṇo 'tha ramaṇastathā /
GarPur, 1, 9, 3.2 atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm //
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 11, 14.1 tenaiva ca diśo baddhā pūjāvidhimathācaret /
GarPur, 1, 11, 33.1 muṣṭidvayamathottānam ṛjvaikaikena mocayet /
GarPur, 1, 12, 7.1 devadevaṃ svabījena aṅgādibhirathācyutam /
GarPur, 1, 12, 14.2 saṃkarṣaṇaḥ pūruṣo 'tha navavyūho daśātmakaḥ //
GarPur, 1, 12, 15.1 aniruddho dvādaśātmā atha ūrdhvam anantakaḥ /
GarPur, 1, 13, 5.2 khaḍgamādāya carmātha astraśāstrādikaṃ hare //
GarPur, 1, 14, 1.2 atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 19, 15.2 vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset //
GarPur, 1, 19, 21.1 aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake /
GarPur, 1, 19, 24.1 a ā nyasettu pādāgre i ī gulphe 'tha jānuni /
GarPur, 1, 19, 25.2 haṃso viṣādi ca harejjapto dhyāto 'tha pūjitaḥ //
GarPur, 1, 23, 16.2 dvāre nandimahākālau gaṅgā ca yamunātha gauḥ //
GarPur, 1, 23, 30.1 athānyena prakāreṇa śivapūjāṃ vadāmyaham /
GarPur, 1, 23, 30.2 gaṇaḥ sarasvatī nandī mahākālo 'tha gaṅgayā //
GarPur, 1, 24, 4.1 caṇārūpā caṇḍikākhyā durge durge 'tha rakṣiṇi /
GarPur, 1, 24, 5.1 sadāśivamahāpretapadmāsanam athāpi vā /
GarPur, 1, 26, 2.1 atha dehanyāsaḥ /
GarPur, 1, 30, 11.1 dadyādebhirmahāmantraiḥ samarpyātha japenmanum /
GarPur, 1, 30, 11.2 śatamaṣṭottaraṃ cāpi japtvā hyatha samarpayet //
GarPur, 1, 34, 20.1 vairāgyamatha caiśvaryamāgneyādiṣu pūjayet /
GarPur, 1, 34, 21.1 sattvaṃ rajastamaścaiva madhyadeśe 'tha pūjayet /
GarPur, 1, 34, 44.1 indraṃ savāhanaṃ cātha parivārayutaṃ tathā /
GarPur, 1, 34, 46.2 triśūlaṃ cakrapadme ca āyudhānyatha pūjayet //
GarPur, 1, 35, 1.3 viśvāmitrarṣiścaiva savitā cātha devatā //
GarPur, 1, 39, 21.1 gaṇaṃ gurūnprapūjyātha sarvān devānan prapūjayet /
GarPur, 1, 40, 18.2 rūpaṃ dhyānaṃ japaṃ cātha ekavadbhāva eva ca //
GarPur, 1, 42, 18.2 astreṇa prokṣitānyevaṃ hṛdayenārcitānyatha //
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 43, 23.2 dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ //
GarPur, 1, 45, 15.2 saṃkarṣaṇo 'tha sūkṣmacakrastu pītakaḥ //
GarPur, 1, 45, 16.2 nīlo dvāri trirekhaśca atha 'sitaḥ //
GarPur, 1, 45, 19.1 nīlastrirekhaḥ sthūlo 'tha kūrmamūrtiḥ sa bindumān /
GarPur, 1, 45, 22.1 saṃkīrṇadvārakaḥ so 'vyād atha brahmā sulohitaḥ /
GarPur, 1, 45, 30.1 daśāvatāro daśabhiraniruddho 'vatādatha /
GarPur, 1, 46, 4.1 īśaścaivātha parjanyo jayantaḥ kuliśāyudhaḥ /
GarPur, 1, 46, 6.1 dauvāriko 'tha sugrīvaḥ puṣpadanto gaṇādhipaḥ /
GarPur, 1, 46, 8.2 āpaścaivātha sāvitrī jayo rudrastathaiva ca //
GarPur, 1, 46, 10.2 mitro 'tha rājayakṣmā ca tathā pṛthvīdharaḥ kramāt //
GarPur, 1, 46, 21.1 karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ /
GarPur, 1, 46, 30.2 siṃhakanyātulāyāṃ ca dvāraṃ śudhyedathottaram //
GarPur, 1, 47, 14.2 liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate //
GarPur, 1, 47, 29.2 gajo 'tha vṛṣabho haṃso garuḍaḥ siṃhanāmakaḥ //
GarPur, 1, 48, 3.1 pañcabhirbahubhirvātha kuryātpādyārghyameva ca /
GarPur, 1, 48, 18.1 vāta ityabhiṣicyātha āpyāyasveti cottare /
GarPur, 1, 48, 27.1 śakrīṃ diśamathārabhya yāvadīśānagocaram /
GarPur, 1, 48, 58.1 atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 59.1 sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret /
GarPur, 1, 48, 59.2 svaśāstravihitairmantrair vedoktairvātha vā guruḥ //
GarPur, 1, 48, 73.1 ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam /
GarPur, 1, 48, 75.1 svaśāstravihitairmantraiḥ praṇavenātha homayet /
GarPur, 1, 48, 78.1 svāmāhutimathājyeṣu hotā tatkalaśe nyaset /
GarPur, 1, 48, 85.1 svaśāstravihitairvāpi gāyattryā vātha te dvijāḥ /
GarPur, 1, 49, 5.1 bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
GarPur, 1, 50, 26.2 athopatiṣṭhedādityamudayasthaṃ samāhitaḥ //
GarPur, 1, 50, 31.2 athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi //
GarPur, 1, 50, 32.2 ṛtvik putro 'tha patnī vā śiṣyo vāpi sahodaraḥ //
GarPur, 1, 50, 49.2 drupadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam //
GarPur, 1, 50, 52.1 athopatiṣṭhedādityam ūrdhvapuṣpānvitāñjalim /
GarPur, 1, 50, 64.2 pradadyādvātha puṣpādi sūktena puruṣeṇa tu //
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 50, 84.1 mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottama /
GarPur, 1, 51, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
GarPur, 1, 51, 3.2 kusīdaṃ kṛṣivāṇijyaṃ kṣatravṛtto 'tha varjayet //
GarPur, 1, 51, 19.2 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam //
GarPur, 1, 52, 3.2 kuryādanaśanaṃ vātha bhṛgoḥ patanameva ca //
GarPur, 1, 52, 13.2 taptakṛcchraṃ caredvātha saṃvatsaramatandritaḥ //
GarPur, 1, 54, 11.1 śaṅkarātha na teṣvasti yugāvasthā kathañcana /
GarPur, 1, 56, 5.2 śveto 'tha haritaścaiva jīmūto rohitastathā //
GarPur, 1, 56, 6.2 kumudaśconnato droṇo mahiṣo 'tha balāhakaḥ //
GarPur, 1, 56, 9.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
GarPur, 1, 57, 7.2 śvabhojano 'thāpratiṣṭhoṣṇavīcir narakāḥ smṛtāḥ //
GarPur, 1, 58, 10.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
GarPur, 1, 58, 14.1 pūṣā ca surucirdhātā gautamo 'tha dhanañjayaḥ /
GarPur, 1, 58, 18.1 tvaṣṭātha jamadagniśca kambalo 'tha tilottamā /
GarPur, 1, 58, 18.1 tvaṣṭātha jamadagniśca kambalo 'tha tilottamā /
GarPur, 1, 58, 18.2 brahmāpeto 'tha ṛtajiddhṛtarāṣṭraśca saptamaḥ /
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 61, 16.2 budho 'tha dvādaśe caiva bhārgavaḥ sukhado bhavet //
GarPur, 1, 65, 12.1 alpe tvatanayo liṅge śirāle 'tha sukhī naraḥ /
GarPur, 1, 65, 79.1 nṛpatvaṃ syāccatasṛbhirāyuḥ pañcanavatyatha /
GarPur, 1, 65, 102.1 na pṛthū bālendunibhe bhruvau cātha lalāṭakam /
GarPur, 1, 66, 8.2 prabhavo vibhavaḥ śuklaḥ pramodo 'tha prajāpatiḥ //
GarPur, 1, 66, 17.1 tithī ekāgnikoṣṭheṣu trayo rājātha sājayāḥ /
GarPur, 1, 67, 34.2 atha saṃgrāmamadhye tu yatra nāḍī sadā vahet //
GarPur, 1, 68, 5.1 devānāmatha yakṣāṇāṃ siddhānāṃ pavanāśinām /
GarPur, 1, 68, 35.2 aśītibhāgo 'tha śatāṃśabhāgaḥ sahasrabhāgo 'lpasamānayogaḥ //
GarPur, 1, 81, 26.2 eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam //
GarPur, 1, 82, 1.2 atha gayāmāhātmyaṃ prārabhyate /
GarPur, 1, 82, 7.2 viṣṇurāhātha maryādāṃ puṇyakṣetraṃ bhaviṣyati //
GarPur, 1, 83, 75.2 kumāramabhigamyātha natvā muktimavāpnuyāt //
GarPur, 1, 84, 11.1 tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam /
GarPur, 1, 84, 19.2 tṛtīye 'hni brahmasado gatvā snātvātha tarpaṇam //
GarPur, 1, 84, 39.1 viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān /
GarPur, 1, 86, 11.2 yathā dāśarathī rāmaḥ kṛṣṇo buddho 'tha kalkyapi //
GarPur, 1, 86, 23.1 revantaṃ pūjayitvātha aśvānāpnotyanuttamān /
GarPur, 1, 87, 5.1 manuḥ svārociṣaścātha tatputro maṇḍaleśvaraḥ /
GarPur, 1, 87, 13.2 tāmasasya manoḥ putrā jānujaṅgho 'tha nirbhayaḥ //
GarPur, 1, 87, 27.1 ikṣvākuratha nābhāgo dhṛṣṭaḥ śaryātireva ca /
GarPur, 1, 87, 29.1 gautamaśca bharadvājo viśvāmitro 'tha saptamaḥ /
GarPur, 1, 87, 32.2 hato varāharūpeṇa hariṇyākhyo 'tha viṣṇunā //
GarPur, 1, 87, 34.2 aśvatthāmā kṛpo vyāso gālavo dīptimānatha //
GarPur, 1, 89, 6.2 uvācātha prasanno 'smītyucyatāmabhivāñchitam //
GarPur, 1, 89, 12.1 tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ /
GarPur, 1, 89, 27.1 pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale vā /
GarPur, 1, 89, 62.2 tadbhūṣitānatha sa tāndadṛśe purataḥ sthitān //
GarPur, 1, 89, 75.2 akāle 'pyatha vā deśe vidhihīnamathāpi vā //
GarPur, 1, 89, 75.2 akāle 'pyatha vā deśe vidhihīnamathāpi vā //
GarPur, 1, 96, 11.2 vedānatha purāṇāni setihāsāni śaktitaḥ //
GarPur, 1, 96, 46.1 pauṣamāsasya rohiṇyāmaṣṭakāyāmathāpi vā /
GarPur, 1, 98, 1.2 atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ /
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
GarPur, 1, 99, 11.2 yavairannaṃ vikīryātha bhājane sapavitrake //
GarPur, 1, 101, 9.1 arkaḥ palāśaḥ khadirastvapāmārgo 'tha pippalaḥ /
GarPur, 1, 105, 70.2 māsenaivopabhuñjīta cāndrāyaṇamathāparam //
GarPur, 1, 106, 9.1 ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān /
GarPur, 1, 112, 9.1 samastasmṛtiśāstrajñaḥ paṇḍito 'tha jitendriyaḥ /
GarPur, 1, 112, 22.1 ṣaṇmāsamatha varṣaṃ vā sandhiṃ kuryānnarādhipaḥ /
GarPur, 1, 113, 11.1 varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam /
GarPur, 1, 116, 6.1 durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ /
GarPur, 1, 122, 6.1 dvādaśyāmatha sampūjya pradadyāddvijabhojanam /
GarPur, 1, 123, 5.2 snāpayitvātha karpūramukhaiścaivānulepayet //
GarPur, 1, 124, 11.1 evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam /
GarPur, 1, 128, 16.2 rudreṇa dvādaśī yuktā caturdaśyātha pūrṇimā //
GarPur, 1, 129, 1.2 vakṣye pratipadādīni vratāni vyāsa śṛṇvatha /
GarPur, 1, 129, 14.2 dīpolkāya maholkāya baliścātha visajanam //
GarPur, 1, 130, 5.2 sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet //
GarPur, 1, 130, 6.1 viprāṃśca dakṣiṇāṃ dattvā svayaṃ cātha payaḥ pibet /
GarPur, 1, 132, 12.2 pipāsito mṛṇālārtho āgato 'tha sarovaram //
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
GarPur, 1, 132, 16.1 caurairdattaṃ gṛhītvātha pradoṣe prāptavān gṛham /
GarPur, 1, 132, 20.1 athodvignā kośikoktaṃ jñātvā muktipradaṃ vratam /
GarPur, 1, 133, 15.3 liṅgasyāṃ pūjayedvāpi pāduke 'tha jale 'pi vā //
GarPur, 1, 134, 7.1 dvijātīnatha pāṣaṇḍānannadānena pūjayet /
GarPur, 1, 136, 4.1 vyāyāmaṃ ca vyavāyaṃ ca divāsvapnamathāñjanam /
GarPur, 1, 137, 18.1 durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ /
GarPur, 1, 139, 3.1 budhaputrādathorvaśyāṃ ṣaṭ putrāstu śrutātmakaḥ /
GarPur, 1, 139, 44.1 upamadgurathākrūrād devadyotastataḥ sutaḥ /
GarPur, 1, 139, 51.1 vidūrathasutasyātha sūrasyāpi śamī sutaḥ /
GarPur, 1, 142, 5.1 āyurvedamathāṣṭāṅgaṃ suśrutāya sa uktavān /
GarPur, 1, 142, 6.1 avatīrṇo varāho 'tha hiraṇyākṣaṃ jaghāna ha /
GarPur, 1, 142, 7.1 narasiṃho 'vatīrṇo 'tha hiraṇyakaśipuṃ ripum /
GarPur, 1, 142, 11.1 lakṣmaṇaścātha śatrughno rāmabhāryā ca jānakī /
GarPur, 1, 142, 12.2 nāsāṃ śūrpaṇakhāyāśca chittvātha kharadūṣaṇam //
GarPur, 1, 142, 21.2 māṇḍavyam atiduḥkhārtam andhakāre 'tha sa dvijaḥ //
GarPur, 1, 143, 6.2 janakasya kratuṃ gatvā upayeme 'tha jānakīm //
GarPur, 1, 143, 14.1 visarjito 'tha bharato rāmarājyamapālayat /
GarPur, 1, 143, 16.2 nikṛtya karṇo nāse ca rāmeṇāthāpavāritā //
GarPur, 1, 143, 19.1 mṛgarūpaṃ sa mārīcaṃ kṛtvāgre 'tha tridaṇḍadhṛk /
GarPur, 1, 143, 20.2 sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam //
GarPur, 1, 143, 23.2 śokaṃ kṛtvātha jānakyā mārgaṇaṃ kṛtavānprabhuḥ //
GarPur, 1, 143, 28.1 dakṣiṇāṃ tu diśaṃ ye ca mārgayanto 'tha jānakīm /
GarPur, 1, 143, 41.2 atha te vānarā vīrā nīlāṅgadanalādayaḥ //
GarPur, 1, 143, 47.1 sītāṃ śuddhāṃ gṛhītvātha vimāne puṣpake sthitaḥ /
GarPur, 1, 143, 48.1 tatra rājyaṃ cakārātha putravat pālayanprajāḥ /
GarPur, 1, 144, 3.1 śakaṭaḥ parivṛtto 'tha bhagnau ca yamalārjunau /
GarPur, 1, 144, 7.2 tāsāṃ putrāśca pautrādyāḥ śataśo 'tha sahasraśaḥ //
GarPur, 1, 145, 20.1 atha dvādaśa varṣāṇi vane tepurmahattapaḥ /
GarPur, 1, 145, 32.1 duryodhano 'tha vegena gadāmādāya vīryavān /
GarPur, 1, 145, 33.1 atha bhīmena vīreṇa gadayā vinipātitaḥ /
GarPur, 1, 145, 34.2 dhṛṣṭadyumnaṃ jaghānātha draupadeyāṃśca vīryavān //
GarPur, 1, 145, 36.2 snātvā saṃtarpya devāṃśca pitṝnatha pitāmahān //
GarPur, 1, 145, 37.1 āśvāsito 'tha bhīṣmeṇa rājyaṃ caivākaronmahat /
GarPur, 1, 145, 39.1 viṣṇoḥ svargaṃ jagāmātha bhīmādyairbhrātṛbhiryutaḥ /
GarPur, 1, 147, 23.1 pitte śānte 'tha vai mūrchā madastṛṣṇā ca jāyate /
GarPur, 1, 148, 1.2 athāto raktapittasya nidānaṃ pravadāmyaham /
GarPur, 1, 150, 1.2 athātaḥ śvāsarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 152, 1.2 athāto yakṣmarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 156, 1.2 athārśasāṃ nidānaṃ ca vyākhyāsyāmi ca suśruta /
GarPur, 1, 156, 23.2 kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tha niṣprabhaḥ //
GarPur, 1, 158, 1.2 athāto mūtrāghātasya nidānaṃ śṛṇu suśruta /
GarPur, 1, 158, 8.1 śleṣmāśrayā ca sarvā syādathāsyāḥ pūrvalakṣaṇam /
GarPur, 1, 158, 15.1 aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā /
GarPur, 1, 160, 57.2 vaivarṇyamatha vā kāso bahirunnatatādhikam //
GarPur, 1, 166, 35.1 tamāhurarditaṃ kecidekāṅgamatha cāpare /
GarPur, 1, 166, 48.2 tamūrustambhamityāha bāhyavātam athāpare //
GarPur, 1, 167, 38.1 chidrāvṛte vibandho 'tha svasthānaṃ parikṛntati /
GarPur, 1, 167, 57.1 evaṃ vijñāya rogādīṃścikitsāmatha vai caret /
GarPur, 1, 167, 60.2 bhāvitā triphalā saptavāram ekam athāpi vā //
GarPur, 1, 168, 23.1 śītoṣṇaṃ lavaṇaṃ vīryamatha vā śaktiriṣyate /
GarPur, 1, 168, 37.1 mandastīkṣṇo 'tha viṣamaḥ samaś ceti caturvidhāḥ /
Gītagovinda
GītGov, 6, 1.1 atha tām gantum aśaktām ciram anuraktām latāgṛhe dṛṣṭvā /
GītGov, 7, 20.1 atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣādamūkām /
GītGov, 8, 1.1 atha kathamapi yāminīm vinīya smaraśarajarjaritā api sā prabhāte /
GītGov, 8, 12.2 katham atha vañcayase janam anugatam asamaśarajvaradūnam //
GītGov, 9, 1.1 tām atha manmathakhinnām ratirasabhinnām viṣādasampannām /
GītGov, 11, 21.2 dvāre nikuñjanilayasya harim nirīkṣya vrīḍāvatīm atha sakhī nijagāda rādhām //
GītGov, 12, 19.1 atha kāntam ratiklāntam api maṇḍanavāñchayā /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
Hitopadeśa
Hitop, 0, 10.1 atha kathāmukham /
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Hitop, 1, 3.5 atha kadācid avasannāyāṃ rātrau astācalacūḍāvalambini bhagavati kumudinīnāyake candramasi /
Hitop, 1, 5.1 atha tena vyādhena taṇḍulakaṇān vikīrya jālaṃ vistīrṇam /
Hitop, 1, 32.4 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Hitop, 1, 38.2 atha lubdhakaṃ nivṛttaṃ dṛṣṭvā kapotā ūcuḥ svāmin kim idānīṃ kartum ucitam /
Hitop, 1, 40.1 atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 57.5 atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ /
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Hitop, 1, 73.2 atha prātaḥ sarve yathābhimatadeśaṃ gatāḥ /
Hitop, 1, 84.1 atha prabhāte sa kṣetrapatir laguḍahastas taṃ pradeśam āgacchan kākenāvalokitaḥ /
Hitop, 1, 84.7 athāsau āḥ svayaṃ mṛto 'si ity uktvā mṛgaṃ bandhanāt mocayitvā pāśān saṃvarītuṃ satvaro babhūva /
Hitop, 1, 112.3 atha vāyasas tena mitreṇa saha vicitrālāpasukhena tasya sarasaḥ samīpaṃ yayau /
Hitop, 1, 159.1 atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ /
Hitop, 1, 184.2 atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ /
Hitop, 1, 184.14 lobhād vātha bhayād vāpi yas tyajec charaṇāgatam /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /
Hitop, 1, 193.7 atha te mṛgavāyasamūṣikāḥ paraṃ viṣādam upagatāḥ tam anugacchanti sma /
Hitop, 1, 201.3 atha rājaputraiḥ sānandam uktaṃ sarve śrutavantaḥ sukhino vayam /
Hitop, 2, 1.1 atha rājaputrā ūcur ārya mitralābhaḥ śrutas tāvad asmābhiḥ /
Hitop, 2, 14.1 atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ /
Hitop, 2, 32.8 atha gardabhaḥ śvānam āha sakhe bhavatas tāvad ayaṃ vyāpāraḥ /
Hitop, 2, 49.3 karaṭako brūte atha bhavān kiṃ bravīti /
Hitop, 2, 59.1 karaṭako brūte atha tatra gatvā kiṃ vakṣyati bhavān /
Hitop, 2, 66.7 atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ /
Hitop, 2, 85.5 athaikadā sa mūṣikaḥ kṣudhāpīḍito bahiḥ saṃcaran biḍālena prāpto vyāpāditaśca /
Hitop, 2, 87.1 atha saṃjīvakaḥ sāśaṅkam āha senāpate kiṃ mayā kartavyam /
Hitop, 2, 90.19 atha kadācit tasya siṃhasya bhrātā stabdhakarṇanāmā siṃhaḥ samāgataḥ /
Hitop, 2, 90.30 atha saṃjīvako brūte naitad ucitam /
Hitop, 2, 111.19 atha tatra vṛtte gandharvavivāhe tathā saha ramamāṇas tatrāhaṃ tiṣṭhāmi /
Hitop, 2, 111.24 atha duḥkhito 'haṃ parivrajitaḥ pṛthivīṃ paribhrāmyann imāṃ nagarīm anuprāptaḥ /
Hitop, 2, 112.7 athāgatya gopī dūtīm apṛcchatkā vārtā /
Hitop, 2, 112.14 atha kṛtārtarāyeyaṃ me nāsikānena chinnety uktvā dharmādhikārisamīpam etam ānītavatī /
Hitop, 2, 119.1 atha kadācit sā daṇḍanāyakaputreṇa saha ramamāṇā tiṣṭhati /
Hitop, 2, 119.2 atha daṇḍanāyako 'pi rantuṃ tatrāgataḥ /
Hitop, 2, 123.9 atha kadācid vṛddhaśaśakasya vāraḥ samāyātaḥ /
Hitop, 2, 124.16 atha kadācit snātuṃ jalaṃ praviṣṭe rājaputre vāyasyā tadanuṣṭhitam /
Hitop, 2, 124.17 atha kanakasūtrānusaraṇapravṛttai rājapuruṣais tatra tarukoṭare kṛṣṇasarpo dṛṣṭo vyāpāditaś ca /
Hitop, 2, 127.1 piṅgalakaḥ sādaram āha atha bhavān kiṃ vaktum icchati /
Hitop, 2, 160.6 citraṃ citraṃ kim atha caritaṃ naikabhāvāśrayāṇāṃ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 3, 1.1 atha punaḥ kathārambhakāle rājaputrā ūcuḥ ārya rājaputrā vayam /
Hitop, 3, 5.3 vānarānupadiśyātha sthānabhraṣṭā yayuḥ khagāḥ //
Hitop, 3, 6.5 athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale /
Hitop, 3, 10.7 athaikadā kenāpi sasyarakṣakeṇa dhūsarakambalakṛtatanutrāṇena dhanuṣkāṇḍaṃ sajjīkṛtyānatakāyenaikānte sthitam /
Hitop, 3, 17.21 athāhaṃ gṛdhreṇa mantriṇā pṛṣṭaḥ kas tatra mukhyo mantrī iti /
Hitop, 3, 24.9 atha parasukham asahiṣṇuḥ svabhāvadaurjanyena sa kākas tasya mukhe purīṣotsargaṃ kṛtvā palāyitaḥ /
Hitop, 3, 24.17 atha gacchato gopālasya mastakāvasthitadadhibhāṇḍād vāraṃ vāraṃ tena kākena dadhi khādyate /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 26.11 atha tayoktamanabhijño 'si /
Hitop, 3, 60.5 atha nīlībhāṇḍasvāminā mṛti iti jñātvā tasmāt samutthāpya dūre nītvāsau parityaktaḥ /
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 3, 102.14 atha mantribhir uktaṃ deva dinacatuṣṭayasya vartanaṃ dattvā jñāyatām asya svarūpam /
Hitop, 3, 102.23 athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva /
Hitop, 3, 104.3 atha bhagavatyā sarvamaṅgalayā pratyakṣabhūtayā rājā haste dhṛtaḥ /
Hitop, 3, 104.14 atha prabhāte vīravaro dvārasthaḥ punar bhūpālena pṛṣṭaḥ sann āha deva sā rudatī mām avalokyādṛśyābhavat /
Hitop, 3, 122.2 atha rājā baddhāñjalir āha tāta asty ayaṃ mamāparādhaḥ idānīṃ yathāham avaśiṣṭabalasahitaḥ pratyāvṛttya vindhyācalaṃ gacchāmi tathopadiśa /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 137.1 athāgatya praṇamya meghavarṇo brūte deva dṛṣṭiprasādaṃ kuru /
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 3, 143.3 atha maraṇam avaśyam eva jantoḥ kim iti mudhā malinaṃ yaśaḥ kriyate //
Hitop, 3, 148.2 atha kukkuṭenāgatya rājahaṃsasya śarīre kharataranakhāghātaḥ kṛtaḥ /
Hitop, 3, 148.4 atha kukkuṭanakhaprahārajarjarīkṛtenāpi sārasena kukkuṭasenā bahuśo hatā /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 3, 151.1 atha viṣṇuśarmā prāha vigrahaḥ śruto bhavadbhiḥ /
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Hitop, 4, 9.1 athaikadā sā ratnaprabhā tasya sevakasya mukhe cumbanaṃ dadatī samudradattena avalokitā /
Hitop, 4, 12.7 atha śokārtānāṃ vilāpaṃ śrutvā kenacid vṛddhabakenābhihitaṃ bho evaṃ kuruta yūyaṃ matsyān upādāya nakulavivarād ārabhya sarpavivaraṃ yāvatpaṅktikrameṇa ekaikaśo vikirata /
Hitop, 4, 12.11 atha nakulair vṛkṣopari bakaśāvakānāṃ rāvaḥ śrutaḥ /
Hitop, 4, 12.26 atha praṇidhir bakas tatrāgatyovāca deva prāg eva mayā nigaditaṃ durgaśodha hi pratikṣaṇaṃ kartavyam iti /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 16.12 atha taṃ vyāghraṃ munir mūṣiko 'yam iti paśyati /
Hitop, 4, 16.13 atha taṃ muniṃ vyāghraṃ ca dṛṣṭvā sarve vadantyanena muninā mūṣiko vyāghratāṃ nītaḥ /
Hitop, 4, 21.2 atha sa bakaḥ pañcatvaṃ gataḥ /
Hitop, 4, 27.6 atha bhagavatā kruddhena varadānasyāvaśyakatayā vicāramūḍhayoḥ pārvatī pradattā /
Hitop, 4, 36.5 atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi /
Hitop, 4, 58.2 atha praṇidhiḥ punar āgatyovāca deva śrūyatāṃ tāvat tatratyaprastāvaḥ /
Hitop, 4, 60.8 athāntarasthitenānyena dhūrtena tathaivoktam /
Hitop, 4, 61.5 atha tair bhramadbhiḥ sārthabhraṣṭaḥ kaścid uṣṭro dṛṣṭaḥ /
Hitop, 4, 61.10 atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ /
Hitop, 4, 65.5 atha kākenoktaṃ deva yatnād apy āhāro na prāptaḥ /
Hitop, 4, 66.4 atha vyāghreṇoktaṃ maddehena jīvatu svāmī /
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 86.2 atha tāny eva karmāṇi te cāpi pralayaṃ gatāḥ //
Hitop, 4, 99.10 atha nirmaṇḍūkaṃ saro vilokya maṇḍūkanātho 'pi tena khāditaḥ /
Hitop, 4, 102.5 atha brāhmaṇāya rājñaḥ pārvaṇaśrāddhaṃ dātum āhvānam āgatam /
Hitop, 4, 141.8 atha sarve svasthānaṃ prāpya manābhilaṣitaṃ phalaṃ prāpnuvann iti /
Kathāsaritsāgara
KSS, 1, 1, 6.2 sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ //
KSS, 1, 1, 7.1 alaṃkaravatī cātha tataḥ śaktiyaśā bhavet /
KSS, 1, 1, 9.1 tataḥ suratamañjaryapyatha padmavatī bhavet /
KSS, 1, 1, 37.2 ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām //
KSS, 1, 1, 40.1 atha smara tuṣārādriṃ tapo'rthamahamāgataḥ /
KSS, 1, 1, 52.1 śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat /
KSS, 1, 1, 55.1 praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
KSS, 1, 1, 63.1 atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā /
KSS, 1, 2, 13.2 puruṣas tena mūrdhānam athaitasyāham achidam //
KSS, 1, 2, 33.1 athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā /
KSS, 1, 2, 38.1 jijñāsārthamathābhyāṃ me prātiśākhyam apaṭhyata /
KSS, 1, 2, 47.1 athāvāṃ tatpuraṃ yātau pṛcchatostatra cāvayoḥ /
KSS, 1, 2, 52.1 praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ /
KSS, 1, 2, 56.1 kadācidatha samprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ /
KSS, 1, 2, 65.1 athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit /
KSS, 1, 2, 74.1 athotsavārthamambāyāstūrṇaṃ dattvā nijaṃ dhanam /
KSS, 1, 2, 77.1 atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ /
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 3, 2.1 kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi /
KSS, 1, 3, 11.1 atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani /
KSS, 1, 3, 24.1 atha tena suvarṇena vṛddhakoṣo 'cireṇa saḥ /
KSS, 1, 3, 25.1 kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
KSS, 1, 3, 53.1 atha dūraṃ kṣaṇādgatvā dadarśa nagarīṃ śubhām /
KSS, 1, 3, 57.1 kadācitsātha saṃprītā vṛddhā putrakamabravīt /
KSS, 1, 3, 61.2 antaḥpure dadarśātha suptāṃ rahasi pāṭalīm //
KSS, 1, 3, 67.1 athālāpe kṛte vṛtte gāndharvodvāhakarmaṇi /
KSS, 1, 3, 68.1 āmantryātha vadhūmutkāṃ tadgatenaiva cetasā /
KSS, 1, 3, 75.1 atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
KSS, 1, 4, 13.1 athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
KSS, 1, 4, 19.1 athopakośā vidhivatpitrā me pratipāditā /
KSS, 1, 4, 20.1 atha kālena varṣasya śiṣyavargo mahānabhūt /
KSS, 1, 4, 26.1 atha saṃjātanirvedaḥ svagṛhasthitaye dhanam /
KSS, 1, 4, 32.2 agrahīdatha sāpyenamavocatpratibhāvatī //
KSS, 1, 4, 39.1 atha tasyāpi divase tasminn eva tathaiva sā /
KSS, 1, 4, 46.2 śeṣe pativratā yāme sākarodatha so 'gamat //
KSS, 1, 4, 49.1 atha tasminmahāveṣo vasantotsavavāsare /
KSS, 1, 4, 56.2 nicikṣipurathābadhnannargalena bahiśca tām //
KSS, 1, 4, 62.1 taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
KSS, 1, 4, 64.1 dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 4, 69.1 atha cīraikavasano maṣīliptaḥ pade pade /
KSS, 1, 4, 71.1 upakośāpy atha prātaś ceṭikānugatā gatā /
KSS, 1, 4, 77.1 athopakośā vakti sma satyaṃ vadata devatāḥ /
KSS, 1, 4, 80.1 upakośāmathābhyarthya rājñā tvatikutūhalāt /
KSS, 1, 4, 82.1 prahasatsvatha sarveṣu kimetaditi kautukāt /
KSS, 1, 4, 90.1 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
KSS, 1, 4, 92.1 varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
KSS, 1, 4, 99.1 avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān /
KSS, 1, 4, 109.2 tvaramāṇamathāha sma śakaṭālo vicārayan //
KSS, 1, 4, 111.1 athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
KSS, 1, 4, 114.1 yoganando 'tha vijane saśoko vyāḍimabravīt /
KSS, 1, 4, 119.1 athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
KSS, 1, 4, 135.1 agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
KSS, 1, 5, 1.2 kālena yoganando 'tha kāmādivaśamāyayau //
KSS, 1, 5, 5.2 uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ //
KSS, 1, 5, 8.1 kadācidyoganando 'tha nirgato nagarādbahiḥ /
KSS, 1, 5, 32.2 athākārṣamahaṃ tasyāstilakaṃ mekhalāpade //
KSS, 1, 5, 33.2 praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat //
KSS, 1, 5, 62.1 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
KSS, 1, 5, 72.1 atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
KSS, 1, 5, 79.1 tasyātha yoganandasya kāṇabhūteḥ kadācana /
KSS, 1, 5, 83.1 visrambhādṛkṣavākyena rājaputro 'tha suptavān /
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 93.1 athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt /
KSS, 1, 5, 96.1 athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ /
KSS, 1, 5, 98.1 athānādṛtasatkāraḥ pariśuddhyaiva lābhavān /
KSS, 1, 5, 100.2 akarodatha mātuste śucā hṛdayamasphuṭat //
KSS, 1, 5, 104.2 bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān //
KSS, 1, 5, 106.1 divaseṣvatha gacchatsu tattapovanamekadā /
KSS, 1, 5, 107.2 pratyabhijñāya māṃ so 'tha saśokamidamabravīt //
KSS, 1, 5, 110.1 kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
KSS, 1, 5, 118.1 so 'tha kopena cāṇakyo jvalanniva samantataḥ /
KSS, 1, 5, 122.1 tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
KSS, 1, 5, 133.1 gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
KSS, 1, 5, 140.1 atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
KSS, 1, 5, 141.1 dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
KSS, 1, 6, 7.2 iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame //
KSS, 1, 6, 10.1 kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
KSS, 1, 6, 16.2 smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata //
KSS, 1, 6, 22.1 atha śokaṃ samutsṛjya bālo 'pi gatavānaham /
KSS, 1, 6, 32.1 upādhyāyamathābhyarcya tayākiṃcanyadīnayā /
KSS, 1, 6, 46.1 akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ /
KSS, 1, 6, 57.1 prahasatyatha tatrasthe jane kiṃcidvicintya saḥ /
KSS, 1, 6, 68.1 vihitasvastikāraṃ māmupaviṣṭamathāsane /
KSS, 1, 6, 71.1 athāhaṃ rājakāryāṇi cintayannavasaṃ sukham /
KSS, 1, 6, 78.1 atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
KSS, 1, 6, 83.1 kadācidatha devī māṃ tatrasthaṃ svayamādiśat /
KSS, 1, 6, 90.1 gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ /
KSS, 1, 6, 93.1 atha prabuddhas taṃ svapnaṃ smaranrājā jaharṣa saḥ /
KSS, 1, 6, 95.1 atha rājā smaransvapnamavatāritabālakam /
KSS, 1, 6, 101.1 athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ /
KSS, 1, 6, 113.1 athaikā tasya mahiṣī rājñaḥ stanabharālasā /
KSS, 1, 6, 122.1 akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām /
KSS, 1, 6, 135.1 upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
KSS, 1, 6, 157.2 vāgantarikṣādatha māṃ tanmanye siddhirasti te //
KSS, 1, 6, 158.2 paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat //
KSS, 1, 6, 163.1 āgatya śarvavarmātha kumāravarasiddhimān /
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 6, 166.1 rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
KSS, 1, 7, 8.1 atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ /
KSS, 1, 7, 10.1 athāsau bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ /
KSS, 1, 7, 12.1 athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
KSS, 1, 7, 34.2 śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt //
KSS, 1, 7, 44.1 atha govindadattasya gṛhānatithirāyayau /
KSS, 1, 7, 47.1 āgatenātha govindadattena sa tathāvidhaḥ /
KSS, 1, 7, 49.1 atha govindadattastamuvāca śapathottaram /
KSS, 1, 7, 52.1 vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam /
KSS, 1, 7, 63.1 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
KSS, 1, 7, 71.2 ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat //
KSS, 1, 7, 72.1 dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā /
KSS, 1, 7, 74.2 mantrabhedabhayātsātha rājakanyā tato yayau //
KSS, 1, 7, 89.1 taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam /
KSS, 1, 7, 90.2 manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt //
KSS, 1, 7, 100.1 kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
KSS, 1, 7, 112.1 atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ /
KSS, 1, 8, 1.1 evaṃ guṇāḍhyavacasā sātha saptakathāmayī /
KSS, 1, 8, 9.1 athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ /
KSS, 1, 8, 29.1 athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
KSS, 1, 8, 32.1 athovāca sa taṃ bhūpaṃ guṇāḍhyaḥ sātavāhanam /
KSS, 1, 8, 35.1 atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā /
KSS, 2, 1, 12.1 yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
KSS, 2, 1, 13.1 athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā /
KSS, 2, 1, 21.1 vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ /
KSS, 2, 1, 40.1 atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
KSS, 2, 1, 43.1 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
KSS, 2, 1, 46.1 yayāce sātha bhartāraṃ darśanātṛptalocanam /
KSS, 2, 1, 56.1 tyaktvā tasmin gate cātha rājñī śokabhayākulā /
KSS, 2, 1, 57.1 ekākinīm ekavastrāṃ krandantīm atha tāṃ vane /
KSS, 2, 1, 61.1 atha prapātābhimukhī bālā garbhabharālasā /
KSS, 2, 1, 62.1 tacchrutvā muniputro 'tha tatraikastāṃ samāyayau /
KSS, 2, 1, 71.1 kramādudayanaḥ so 'tha bālastasmiṃstapovane /
KSS, 2, 1, 74.1 hariṇākheṭake jātu bhrāmyannudayano 'tha saḥ /
KSS, 2, 1, 86.1 athodayādrau sarpasya grahaṇātprabhṛti svakam /
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 1.1 gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
KSS, 2, 2, 4.1 atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
KSS, 2, 2, 10.1 athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam /
KSS, 2, 2, 16.1 kālanemeratha bhrātā tīrthārthī sarpabhakṣitām /
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 2, 22.1 kadācidatha varṣāsu vihartuṃ jāhnavītaṭe /
KSS, 2, 2, 25.1 sa tena bāhuyuddhena śrīdattenātha nirjitaḥ /
KSS, 2, 2, 36.2 athākasmāt pravavṛte tayā sādhvyā praroditum //
KSS, 2, 2, 49.1 so 'tha sānujayā sākaṃ śrīdatto daityakanyayā /
KSS, 2, 2, 51.1 sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
KSS, 2, 2, 53.1 khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ /
KSS, 2, 2, 55.1 sa copetya praṇamyātha nītvaikānte ca satvaram /
KSS, 2, 2, 68.1 kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ /
KSS, 2, 2, 70.2 bruvantīṃ dayayā so 'tha sahaprasthāyinīṃ vyadhāt //
KSS, 2, 2, 73.1 udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam /
KSS, 2, 2, 78.1 taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe /
KSS, 2, 2, 87.1 kadācitso 'tha samprāpte madhumāsamahotsave /
KSS, 2, 2, 91.1 praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
KSS, 2, 2, 98.1 atha sarvajane hṛṣṭe śrīdattastutitatpare /
KSS, 2, 2, 101.1 atha tāṃ cintayan kāntāṃ sa tathā paryatapyata /
KSS, 2, 2, 115.2 vindhyāṭavīmatha prāpa sa prātaḥ prahare gate //
KSS, 2, 2, 139.1 atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
KSS, 2, 2, 148.1 tatsarvamatha tanmātā buddhvā mocanikāmukhāt /
KSS, 2, 2, 152.2 yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ //
KSS, 2, 2, 161.1 bhavanaṃ viśvadattasya praviśyātha vilokya tam /
KSS, 2, 2, 168.1 atha tadvastramādāya sa taṃ hāramalakṣayan /
KSS, 2, 2, 173.1 nivārya vadhakānso 'tha mantrī vijñapya bhūpatim /
KSS, 2, 2, 175.1 iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ /
KSS, 2, 2, 191.2 sa śrīdattastayā sākaṃ tanmandiramathāviśat //
KSS, 2, 2, 198.1 atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
KSS, 2, 2, 216.1 atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
KSS, 2, 3, 34.1 jayasenasya tasyātha putro 'pratimadorbalaḥ /
KSS, 2, 3, 35.1 so 'tha rājā svarājyaṃ tat pālayan samacintayat /
KSS, 2, 3, 37.1 utkṛtyātha svamāṃsāni homakarma sa cākarot /
KSS, 2, 3, 43.1 tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ /
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
KSS, 2, 4, 11.2 iti saṃcintayanso 'tha rājā tāmanayanniśām //
KSS, 2, 4, 21.1 tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ /
KSS, 2, 4, 26.2 so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat //
KSS, 2, 4, 31.1 atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ /
KSS, 2, 4, 63.1 yathocitamupetyātha dadau vatseśvarāya saḥ /
KSS, 2, 4, 68.1 so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ /
KSS, 2, 4, 72.2 so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat //
KSS, 2, 4, 82.1 ceṭikāmatha sāvādīdgaccha madvacanādamum /
KSS, 2, 4, 87.1 kṣaṇācca lohajaṅgho 'tha tasyā mandiramāyayau /
KSS, 2, 4, 98.1 atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
KSS, 2, 4, 101.1 tatheti rājaputro 'tha praviveśa sa tadgṛham /
KSS, 2, 4, 105.1 athāgatā rūpaṇikā tadbuddhvā śokavihvalā /
KSS, 2, 4, 108.1 tarumaprāpnuvanso 'tha lebhe hastikalevaram /
KSS, 2, 4, 110.1 athākasmātsamutthāya kṣaṇenaiva samantataḥ /
KSS, 2, 4, 117.1 atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ /
KSS, 2, 4, 143.1 lokopamardabhītena tenātha piturājñayā /
KSS, 2, 4, 150.2 atha vastrāṅgarāgādi krītavān bhojanaṃ tathā //
KSS, 2, 4, 156.1 athāvatīrya saṃyamya lohajaṅgho vihaṃgamam /
KSS, 2, 4, 171.2 veṣaṃ māturathaiṣāpi tasthau svargaikasaṃmukhī //
KSS, 2, 4, 186.2 āyayau śrutavṛttāntā tatra rūpaṇikātha sā //
KSS, 2, 4, 193.1 atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve /
KSS, 2, 5, 1.1 atha vāsavadattā sā śanairvatseśvaraṃ prati /
KSS, 2, 5, 12.2 atha vāsavadattā sā tasyāntikamupāyayau //
KSS, 2, 5, 17.2 taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot //
KSS, 2, 5, 23.1 athojjayinyā niragātsa hastipakapañcamaḥ /
KSS, 2, 5, 28.1 tatputraḥ pālakākhyo 'tha jātakolāhale pure /
KSS, 2, 5, 34.1 viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā /
KSS, 2, 5, 46.2 tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ //
KSS, 2, 5, 51.2 atha vāsavadattā sā salajjā cotsukā tathā //
KSS, 2, 5, 67.2 pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ //
KSS, 2, 5, 73.1 tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ /
KSS, 2, 5, 74.1 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
KSS, 2, 5, 77.1 atha gatvā nirāhāraścakre devakule vratam /
KSS, 2, 5, 95.2 sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau //
KSS, 2, 5, 102.2 pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata //
KSS, 2, 5, 111.1 athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
KSS, 2, 5, 113.1 ityuktvā tānvaṇikputrānatha pravrājikā nijām /
KSS, 2, 5, 116.1 śrutveti pratijajñe tatkāryaṃ pravrājikātha sā /
KSS, 2, 5, 117.1 rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ /
KSS, 2, 5, 131.1 pravrājikātha sāvādītputri pūrvatra janmani /
KSS, 2, 5, 142.2 gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam //
KSS, 2, 5, 144.2 ahaṃprathamikādiṣṭād ādāyaikamathāyayau //
KSS, 2, 5, 149.1 yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ /
KSS, 2, 5, 150.1 athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
KSS, 2, 5, 158.1 sātha pravrājikānyedyurjagāma saha śiṣyayā /
KSS, 2, 5, 164.2 iti pṛṣṭā tayā śvaśrvā sātha devasmitābravīt //
KSS, 2, 5, 172.1 sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi /
KSS, 2, 5, 186.1 atha tām avadad rājā sarve paurā ime sthitāḥ /
KSS, 2, 5, 191.1 lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
KSS, 2, 6, 1.1 atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ /
KSS, 2, 6, 22.1 atha vāsavadattāyā bhrātā gopālako 'cirāt /
KSS, 2, 6, 25.1 pitṛsaṃdeśavākyaiśca tena protsāhitātha sā /
KSS, 2, 6, 27.2 pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt //
KSS, 2, 6, 33.1 atha saṃmānayāmāsa paṭṭabandhādinā svayam /
KSS, 2, 6, 38.2 tatsuto 'paramātuśca haste tenārpito 'tha saḥ //
KSS, 2, 6, 40.2 iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt //
KSS, 2, 6, 45.1 iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ /
KSS, 2, 6, 46.1 athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
KSS, 2, 6, 58.1 ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ /
KSS, 2, 6, 61.1 kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
KSS, 2, 6, 64.1 gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ /
KSS, 2, 6, 75.2 devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ //
KSS, 2, 6, 78.2 jahāra so 'tha gatvā tāṃ sthūlakeśādayācata //
KSS, 2, 6, 82.1 atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
KSS, 2, 6, 83.1 athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ /
KSS, 3, 1, 39.1 tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
KSS, 3, 1, 46.1 gate 'tha tasmin samprāptakanyāratne nṛpātmaje /
KSS, 3, 1, 47.2 ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān //
KSS, 3, 1, 52.1 tathābhūto 'tha sa tataḥ parivrāḍ avatīrṇavān /
KSS, 3, 1, 60.1 atha devīpituścaṇḍamahāsenādviśaṅkase /
KSS, 3, 1, 68.1 tacchrutvā vyasṛjadrājā so 'tha pratyayitāndvijān /
KSS, 3, 1, 73.1 bhartṛveśmani harmyasthā sātha jātu tamāgatam /
KSS, 3, 1, 86.1 tayā saha vasanto 'tha kadācitkāryagauravāt /
KSS, 3, 1, 89.1 sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
KSS, 3, 1, 98.1 atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam /
KSS, 3, 1, 100.2 iti dūtamukhenātha tamariṃ jagaduśca te //
KSS, 3, 1, 123.1 tatraivamatha vijñapto vatsarājo rumaṇvatā /
KSS, 3, 2, 12.1 tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ /
KSS, 3, 2, 14.1 tanmandiramathādīpya dahanena rumaṇvatā /
KSS, 3, 2, 16.1 yaugandharāyaṇaḥ so 'tha saha vāsavadattayā /
KSS, 3, 2, 31.1 atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
KSS, 3, 2, 51.1 vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
KSS, 3, 2, 70.1 athāsannavivāhāyāḥ padmāvatyā manasvinī /
KSS, 3, 2, 74.1 viveśātha sa vatseśo magadhādhipateḥ puram /
KSS, 3, 2, 76.1 praviśya magadheśasya vatseśo 'pyatha mandiram /
KSS, 3, 2, 90.1 athoccacāla vatseśo bhuktapītaparicchadaḥ /
KSS, 3, 2, 94.2 viveśātha niśīthe ca paristhāpya mahattarān //
KSS, 3, 2, 102.1 sāvocadatha madgehe nyastā vipreṇa kenacit /
KSS, 3, 2, 106.1 papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
KSS, 3, 2, 108.1 atha tau daṃpatī śokadīnau rurudatustathā /
KSS, 3, 2, 113.2 ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ //
KSS, 3, 2, 123.1 dadhad atha nṛpatiḥ sa mūrtimatyau nikaṭagate ratinirvṛtī ivobhe /
KSS, 3, 3, 8.1 athādideśa sarvajño hariḥ kṣīrāmbudhisthitaḥ /
KSS, 3, 3, 13.1 ityuktvāśvāsitenātha sa purūravasā saha /
KSS, 3, 3, 16.1 athājagāma bhūlokaṃ tāmādāya purūravāḥ /
KSS, 3, 3, 22.2 yuṣmadgururapītyenāmuvācātha purūravāḥ //
KSS, 3, 3, 23.1 tacchrutvā tumburuḥ kopāttasmai śāpamathādiśat /
KSS, 3, 3, 26.1 avetya śāpadoṣaṃ taṃ so 'tha gatvā purūravāḥ /
KSS, 3, 3, 32.2 athāpyāyayituṃ bhūpamāha yaugandharāyaṇaḥ //
KSS, 3, 3, 43.1 uttīrṇarogavipade tasmai rājñe 'tha mantribhiḥ /
KSS, 3, 3, 55.1 etacchrutvātha saṃmānya vatseśaḥ prajighāya tam /
KSS, 3, 3, 65.2 sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm //
KSS, 3, 3, 86.1 athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm /
KSS, 3, 3, 98.1 tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
KSS, 3, 3, 116.1 ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
KSS, 3, 3, 140.2 kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ //
KSS, 3, 3, 154.1 anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ /
KSS, 3, 3, 165.1 atha caṇḍamahāsenadūto 'pyatra samāyayau /
KSS, 3, 3, 171.2 vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ //
KSS, 3, 4, 76.1 ity āvedya pratīhāramukhenātha praviśya saḥ /
KSS, 3, 4, 86.1 athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā /
KSS, 3, 4, 156.2 āruroha ca tasyaiva skandhe pravrājako 'tha saḥ //
KSS, 3, 4, 206.1 atha yāteṣu divaseṣvekadā daivacoditā /
KSS, 3, 4, 221.1 atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ /
KSS, 3, 4, 232.1 upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
KSS, 3, 4, 244.2 niragādatha hā bhadre hā bhadre iti sa bruvan //
KSS, 3, 4, 350.2 udayādreratha prāpatsaṃnikarṣamayatnataḥ //
KSS, 3, 4, 371.1 athopaviṣṭāvanyonyam avitṛptau vilokane /
KSS, 3, 4, 394.1 athopari sthitastasya mahākāyasya rakṣasaḥ /
KSS, 3, 5, 41.1 athājagāma sa vaṇik tadbhāryācchannakāmukaḥ /
KSS, 3, 5, 72.1 namatātha palāyadhvam ity ūce vidviṣām iva /
KSS, 3, 5, 80.1 athāsya brahmadattasya mantrī yogakaraṇḍakaḥ /
KSS, 3, 5, 98.1 athottīrya sa vatseśo revām ujjayinīm agāt /
KSS, 3, 5, 114.1 taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ /
KSS, 3, 6, 14.1 tacchrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam /
KSS, 3, 6, 18.1 āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ /
KSS, 3, 6, 27.1 saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ /
KSS, 3, 6, 31.1 prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ /
KSS, 3, 6, 32.1 atha cintāvinidrasya sthitasyaikākino niśi /
KSS, 3, 6, 48.1 kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ /
KSS, 3, 6, 58.1 atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
KSS, 3, 6, 86.1 udvavāma ca gaṅgāyāṃ tat tejaḥ so 'tha durdharam /
KSS, 3, 6, 91.1 tad buddhvā hāritaṃ matvā rājyam indro 'tha cukṣubhe /
KSS, 3, 6, 96.2 tataḥ śakraḥ śucam agād athainam avadacchivaḥ //
KSS, 3, 6, 106.1 atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
KSS, 3, 6, 113.1 kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
KSS, 3, 6, 138.2 sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ //
KSS, 3, 6, 139.1 tanmantramohitā cātha taṃ dadarśa na sā tadā /
KSS, 3, 6, 140.1 athotpatanamantraṃ sā paṭhitvā sasakhījanā /
KSS, 3, 6, 152.1 evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
KSS, 3, 6, 154.1 atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi /
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
KSS, 3, 6, 177.1 praviśyātha pure tasminn utpatya divi sānugaḥ /
KSS, 3, 6, 179.1 athaikadā dadau tasmai mantraṃ vyomāvarohaṇe /
KSS, 3, 6, 182.1 parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
KSS, 3, 6, 227.1 vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
KSS, 3, 6, 229.2 tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ //
KSS, 4, 1, 26.1 ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
KSS, 4, 1, 55.1 yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ /
KSS, 4, 1, 61.1 avāptāḍhyavaṇikputrīsahitenātha tena saḥ /
KSS, 4, 1, 71.1 nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt /
KSS, 4, 1, 96.1 rājaputro 'tha samprāptarājyo labdhvā guṇārjitām /
KSS, 4, 1, 105.2 tacchrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame //
KSS, 4, 1, 128.1 jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ /
KSS, 4, 1, 147.2 ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau //
KSS, 4, 2, 1.1 atha vāsavadattāyā vatseśahṛdayotsavaḥ /
KSS, 4, 2, 5.1 vinīlapallavaśyāmamukhau sātha payodharau /
KSS, 4, 2, 23.1 atha tasyācirād eva rājñaḥ sūnur ajāyata /
KSS, 4, 2, 47.1 atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ /
KSS, 4, 2, 69.1 evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
KSS, 4, 2, 74.1 satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
KSS, 4, 2, 82.1 atha divyā kathaṃ dṛśyā mādṛśaistad iyaṃ dhruvam /
KSS, 4, 2, 96.2 bhūri bhāraśatair hāryam asmadgṛham athāyayau //
KSS, 4, 2, 109.1 athāvatīrya siṃhāt sā puṣpāṇyuccitya kanyakā /
KSS, 4, 2, 121.2 ābhāṣatātha kanyā sā lajjayāvanatānanā //
KSS, 4, 2, 124.1 saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi /
KSS, 4, 2, 126.1 athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam /
KSS, 4, 2, 159.1 kālenātha pravṛddhaṃ mām agrahīccibuke jarā /
KSS, 4, 2, 187.2 mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ //
KSS, 4, 2, 191.2 sa caivam atha śakreṇa gadito jñātavastunā //
KSS, 4, 2, 199.1 viṣaṇṇāste 'tha nāgāstaṃ lilihur darbhasaṃstaram /
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
KSS, 4, 2, 241.2 vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ //
KSS, 4, 3, 16.1 atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
KSS, 4, 3, 17.2 atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat //
KSS, 4, 3, 48.1 atha bahvīḥ parijñātāstatra pātraprabhāvataḥ /
KSS, 4, 3, 56.2 vasantakasyāpyutpede tanayo 'tha tapantakaḥ //
KSS, 4, 3, 60.1 divaseṣvatha yāteṣu vatsarājasya tasya sā /
KSS, 4, 3, 87.1 so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma /
KSS, 4, 3, 89.1 atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya /
KSS, 4, 3, 93.1 bālye 'pi tair abhimatair atha mantriputraiḥ ṣaḍbhistadekanirataiśca sa rājaputraḥ /
KSS, 5, 1, 10.1 praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
KSS, 5, 1, 126.1 tacchrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
KSS, 5, 1, 198.1 purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ /
KSS, 5, 1, 217.1 kiṃ nimittam iti proktā vismitenātha tena te /
KSS, 5, 1, 220.1 atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ /
KSS, 5, 2, 6.1 krameṇa gacchaṃśca prāpa so 'tha vindhyamahāṭavīm /
KSS, 5, 2, 52.1 pāṭitasyodarājjīvañśaktidevo 'tha tasya saḥ /
KSS, 5, 2, 82.2 śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam //
KSS, 5, 2, 128.1 so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
KSS, 5, 2, 183.1 tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ /
KSS, 5, 2, 224.1 pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ /
KSS, 5, 2, 235.1 divaseṣvatha yāteṣu hemābjaharaṇaiṣiṇi /
KSS, 5, 3, 34.2 pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata //
KSS, 5, 3, 62.1 atheha nivasantīṃ māṃ devī svapne kilāmbikā /
KSS, 5, 3, 75.2 vidyādharaduhitreti jātakautūhalo 'tha saḥ //
KSS, 5, 3, 80.1 dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
KSS, 5, 3, 91.1 ityādi cintayan so 'tha vāpīmadhyāt samutthitaḥ /
KSS, 5, 3, 122.1 athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
KSS, 5, 3, 168.2 athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me //
KSS, 5, 3, 234.2 tasminn utpatite so 'tha devadatto vyacintayat //
KSS, 5, 3, 270.2 atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma //
KSS, 5, 3, 280.2 yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ //
KSS, 5, 3, 284.1 atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm /
KSS, 6, 1, 5.1 atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ /
KSS, 6, 1, 94.1 athātrodabhavat tīvro durbhikṣastena cāvayoḥ /
KSS, 6, 1, 99.1 atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
KSS, 6, 1, 140.1 atha so 'maraguptena tadabhiprāyavedinā /
KSS, 6, 1, 200.2 āgato nagarīm etām athāvāṃ militāviha //
KSS, 6, 1, 208.2 evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti //
KSS, 6, 2, 30.1 cirasthitāsu tāsvatra prabuddhaḥ so 'tha bhūpatiḥ /
KSS, 6, 2, 38.1 ityuktā muninā sātha tapasā tasya toṣitā /
Kālikāpurāṇa
KālPur, 52, 21.1 oṃ vaiṣṇavyai nama iti mantrarājamathāpi vā /
KālPur, 54, 1.3 tena toyāni puṣpāṇi svaṃ maṇḍalamathāsanam //
KālPur, 54, 44.1 caṇḍikāmatha kūṣmāṇḍīṃ tathā kātyāyanīṃ śubhām /
KālPur, 55, 31.2 trayāṇāmatha nāḍīnāṃ hṛdaye caikatā bhavet //
KālPur, 55, 33.1 dhyānānāmatha mantrāṇāṃ cintanasya japasya ca /
KālPur, 55, 36.2 madhyamāyā madhyabhāge varjayitvātha tarjanīm //
KālPur, 55, 43.2 japedupāṃśu satataṃ kuśagranthyātha pāṇinā //
KālPur, 55, 51.2 dvirāvṛtyātha madhyena cārdhavṛtyāntadeśataḥ //
KālPur, 55, 57.2 japtvā mālāṃ śirodeśe prāṃśusthāne'tha vā nyaset //
KālPur, 55, 61.1 pañcapraṇāmān kṛtvātha aiṃ hrīṃ śrīṃ itimantrakaiḥ /
KālPur, 55, 81.1 kalpeṣu dṛṣṭvā vā mantraṃ gṛhṇīyācchadmanātha vā /
KālPur, 56, 16.2 nairṛtye tvatha kūṣmāṇḍī pātu māṃ jagatāṃ prasūḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 12.1 atha rājānayanam /
KṛṣiPar, 1, 23.1 atha meghanayanam /
KṛṣiPar, 1, 26.1 atha jalāḍhakanirṇayaḥ /
KṛṣiPar, 1, 30.1 atha pauṣavṛṣṭijñānam /
KṛṣiPar, 1, 38.1 atha māghavṛṣṭijñānam /
KṛṣiPar, 1, 40.1 etāsu caṇḍavāto vā taḍidvṛṣṭirathāpi vā /
KṛṣiPar, 1, 43.1 atha phālgunavṛṣṭijñānam /
KṛṣiPar, 1, 44.1 atha caitravṛṣṭijñānam /
KṛṣiPar, 1, 48.1 atha vaiśākhavṛṣṭijñānam /
KṛṣiPar, 1, 57.1 atha jyaiṣṭhavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 59.1 athāvāhavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 62.1 atha śrāvaṇavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 65.1 atha sadyovṛṣṭijñānam /
KṛṣiPar, 1, 65.2 jalastho jalahasto vā nikaṭe 'tha jalasya vā /
KṛṣiPar, 1, 71.1 atha grahasaṃcāre vṛṣṭijñānam /
KṛṣiPar, 1, 75.1 athānāvṛṣṭilakṣaṇam /
KṛṣiPar, 1, 79.1 atha kṛṣyavekṣaṇam /
KṛṣiPar, 1, 80.1 atha cānye munayaḥ /
KṛṣiPar, 1, 84.1 atha vāhanavidhānam /
KṛṣiPar, 1, 99.1 atha goparvakathanam /
KṛṣiPar, 1, 105.1 atha goyātrāpraveśau /
KṛṣiPar, 1, 109.1 atha gomayakūṭoddhāraḥ /
KṛṣiPar, 1, 112.1 atha halasāmagrīkathanam /
KṛṣiPar, 1, 121.1 atha halaprasāraṇam /
KṛṣiPar, 1, 157.1 atha bījasthāpanavidhiḥ /
KṛṣiPar, 1, 168.1 atha bījavapanavidhiḥ /
KṛṣiPar, 1, 170.2 hastāyām atha revatyāṃ bījavapanamuttamam //
KṛṣiPar, 1, 182.1 atha mayikādānam /
KṛṣiPar, 1, 183.1 atha ropaṇavidhiḥ /
KṛṣiPar, 1, 186.1 atha dhānyakaṭṭanavidhiḥ /
KṛṣiPar, 1, 189.1 atha dhānyanistṛṇīkaraṇam /
KṛṣiPar, 1, 191.2 atha pākavihīnaṃ hi dhānyaṃ phalati māṣavat //
KṛṣiPar, 1, 193.1 atha bhādrajalamokṣaṇam /
KṛṣiPar, 1, 195.1 atha dhānyavyādhikhaṇḍanamantraḥ /
KṛṣiPar, 1, 196.1 atha jalarakṣaṇam /
KṛṣiPar, 1, 198.1 atha kārtikasaṃkrāntyāṃ kṣetre ca ropayennalam /
KṛṣiPar, 1, 206.1 atha mārge muṣṭigrahaṇam /
KṛṣiPar, 1, 214.1 atha mārge medhiropaṇam /
KṛṣiPar, 1, 221.1 atha pauṣe puṣyayātrākathanam /
KṛṣiPar, 1, 238.1 athāḍhakalakṣaṇam /
KṛṣiPar, 1, 241.1 atha dhānyasthāpanam /
KṛṣiPar, 1, 243.1 oṃ dhanadātha sarvalokahitāya dehi me dhanaṃ svāhā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 55.3 phalaṃ prāpnoty avikalaṃ bhūri svalpam athāpi vā //
KAM, 1, 151.2 śuklāyām atha kṛṣṇāyāṃ nirayaṃ yāti sa dhruvam //
KAM, 1, 161.1 ekādaśīm upoṣyātha dvādaśīm apy upoṣayet /
KAM, 1, 162.3 ambhasā kevalenātha kariṣye vratapāraṇam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 13.2 tryaṅgī cetakī jñeyā karma tāsāmathocyate //
MPālNigh, Abhayādivarga, 113.1 aindravāruṇyathendrāhvā vṛṣabhākṣī gavādinī /
MPālNigh, Abhayādivarga, 138.2 kaliṅgo mallikāpuṣpa indravṛkṣo'tha vṛkṣakaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 18.1 atha praṇamya śakras tam samāyāto mamāntikam /
Maṇimāhātmya
MaṇiMāh, 1, 25.2 atha teṣāṃ maṇīnāṃ tu kartavyaṃ suparīkṣaṇam //
Mātṛkābhedatantra
MBhT, 7, 1.2 athātaḥ sampravakṣyāmi tripurāmantram uttamam /
MBhT, 7, 8.1 śrīguror ānandanāthānte athātaḥ śaktir īritā /
MBhT, 7, 59.1 pārade vātha gaṅgāyāṃ sphāṭike mārakate 'pi vā /
MBhT, 7, 60.1 vālukānirmite liṅge gomaye vātha pūjayet /
MBhT, 8, 30.1 athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati /
MBhT, 12, 1.2 athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham //
MBhT, 12, 14.1 athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam /
MBhT, 13, 8.1 atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā /
MBhT, 13, 11.2 brahmagranthiṃ vidhāyetthaṃ nāgapāśam athāpi vā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 3.1 atha tān bhāvitān matvā kadācit tridaśādhipaḥ /
MṛgT, Vidyāpāda, 1, 12.1 athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat /
MṛgT, Vidyāpāda, 1, 13.1 athānyaviṣayaṃ vākyam astu śakrādivācakam /
MṛgT, Vidyāpāda, 1, 21.1 atha teṣāṃ bharadvājo bhagavān agraṇīr abhūt /
MṛgT, Vidyāpāda, 2, 1.1 athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ /
MṛgT, Vidyāpāda, 2, 13.1 atha pramāṇaṃ tatrātmā prameyatvaṃ prapadyate /
MṛgT, Vidyāpāda, 2, 19.2 atha cet tadasadbhāve sadayuktataro yataḥ //
MṛgT, Vidyāpāda, 3, 1.1 athopalabhya dehādi vastu kāryatvadharmakam /
MṛgT, Vidyāpāda, 6, 1.1 atha viśvanimittasya prāptaṃ lakṣaṇamātmanaḥ /
MṛgT, Vidyāpāda, 7, 1.1 athāvidyādayaḥ pāśāḥ kathyante leśato'dhunā /
MṛgT, Vidyāpāda, 8, 1.1 athendriyaśarīrārthaiś cidyogasyānumīyate /
MṛgT, Vidyāpāda, 9, 1.1 atha sarvajñavākyena pratipannasya lakṣaṇam /
MṛgT, Vidyāpāda, 9, 16.1 athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam /
MṛgT, Vidyāpāda, 9, 18.1 athāstyutpādikā śaktir na kāryaṃ śaktirūpakam /
MṛgT, Vidyāpāda, 9, 21.1 vemādināpanīyātha paṭavyaktiḥ prakāśyate /
MṛgT, Vidyāpāda, 10, 17.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
MṛgT, Vidyāpāda, 11, 1.1 atha siddhyādivargāṇāṃ leśāt sāmānyalakṣaṇam /
MṛgT, Vidyāpāda, 11, 11.1 athaivaṃ bruvate kecitkaraṇatvavivakṣayā /
MṛgT, Vidyāpāda, 11, 12.1 athaikaviniyogitve satyekamatiricyate /
MṛgT, Vidyāpāda, 11, 20.1 atha vyaktāntarādbuddhergarvo'bhūtkaraṇaṃ citaḥ /
MṛgT, Vidyāpāda, 12, 1.1 atha śeṣārthasiddhyarthaṃ skandhān asyāta eva saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 25.0 atha tathāvidhadurācāradarśanajanitakopākulitamunigaṇasahitaḥ śatakratur akṣamamāṇo labdhavaratvāt prasabham astrair avadhyatām asya buddhvā phenenāntarnihitavastreṇa asurasya śirodvayaṃ cicheda //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 29.0 atha pratyakṣībhūte bhagavati pinākini nikhiladuḥkhāntaś cāsya saṃjātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 41.0 athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 2.0 atha pratyayitapuruṣapravartitaḥ pravādaḥ tarhi āgama evāsau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 5.0 atha nirmūlo yaḥ pravādaḥ sa cen mithyārūpaḥ tad apy ayuktaṃ yasmād evaṃ kalpyamāne bhūtānāṃ sarvāḥ pravṛttayo vyāhanyeran //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 2.0 athāsya jñānasyāsmabhyam abhidhīyamānasya kim abhidhānam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 2.0 athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 7.0 atha muktāv eva tathāvidhacaitanyaśruteḥ pūrvaṃ ca tadanupalambhād anvayavyatirekābhyāṃ saṃsārāvasthāyāṃ sarvatomukhatvaṃ caitanyasya kuta ity āśaṅkānirāsāyāha sad apy abhāsamānatvād ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 11.0 atha padārthatrayopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 9.0 athānyebhyo darśanebhyaḥ ko 'sya pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 5.1 athobhāv api sarvajñau mitibhedas tayoḥ katham iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 15.1 athāpnuyuḥ padaṃ śākram iṣṭvā kratuśataṃ vidheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 21.0 atha kiṃ tadanyadarśanānām asphuṭatvam ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 2.1 atha satyam eva pramāṇam evaṃ tarhi sa paramātmā prameyatvena sthitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 4.0 atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 1.0 athaśabdo'dhikārārthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 3.0 atha kiṃ tatkaraṇamityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 7.0 atha matāntaraniranubhāṣaṇeneśvarāstitvam eva draḍhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 5.0 atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 4.0 atha kathaṃ bhagavata īśānamūrdhatvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 1.2, 7.0 atha prathamataḥ parameśvaraḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 2.0 athaiṣāmaṣṭānāmapi sarvajñatvasarvakartṛtvasambhavāt kiṃsvid abhinnarūpatvamuta kaścidviśeṣa ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 2.0 athaitānsṛṣṭvā devaḥ kiṃ karotītyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 3.0 atha kiṃnimittam etac cihnavaicitryaṃ yadvaśāttritvaṃ sādhikārāyā mukterityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 5.0 atha nirvarṇitopasaṃhārāya vyākhyeyopakṣepāya cāyaṃ ślokaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 1.1 athopalabhya dehādi vastu kāryatvadharmakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 1.0 atha manyase kāya eva cetanātmakaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 9.2 athātmamalamāyākhyakarmabandhavimuktaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 2.1 atha mukteḥ prāk kuto'vasīyate pāśitatvam aṇor iti cet jñānakriyayoḥ sarvārthatāvyāhateḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 2.2, 1.2 atha manyase nāsya tatpāratantryaṃ pāśakṛtam api tu svābhāvikam iti tarhi muktāṇuṣu muktaśabdasya nivṛttiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 3.0 atha kair nāmabhis tacchāstreṣūktam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 7.2 athānādir malaḥ puṃsāṃ paśutvaṃ parikīrtitam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 8.0 athāsyaiva yuktyantaramāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 5.0 atha dvitīyasya parihāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 1.0 athaśabdaścānantarye pāśapadārthaparīkṣādhikāre karmapāśavicārānantaraṃ granthyātmano māyākhyasya pāśasya kiṃcit saṃkṣiptaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.1 athocyate sargādāv upādānam api devaḥ srakṣyatīti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 2.0 atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 6.0 atha kathaṃ saṃhārābhāvam abhidadhato mithyāvāditvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 3.0 atha na śakyaṃ sarvasmāt sarvam utpādayituṃ kutaścit kasyacit kāryasyotpattidarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ vā karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.2 vāmadevo'tha bhīmaś cāpyugraśca bhavasaṃjñakaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 26.2, 2.0 atha teṣāṃ sāṃsiddhikādīnāṃ svarūpam abhidhatte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 2.0 athaitebhyaḥ sāṃsiddhikādibhyo dharmebhyaḥ phalaviśeṣān vaktumāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 3.0 athādharmāt tiryagādiyonikrāntiḥ ajñānānnirayāvāptiḥ avairāgyādbandhaḥ anaiśvaryād vighātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 4.0 atha sāṃsiddhikeṣūcyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 1.2, 1.0 atheti bhāvoktyanantaraṃ pratyayasambandhināṃ siddhituṣṭyādivargāṇāṃ saṃkṣepātsādhāraṇaṃ lakṣaṇaṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 2.0 athātra muniḥ sāṃkhyacchāyayā praśnayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 3.0 atha kiṃ tadbhinnaviṣayatvaṃ vidyābuddhyorityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 3.0 tadiyatā vidyāvaidharmyaṃ nirākṛtya atha dvitīyacodyasya nirāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 3.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 3.0 atha yasminneva bhoktari rāgastatra dveṣa ityetannopapannaṃ tadapyayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 3.0 athaiṣāmeva vyāpārabhedaṃ vakti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 2.0 atha samānavyānayor vyāpāroktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 1.2, 1.0 athānantaraṃ śeṣabhūtasyārthasya tanmātrendriyādeḥ siddhyarthamasyāhaṅkārasya ata eveti ahaṅkārādeva sa bhagavān anantaraprakaraṇānte patiśabdenokto yaḥ sa māyāgarbhādhikāriṇām anantādīnāmīśānāṃ śaktigastadabhivyaktaśaktiḥ sattvarajastamobahulān trīn skandhānniścakarṣa niṣkṛṣṭavān avibhinnamahaṅkāramāvirbhāvya tridhā vyabhajadityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 2.0 atha kutaḥ kimabhivyaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 3.0 atha manaso vyāpāra ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 4.0 atha kiṃ tadanaiyatyamityāha tvagindriyam ityādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Narmamālā
KṣNarm, 1, 19.1 saunikena prajāto 'tha bhūtale marmaghātinā /
KṣNarm, 1, 31.1 bhagnavyatho 'tha saṃtyajya vrataṃ prāyāddigantaram /
KṣNarm, 1, 71.1 athāyayau cirāvāptabahuharṣaskhaladgatiḥ /
KṣNarm, 1, 97.1 athānyarāśipravaṇaḥ pravīṇaḥ sādhuluṇṭhane /
KṣNarm, 1, 109.2 karikā bhagavatpādā bhūrjabhastrātha sruksruvau //
KṣNarm, 1, 117.1 atha bhojanacaryādivyapadeśaiḥ sahasraśaḥ /
KṣNarm, 1, 128.2 cakāra vārikaṃ so 'tha cikitsācaturaṃ param //
KṣNarm, 1, 142.1 acirādatha saṃvṛtte gṛhe tasya mahādhane /
KṣNarm, 2, 20.2 athāvadattṛtīyo 'pi svādhīnaṃ sarvameva naḥ /
KṣNarm, 2, 33.2 sattrabhojanapūrṇāṅgaḥ kadācidatha sattrabhojanapūrṇāṅgaḥ punarāyātayauvanaḥ //
KṣNarm, 2, 51.1 ṛṣyaśṛṅgavrataḥ so 'tha vi.. /
KṣNarm, 2, 56.1 athādhikārī taruṇīṃ sotkaṇṭhastāṃ smaranpriyām /
KṣNarm, 2, 64.1 atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā /
KṣNarm, 2, 67.1 athāhūtaḥ parijanairvaidyo madyāmiṣapriyaḥ /
KṣNarm, 2, 101.2 rakṣārthamatha bhāryāyā jātakaulāgamādaraḥ //
KṣNarm, 2, 117.2 pāpī dharmādhikaraṇadiviro 'tha samāyayau //
KṣNarm, 2, 142.2 so 'tha gāruḍakalpajñaḥ prayātaḥ sasyapālatām //
KṣNarm, 3, 1.1 atha yāgotsave tasminsarve divirabāndhavāḥ /
KṣNarm, 3, 11.1 athātmārāmatādambhamīlitāghūrṇitekṣaṇaḥ /
KṣNarm, 3, 14.1 pañca nāraṅgakā rugṇās triṭāṅkāro 'tha pācakaḥ /
KṣNarm, 3, 14.2 gobhakṣo bhairavācāryaḥ kulācāryo 'tha vāyakaḥ //
KṣNarm, 3, 19.1 athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ /
KṣNarm, 3, 45.1 tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ /
KṣNarm, 3, 47.1 atha vyajijñapadbhūminyastajānuḥ kṛtāñjaliḥ /
KṣNarm, 3, 78.1 kaścidgātuṃ pravṛtto 'tha kaścidroditi sasvanam /
KṣNarm, 3, 82.1 athaikabhujamānandādudyamyaikena pāṇinā /
KṣNarm, 3, 87.1 athāviśatpṛthuśvāsaḥ kampamānaḥ sphuṭanniva /
KṣNarm, 3, 101.1 svayamutthāya yātāyāṃ jāyāyāṃ nirdhano 'tha saḥ /
KṣNarm, 3, 110.1 nṛpurīṣapraṇāle 'tha patito 'sāvadhomukhaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Śār., 3, 2.1, 1.0 tadārtavaṃ kālaviśeṣam sūcitā rājasaṃdarśane athetyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 18.1, 4.2 pāramārthikaṃ rūpam āhātha cāstīti //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 8.1 atha barbarake śvetaṃ nirgandhaṃ barbarodbhavam /
NighŚeṣa, 1, 10.2 atha drumotpalavyādhaḥ parivyādhaḥ sugandhakaḥ //
NighŚeṣa, 1, 12.2 athāgastye vaṅgasenaḥ śukanāso munidrumaḥ //
NighŚeṣa, 1, 42.1 athāmlavetase bhīmo bhedano raktapūrakaḥ /
NighŚeṣa, 1, 69.2 aralau dundako dīrgha [... au3 Zeichenjh] vṛntaś cātha kuṭannaṭaḥ //
NighŚeṣa, 1, 122.2 gulmārir guḍaphalaścāthāsmiṃstu girisambhave //
NighŚeṣa, 1, 132.1 karako dantabījaścāthoḍrapuṣpe japā javā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 55.0 atha bharatamunivacanānusāreṇādyaḥ pakṣo 'saṃgataḥ //
NŚVi zu NāṭŚ, 6, 32.2, 64.0 atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 86.0 atha ca tadanukārapratibhāsa iti riktā vācoyuktiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 102.0 atha paścātkaraṇamanukaraṇaṃ talloke 'py anukaraṇātmatātiprasaktā //
NŚVi zu NāṭŚ, 6, 32.2, 103.0 atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 160.1 athocyate pratītirititasya bhogīkaraṇam /
NŚVi zu NāṭŚ, 6, 66.2, 1.0 adhunā raudrarasaṃ lakṣayati atha raudro nāmeti //
NŚVi zu NāṭŚ, 6, 72.2, 1.0 atha bhayānakarasaprakaraṇam //
NŚVi zu NāṭŚ, 6, 72.2, 2.0 vīrasya bhītāvayavapradhānatvād bhayānakaṃ lakṣayati atheti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 8.2 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 57.2 atha sīmantonnayanaṃ caturthe pañcame ṣaṣṭhe vāpi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 92.3 āśaucoparame kāryamatha vā niyatātmabhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 116.3 dvādaśyāmatha vā rātrau māse pūrṇe tathāpare //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.2 kṛtaprāśam athotsaṅgāddhātrī bālaṃ samutsṛjet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 160.2 agrato 'tha pravinyasya śilpabhāṇḍāni sarvaśaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 194.0 athākṣarābhyāsastu kartavyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.2 badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.1 abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 293.0 atha daṇḍādidhāraṇānantaram ādityopasthānaṃ kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 351.1 vratavad devadaivatye pitrye karmaṇyatharṣivat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 433.0 vaikhānaso vāpi bhavet parivrāḍatha vecchayā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 437.0 atha gṛhasthāśramaṃ nirūpayituṃ tadadhikārahetu snānam ādau nirūpyate //
Rasahṛdayatantra
RHT, 1, 2.1 pītāmbaro'tha balijinnāgakṣayabahalarāgagaruḍacaraḥ /
RHT, 2, 1.2 dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //
RHT, 3, 23.1 sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /
RHT, 4, 10.2 atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham //
RHT, 5, 16.1 vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni /
RHT, 5, 18.2 śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //
RHT, 5, 29.1 rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha /
RHT, 5, 56.2 ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam //
RHT, 6, 15.1 kapilo'tha nirudgārī vipluṣabhāvaṃ ca muñcate sūtaḥ /
RHT, 8, 3.1 atha nijakarme varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /
RHT, 8, 4.2 bandhaśca sāralohe sārakamatha nāgavaṃgābhyām //
RHT, 8, 16.1 atha kṛṣṇābhrakacūrṇaṃ puṭitaṃ raktaṃ bhavettathā sakalam /
RHT, 10, 1.1 atha satvanirgamamabhidhāsyate /
RHT, 11, 1.1 atha bījanirvāhaṇam ārabhyate /
RHT, 12, 1.1 atha dvandvamelanamabhidhāsyate /
RHT, 15, 8.1 atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa /
RHT, 15, 9.1 suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
RHT, 16, 26.2 capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //
RHT, 18, 37.2 ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //
RHT, 18, 40.3 tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //
RHT, 18, 56.2 śulbasya guptamūṣā kāryā puṭitāpyatha ca dhmātā //
RHT, 18, 63.1 gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /
RHT, 18, 69.2 lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati //
RHT, 18, 75.1 iti miśrīkṛtaviddhaṃ kramitaṃ tvatha mātṛkātulyam /
RHT, 19, 21.1 atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ /
RHT, 19, 31.2 kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam //
RHT, 19, 47.1 atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva /
RHT, 19, 53.1 karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam /
RHT, 19, 54.1 piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ /
Rasamañjarī
RMañj, 1, 15.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //
RMañj, 1, 19.1 athātaḥ sampravakṣyāmi pāradasya ca śodhanam /
RMañj, 2, 1.1 athātaḥ sampravakṣyāmi rasajāraṇamuttamam /
RMañj, 2, 1.2 athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet //
RMañj, 2, 20.2 gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //
RMañj, 2, 21.2 andhamūṣāgataṃ vātha vālukāyantrake dinam //
RMañj, 2, 38.1 ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /
RMañj, 2, 41.1 dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet /
RMañj, 2, 42.3 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RMañj, 2, 48.2 kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //
RMañj, 3, 3.2 tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate //
RMañj, 3, 40.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
RMañj, 3, 59.2 mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //
RMañj, 3, 80.2 kṛtvā tadāyase pātre lohadarvyātha cālayet //
RMañj, 4, 14.0 viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 5, 9.1 saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /
RMañj, 5, 21.2 vidhāya piṣṭiṃ sūtena rajatasyātha melayet //
RMañj, 5, 28.2 śudhyate nātra sandeho māraṇaṃ vāpyathocyate //
RMañj, 5, 65.1 kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /
RMañj, 6, 7.2 mardayitvā vicūrṇyātha tenāpūrya varāṭikām //
RMañj, 6, 8.2 mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet //
RMañj, 6, 30.2 svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset //
RMañj, 6, 52.1 ārdrakasya rasenātha dāpayedraktikādvayam /
RMañj, 6, 69.1 saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet /
RMañj, 6, 104.1 dinaṃ vimardayitvātha rakṣayetkūpikāntare /
RMañj, 6, 106.2 secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //
RMañj, 6, 116.2 tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //
RMañj, 6, 160.2 lohapātre ca lavaṇaṃ athopari nidhāpayet //
RMañj, 6, 185.2 dinaṃ gharme vimardyātha golikāṃ tasya yojayet //
RMañj, 6, 188.1 maricānyarddhabhāgena samaṃ vāsyātha mardayet /
RMañj, 6, 199.1 piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /
RMañj, 6, 199.2 jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //
RMañj, 6, 218.2 viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
RMañj, 6, 231.1 bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /
RMañj, 6, 254.2 yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //
RMañj, 6, 255.1 saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /
RMañj, 6, 296.2 yāmadvayaṃ pacedājye vastre baddhvātha mardayet //
RMañj, 7, 15.2 ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet //
RMañj, 7, 22.2 tataḥ śūkaramāṃsasya garbhe kṛtvātha siñcayet //
RMañj, 8, 1.1 atha sampakvadoṣasya proktamañjanamācaret /
RMañj, 8, 15.2 hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam //
RMañj, 9, 19.1 ārdrakaṃ gandhakaṃ caiva rājikaṃ cātha ṭaṅkaṇam /
RMañj, 9, 80.2 atha ṣaṣṭhadine māse varṣe gṛhṇāti bālakam //
RMañj, 10, 1.1 atha kālasya vijñānaṃ pravakṣyāmi yathāsukham /
RMañj, 10, 38.2 śītaraśmi bhaveccāruhāsaṃ cātha sunirmalam //
RMañj, 10, 43.1 athātaḥ sampravakṣyāmi chāyāpuruṣalakṣaṇam /
Rasaprakāśasudhākara
RPSudh, 1, 11.1 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /
RPSudh, 1, 25.2 sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi /
RPSudh, 1, 36.1 atha mardanakaṃ karma yena śuddhatamo rasaḥ /
RPSudh, 1, 37.2 atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //
RPSudh, 1, 45.1 athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ /
RPSudh, 1, 52.2 culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //
RPSudh, 1, 66.1 athedānīṃ pravakṣyāmi rasarājasya dīpanam /
RPSudh, 1, 73.2 taptam āyasakhalvena taptenātha pramardayet //
RPSudh, 1, 78.1 athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /
RPSudh, 1, 89.2 caturthenātha bhāgena grāsa evaṃ pradīyate //
RPSudh, 1, 93.1 atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam /
RPSudh, 1, 101.1 atha jāraṇakaṃ karma kathayāmi suvistaram /
RPSudh, 1, 110.2 aśmapātre'tha lohasya pātre kācamaye 'thavā //
RPSudh, 1, 120.1 athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /
RPSudh, 1, 133.1 atha krāmaṇakaṃ karma pāradasya nigadyate /
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 1, 150.1 athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /
RPSudh, 1, 152.1 gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /
RPSudh, 1, 158.1 atha sevanakaṃ karma pāradasya daśāṣṭamam /
RPSudh, 1, 163.1 rājikātha priyaṃguśca sarṣapo mudgamāṣakau /
RPSudh, 1, 163.2 raktikā caṇako vātha vallamātro bhavedrasaḥ //
RPSudh, 2, 1.1 athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /
RPSudh, 2, 4.2 catvāra ete sūtasya bandhanasyātha kāraṇam //
RPSudh, 2, 12.1 athāparaḥ prakāro hi bandhanasyāpi pārade /
RPSudh, 2, 16.1 paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /
RPSudh, 2, 37.1 vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet /
RPSudh, 2, 45.2 rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //
RPSudh, 2, 52.2 tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //
RPSudh, 2, 61.2 pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet //
RPSudh, 2, 65.1 athedānīṃ pravakṣyāmi sūtarājasya bandhanam /
RPSudh, 3, 1.1 atha mayā rasabhasma nigadyate sakalapāradaśāstraniyogataḥ /
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 30.2 dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /
RPSudh, 3, 41.1 vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /
RPSudh, 3, 61.2 tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //
RPSudh, 4, 1.1 athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /
RPSudh, 4, 9.1 patrāṇi lepayettena kalkenātha prayatnataḥ /
RPSudh, 4, 14.2 purāmbubhasmasūtena lepayitvātha śoṣayet //
RPSudh, 4, 39.1 sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam /
RPSudh, 4, 47.2 jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //
RPSudh, 4, 52.2 cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //
RPSudh, 4, 75.1 athāparaḥ prakāro'tra kathyate lohamāraṇe /
RPSudh, 4, 84.1 athāparaḥ prakāro hi vakṣyate cādhunā mayā /
RPSudh, 4, 88.1 cūrṇenācchādya yatnena chagaṇenātha pūrayet /
RPSudh, 4, 95.1 chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam /
RPSudh, 4, 99.1 athāparaprakāreṇa nāgamāraṇakaṃ bhavet /
RPSudh, 5, 1.1 athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /
RPSudh, 5, 13.2 paścātkulatthaje kvāthe takre mūtre'tha vahninā //
RPSudh, 5, 21.2 ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //
RPSudh, 5, 42.2 tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ //
RPSudh, 5, 44.1 pañcājenātha mahiṣīpañcakena samaṃ kuru /
RPSudh, 5, 45.1 athābhrasattvaravakān amlavargeṇa pācayet /
RPSudh, 5, 50.2 punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ /
RPSudh, 5, 54.1 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /
RPSudh, 5, 55.1 gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /
RPSudh, 5, 111.2 tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //
RPSudh, 5, 123.1 kāṃjike vātha takre vā nṛmūtre meṣamūtrake /
RPSudh, 5, 126.2 nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset //
RPSudh, 6, 19.2 sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //
RPSudh, 6, 19.2 sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā //
RPSudh, 6, 22.2 tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate //
RPSudh, 6, 43.1 tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam /
RPSudh, 6, 56.1 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
RPSudh, 6, 57.2 yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //
RPSudh, 7, 30.1 kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet /
RPSudh, 7, 37.1 bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /
RPSudh, 7, 41.1 iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /
RPSudh, 7, 41.1 iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam /
RPSudh, 7, 61.1 vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /
RPSudh, 8, 2.2 ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet //
RPSudh, 8, 11.2 arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ //
RPSudh, 8, 13.1 śītapūrvamatha dāhapūrvakaṃ dvyāhikaṃ ca sakalān jvarānapi /
RPSudh, 8, 26.1 athātīsāraśamanān rasān saṃkathayāmi vai /
RPSudh, 8, 29.1 vallaṃ yojyaṃ jīrakeṇātha bhṛṃgyā kṣaudrairyuktaṃ bhakṣitaṃ saṃgrahaṇyām /
RPSudh, 9, 30.1 athedānīṃ pravakṣyāmi siddhauṣadhyo rasādhikāḥ /
RPSudh, 10, 1.1 atha yantrāṇi vakṣyante pārado yena yantryate /
RPSudh, 10, 9.1 atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /
RPSudh, 10, 19.2 lepitā matkuṇasyātha śoṇitena balārasaiḥ //
RPSudh, 10, 31.1 veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /
RPSudh, 10, 45.1 mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /
RPSudh, 10, 45.2 gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /
RPSudh, 11, 1.1 athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ /
RPSudh, 11, 5.1 ekabhāgastathā sūto vajravallyātha marditaḥ /
RPSudh, 11, 22.1 gomūtre kāñjike cātha kulatthe vāsaratrayam /
RPSudh, 11, 58.2 rase'tha ca cakrikāṃ kuryādrasakasya palonmitām //
RPSudh, 11, 66.2 paścāt khalve nidhāyātha vṛścikālyā pramardayet //
RPSudh, 11, 96.1 sarvebhyastriguṇenātha sumbalena pramardayet /
RPSudh, 11, 97.2 kācakūpyāṃ nidhāyātha vahniṃ kuryātprayatnataḥ //
RPSudh, 11, 106.2 drute tāmre'tha lavaṇaṃ sūtakena samanvitam //
RPSudh, 12, 4.1 sūkṣmacūrṇaṃ vidhāyātha pūrvapiṣṭe nidhāpayet /
RPSudh, 13, 3.1 sarvāṇyevaṃ vicūrṇyātha nālikerodare kṣipet /
Rasaratnasamuccaya
RRS, 1, 8.2 rasānāmatha siddhānāṃ cikitsārthopayoginām //
RRS, 1, 41.1 kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe /
RRS, 1, 73.1 athānyakūpajaḥ ko 'pi sa calaḥ śvetavarṇavān /
RRS, 2, 18.1 cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /
RRS, 2, 34.1 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ /
RRS, 2, 37.1 paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
RRS, 2, 46.1 sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike /
RRS, 2, 107.2 salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //
RRS, 3, 30.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RRS, 3, 32.1 aṅgulyātha sapattrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet /
RRS, 3, 38.2 athāpāmārgatoyena satailamaricena hi //
RRS, 3, 52.0 kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //
RRS, 3, 78.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //
RRS, 3, 79.1 upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
RRS, 3, 86.1 chāgalasyātha bālasya balinā ca samanvitam /
RRS, 4, 6.2 gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //
RRS, 4, 45.1 tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /
RRS, 5, 3.2 gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 52.2 śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //
RRS, 5, 57.1 amlaparṇīṃ prapiṣyātha hyabhito dehi tāmrakam /
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 118.1 atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ /
RRS, 5, 122.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RRS, 5, 143.1 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /
RRS, 5, 164.2 bhūpālāvartabhasmātha vinikṣipya samāṃśakam //
RRS, 5, 166.1 viśoṣya paricūrṇyātha samabhāgena yojayet /
RRS, 5, 172.2 drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /
RRS, 5, 227.1 krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /
RRS, 5, 233.1 saṃpeṣyottaravāruṇyāḥ peṭakāryā dalānyatha /
RRS, 6, 38.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRS, 6, 40.1 kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
RRS, 8, 7.1 arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /
RRS, 9, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyaśeṣataḥ /
RRS, 9, 9.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RRS, 9, 48.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
RRS, 10, 30.3 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RRS, 10, 39.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RRS, 10, 53.2 pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //
RRS, 11, 109.2 munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //
RRS, 11, 122.1 athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
RRS, 12, 39.1 dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana /
RRS, 12, 56.1 tattulyam etat kṛtvātha nimbūtoyena mardayet /
RRS, 12, 74.2 tāluni vṛścayitvātha rasamenaṃ vinikṣipet //
RRS, 12, 141.2 melayitvātha vaṅgena samaṃ sūtaṃ vimardayet //
RRS, 12, 143.1 kumāryā citrakeṇāpi bhāvayitvātha saptadhā /
RRS, 13, 62.1 mṛtsnayā ca pariveṣṭya golakaṃ yāmayugmam atha bhūdhare pacet /
RRS, 13, 69.1 cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm /
RRS, 13, 77.2 kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu //
RRS, 14, 24.1 dviyāmānte viśoṣyātha tena pūryā varāṭikāḥ /
RRS, 14, 25.1 svāṅgaśītaṃ vicūrṇyātha poṭalīṃ hemagarbhitām /
RRS, 14, 33.2 bhāṇḍe cūrṇapralipte'tha kṣiptvā rundhīta mṛtsnayā //
RRS, 14, 34.2 svāṅgaśītalam uddhṛtya cūrṇayitvātha vinyaset //
RRS, 14, 63.1 karīṣabhāre ca pacedatha māṣadvayaṃ tataḥ /
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 14, 84.2 drāvayed badarāṅgārair mṛdubhiścātha nikṣipet //
RRS, 14, 85.1 hemādipañcalohānāṃ bhasma cātha viloḍayet /
RRS, 14, 85.2 atha tatkadalīpatre gomayasthe vinikṣipet //
RRS, 15, 8.3 takreṇa dāḍimāmbhobhiḥ pakvakandena vātha tat //
RRS, 15, 12.2 tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu //
RRS, 15, 13.1 vaṭīkṛtya viśoṣyātha kācakupyāṃ nidhāpayet /
RRS, 15, 16.2 paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam //
RRS, 15, 27.1 athottārya prayatnena vaṭikāṃ kārayed budhaḥ /
RRS, 15, 29.2 tatastena vimardyātha piṣṭīṃ kuryādrasena tu //
RRS, 15, 40.2 tripalaṃ gandhakaṃ dattvā krauñcyām atha ca golakam //
RRS, 15, 43.1 dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
RRS, 15, 54.2 ārdrakeṇātha vā dadyādvahnimāndye viśeṣataḥ //
RRS, 15, 61.2 lohasya trīṇi tāmrātkuḍavamatha rajaḥkṣārayoścāpi pañca kṣiptvā sthālyāṃ pacettu jvalati dahanataścūrṇam arśaḥkuṭhāraḥ //
RRS, 15, 70.2 tatsarvaṃ parimardyātha bhāvayitvārdrakāmbunā //
RRS, 16, 21.2 gotakreṇātha dadhnā vā pathyaṃ deyaṃ hitaṃ mitam //
RRS, 16, 26.2 ekīkṛtya rasenātha kṣāraṃ dattvā tadardhakam //
RRS, 16, 27.1 arkakṣīreṇa kurvīta golakānatha śoṣayet /
RRS, 16, 27.2 nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ //
RRS, 16, 49.2 gaṃdhaṭaṃkaṇamṛtābhrakatulyaṃ kokilākṣam atha cāyasakhalle //
RRS, 16, 70.1 tatkāṣṭhena viloḍyātha nikṣipetkadalīdale /
RRS, 16, 107.1 vimardya gandhopalaṭaṃkaṇena saṃbhāvya vārānatha saptajātyāḥ /
RRS, 16, 107.2 toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ //
RRS, 17, 20.2 svāṃgaśītaṃ vicūrṇyātha laghulokeśvaro rasaḥ //
RRS, 22, 9.1 svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /
RRS, 22, 9.2 saptavāraṃ viśoṣyātha karaṇḍāntarvinikṣipet //
RRS, 22, 15.2 vaidūryaṃ cātha gomedaṃ mauktikaṃ vidrumaṃ tathā //
RRS, 22, 23.2 tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām //
Rasaratnākara
RRĀ, R.kh., 1, 21.2 tena siddhirna tatrāsti rase vātha rasāyane //
RRĀ, R.kh., 1, 33.1 aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ /
RRĀ, R.kh., 2, 2.3 yāvatsūtaṃ na śuddhaṃ na ca mṛtamatha no mūrchitaṃ gandhabandhaṃ /
RRĀ, R.kh., 2, 3.1 athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /
RRĀ, R.kh., 2, 4.2 khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //
RRĀ, R.kh., 2, 4.2 khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //
RRĀ, R.kh., 2, 13.2 jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //
RRĀ, R.kh., 2, 15.1 athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /
RRĀ, R.kh., 2, 26.2 dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //
RRĀ, R.kh., 2, 45.1 śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /
RRĀ, R.kh., 3, 1.1 athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /
RRĀ, R.kh., 3, 28.1 ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ /
RRĀ, R.kh., 4, 1.1 athātaḥ śuddhasūtasya mūrcchanā vidhirucyate /
RRĀ, R.kh., 4, 16.2 peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //
RRĀ, R.kh., 4, 22.2 mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //
RRĀ, R.kh., 4, 29.1 atha sūtasya śuddhasya mūrchitasyāpyayaṃ vidhiḥ /
RRĀ, R.kh., 4, 37.2 tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //
RRĀ, R.kh., 5, 2.1 kāsīsam kāntapāṣāṇaṃ varāṭīmatha hiṃgulam /
RRĀ, R.kh., 5, 26.2 kulatthaṃ vetasaṃ cātha agastyaṃ sindhuvārakāḥ //
RRĀ, R.kh., 5, 39.2 trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /
RRĀ, R.kh., 6, 11.2 mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ //
RRĀ, R.kh., 6, 19.1 taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /
RRĀ, R.kh., 6, 26.2 ūrdhvapātraṃ nirūpyātha secayedamlakena tat //
RRĀ, R.kh., 7, 23.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
RRĀ, R.kh., 7, 26.0 punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //
RRĀ, R.kh., 7, 51.1 tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /
RRĀ, R.kh., 8, 83.2 golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu //
RRĀ, R.kh., 8, 94.1 palāśotthadravairvātha golayitvāndhayetpuṭe /
RRĀ, R.kh., 10, 10.1 nistuṣaṃ taṃ vicūrṇyātha bhṛṅgarājarasaiḥ saha /
RRĀ, R.kh., 10, 63.1 hemno'tha rajatāttāmrādvaraṃ kālāyasād api /
RRĀ, Ras.kh., 1, 2.1 athātaḥ sampravakṣyāmi dehasiddhiṃ suśobhanām /
RRĀ, Ras.kh., 1, 9.1 nirvāte bhūgṛhe vātha bāhyacintāvivarjitaḥ /
RRĀ, Ras.kh., 1, 11.1 balānnaṃ vātha bhuñjīta śākaloṇavivarjitam /
RRĀ, Ras.kh., 1, 25.1 athātra vakṣyate samyag ādau pāradamāraṇam /
RRĀ, Ras.kh., 2, 24.1 dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
RRĀ, Ras.kh., 2, 54.2 ṣaḍvāraṃ cāṅkulītailair bhāvayitvātha bhakṣayet //
RRĀ, Ras.kh., 2, 78.2 mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ //
RRĀ, Ras.kh., 2, 83.2 dinaikaṃ taṃ nirudhyātha bhūdhare pāvayed dinam //
RRĀ, Ras.kh., 2, 90.1 jārayetkramayogena samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 2, 121.1 lohitaṃ vātha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam /
RRĀ, Ras.kh., 3, 22.1 kṣiptvā tasyāṃ nirudhyātha yāmamātraṃ dṛḍhaṃ dhamet /
RRĀ, Ras.kh., 3, 33.1 ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet /
RRĀ, Ras.kh., 3, 69.1 sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 106.1 bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
RRĀ, Ras.kh., 3, 112.1 ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 125.1 ruddhvātha bhūdhare pacyādahorātrātsamuddharet /
RRĀ, Ras.kh., 3, 136.2 svedayedvā karīṣāgnau divārātramathoddharet //
RRĀ, Ras.kh., 3, 141.1 bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 142.1 ruddhvātha bhūdhare pacyād dinaṃ laghupuṭaiḥ puṭet /
RRĀ, Ras.kh., 3, 155.1 sūtatulyaṃ mṛtaṃ vajraṃ tasmin kṣiptvātha mardayet /
RRĀ, Ras.kh., 3, 157.1 ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ /
RRĀ, Ras.kh., 3, 164.2 veṣṭitāni nirudhyātha nikhanec culligarbhataḥ //
RRĀ, Ras.kh., 4, 12.2 triṃśatpale gavāṃ kṣīre tat pacec cātha śītalam //
RRĀ, Ras.kh., 4, 29.2 śoṣayitvā vicūrṇyātha tāni kāntaṃ mṛtaṃ samam //
RRĀ, Ras.kh., 4, 64.3 śuklapakṣe'tha pūrṇāyāṃ puṣye vā śravaṇe tathā /
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
RRĀ, Ras.kh., 4, 84.1 nālikerajalairvātha kṣālyaṃ pañcāṃśavārakam /
RRĀ, Ras.kh., 4, 85.1 karṣādivardhanaṃ kāryaṃ palāntaṃ cātha vardhayet /
RRĀ, Ras.kh., 4, 87.1 chāyāśuṣkāṃ vicūrṇyātha karṣamekaṃ pibetsadā /
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
RRĀ, Ras.kh., 5, 13.1 bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet /
RRĀ, Ras.kh., 6, 5.1 samaiḥ samaṃ vimiśryātha māṣaikaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 6, 18.1 bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 6, 43.2 kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ //
RRĀ, Ras.kh., 7, 4.1 piṇḍaṃ garbhe nirudhyātha mukhaṃ sūtreṇa sīvayet /
RRĀ, Ras.kh., 7, 37.1 ūrṇanābhasya jālena veṣṭayitvātha dhārayet /
RRĀ, Ras.kh., 8, 131.1 nīlotpalasamaṃ lohaṃ patatyevātha secayet /
RRĀ, Ras.kh., 8, 139.1 gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ /
RRĀ, V.kh., 1, 50.2 yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //
RRĀ, V.kh., 1, 51.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRĀ, V.kh., 1, 52.3 kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //
RRĀ, V.kh., 2, 19.1 gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, V.kh., 2, 24.2 jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //
RRĀ, V.kh., 3, 16.2 vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //
RRĀ, V.kh., 3, 40.1 bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /
RRĀ, V.kh., 3, 49.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
RRĀ, V.kh., 3, 67.2 śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /
RRĀ, V.kh., 3, 76.1 atha śuddhasya gandhasya tailapātanamucyate /
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 116.2 palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //
RRĀ, V.kh., 3, 119.1 amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 4, 26.1 pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /
RRĀ, V.kh., 4, 36.1 athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena vā punaḥ /
RRĀ, V.kh., 4, 115.2 ruddhvā dhametpuṭedvātha evaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 119.2 etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam //
RRĀ, V.kh., 4, 121.1 samāvartya vicūrṇyātha siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 125.2 pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //
RRĀ, V.kh., 4, 129.2 nāgābhraṃ vātha vaṅgābhramandhayitvā dhameddhaṭhāt //
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 5, 49.1 athānyasya ca tāmrasya nāgaśuddhasya kārayet /
RRĀ, V.kh., 6, 33.1 pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /
RRĀ, V.kh., 6, 113.1 tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /
RRĀ, V.kh., 6, 117.2 tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //
RRĀ, V.kh., 6, 120.1 nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /
RRĀ, V.kh., 7, 3.2 yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //
RRĀ, V.kh., 7, 9.1 kṛtvātha bandhayedvastre gandhataile dinaṃ pacet /
RRĀ, V.kh., 7, 10.1 athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /
RRĀ, V.kh., 7, 16.2 vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 20.1 mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /
RRĀ, V.kh., 7, 32.1 tāre tāmre bhujaṅge vā candrārke vātha yojayet /
RRĀ, V.kh., 7, 44.2 dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //
RRĀ, V.kh., 7, 45.1 ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /
RRĀ, V.kh., 7, 67.1 ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 7, 80.2 samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //
RRĀ, V.kh., 7, 92.2 dattvātha mardayedamlairyāvadbhavati golakam //
RRĀ, V.kh., 7, 94.1 ruddhvātha bhūdhare pacyāddinānte tu samuddharet /
RRĀ, V.kh., 7, 115.1 jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /
RRĀ, V.kh., 8, 30.2 bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //
RRĀ, V.kh., 8, 36.1 mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam /
RRĀ, V.kh., 8, 52.2 ruddhvātha bhūdhare pacyādahorātrātsamuddharet //
RRĀ, V.kh., 8, 69.1 ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā /
RRĀ, V.kh., 8, 73.1 liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 8, 94.1 patraṃ kṛtvā pralipyātha tadvad dhāmyaṃ punaḥ punaḥ /
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 9, 1.2 yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //
RRĀ, V.kh., 9, 43.2 bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 76.1 pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /
RRĀ, V.kh., 9, 77.1 tatastenaiva kalkena liptvā ruddhvātha śoṣayet /
RRĀ, V.kh., 9, 83.1 kārīṣāgnau divārātrau samuddhṛtyātha mardayet /
RRĀ, V.kh., 9, 88.2 evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 94.2 ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 94.2 ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 95.2 amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet //
RRĀ, V.kh., 9, 102.2 samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //
RRĀ, V.kh., 9, 117.2 athāsya drutasūtasya jārayetpakvabījakam //
RRĀ, V.kh., 9, 121.1 athāsya koṭivedhasya rasendrasyāparo vidhiḥ /
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 10, 1.1 lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /
RRĀ, V.kh., 10, 54.2 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha saṃpuṭe //
RRĀ, V.kh., 10, 75.2 eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //
RRĀ, V.kh., 10, 76.2 saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /
RRĀ, V.kh., 11, 13.1 vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /
RRĀ, V.kh., 11, 13.1 vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /
RRĀ, V.kh., 11, 17.2 puṭaikena pacettaṃ tu bhūdhare vātha mardayet //
RRĀ, V.kh., 11, 30.2 ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /
RRĀ, V.kh., 11, 33.1 vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /
RRĀ, V.kh., 12, 2.2 bhāvayedvātha vṛntākarasenaiva tu saptadhā //
RRĀ, V.kh., 12, 25.1 atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /
RRĀ, V.kh., 12, 47.1 pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /
RRĀ, V.kh., 12, 50.3 mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //
RRĀ, V.kh., 12, 56.1 athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /
RRĀ, V.kh., 12, 71.1 atha nirmukhasūtasya vakṣye cāraṇajāraṇe /
RRĀ, V.kh., 12, 76.1 kapotākhyapuṭaikena tamādāyātha mardayet /
RRĀ, V.kh., 13, 39.2 śuṣke drave nirudhyātha samyak mṛllavaṇairmukham //
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 13, 73.2 strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
RRĀ, V.kh., 14, 26.2 kṛtvātha jārayettadvajjīrṇe baddhvā mukhaṃ tathā //
RRĀ, V.kh., 14, 28.1 athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /
RRĀ, V.kh., 14, 28.2 atha śuddhasya sattvasya jārayetpūrvabhāṣitam /
RRĀ, V.kh., 14, 34.2 āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //
RRĀ, V.kh., 14, 40.1 pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /
RRĀ, V.kh., 14, 41.1 tridhātha pakvabījaṃ tu sārayitvātha jārayet /
RRĀ, V.kh., 14, 41.1 tridhātha pakvabījaṃ tu sārayitvātha jārayet /
RRĀ, V.kh., 14, 81.0 kṛtvātha lakṣabhāgena tāraṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 1.1 garbhayogyamatha bījasādhanamanekayogato rañjane hitam /
RRĀ, V.kh., 15, 21.1 tasmin drutaṃ pūrvacūrṇaṃ vāpayitvātha secayet /
RRĀ, V.kh., 15, 33.2 dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //
RRĀ, V.kh., 15, 47.1 ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /
RRĀ, V.kh., 15, 51.2 jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //
RRĀ, V.kh., 15, 56.1 samukhe nirmukhe vātha rasarāje tu jārayet /
RRĀ, V.kh., 15, 59.2 tattatsarvaṃ dravatyeva mūṣāyantre'tha jārayet //
RRĀ, V.kh., 15, 63.1 pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /
RRĀ, V.kh., 15, 66.1 taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet /
RRĀ, V.kh., 15, 88.1 athāsya rasarājasya garbhadrāvaṇabījakam /
RRĀ, V.kh., 15, 90.1 tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /
RRĀ, V.kh., 15, 91.1 yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /
RRĀ, V.kh., 15, 92.2 pratisāraṇakaṃ kuryājjārayeccātha sārayet //
RRĀ, V.kh., 15, 93.1 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 95.2 mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //
RRĀ, V.kh., 15, 100.2 bhāgāḥ surañjitasyaiva cūrṇīkṛtvātha dvaṃdvayet //
RRĀ, V.kh., 15, 102.1 athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /
RRĀ, V.kh., 15, 104.1 pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /
RRĀ, V.kh., 15, 111.1 saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /
RRĀ, V.kh., 15, 113.2 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 15, 115.1 samukhe nirmukhe vātha sūtarāje tu jārayet /
RRĀ, V.kh., 15, 127.1 ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 16, 12.0 etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //
RRĀ, V.kh., 16, 13.2 pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam /
RRĀ, V.kh., 16, 16.2 tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet //
RRĀ, V.kh., 16, 18.1 puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
RRĀ, V.kh., 16, 36.1 saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 39.1 svedayenmṛdupākena samuddhṛtyātha mardayet /
RRĀ, V.kh., 16, 41.2 tulyena kāṃjikenaiva sārayeccātha tena vai /
RRĀ, V.kh., 16, 56.1 dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /
RRĀ, V.kh., 16, 58.2 svedayedvā divārātrau kārīṣāgnāvathoddharet //
RRĀ, V.kh., 16, 68.2 uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //
RRĀ, V.kh., 16, 83.2 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 16, 94.1 pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt /
RRĀ, V.kh., 16, 97.1 tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 16, 106.2 kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //
RRĀ, V.kh., 16, 108.1 kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /
RRĀ, V.kh., 17, 3.1 tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /
RRĀ, V.kh., 17, 59.1 tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /
RRĀ, V.kh., 17, 73.2 tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat //
RRĀ, V.kh., 18, 1.1 drutiriha paripācyā jārayet pāradendre munigaṇitam athāsau sāritaḥ koṭivedhī /
RRĀ, V.kh., 18, 1.2 atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //
RRĀ, V.kh., 18, 59.1 satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 18, 61.1 mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 66.2 atha bījaistridhā sāryaṃ jārayetsārayetpunaḥ //
RRĀ, V.kh., 18, 67.1 jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /
RRĀ, V.kh., 18, 67.1 jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /
RRĀ, V.kh., 18, 76.2 tridhātha pakvabījena sārayet pūrvavat kramāt //
RRĀ, V.kh., 18, 79.3 tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 84.1 catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 87.2 cārayejjārayettadvat samāṃśaṃ cātha tasya vai //
RRĀ, V.kh., 18, 91.1 drutiṃ samasamāṃ sūte dvaṃdvayitvātha jārayet /
RRĀ, V.kh., 18, 116.2 triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 140.1 atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /
RRĀ, V.kh., 18, 142.2 tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 149.2 sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 153.1 cārayenmardayanneva kacchapākhye 'tha jārayet /
RRĀ, V.kh., 18, 168.1 drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /
RRĀ, V.kh., 18, 170.2 indranīlaṃ ca nīlaṃ ca tena liptvātha jārayet //
RRĀ, V.kh., 18, 175.1 kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /
RRĀ, V.kh., 18, 180.1 kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 19, 21.1 chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /
RRĀ, V.kh., 19, 25.1 protayed aśvavālena mālāṃ kṛtvātha śoṣayet /
RRĀ, V.kh., 19, 29.1 muktāśuktiṃ samādāya jalaśuktimathāpi vā /
RRĀ, V.kh., 19, 43.1 kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /
RRĀ, V.kh., 19, 90.1 pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /
RRĀ, V.kh., 19, 94.2 chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //
RRĀ, V.kh., 19, 116.1 tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /
RRĀ, V.kh., 19, 119.2 piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //
RRĀ, V.kh., 20, 10.2 tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet //
RRĀ, V.kh., 20, 20.1 taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /
RRĀ, V.kh., 20, 27.1 tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /
RRĀ, V.kh., 20, 28.2 vajramūṣodare cātha tena kalkena lepya vai //
RRĀ, V.kh., 20, 38.1 ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /
RRĀ, V.kh., 20, 49.1 viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /
RRĀ, V.kh., 20, 89.1 kṛṣṇāyā vātha pītāyā devadālyā phaladravam /
RRĀ, V.kh., 20, 92.1 vasubhaṭṭarasenātha tridhā siñcet sutāpitam /
RRĀ, V.kh., 20, 112.1 vasubhadrarasenātha tridhā siñcya sutāpitam /
RRĀ, V.kh., 20, 125.1 kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /
RRĀ, V.kh., 20, 126.0 tad bhavedrasatulyaṃ tu samādāyātha tatsamam //
RRĀ, V.kh., 20, 127.1 pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /
RRĀ, V.kh., 20, 128.1 tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /
RRĀ, V.kh., 20, 130.1 athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /
RRĀ, V.kh., 20, 135.1 māṣapiṣṭyā pralipyāthātasītailena pācayet /
Rasendracintāmaṇi
RCint, 2, 1.0 atha mūrcchanādhyāyaṃ vyācakṣmahe //
RCint, 3, 1.1 athāto bandhanādhyāyaṃ vyācakṣmahe /
RCint, 3, 19.2 bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ /
RCint, 3, 31.1 viśvāmitrakapāle vā kācakūpyām athāpi vā /
RCint, 3, 87.1 saṃruddho lohapātryātha dhmāto grasati kāñcanam /
RCint, 3, 139.2 bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //
RCint, 3, 157.1 atha bāhyadrutayaḥ /
RCint, 3, 177.1 karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam /
RCint, 3, 179.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //
RCint, 4, 1.1 athābhrīyaṃ vyācakṣmahe //
RCint, 4, 6.1 cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /
RCint, 4, 35.0 atha prasaṅgāddrutayo likhyante //
RCint, 5, 9.1 devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /
RCint, 6, 1.0 athātaḥ sarvalohādhyāyaṃ vyācakṣmahe //
RCint, 6, 29.1 vidhāya piṣṭiṃ sūtena rajatasyātha melayet /
RCint, 6, 71.3 gāṅgeyaṃ cātha rūpyaṃ gadaham ajarākāri mehāpahāri /
RCint, 7, 1.0 atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //
RCint, 7, 17.1 gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate /
RCint, 7, 58.1 trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 7, 93.1 kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /
RCint, 7, 93.2 bhṛṣṭaiścakrīṃ vidhāyātha pātyaṃ sattvaṃ prayatnataḥ //
RCint, 8, 1.1 athātaḥ prayogīyam adhyāyaṃ vyācakṣmahe //
RCint, 8, 20.2 śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //
RCint, 8, 134.1 atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
RCint, 8, 139.1 kṣiptvātha lauhapātre mārde vā lauhamārdapātrābhyām /
RCint, 8, 163.1 uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /
RCint, 8, 219.3 hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 243.2 pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam //
RCint, 8, 263.1 mahākālajabījānāṃ bhāgatrayamathāharet /
Rasendracūḍāmaṇi
RCūM, 4, 8.1 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /
RCūM, 4, 19.1 tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam /
RCūM, 4, 46.2 mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //
RCūM, 4, 60.2 athaikapalanāgena tāvatā trapuṇāpi ca //
RCūM, 4, 61.2 yojayitvātha kalkena yathāpūrvaṃ vimardayet //
RCūM, 5, 1.1 atha yantrāṇi vakṣyante rasatantrāṇyanekaśaḥ /
RCūM, 5, 25.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
RCūM, 5, 74.2 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //
RCūM, 5, 95.1 atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /
RCūM, 5, 125.3 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RCūM, 5, 134.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RCūM, 5, 151.1 pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet /
RCūM, 7, 4.2 māṇḍūkī mohinī māṃsī pāṣāṇī cātha śīśikā //
RCūM, 7, 11.1 vindhyādrau himaparvate ca malaye gomantake śrīgirau sahyādrāvatha pāriyātrakagirau kiṣkindhanāmālaye /
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
RCūM, 8, 24.1 jyotiṣmatī drumajyotistṛṇajyotirathoccaṭā /
RCūM, 10, 18.1 cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe /
RCūM, 10, 22.2 paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //
RCūM, 10, 44.2 atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ //
RCūM, 10, 100.3 salile'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //
RCūM, 11, 17.1 sūtreṇa veṣṭayitvātha yāmaṃ taile nimajjayet /
RCūM, 11, 19.2 aṅgulyātha sapatrāṃ tāṃ drutiṃ sūtaṃ ca bhakṣayet //
RCūM, 11, 27.1 athāpāmārgatoyena satailamaricena ca /
RCūM, 11, 43.1 chāgalasyātha bālasya malena ca samanvitam /
RCūM, 11, 78.1 kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam /
RCūM, 12, 1.2 gomedakaṃ cātha vidūrakaṃ ca krameṇa ratnāni navagrahāṇām //
RCūM, 12, 40.0 tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //
RCūM, 13, 5.2 athārdrakarasaistāṃ tu mardayitvātha kajjalīm //
RCūM, 13, 5.2 athārdrakarasaistāṃ tu mardayitvātha kajjalīm //
RCūM, 13, 6.1 samyak śuṣkaṃ vicūrṇyātha kṣipedramyakaraṇḍake /
RCūM, 13, 13.1 saṃśoṣitaṃ vicūrṇyātha kācakūpyāṃ vinikṣipet /
RCūM, 13, 46.2 ardhāṅguladalenātha pariśoṣya kharātape //
RCūM, 13, 62.2 paṭacūrṇaṃ vidhāyātha kṣipedantaḥkaraṇḍake //
RCūM, 13, 69.1 mardayitvā viśoṣyātha pīlumūlajalaistathā /
RCūM, 14, 62.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
RCūM, 14, 74.2 kṛtakaṇṭakavedhyāni palatāmradalānyatha /
RCūM, 14, 105.2 atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ //
RCūM, 14, 110.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RCūM, 14, 130.1 aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /
RCūM, 14, 136.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
RCūM, 14, 140.1 bhūpālāvartabhasmātha vinikṣipya samāṃśakam /
RCūM, 14, 141.2 viśoṣya paricūrṇyātha samabhāgena yojayet //
RCūM, 14, 152.2 vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ //
RCūM, 14, 193.1 krameṇa cārayitvātha tadviṣṭhāṃ samupāharet /
RCūM, 14, 224.1 sampiṣyottaravāruṇyā peṭakāryā dalānyatha /
RCūM, 15, 29.1 atha nandipradiṣṭena vidhānena prakāśyate /
RCūM, 15, 35.1 atha śrīnandinā proktaprakāreṇa viśodhanam /
RCūM, 15, 67.1 trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
RCūM, 16, 1.1 athāto jāraṇā puṇyā rasasiddhividhāyinī /
Rasendrasārasaṃgraha
RSS, 1, 9.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhau //
RSS, 1, 14.1 athātaḥ sampravakṣyāmi pāradasya viśodhanam /
RSS, 1, 20.1 aghorebhyo'tha ghorebhyo ghoraghoratarebhyaśca /
RSS, 1, 46.1 viśvāmitrakapāle vā kācakūpyām athāpi vā /
RSS, 1, 54.2 jambīrāṇāṃ rasairvātha pacetpātanayantrake //
RSS, 1, 74.2 antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahniṃ dṛḍhaṃ ghasraṃ grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //
RSS, 1, 176.2 cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet //
RSS, 1, 177.1 punarmukhaṃ nirudhyātha caturyāmaṃ kramāgninā /
RSS, 1, 209.2 mātuluṅgadravair vātha jambīrotthadravaiḥ pacet //
RSS, 1, 245.2 taile takre gavāṃ mūtre kāñjike'tha kulatthaje //
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
RSS, 1, 370.2 tacchodhyaṃ dolikāyantre kṣīrapūrṇe'tha pātrake //
Rasādhyāya
RAdhy, 1, 12.1 athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ /
RAdhy, 1, 48.1 utthāpayen nirudhyātha pātrasampuṭamadhyagam /
RAdhy, 1, 85.1 gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
RAdhy, 1, 129.1 kapilo 'tha nirudgāro vipruṣo naiva muñcati /
RAdhy, 1, 130.1 atha vaikṛtakasparśād divyauṣadhimukhaṃ prati /
RAdhy, 1, 130.2 atha ha carati kṣipraṃ kṣaṇādeva nibadhyate //
RAdhy, 1, 181.1 mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /
RAdhy, 1, 218.1 gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /
RAdhy, 1, 223.1 gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /
RAdhy, 1, 234.2 stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //
RAdhy, 1, 243.1 atha khāparasattvapātanavidhiḥ /
RAdhy, 1, 243.2 maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /
RAdhy, 1, 250.1 atha manaḥśilāsattvapātanavidhiḥ /
RAdhy, 1, 255.1 bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /
RAdhy, 1, 258.1 gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /
RAdhy, 1, 276.1 atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /
RAdhy, 1, 283.1 tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /
RAdhy, 1, 284.1 vastramṛdātha nīrandhraśākhākisalayaṃ tataḥ /
RAdhy, 1, 285.1 nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /
RAdhy, 1, 300.1 karpareṣu navīneṣu gartānkṛtvātha hīrakān /
RAdhy, 1, 306.1 piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /
RAdhy, 1, 306.2 kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //
RAdhy, 1, 316.1 sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /
RAdhy, 1, 319.2 sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //
RAdhy, 1, 350.2 atha pittalapatrāṇi liptvā yuktyānayā tathā //
RAdhy, 1, 408.1 buḍacca rāhayitvātha saṃśoṣyaṃ cātape punaḥ /
RAdhy, 1, 435.2 gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //
RAdhy, 1, 445.2 kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 10.0 atha rasasya pañca doṣān āha //
RAdhyṬ zu RAdhy, 18.1, 4.0 athaiteṣāṃ doṣāṇāṃ pratyekaṃ vikārānāha //
RAdhyṬ zu RAdhy, 30.2, 3.0 atha krameṇa saṃskārān vyākhyāpayann āha //
RAdhyṬ zu RAdhy, 49.2, 1.1 anyamatamathotthāpanam //
RAdhyṬ zu RAdhy, 150.2, 10.0 atha prakāśādikarājirāgāś ca jīryati //
RAdhyṬ zu RAdhy, 166.2, 9.0 atha yadyeva jñāyate //
RAdhyṬ zu RAdhy, 166.2, 18.0 atha mūlagranthavyākhyā //
RAdhyṬ zu RAdhy, 191.2, 1.0 athānyamate viḍāni //
RAdhyṬ zu RAdhy, 191.2, 2.0 atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha //
RAdhyṬ zu RAdhy, 202.2, 13.0 atha siddharasasya phalamāha //
RAdhyṬ zu RAdhy, 253.2, 5.0 atha triprakāraṃ ṣaḍlohadrutikaraṇaṃ yathā //
RAdhyṬ zu RAdhy, 320.2, 8.0 atha gandhakaśodhanam //
RAdhyṬ zu RAdhy, 322.2, 4.0 atha dvitīyagandhakaśodhanam //
RAdhyṬ zu RAdhy, 334.2, 6.0 atha gandhakatailam //
RAdhyṬ zu RAdhy, 357.2, 8.0 atha gandhakavāri //
RAdhyṬ zu RAdhy, 374.2, 11.0 atha tālakaśodhanam //
RAdhyṬ zu RAdhy, 383.2, 10.0 atha śuddhatālakakarmāṇi //
RAdhyṬ zu RAdhy, 403.2, 14.0 athābhrakasya trividhā drutiḥ //
RAdhyṬ zu RAdhy, 426.2, 5.0 athāmīṣāṃ karmāṇi vakṣyante //
RAdhyṬ zu RAdhy, 438.2, 13.0 atha bhūnāgaḥ //
Rasārṇava
RArṇ, 2, 47.2 atha pakṣe site devi candratārābalānvite //
RArṇ, 2, 92.1 atha praśnāvatārāya pūrvoktaṃ rasabhairavam /
RArṇ, 4, 59.2 pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //
RArṇ, 7, 2.3 sasyako daradaścaiva srotoñjanam athāṣṭakam /
RArṇ, 10, 4.0 raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ //
RArṇ, 11, 76.1 kapilo 'tha nirudgārivipluṣaś caiva muñcati /
RArṇ, 11, 189.2 athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /
RArṇ, 11, 194.2 padmayantre niveśyātha kīlaṃ dattvā sureśvari //
RArṇ, 12, 112.1 athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 117.1 atha raktasnuhīkalpaṃ vakṣyāmi surasundari /
RArṇ, 12, 119.1 athātas tilatailena pācayecca dinatrayam /
RArṇ, 12, 122.0 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu //
RArṇ, 12, 129.1 athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
RArṇ, 12, 201.3 athātaḥ sampravakṣyāmi kartarīrasabandhanam //
RArṇ, 12, 208.2 punarghoraṃ nyasettatra athāstraṃ vinyased budhaḥ //
RArṇ, 12, 212.0 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
RArṇ, 12, 232.0 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
RArṇ, 12, 246.1 ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /
RArṇ, 12, 307.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 12, 370.3 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //
RArṇ, 14, 50.2 bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm /
RArṇ, 14, 89.2 ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 14, 130.3 ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //
RArṇ, 14, 132.2 gandhakasya palaṃ caikam ekīkṛtyātha mardayet //
RArṇ, 14, 150.2 ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //
RArṇ, 14, 169.2 ātape dhārayitvā tu adhaḥ kuryādathānalam //
RArṇ, 15, 63.5 ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /
RArṇ, 15, 107.2 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 111.1 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 113.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
RArṇ, 15, 134.1 nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /
RArṇ, 15, 154.2 atha tārakapiṣṭaṃ ca samasūtena kārayet //
RArṇ, 16, 61.2 ekīkṛtyātha saṃmardya kanakasya rasena ca /
RArṇ, 16, 79.1 same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /
RArṇ, 17, 5.1 jārayedviḍayogena prāgvaccātha punaḥ punaḥ /
RArṇ, 17, 56.1 atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /
RArṇ, 17, 70.2 ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //
RArṇ, 18, 6.2 kīṭasya pātanaṃ kuryādatha kākeṣṭavāriṇā //
RArṇ, 18, 85.2 ekīkṛtyātha saṃmardya bījapūrāmlamarditam /
RArṇ, 18, 86.2 ekīkṛtyātha saṃmardya bhasmībhavati sūtakaḥ //
RArṇ, 18, 91.2 ekīkṛtyātha saṃmardya meghanādarasena ca /
RArṇ, 18, 95.1 athaikā dhāritā vaktre guṭikāmarasundari /
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
RArṇ, 18, 205.1 atha ṣoḍaśavarṣāṇi ṣoḍaśāni sureśvari /
Ratnadīpikā
Ratnadīpikā, 4, 2.1 śvetanīlaṃ pītanīlaṃ raktanīlam athāpi vā /
Rājanighaṇṭu
RājNigh, 0, 3.1 śrīmanmaheśanalināsananirjarendrās tatrāśvināv atha tato tritanūdbhavaś ca /
RājNigh, Gr., 8.1 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
RājNigh, Gr., 16.1 atrānūpādir asmād avanir atha guḍūcīśatāhvādiko dvau tatprānte parpaṭādis tadupari paṭhitau pippalīmūlakādiḥ /
RājNigh, 2, 21.1 brahmā viṣṇuś ca rudro 'smād īśvaro 'tha sadāśivaḥ /
RājNigh, 2, 28.2 vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca //
RājNigh, Dharaṇyādivarga, 1.1 atha dharaṇidharitrībhūtadhātrīdharābhūkṣitimahidharaṇīḍākṣmāvanīmedinījyā /
RājNigh, Dharaṇyādivarga, 13.1 atha māṣyaṃ māṣīṇaṃ bhaṅgyaṃ bhāṅgīnam umyam aumīnam /
RājNigh, Dharaṇyādivarga, 15.1 atha giridharaṇīdhragotrabhūbhṛtśikhariśiloccayaśailasānumantaḥ /
RājNigh, Dharaṇyādivarga, 23.2 athopavanam ārāmaḥ puraprānte vanaṃ tu yat //
RājNigh, Dharaṇyādivarga, 26.1 athāvakeśī bandhyo 'yaṃ viphalo niṣphalo 'phalaḥ /
RājNigh, Guḍ, 1.1 guḍūcī cātha mūrvā ca paṭolo 'raṇyajas tathā /
RājNigh, Guḍ, 2.1 mudgaparṇī ca jīvantī trividhā cātha liṅginī /
RājNigh, Guḍ, 5.1 moraṭaś cātha ced indīvarā vastāntrikā ca sā /
RājNigh, Guḍ, 6.1 kākatuṇḍī dvidhā cātha guñjā dvir vṛddhadāru ca /
RājNigh, Guḍ, 6.2 kaivartī tāmravallī ca kāṇḍīrī cātha jantukā //
RājNigh, Parp., 123.1 vasuko 'tha vasuḥ śaivo vaso 'tha śivamallikā /
RājNigh, Parp., 123.1 vasuko 'tha vasuḥ śaivo vaso 'tha śivamallikā /
RājNigh, Pipp., 8.2 nirviṣātha viṣadvandvaṃ dvidhā cāmlaharidrakā //
RājNigh, Pipp., 10.1 vajrako yavajaś cātha sarvakṣāro 'tha māyikā /
RājNigh, Pipp., 10.1 vajrako yavajaś cātha sarvakṣāro 'tha māyikā /
RājNigh, Pipp., 123.2 śreṣṭhāmlam atyamlam athāmlabījaṃ phalaṃ ca cukrādi nagendusaṃkhyam //
RājNigh, Śat., 9.1 sātalā kāmavṛddhiś ca cakramardo 'tha jhiñjhirā /
RājNigh, Śat., 59.1 athāgnidamanī vahnidamanī bahukaṇṭakā /
RājNigh, Śat., 141.1 kākajaṅghā dhvāṅkṣajaṅghā kākāhvā sātha vāyasī /
RājNigh, Mūl., 2.1 śṛṅgāṭo bhramaracchallī vanyārdrakam athāparam /
RājNigh, Mūl., 3.2 ālūkasaptakaṃ cātha proktāś cāraṇyakandakāḥ //
RājNigh, Mūl., 5.2 musalī dvividhā cātha tridhā gucchās tathaiva ca //
RājNigh, Mūl., 6.1 eṣu nāgakarāhvā ca pattraśākam athocyate /
RājNigh, Mūl., 97.1 atha mālākandaḥ syād ālikandaś ca paṅktikandaś ca /
RājNigh, Mūl., 106.1 śālmalīkandakaś cātha vijulo vanavāsakaḥ /
RājNigh, Mūl., 108.2 tripattro 'tha catuṣpattraḥ pañcapattraś ca bhedataḥ //
RājNigh, Mūl., 110.1 atha tailakanda ukto drāvakakandas tilāṅkitadalaś ca /
RājNigh, Mūl., 189.1 atha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī /
RājNigh, Mūl., 200.1 atha kharbujā madhuphalā ṣaḍrekhā vṛttakarkaṭī tiktā /
RājNigh, Mūl., 202.1 atha karkaṭī kaṭudalā chardyāyanikā ca pīnasā mūtraphalā /
RājNigh, Mūl., 209.1 atha vālukī bahuphalā snigdhaphalā kṣetrakarkaṭī kṣetraruhā /
RājNigh, Śālm., 1.2 pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ //
RājNigh, Śālm., 5.1 valvajā kutṛṇau cātha nalau dūrvā caturvidhā /
RājNigh, Śālm., 19.1 atha bhavati pāribhadro mandāraḥ pārijātako nimbataruḥ /
RājNigh, Śālm., 33.2 havirgandhā medhyā duritaśamanī śaṅkuphalikā subhadrā maṅgalyā surabhir atha pāpaśamanī //
RājNigh, Śālm., 34.1 bhadrātha śaṃkarī jñeyā keśahantrī śivāphalā /
RājNigh, Śālm., 79.1 yāvanālo 'tha nadījo dṛḍhatvag vārisambhavaḥ /
RājNigh, Śālm., 101.1 nālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ /
RājNigh, Śālm., 119.1 bhūtṛṇo rohiṇo bhūtir bhūtiko 'tha kuṭumbakaḥ /
RājNigh, Śālm., 153.1 hijjalo 'tha nadīkānto jalajo dīrghapattrakaḥ /
RājNigh, Prabh, 2.1 kāśmaryāśmantakaś cātha karṇikāradvayaṃ tathā /
RājNigh, Prabh, 4.1 caturvidhaḥ kadambo 'tha vānīraḥ kumbhivetasaḥ /
RājNigh, Prabh, 6.1 kāraskaro 'tha kaṭabhyau kṣavako devasarṣapaḥ /
RājNigh, Prabh, 7.1 atha nigaditaḥ prabhadraḥ picumandaḥ pāribhadrako nimbaḥ /
RājNigh, Prabh, 26.1 śyonākaḥ śukanāsaś ca kaṭvaṅgo 'tha kaṭaṃbharaḥ /
RājNigh, Prabh, 42.1 atha bhavati karṇikāro rājataruḥ pragrahaś ca kṛtamālaḥ /
RājNigh, Kar., 1.1 caturdhā karavīro 'tha dhattūratritayaṃ tathā /
RājNigh, Kar., 4.2 karuṇī mādhavī cātha gaṇikārī ca kundakaḥ //
RājNigh, Kar., 6.1 kiṅkirāto 'tha bālākhyo jhiṇṭikā coṣṭrakāṇḍikā /
RājNigh, Kar., 8.1 atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva /
RājNigh, Kar., 36.1 palāśaḥ kiṃśukaḥ parṇo vātapotho 'tha yājñikaḥ /
RājNigh, Kar., 129.1 atha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ /
RājNigh, Kar., 144.1 atha damanakas tu damano dānto gandhotkaṭo munir jaṭilaḥ /
RājNigh, Kar., 204.2 ekāhaṃ navamālikā madakaraṃ cāhṇāṃ trayaṃ campakaṃ tīvrāmodam athāṣṭavāsaramitāmodānvitā ketakī //
RājNigh, Āmr, 3.2 drākṣā tridhātha karmāraḥ paruṣaḥ pippalo vaṭaḥ //
RājNigh, Āmr, 5.2 āmrātako 'tha nāraṅgo nimbūr jambīrakadvayam //
RājNigh, Āmr, 6.1 kapitthas tumbaraś cātha rudrākṣo bilvaśallakī /
RājNigh, Āmr, 38.1 bālaṃ phalaṃ madhuram alpatayā kaṣāyaṃ pittāpahaṃ śiśirarucyam athāpi nālam /
RājNigh, Āmr, 54.1 mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ /
RājNigh, Āmr, 71.2 śrīphalo 'tha dṛḍhaskandhaḥ kṣīraśuklas tripañcadhā //
RājNigh, Āmr, 116.1 syād atha vaṭo jaṭālo nyagrodho rohiṇo 'varohī ca /
RājNigh, Āmr, 123.1 plakṣaḥ kapītanaḥ kṣīrī supārśvo 'tha kamaṇḍaluḥ /
RājNigh, Āmr, 149.1 bālaṃ pittamarutkaphāsrakaraṇaṃ madhyaṃ ca tādṛgvidhaṃ pakvaṃ varṇakaraṃ ca hṛdyam atha tat puṣṇāti puṣṭiṃ balam /
RājNigh, Āmr, 174.2 cakṣuṣyam etad atha kāsakaphārttikaṇṭhavicchardihāri paripakvam atīva rucyam //
RājNigh, Āmr, 218.2 tasyā nāmāni varṇāṃś ca vakṣyāmy atha yathākramam //
RājNigh, Āmr, 222.1 vindhyādrau vijayā himācalabhavā syāc cetakī pūtanā sindhau syād atha rohiṇī tu vijayā jātā pratiṣṭhānake /
RājNigh, Āmr, 245.1 atha bhavati nāgavallī tāmbūlī phaṇilatā ca saptaśirā /
RājNigh, 12, 21.2 raktasāram atha tāmrasārakaṃ kṣudracandanam athārkacandanam //
RājNigh, 12, 21.2 raktasāram atha tāmrasārakaṃ kṣudracandanam athārkacandanam //
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
RājNigh, 13, 5.3 atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //
RājNigh, 13, 6.1 māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ /
RājNigh, 13, 12.1 dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /
RājNigh, 13, 89.1 kulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā /
RājNigh, 13, 99.1 kampillako 'tha raktāṅgo recano recakastathā /
RājNigh, 13, 150.1 tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
RājNigh, 13, 197.2 lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ //
RājNigh, 13, 203.1 atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ /
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, Pānīyādivarga, 9.2 kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca //
RājNigh, Pānīyādivarga, 12.2 madhumatī vipāśātha śoṇo ghargharakastathā //
RājNigh, Pānīyādivarga, 13.2 mahāśatadrur hy atha gautamī syāt kṛṣṇā ca tuṅgā ca kaverikanyā //
RājNigh, Pānīyādivarga, 31.0 godāvarī gautamasambhavā sā brahmādrijātāpyatha gautamī ca //
RājNigh, Pānīyādivarga, 72.2 dadhnopadigdhe nihitaṃ muhūrtād avikriyaṃ gāṅgam athānyathā syāt //
RājNigh, Pānīyādivarga, 124.2 atha vakṣyāmyahaṃ teṣāṃ varṇavīryādikaṃ kramāt //
RājNigh, Pānīyādivarga, 134.1 uṣṇaiḥ sahoṣṇakāle vā svayam uṣṇam athāpi vā /
RājNigh, Pānīyādivarga, 141.2 hālāhalaguṇāriṣṭaṃ sarako'tha madhūlikā /
RājNigh, Pānīyādivarga, 159.1 nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya /
RājNigh, Śālyādivarga, 2.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
RājNigh, Śālyādivarga, 10.2 traividhyādiha taṇḍulāś ca haritāḥ śvetāstathā lohitāḥ sāmānyena bhavanti te 'pyatha guṇaiḥ syuḥ pūrvapūrvottarāḥ //
RājNigh, Śālyādivarga, 63.1 atha tuvarayāvanālastuvaraśca kaṣāyayāvanālaśca /
RājNigh, Māṃsādivarga, 5.2 puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām //
RājNigh, Māṃsādivarga, 9.1 athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ /
RājNigh, Māṃsādivarga, 65.2 chāgalo raktamatsyo 'tha mahiṣaś cāvilas tathā //
RājNigh, Manuṣyādivargaḥ, 9.0 atha rājñī ca paṭṭārhā mahiṣī rājavallabhā //
RājNigh, Manuṣyādivargaḥ, 19.1 jāto 'rbhakaḥ pakṣadinena māsataḥ pākastribhistairatha potakābhidhaḥ /
RājNigh, Manuṣyādivargaḥ, 33.2 cikurāḥ karuhāś cātha tadveṣṭāḥ kavarīmukhāḥ //
RājNigh, Manuṣyādivargaḥ, 36.2 madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca //
RājNigh, Manuṣyādivargaḥ, 48.0 kaṇṭho galo nigālo'tha ghaṇṭikā galaśuṇṭhikā //
RājNigh, Manuṣyādivargaḥ, 57.1 athāṅguṣṭhapradeśinyau madhyamānāmikā tathā /
RājNigh, Siṃhādivarga, 3.1 vyāghraḥ pañcanakho vyālaḥ śārdūlo'tha guhāśayaḥ /
RājNigh, Siṃhādivarga, 5.1 ṛkṣo bhallūko 'tha bhallaḥ saśalyo durghoṣaḥ syāt bhallakaḥ pṛṣṭhadṛṣṭiḥ /
RājNigh, Siṃhādivarga, 19.2 dīrghaḥ śṛṅkhalako mahān atha mahāgrīvo mahāṅgo mahānādaḥ so 'pi mahādhvagaḥ sa ca mahāpṛṣṭho baliṣṭhaś ca saḥ //
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
RājNigh, Siṃhādivarga, 49.1 kakuvāg atha sāraṅgaḥ śākhiśṛṅgaśca cittalaḥ /
RājNigh, Siṃhādivarga, 81.0 atha karṇajalūkā syāccitrāṅgī śatapadyapi //
RājNigh, Rogādivarga, 91.1 lavaṇamadhurau viruddhāv atha kaṭumadhurau ca tiktamadhurau ca /
RājNigh, Sattvādivarga, 44.2 sāyaṃ pitṛprasūścātha pradoṣaḥ syān niśāmukham //
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 18.1 atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam /
RājNigh, Ekārthādivarga, Ekārthavarga, 30.2 godhūme'tha mṛduḥ proktaḥ karalā tripuṭā tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 39.1 durgā tu śyāmayakṣī syādbhūto mustātha durgrahaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 39.2 apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 49.1 nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 9.1 sindhupuṣpaṃ kadambe ca bakule cātha lomaśā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 11.1 śaṭī gandhaniśāyāṃ ca corake cātha karkaṭī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 17.2 dīrghāṅkuśyāṃ palāśe ca yājñiko'tha vidārikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 18.2 bhallūko'tha rudantyāṃ ca gokṣure caṇapattrakaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 19.2 madane kuṭile caiva tagaraṃ cātha raktikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 20.2 tagare'tha yavāhvāyāṃ yavakṣāraṃ yavāsikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 21.3 bālapattro yavāse ca khadire cātha bālake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 28.1 sahasravedhī kastūryāṃ rāmaṭhe'thābjakesare /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 29.1 masūro'pyatha viśvāyāṃ śuṇṭhī prativiṣā tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 29.2 śrīgandhaṃ gandhapāṣāṇe gandhasāre 'tha picchile //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 31.1 syāllāṅgalī guḍūcyāṃ tu viśalyāmatha tejinī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 33.2 khadire cātha sāmudraṃ lavaṇe cābdhiphenake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 34.2 matsyapittātha rajanī haridrānīlikākhyayoḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 35.1 miśreyake muralyāṃ ca vātapattro 'tha mustake /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 42.1 nimbo'tha saptalāyāṃ tu saptalā navamallikā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 45.2 munidrur ghaṇṭuke 'gastye 'thāmṛṇālamuśīrake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 48.2 tāmraṃ codumbare cātha bhūrjendrā śravaṇī tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 49.2 cāṇakā mūlake miśre śālayo'thārkasārive //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 50.2 lakucaṃ cukravāstūke likuce'tha guṇā matā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 54.1 citrake methikābīje jyotiṣkaścātha vārṣike /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 55.1 vallarī cātha kalabho dhustūre ca gajārbhake /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 57.2 kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 58.2 gheṭuke khaḍgaśimbyāṃ ca pṛthuśimbyatha cetanā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 60.1 bhāradvājo bhavedvanyakārpāse cātha guggulau /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 60.2 dahanāgurau puraṃ ca proktātha jatupattrikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 64.1 māṣaparṇyāṃ tu guñjāyāṃ kāmbhojī cātha pūtanā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 20.3 dīpanagaganagrāsapramāṇamatha jāraṇā pidhānam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 8.0 atha ko raso 'nuraso vetyāha tatretyādi //
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
Skandapurāṇa
SkPur, 1, 17.1 meruśṛṅge 'tha dadṛśe brahmaṇaḥ sutamagrajam /
SkPur, 1, 20.1 dṛṣṭvā taṃ sumahātmānaṃ vyāso munimathāsthitam /
SkPur, 1, 21.1 brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam /
SkPur, 1, 23.1 śrutvātha vacanaṃ sūnorbrahmaṇo munipuṃgavaḥ /
SkPur, 1, 25.3 suparṇyāścātha mātṝṇāṃ kṛttikānāṃ kathaṃ ca saḥ //
SkPur, 2, 14.2 abhiṣekaśca kauśikyā varadānam athāpi ca //
SkPur, 2, 20.2 dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam //
SkPur, 2, 22.1 nigrahaścāndhakasyātha yuddhena mahatā tathā /
SkPur, 4, 2.2 sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame //
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
SkPur, 5, 10.1 atha divyena rūpeṇa sāmavāgdiṅnirīkṣaṇā /
SkPur, 5, 31.1 athāgāttatra saṃvigno vedaḥ paramadīptimān /
SkPur, 5, 44.1 dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
SkPur, 5, 56.2 gambhīrāṃ madhurāṃ yuktāmatha sampannalakṣaṇām /
SkPur, 6, 11.1 tamāhāthākṣayaścāsi ajarāmara eva ca /
SkPur, 7, 22.2 tameva cāpyathāvāsaṃ devādiṣṭaṃ prapedire //
SkPur, 7, 26.1 āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ /
SkPur, 7, 35.1 gate ca devanāthe 'tha kapālasthānamavyayam /
SkPur, 8, 2.2 evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike /
SkPur, 8, 7.1 atha so 'pi kṛtātithyaḥ adṛśyena durātmanā /
SkPur, 8, 27.1 atha teṣāṃ mahādevaḥ pinākī nīlalohitaḥ /
SkPur, 9, 11.2 brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ /
SkPur, 9, 13.2 atha sarvānabhiprekṣya saṃtuṣṭāṃstapasaidhitān /
SkPur, 10, 13.2 atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt /
SkPur, 10, 16.1 krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ /
SkPur, 10, 40.2 śṛṇuyādvātha viprānvā śrāvayeta yatavrataḥ /
SkPur, 11, 7.1 athāgāttatra śailendra vipro niyamavāñchuciḥ /
SkPur, 11, 8.1 atha sa vrajamānastu vyāghreṇābhīṣito dvijaḥ /
SkPur, 11, 35.2 atha tasyāstapoyogāttrailokyamakhilaṃ tadā /
SkPur, 12, 4.1 athāgāccandratilakastridaśārtiharo haraḥ /
SkPur, 12, 6.1 athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam /
SkPur, 12, 11.1 sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam /
SkPur, 12, 19.1 atha vā te 'sti saṃdeho mayi vipra kathaṃcana /
SkPur, 12, 30.1 atha śuśrāva sā śabdaṃ bālasyārtasya śailajā /
SkPur, 12, 32.1 yogamāyāmathāsthāya prapañcodbhavakāraṇam /
SkPur, 12, 39.2 athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā //
SkPur, 12, 47.1 atha vā te kṛpā devi bhṛśaṃ bāle śubhānane /
SkPur, 12, 57.1 tathoktastāṃ praśasyātha muktvā bālaṃ namasya ca /
SkPur, 12, 59.1 tapaso 'tha vyayaṃ matvā devī himagirīndrajā /
SkPur, 13, 2.1 atha parvatarājo 'sau himavāndhyānakovidaḥ /
SkPur, 13, 7.1 athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ /
SkPur, 13, 26.1 tataḥ pranṛttābhir athāpsarobhir gandharvasaṃghaiśca sugītaśabdaiḥ /
SkPur, 13, 30.1 akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam /
SkPur, 13, 31.1 atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā /
SkPur, 13, 39.1 atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu /
SkPur, 13, 52.1 atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ /
SkPur, 13, 58.1 athāsminnantare vyāsa brahmā lokapitāmahaḥ /
SkPur, 14, 1.2 atha vṛtte vivāhe tu bhavasyāmitatejasaḥ /
SkPur, 14, 18.1 namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ /
SkPur, 15, 4.1 athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram /
SkPur, 15, 30.3 stūyamānastutoṣātha tuṣṭaścedaṃ tamabravīt //
SkPur, 16, 5.1 atha dṛṣṭvā tamīśānam idam āhānatānanaḥ /
SkPur, 16, 14.1 atha kāle 'timahati samatīte śubhavrate /
SkPur, 17, 5.2 athāsyāntarhitaṃ rakṣo nṛpaterabhavattadā /
SkPur, 17, 6.1 gate 'tha divase tāta saṃsmṛtya prayatātmavān /
SkPur, 17, 17.2 gārdabhaṃ vāpyathauṣṭraṃ vā sarvaṃ saṃskartumarhasi //
SkPur, 17, 19.2 sa evamuktastenātha mānuṣaṃ māṃsamādade /
SkPur, 17, 20.1 athārdharātrasamaye bhāskarākāravarcasam /
SkPur, 18, 7.1 atha śuśrāva vedānāṃ dhvanimekasya susvaram /
SkPur, 18, 8.1 athainaṃ cārusarvāṅgī pīnonnatapayodharā /
SkPur, 18, 21.2 evamastvityathoktvāsau tasyāṃ patnyāṃ mahāvrataḥ /
SkPur, 19, 17.2 sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage /
SkPur, 19, 23.1 atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ /
SkPur, 20, 39.1 tasyātha saptame varṣe ṛṣī divyau tapodhanau /
SkPur, 20, 48.2 śilādastāmathālakṣya āśiṣaṃ devayostadā /
SkPur, 20, 52.2 nandyāgāttamathāpaśyatpitaraṃ duḥkhitaṃ bhṛśam //
SkPur, 21, 1.2 nirgato 'tha tato nandī jagāma saritāṃ varām /
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 21, 16.1 brahmatvamatha viṣṇutvam indratvam atha vāyutām /
SkPur, 21, 41.2 vāce 'tha vāgmine caiva tanmātrāya mahātmane //
SkPur, 21, 44.1 brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ /
SkPur, 21, 50.1 na me devādhipatyena brahmatvenāthavā punaḥ /
SkPur, 21, 52.2 śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit //
SkPur, 23, 12.2 āsanaṃ merusaṃkāśaṃ manoramamathāharan //
SkPur, 23, 16.2 savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
SkPur, 23, 23.1 tāmrāṇāmatha divyānāṃ sahasramanalatviṣām /
SkPur, 23, 27.1 darbhāṃśca divyāṃ samidhamājyaṃ dhūpamathāpi ca /
SkPur, 23, 39.1 tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ /
SkPur, 25, 10.2 ītiścaivendravāhaśca yajñavāho 'tha dakṣiṇaḥ /
SkPur, 25, 31.2 tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
SkPur, 25, 53.1 tapo 'kṣayaṃ sthānamathātulāṃ gatiṃ yaśastathāgryaṃ bahu dharmanityatām /
Smaradīpikā
Smaradīpikā, 1, 29.1 atha strīṇāṃ jāticatuṣṭayaprakaraṇam /
Smaradīpikā, 1, 55.2 atha dhvajalakṣaṇaprakaraṇam /
Smaradīpikā, 1, 57.1 atha bhagalakṣaṇaprakaraṇam /
Smaradīpikā, 1, 60.1 atha kāmacālanaprakaraṇam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 19.0 atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati //
SpandaKārNir zu SpandaKār, 1, 5.2, 14.2 napuṃsakamidaṃ nātha paraṃ brahma phalet kiyat /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 14.0 atha kuto jñātaṃ tatra mūḍhatāstītyatrānenottaram āha yata iti //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.1 atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 14.0 athaitatpratipattisārataiva mokṣa ityādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 26.0 atha ca kalayā kiṃcitkartṛtvopodbalanātmanā śaktyā tadupalakṣitena kalāvidyākālaniyatirāgātmanā kañcukena viluptavibhavaḥ sthagitapūrṇatvakartṛtvādidharmaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Tantrasāra
TantraS, 2, 1.0 atha anupāyam eva tāvat vyākhyāsyāmaḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 5, 28.1 vyāptyātha viśrāmyati tā imāḥ syuḥ śūnyena sākaṃ ṣaḍupāyabhūmyaḥ /
TantraS, 6, 10.0 atha tithyudayaḥ //
TantraS, 6, 12.0 atha māsodayaḥ //
TantraS, 6, 21.0 atha varṣodayaḥ //
TantraS, 6, 60.0 atha samāne kālodayaḥ //
TantraS, 6, 75.0 atha varṇodayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, Caturdaśam āhnikam, 1.0 atha putrakadīkṣāvidhiḥ //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 25.0 atha parvavidhiḥ //
TantraS, Viṃśam āhnikam, 39.0 atha pavitrakavidhiḥ //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
TantraS, Viṃśam āhnikam, 51.0 atha vyākhyāvidhiḥ //
TantraS, Viṃśam āhnikam, 57.0 atha samayaniṣkṛtiḥ //
TantraS, Viṃśam āhnikam, 61.0 atha gurupūjāvidhiḥ //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 15.0 atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ //
TantraS, Dvāviṃśam āhnikam, 17.1 atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ /
TantraS, Dvāviṃśam āhnikam, 18.1 kāryahetusahotthatvāt traidhaṃ sākṣād athānyathā /
TantraS, Dvāviṃśam āhnikam, 26.2 śāntoditātmakadvayam atha yugapad udeti śaktiśaktimatoḥ //
TantraS, Dvāviṃśam āhnikam, 28.1 tasyāṃ cāryaṃ kulam atha tayā nṛṣu proktayogasaṃghaṭṭān /
TantraS, Dvāviṃśam āhnikam, 28.2 atha sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate //
TantraS, Dvāviṃśam āhnikam, 32.1 āntarapūrṇasamucchaladanucakraṃ yāti cakram atha tad api /
Tantrāloka
TĀ, 1, 17.2 devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ //
TĀ, 1, 19.2 adṛṣṭaṃ prakaṭīkurmo gurunāthājñayā vayam //
TĀ, 1, 110.1 ekavīro yāmalo 'tha triśaktiścaturātmakaḥ /
TĀ, 1, 199.1 sarvaśo 'pyatha vāṃśena taṃ vibhuṃ parameśvaram /
TĀ, 1, 202.2 atha patyuradhiṣṭhānamityādyuktaṃ viśeṣaṇaiḥ //
TĀ, 1, 214.1 śākto 'tha bhaṇyate cetodhīmano'haṃkṛti sphuṭam /
TĀ, 1, 260.1 tasyātha vastunaḥ svātmavīryākramaṇapāṭavāt /
TĀ, 1, 271.1 prākpaśyantyatha madhyānyā vaikharī ceti tā imāḥ /
TĀ, 1, 279.1 śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ /
TĀ, 1, 279.2 cakrodayo 'tha deśādhvā tattvādhvā tattvabhedanam //
TĀ, 1, 281.2 tulādīkṣātha pārokṣī liṅgoddhāro 'bhiṣecanam //
TĀ, 1, 310.1 sūtrakᄆptistattvaśuddhiḥ pāśadāho 'tha yojanam /
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 1, 313.1 adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ /
TĀ, 1, 317.1 adhikāryatha saṃskārastatprayojanamityadaḥ /
TĀ, 1, 329.2 athāsya lakṣaṇāvekṣe nirūpyete yathākramam //
TĀ, 2, 21.1 aprakāśe 'tha tasminvā vastutā kathamucyate /
TĀ, 3, 1.1 atha paraupayikaṃ praṇigadyate padamanuttarameva maheśituḥ /
TĀ, 3, 79.2 iṣyamāṇasamāpattiḥ sthairyeṇātha dharātmanā //
TĀ, 3, 222.2 bahiścāntaśca hṛdaye nāde 'tha parame pade //
TĀ, 3, 231.1 yajñādikeṣu tadvṛṣṭau sauṣadhīṣvatha tāḥ punaḥ /
TĀ, 3, 267.2 alamanyena bahunā prakṛte 'tha niyujyate //
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
TĀ, 4, 1.1 atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide //
TĀ, 4, 48.2 bhittiḥ paropajīvitvaṃ parā prajñātha tatkṛtiḥ //
TĀ, 4, 53.1 bhāvanāto 'tha vā dhyānājjapātsvapnādvratāddhuteḥ /
TĀ, 4, 98.1 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
TĀ, 4, 107.1 vihitaṃ sarvamevātra pratiṣiddhamathāpi vā /
TĀ, 4, 135.1 ṣoḍaśadvādaśārābhyām aṣṭāreṣvatha sarvaśaḥ /
TĀ, 4, 137.2 pañcāre savikāro 'tha bhūtvā somasrutāmṛtāt //
TĀ, 4, 158.2 tadapi drāvayedeva tadapyāśyānayedatha //
TĀ, 4, 188.1 visṛjyate hi tattasmādbahirvātha visṛjyate /
TĀ, 4, 217.2 vihitaṃ sarvamevātra pratiṣiddhamathāpi ca //
TĀ, 4, 237.1 vidhivākyāntare gacchannaṅgabhāvamathāpi vā /
TĀ, 4, 240.1 mṛtadehe 'tha dehotthe yā cāśuddhiḥ prakīrtitā /
TĀ, 4, 260.1 mantrādyārādhakasyātha tallābhāyopadiśyate /
TĀ, 4, 273.2 upāyaṃ vetti sa grāhyastadā tyājyo 'tha vā kvacit //
TĀ, 5, 1.1 āṇavena vidhinā paradhāma prepsatāmatha nirūpyata etat //
TĀ, 5, 38.1 catuṣṣaṣṭiśatāraṃ vā sahasrāram athāpi vā /
TĀ, 5, 43.1 atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā /
TĀ, 5, 54.1 ṣaṭprāṇoccārajaṃ rūpamatha vyāptyā taducyate /
TĀ, 5, 64.1 sūryeṇābhāsayedbhāvaṃ pūrayedatha carcayet /
TĀ, 5, 64.2 athenduḥ ṣoḍaśakalo visargagrāsamantharaḥ //
TĀ, 5, 149.1 hṛdaye tanmayo lakṣyaṃ paśyetsaptadinādatha /
TĀ, 5, 158.2 vīryaṃ vinā yathā ṣaṇṭhastasyāpyastyatha vā balam /
TĀ, 6, 1.1 sthānaprakalpākhyatayā sphuṭastu bāhyo 'bhyupāyaḥ pravivicyate 'tha //
TĀ, 6, 21.1 alamaprastutenātha prakṛtaṃ pravivicyate /
TĀ, 6, 55.1 avadhānād adṛṣṭāṃśād balavattvād atheraṇāt /
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 6, 109.2 ayatnajaṃ yatnajaṃ tu recanādatha rodhanāt //
TĀ, 6, 117.1 garbhatā prodbubhūṣiṣyadbhāvaś cāthodbubhūṣutā /
TĀ, 6, 168.2 kharvanikharve śaṃkhābjajaladhimadhyāntamatha parārdhaṃ ca //
TĀ, 6, 185.1 pramātrabhede bhede 'tha citro vitatimāpyasau /
TĀ, 6, 219.1 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
TĀ, 6, 240.2 atha sthūlodayo 'rṇānāṃ bhaṇyate guruṇoditaḥ //
TĀ, 6, 245.2 sthūlo vargodayaḥ so 'yamathārṇodaya ucyate //
TĀ, 6, 247.1 śatamaṣṭottaraṃ tatra raudraṃ śāktamathottaram /
TĀ, 7, 1.1 atha paramarahasyo 'yaṃ cakrāṇāṃ bhaṇyate 'bhyudayaḥ //
TĀ, 8, 1.1 deśādhvano 'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ //
TĀ, 8, 2.2 mūrtivaicitryajastajjo deśādhvātha nirūpyate //
TĀ, 8, 30.2 sahasranavakotsedhamekāntaramatha kramāt //
TĀ, 8, 59.1 mandaro gandhamādaśca vipulo 'tha supārśvakaḥ /
TĀ, 8, 73.1 kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ /
TĀ, 8, 73.2 daśa ceti sahasrāṇi dvīpau candro 'tha bhadrakaḥ //
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
TĀ, 8, 107.1 saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam /
TĀ, 8, 135.1 gāndharveṇa sadārcanti viṣāvarte 'tha te sthitāḥ /
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
TĀ, 8, 180.2 ananto 'tha kapālyagnir yamanairṛtakau balaḥ //
TĀ, 8, 202.1 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
TĀ, 8, 207.1 dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām /
TĀ, 8, 271.1 paśupatirindropendraviriñcairatha tadupalambhato devaiḥ /
TĀ, 8, 337.2 mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā //
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 413.1 abhimāne 'haṅkāracchagalādyaṣṭakamathāntarā nabho 'haṃkṛt /
TĀ, 8, 415.2 tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ //
TĀ, 8, 416.1 tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā /
TĀ, 8, 423.1 vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ /
TĀ, 8, 426.1 ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā /
TĀ, 8, 435.1 śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam /
TĀ, 8, 437.2 kālāgniḥ kūṣmāṇḍo narakeśo hāṭako 'tha bhūtalapaḥ //
TĀ, 9, 1.1 atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ //
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 9, 12.1 sa pūrvamatha paścātsa iti cetpūrvapaścimau /
TĀ, 12, 1.1 athādhvano 'sya prakṛta upayogaḥ prakāśyate //
TĀ, 16, 1.1 atha putrakatvasiddhyai nirūpyate śivanirūpito 'tra vidhiḥ /
TĀ, 16, 2.2 sāmudāyikayāge 'tha tathānyatra yathoditam //
TĀ, 16, 27.1 tenārghapuṣpagandhāderāsavasya paśoratha /
TĀ, 16, 38.1 nābhicakre 'tha viśrāmyetprāṇaraśmigaṇaiḥ saha /
TĀ, 16, 47.1 jyotīrūpamatha prāṇaśaktyākhyaṃ jīvamāharet /
TĀ, 16, 54.2 rājyaṃ lābho 'tha tatsthairyaṃ śive bhaktistadātmatā //
TĀ, 16, 77.1 śivābhinnamathātmānaṃ pañcakṛtyakaraṃ smaret /
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 16, 115.1 dviraṇḍāntaṃ tryaṅgulaṃ tu chagalāṇḍamathābdhiṣu /
TĀ, 16, 132.1 aparādividhitraitādatha nyāsaḥ padādhvanaḥ /
TĀ, 16, 135.2 caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha //
TĀ, 16, 135.2 caturṣvaṣṭāsu cāṣṭāsu daśasvatha daśasvatha //
TĀ, 16, 136.1 daśasvatho pañcadaśasvatha vedaśarenduṣu /
TĀ, 16, 139.2 varṇādhvano 'tha vinyāsaḥ kathyate 'tra vidhitraye //
TĀ, 16, 141.1 pratyekamatha catvāraścaturṣviti vilomataḥ /
TĀ, 16, 147.1 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
TĀ, 16, 147.2 caturṣu rasavede dvāviṃśatau dvādaśasvatha //
TĀ, 16, 160.2 bhairaveṇa mahādevi tvatha vaktrāṅgapañcakaiḥ //
TĀ, 16, 163.2 śodhyabhedo 'tha vaktavyaḥ saṃkṣepātso 'pi kathyate //
TĀ, 16, 169.1 aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt /
TĀ, 16, 178.1 bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ /
TĀ, 16, 188.1 dravyajñānamayī sā jananādivivarjitātha tadyuktā /
TĀ, 16, 195.1 alpāpyāśrayaṇīyā kriyātha vijñānamātre vā /
TĀ, 16, 216.2 sārdhaṃ caikaṃ caikaṃ sārdhaṃ dve dve śaśī dṛgatha yugmam //
TĀ, 16, 223.2 akṛte vātha śodhyasya nyāse vastubalāt sthiteḥ //
TĀ, 16, 228.1 tripadī dvayordvayoḥ syātpratyekamathāṣṭasu śrutipadāni /
TĀ, 16, 271.2 aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā //
TĀ, 16, 301.1 sphuṭībhūtyai taducitaṃ jñānaṃ yogamathāśritaḥ /
TĀ, 17, 1.1 atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
TĀ, 17, 9.1 iṣṭvā puṣpādibhiḥ sarpistilādyairatha tarpayet /
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
TĀ, 17, 31.1 kṛtvātha śivahastena hṛdayaṃ parimarśayet /
TĀ, 17, 37.1 jananaṃ bhogabhoktṛtvaṃ militvaikātha saṃskriyā /
TĀ, 17, 40.2 aparāmantramuktvā prāgamukātmana ityatha //
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 42.2 jātasya bhogabhoktṛtvaṃ karomyatha parāparām //
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
TĀ, 17, 46.2 huṃ svāhā phaṭ samuccārya dadyāttisro 'pyathāhutīḥ //
TĀ, 17, 60.2 punaḥ pūrṇāṃ tato māyāmabhyarcyātha visarjayet //
TĀ, 17, 69.2 aśubhaṃ vā bhavadbhūtaṃ bhāvi vātha samastakam //
TĀ, 18, 1.1 atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate /
TĀ, 18, 3.2 parāmantrastato 'syeti tattvaṃ saṃśodhayāmyatha //
TĀ, 19, 1.1 atha sadyaḥsamutkrāntipradā dīkṣā nirūpyate /
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //
TĀ, 19, 15.2 kvacidanyataratrātha prāguktapaśukarmavat //
TĀ, 19, 25.1 karṇe 'sya vā paṭhedbhūyo bhūyo vāpyatha pāṭhayet /
TĀ, 19, 38.1 hanta kuḍyāgrato 'pyasya niṣedhastvatha kathyate /
TĀ, 19, 54.2 svayaṃ vā guruṇā vātha kāryatvena maheśinā //
TĀ, 20, 1.1 atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm //
TĀ, 21, 1.1 parokṣasaṃsthitasyātha dīkṣākarma nigadyate //
TĀ, 21, 6.2 gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ //
TĀ, 21, 7.2 prāptasāmayikasyātha parāṃ dīkṣām avindataḥ //
TĀ, 21, 9.1 bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato 'pyalam /
TĀ, 21, 22.2 kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha //
TĀ, 21, 26.1 etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvamādau paścād ānīyate cetsakalamatha tato 'pyadhvamadhyādyatheṣṭam /
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
TĀ, 26, 1.1 athocyate śeṣavṛttirjīvatāmupayoginī //
TĀ, 26, 70.2 ṛte 'nyatsvayamaśnīyādagādhe 'mbhasyatha kṣipet //
TĀ, 26, 75.2 mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 17.2 athānyat sampravakṣyāmi yonimudrāsanaṃ priye //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 60.1 vahninā veṣṭanaṃ kāryaṃ bhūtaśuddhim athācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.2 devyā haste japaphalaṃ samarpaṇamathācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 36.2 punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 27.1 āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet /
ToḍalT, Pañcamaḥ paṭalaḥ, 32.2 athātaḥ sampravakṣyāmi sūtraṃ paramagopanam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 21.1 atha vakṣye mahāvidyāpuraścaraṇam uttamam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.1 atha ṣaḍakṣarasyāsya śṛṇu devi puraskriyām /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.1 atha pārśve tathā carme tathaiva sarvasaṃdhiṣu /
ToḍalT, Navamaḥ paṭalaḥ, 8.1 pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm /
ToḍalT, Navamaḥ paṭalaḥ, 9.1 dinatrayaṃ pūjayitvā ṣaṭcakraṃ cintayedatha /
ToḍalT, Daśamaḥ paṭalaḥ, 4.1 athātaḥ sampravakṣyāmi svalpayoniṃ śṛṇu priye /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 19.0 atha ca mahāvismayaḥ svaparabhedavismaraṇāt jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ //
Ānandakanda
ĀK, 1, 2, 40.1 atha sandhyāṃ pravakṣyāmi rasakarmaphalapradām /
ĀK, 1, 2, 63.2 vāṅmāyā kamalā cātha caturthyanto raseśvaraḥ //
ĀK, 1, 2, 136.1 evaṃ raupyādilohairvā vyastair vātha samastakaiḥ /
ĀK, 1, 2, 258.2 saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram //
ĀK, 1, 3, 1.1 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
ĀK, 1, 3, 11.1 rasaśālāṃ praviśyātha sarvopakaraṇojjvalām /
ĀK, 1, 3, 77.2 tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat //
ĀK, 1, 3, 82.1 proktā nirvāṇadīkṣeyam athācāryābhiṣecanam /
ĀK, 1, 3, 100.1 athāsanasamāsīnaṃ śiṣyaṃ bhaktiyutaṃ śucim /
ĀK, 1, 4, 2.2 athādau svedanaṃ karma dvitīyaṃ mardanaṃ priye //
ĀK, 1, 4, 7.1 atha vakṣyāmi saṃskārān rasarājasya pārvati /
ĀK, 1, 4, 18.2 dattvā dattvātha dhānyāmlamevaṃ kṛtvā dinatrayam //
ĀK, 1, 4, 24.2 athāto mardanaṃ karma vakṣyāmi śṛṇu bhairavi //
ĀK, 1, 4, 28.1 evaṃ vimarditaṃ sūtaṃ samādāyātha mūrchayet /
ĀK, 1, 4, 29.2 atha mūrchāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ //
ĀK, 1, 4, 42.2 ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet //
ĀK, 1, 4, 44.2 athādhaḥpātanaṃ vakṣye tryūṣaṇaṃ lavaṇaṃ varām //
ĀK, 1, 4, 50.1 abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi /
ĀK, 1, 4, 54.2 atha karma nirodhākhyaṃ peṣayellavaṇaṃ jalaiḥ //
ĀK, 1, 4, 60.2 athāto dīpanaṃ karma vadāmi tava pārvati //
ĀK, 1, 4, 65.2 athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam //
ĀK, 1, 4, 69.3 athābhracāraṇaṃ karma vakṣyāmi parameśvari //
ĀK, 1, 4, 79.2 garte kṣiptvātha taṃ taṃ viṃśanniṣkaṃ tadūrdhvataḥ //
ĀK, 1, 4, 80.2 dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi //
ĀK, 1, 4, 92.1 lepayedatha dīpāgnimadhaḥ prajvālayetpriye /
ĀK, 1, 4, 113.2 pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet //
ĀK, 1, 4, 154.2 athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te //
ĀK, 1, 4, 157.1 athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ /
ĀK, 1, 4, 159.2 taṃ piṣṭaṃ nāgapiṣṭyātha samayā pariveṣṭayet //
ĀK, 1, 4, 191.1 stanyaiḥ piṣṭvātha mūṣāyāṃ lepanaṃ dvandvamelanam /
ĀK, 1, 4, 204.2 atha cucchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam //
ĀK, 1, 4, 218.2 athāto vajrakanakadvaṃdvamelāpralepanam //
ĀK, 1, 4, 228.1 athāto melanaṃ vakṣye vajrahemnoḥ sureśvari /
ĀK, 1, 4, 236.2 kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā //
ĀK, 1, 4, 239.2 athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam //
ĀK, 1, 4, 243.2 athātaḥ sampravakṣyāmi pakvabījaṃ surārcite //
ĀK, 1, 4, 250.2 athātaḥ sampravakṣyāmi caturbījaṃ varānane //
ĀK, 1, 4, 254.2 gandhakaṃ sasyakaṃ vāpi mākṣīkaṃ vātha tālakam //
ĀK, 1, 4, 263.1 strīstanyair mardayitvā tu puṭedatha kalāṃśakam /
ĀK, 1, 4, 320.1 dhamedevaṃ ca daśadhā dattvā dattvātha mākṣikam /
ĀK, 1, 4, 322.1 etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet /
ĀK, 1, 4, 360.1 athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati /
ĀK, 1, 4, 365.1 caṇḍātape piṇḍitaṃ tadrase baddhvātha poṭalam /
ĀK, 1, 4, 384.1 dvandvabījarasasyātha pakvabījāni jārayet /
ĀK, 1, 4, 423.2 athābhrakadrutiṃ vakṣye kañcukīkandameva ca //
ĀK, 1, 4, 464.2 athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati //
ĀK, 1, 4, 479.1 kṣiptvā kṣiptvā śvetakācaṃ nṛkapālamathāpi vā /
ĀK, 1, 4, 509.1 vedhayeddaśasāhasraṃ lakṣaṃ koṭimathārbudam /
ĀK, 1, 5, 25.2 mardayitvārdrake piṇḍe kṣiptvātha tripuṭaṃ dahet //
ĀK, 1, 5, 78.1 pañcamo'tha caturthāṃśe ṣaṣṭho dvyaṃśe prakīrtitaḥ /
ĀK, 1, 6, 7.1 iti pācanam ātanyād atha snehanam ācaret /
ĀK, 1, 6, 31.1 athāroṭarasaḥ sevyaḥ krameṇa parameśvari /
ĀK, 1, 7, 39.2 vajraudanam idaṃ proktaṃ vajradrutir athocyate //
ĀK, 1, 7, 49.2 atha vakṣye śreṣṭhatamaṃ śṛṇu hemarasāyanam //
ĀK, 1, 7, 83.1 atha kānte pravakṣyāmi kāntaṃ kāntarasāyanam /
ĀK, 1, 7, 127.1 atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ /
ĀK, 1, 7, 143.2 athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt //
ĀK, 1, 7, 163.1 bhāvayed ātape tīvre ślakṣṇaṃ piṣṭvātha vastrake /
ĀK, 1, 7, 175.1 atha sevāṃ pravakṣyāmi ghanasatvarasāyane /
ĀK, 1, 7, 183.2 athābhrakadrutiṃ vakṣye kañcukīkanda eva ca //
ĀK, 1, 8, 8.2 atha kāntābhrakaṃ devi paścāddhemarasāyanam //
ĀK, 1, 8, 9.1 athābhrakaṃ svarṇayogaṃ kāntahemarasāyanam /
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 21.1 atha vakṣyāmi deveśi jāritaṃ rasamāraṇam /
ĀK, 1, 9, 103.1 atha cāroṭakarasaṃ dehasiddhyekakāraṇam /
ĀK, 1, 9, 154.2 kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet //
ĀK, 1, 9, 164.2 ruddhvā kukkuṭake paścāttamādāyātha bhāvayet //
ĀK, 1, 9, 170.1 laghunāgnipuṭenaiva tamādāyātha bhāvayet /
ĀK, 1, 10, 29.1 puṭe tau jārayed divyanāmnātha parameśvari /
ĀK, 1, 11, 3.2 atha gadgadamūkānāṃ kubjānāmatha kuṣṭhinām //
ĀK, 1, 11, 3.2 atha gadgadamūkānāṃ kubjānāmatha kuṣṭhinām //
ĀK, 1, 12, 81.2 sajīvā atha tānsarvānbhramarāṃstānvivarjayet //
ĀK, 1, 12, 123.2 atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam //
ĀK, 1, 12, 134.1 tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ /
ĀK, 1, 13, 17.1 atha vakṣye gandhakasya śodhanaṃ siddhidāyakam /
ĀK, 1, 14, 40.2 vacāṃ vā devadālīṃ vā sarpākṣīṃ vātha sārbuṇīm //
ĀK, 1, 15, 60.2 atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm //
ĀK, 1, 15, 70.2 atha vakṣyāmyahaṃ devi devadālīrasāyanam //
ĀK, 1, 15, 92.1 atha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu /
ĀK, 1, 15, 97.3 athenduvārasaṃyuktatrayodaśyāṃ samāharet //
ĀK, 1, 15, 102.7 atha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam /
ĀK, 1, 15, 108.2 nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam //
ĀK, 1, 15, 111.2 atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam //
ĀK, 1, 15, 131.3 atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ /
ĀK, 1, 15, 138.2 athātaḥ sampravakṣyāmi pathyākalpam anūpamam //
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 156.2 atha vakṣyāmi deveśi kalpamāmalakībhavam //
ĀK, 1, 15, 162.2 atha bravīmi te devi triphalāyā rasāyanam //
ĀK, 1, 15, 177.2 atha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam //
ĀK, 1, 15, 182.1 atha priye pravakṣyāmi pippalīnāṃ rasāyanam /
ĀK, 1, 15, 191.2 atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 202.1 atha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati /
ĀK, 1, 15, 205.2 atha bhūmikadambasya kalpaṃ vakṣyāmi pārvati //
ĀK, 1, 15, 212.1 palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi /
ĀK, 1, 15, 219.1 atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari /
ĀK, 1, 15, 219.2 samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet //
ĀK, 1, 15, 228.7 atha vakṣyāmyahaṃ devi kumārīkalpamuttamam /
ĀK, 1, 15, 245.2 atha devi pravakṣyāmi mahānīlīrasāyanam //
ĀK, 1, 15, 253.2 atha bravīmi deveśi musalīkalpamuttamam //
ĀK, 1, 15, 258.1 athendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati /
ĀK, 1, 15, 263.2 atha jyotirdrumasyāpi pañcāṅgānyāharet priye //
ĀK, 1, 15, 265.1 athāśvagandhākandaṃ ca pautrīkoraṇṭayoḥ samam /
ĀK, 1, 15, 266.2 atha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 275.1 ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet /
ĀK, 1, 15, 292.1 atha pañcamamāse tu sadehaḥ khecaro bhavet /
ĀK, 1, 15, 294.1 atha saptamamāsasya phalaṃ kalyāṇi vakṣyate /
ĀK, 1, 15, 305.1 atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā /
ĀK, 1, 15, 332.3 atha tasyāścaturvarṇā yugadharmāśritāḥ priye //
ĀK, 1, 15, 459.1 atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam /
ĀK, 1, 15, 500.1 atha vakṣyāmi deveśi kañcukīkalpamuttamam /
ĀK, 1, 15, 511.1 atha vakṣyāmi te devi kukkuṭīkalpamuttamam /
ĀK, 1, 15, 522.2 atha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari //
ĀK, 1, 15, 530.1 tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān /
ĀK, 1, 15, 579.2 athāmṛtalatākalpaṃ vakṣyāmi śṛṇu bhairavi //
ĀK, 1, 15, 582.1 atha chinnaruhācūrṇaṃ pañcaviṃśatpalaṃ sitā /
ĀK, 1, 15, 588.1 atha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca /
ĀK, 1, 15, 590.1 śoṣayitvātha saṃcūrṇya tilavattailamāharet /
ĀK, 1, 15, 597.1 atha vakṣyāmyahaṃ devi somarājīrasāyanam /
ĀK, 1, 15, 599.2 atha bravīmi deveśi vṛddhadārukakalpakam //
ĀK, 1, 15, 621.1 atha vyākhyāmyahaṃ devi vajravallīrasāyanam /
ĀK, 1, 15, 627.1 atha vakṣyāmi deveśi brāhmīkalpamanuttamam /
ĀK, 1, 16, 1.1 atha bravīmyahaṃ devi kalpamaṅkolabījakam /
ĀK, 1, 16, 51.2 athodvartanamākhyāmi valīpalitabhañjanam //
ĀK, 1, 16, 125.1 atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti /
ĀK, 1, 17, 1.1 atha prītamanā devī papraccha parameśvarī /
ĀK, 1, 17, 11.1 gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 17, 79.1 taṇḍulakṣālanajalairmadhukaṃ vātha śarkarām /
ĀK, 1, 19, 57.1 atha dairghyānniśānāṃ tu kṣudhā prātastarāṃ bhavet /
ĀK, 1, 19, 75.2 atha vāsantikāṃ caryāṃ kathayāmi mama priye //
ĀK, 1, 19, 121.2 atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam //
ĀK, 1, 19, 145.2 athāto vārṣikīṃ caryāṃ śṛṇu vakṣyāmi bhairavi //
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
ĀK, 1, 19, 162.1 athātaḥ śāradīṃ caryāṃ vakṣyāmi śṛṇu vāṅmayi /
ĀK, 1, 19, 175.1 atha sādhāraṇī caryā saṃkṣepādvakṣyate śive /
ĀK, 1, 22, 64.1 palāśabandhakaṃ vātha kare baddhvā vaśaṃkaram /
ĀK, 1, 23, 113.1 tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet /
ĀK, 1, 23, 154.1 atha piṣṭiṃ samānīyād bhavetsā stambhitā priye /
ĀK, 1, 23, 168.2 limpedaṅgulimātreṇa śoṣayitvātha sarvataḥ //
ĀK, 1, 23, 172.1 pūrvoktāṃ gandhapiṣṭīṃ tāṃ vastre baddhvātha saṃpuṭe /
ĀK, 1, 23, 177.1 sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam /
ĀK, 1, 23, 191.2 athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam //
ĀK, 1, 23, 192.1 tulyaṃ dattvā nirudhyātha saṃpuṭe lohaje dṛḍham /
ĀK, 1, 23, 196.2 tanmadhye rañjitaṃ sūtaṃ kṣiptvā baddhvātha rodhayet //
ĀK, 1, 23, 212.1 atha śuddhasya sūtasya mūrcchanāvidhirucyate /
ĀK, 1, 23, 220.1 śoṣayitvā dhamet kiṃcit sutapte'tha jale kṣipet /
ĀK, 1, 23, 223.2 śuṣkaṃ nirudhya mūṣāyāṃ pacedatha tuṣāgninā //
ĀK, 1, 23, 224.1 ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam /
ĀK, 1, 23, 227.1 piṣṭayā sahadevyātha lepayettāmrasampuṭam /
ĀK, 1, 23, 232.2 mūṣāgarbhe vilipyātha mūlair vartulapattrajaiḥ //
ĀK, 1, 23, 239.1 atha śuddhasya sūtasya mūrchitasyāparo vidhiḥ /
ĀK, 1, 23, 340.2 athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye //
ĀK, 1, 23, 348.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi vā //
ĀK, 1, 23, 402.1 athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
ĀK, 1, 23, 408.1 athātaḥ sampravakṣyāmi kartarīrasabandhanam /
ĀK, 1, 23, 414.1 punarghoraṃ nyasettatra athānyaṃ vinyasedbudhaḥ /
ĀK, 1, 23, 416.2 atha candrodakeneśi vakṣyāmi rasabandhanam //
ĀK, 1, 23, 427.6 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
ĀK, 1, 23, 445.5 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
ĀK, 1, 23, 457.2 ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ //
ĀK, 1, 23, 507.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
ĀK, 1, 23, 570.1 śailatāṃ gatamathāhitaṃ mukhe vajrakāyakarakalpavāsaraiḥ /
ĀK, 1, 23, 672.1 ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ /
ĀK, 1, 23, 697.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
ĀK, 1, 23, 710.2 ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet //
ĀK, 1, 23, 712.2 gandhakasya palaikaṃ ca ekīkṛtyātha mardayet //
ĀK, 1, 23, 729.1 ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet /
ĀK, 1, 24, 55.1 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
ĀK, 1, 24, 96.2 ekīkṛtyātha saṃmardya unmattakarasena ca //
ĀK, 1, 24, 101.2 tālakasya palaṃ sarvamekīkṛtyātha mardayet //
ĀK, 1, 24, 104.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca //
ĀK, 1, 24, 124.1 cāṇḍālīrākṣasīpuṣpairatha madhvājyaṭaṅkaṇaiḥ /
ĀK, 1, 24, 125.1 nāgavaṅgasamaṃ sūtaṃ hematāramathāpi vā /
ĀK, 1, 24, 179.1 atha mūrcchāṃ pravakṣyāmi rasasya parameśvari /
ĀK, 1, 24, 182.2 baddhvā somānale yantre hyathordhvaṃ gandhakaṃ samam //
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 16.2 taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //
ĀK, 1, 25, 44.2 mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ //
ĀK, 1, 25, 58.2 athaikapalanāgena tāvatā trapuṇāpi ca //
ĀK, 1, 25, 61.1 atha prakṣālya soṣṇena kāñjikena praśoṣayet /
ĀK, 1, 26, 2.1 khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /
ĀK, 1, 26, 73.1 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
ĀK, 1, 26, 95.1 tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham /
ĀK, 1, 26, 132.2 tāvat sthūlam ayonālaṃ veṇunālamathāpi vā //
ĀK, 1, 26, 177.2 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
ĀK, 1, 26, 209.1 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /
ĀK, 1, 26, 226.2 pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //
ĀK, 2, 1, 11.2 gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām //
ĀK, 2, 1, 16.1 kaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam /
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 1, 18.1 lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /
ĀK, 2, 1, 20.2 bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //
ĀK, 2, 1, 31.2 devadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam //
ĀK, 2, 1, 55.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //
ĀK, 2, 1, 68.2 śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham //
ĀK, 2, 1, 85.1 śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham /
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 99.2 tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet //
ĀK, 2, 1, 100.1 punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /
ĀK, 2, 1, 133.2 phalapūrarasaiḥ pakvairmardayitvātha pūrvavat //
ĀK, 2, 1, 163.2 ūrdhvapātre nivāryātha siñcedamlena kena tam //
ĀK, 2, 1, 204.1 yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /
ĀK, 2, 1, 244.2 grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā //
ĀK, 2, 1, 265.2 kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha //
ĀK, 2, 1, 360.2 sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //
ĀK, 2, 4, 21.1 śudhyate nātra sandeho māraṇaṃ cāpyathocyate /
ĀK, 2, 4, 41.1 tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet /
ĀK, 2, 4, 47.1 ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
ĀK, 2, 4, 52.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 5, 1.2 kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate /
ĀK, 2, 5, 28.2 stanyena hiṅgulasyātha peṣayetpalapañcakam //
ĀK, 2, 5, 48.2 siddhayogam athākhyātaṃ siddhānāṃ saṃmukhāgatam //
ĀK, 2, 5, 69.1 uttāryātha tataḥ śuddhaṃ lohapātrāntare nyaset /
ĀK, 2, 6, 7.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
ĀK, 2, 6, 9.2 palāśotthadravair vātha lolayitvāndhrayetpuṭe //
ĀK, 2, 6, 31.1 lolayitvā nirudhyātha ṣaṭpuṭair mriyate laghu /
ĀK, 2, 7, 33.2 ghanamārakasārair vā vyastair vātha samastakaiḥ //
ĀK, 2, 7, 79.1 viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe /
ĀK, 2, 7, 79.2 ruddhvātha bhūdhare yantre kṣiptvā laghupuṭaṃ vidhet //
ĀK, 2, 7, 80.1 evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam /
ĀK, 2, 8, 57.2 gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet //
ĀK, 2, 8, 104.2 bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet //
ĀK, 2, 8, 117.2 jambīrodaragaṃ vātha dolāyantre dinaṃ pacet //
ĀK, 2, 8, 166.2 atha bhavati sūryakāntaḥ tapanamaṇistāpanaśca ravikāntaḥ /
ĀK, 2, 8, 195.1 rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham /
ĀK, 2, 9, 28.1 athātaḥ sthalapadminyā divyauṣadhyā vidhiṃ śṛṇu /
ĀK, 2, 9, 32.1 athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 2, 9, 53.2 tripattro'tha catuṣpattraḥ pañcapattraśca bhedataḥ //
Āryāsaptaśatī
Āsapt, 2, 18.2 priyaśirasi vīkṣya yāvakam atha niḥśvasitaṃ sapatnībhiḥ //
Āsapt, 2, 29.1 anyonyam anusrotasam anyad athānyat taṭāt taṭaṃ bhajatoḥ /
Āsapt, 2, 174.2 tad atha darśayati yathāriṣṭaḥ kaṇṭhe'munā jagṛhe //
Āsapt, 2, 280.2 hṛdayaṃ kareṇa tāḍitam atha mithyā vyañjitatrapayā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 20.0 yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau //
ĀVDīp zu Ca, Sū., 1, 1, 20.0 yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau //
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
ĀVDīp zu Ca, Sū., 1, 1, 52.0 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 23.2, 1.0 athaiteṣu madhye bharadvājaḥ katham indram upāgamad ityāha ka ityādi //
ĀVDīp zu Ca, Sū., 1, 26.2, 1.0 athoddiṣṭam āyurvedaṃ kathaṃ gṛhītavān bharadvāja ityāha so 'nantetyādi //
ĀVDīp zu Ca, Sū., 1, 31.2, 1.0 athetyādinā bharadvājaśiṣyasyātreyasya punarvasvaparanāmno 'gniveśādigurutāṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 43.2, 4.0 atha kasmād āyurvedalakṣaṇo vedaḥ puṇyatamo vedavidāṃ ca pūjita ityāha vakṣyata ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 27, 3, 10.0 atha kathaṃ tat prāṇamācakṣata ityāha pratyakṣaphaladarśanāditi //
ĀVDīp zu Ca, Sū., 28, 32.2, 4.0 atha śākhāgatāḥ kiṃ kurvantītyāha tatrasthāścetyādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 1.0 atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi //
ĀVDīp zu Ca, Vim., 1, 7.2, 6.0 atha kasmādrasadoṣasaṃsargabhūyastvaṃ parityajya rasaṣaṭtvaṃ doṣatritvaṃ cocyate ityāha ityetadityādi //
ĀVDīp zu Ca, Vim., 1, 9, 1.0 atha kathaṃ tarhi saṃsṛṣṭānāṃ rasānāṃ doṣāṇāṃ ca prabhāvo jñeya ityāha tatra khalvityādi //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 11, 1.0 atha kathaṃ tarhi vikṛtiviṣamasamavāyaprabhāvajñānam ityāha tathāyukte hītyādi //
ĀVDīp zu Ca, Vim., 1, 15, 1.0 abhyasyadravyaṃ prabhāvodāharaṇārtham abhidhāyānabhyasyān āha athetyādi //
ĀVDīp zu Ca, Śār., 1, 26.2, 1.0 atha karmendriyāṇyāha hastāv ityādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 6.0 atha mā bhavatvevaṃ tataḥ kimityāha kṛtamityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 4.0 atha hetuṃ vinā cedbhāvo na bhavati tat kimabhāve'pi śārīrāṇāṃ bhāvānāṃ hetvapekṣā na vetyāha śīghragatvādityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 12.0 atha kathametānyātmānaṃ gamayantītyāha yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 99.2, 3.0 atha kathamayaṃ buddhivibhraṃśaśabdenocyata ityāha samaṃ buddhir hi paśyati ucitā buddhiḥ samaṃ yathābhūtaṃ yasmāt paśyati tasmādasamadarśanaṃ buddhivibhraṃśa ucita evetyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 115.2, 3.0 atha svābhāvikānāṃ kā cikitsetyāha svabhāva ityādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 3.0 atha sukharūpavedanāhetuḥ ka ityāha sukhetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 8.0 atha na bhavatvarthasparśaḥ tataḥ kimityāha nāspṛṣṭo vetti vedanā iti arthasparśaśūnyaḥ san na sukhaduḥkhe anutpannatvādeva vettītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 1.0 atha kathaṃ mokṣo bhavati kaścetyāha mokṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 147.2, 1.0 atha smṛtiḥ kathaṃ duḥkhapramoṣe kāraṇamityāha smṛtvetyādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 8.0 atha kiyantaṃ kālamiyaṃ bhrāntyā yutotpadyate ityāha yāvad ityādi //
ĀVDīp zu Ca, Cik., 1, 14.2, 4.0 atha vyādhiharatvāccikitsite vaktavyatvācca rasāyanavājīkaraṇe kva nu vaktavye ityāha rasāyanetyādi //
ĀVDīp zu Ca, Cik., 1, 4, 5, 10.0 athaśabdaś cādhikāre //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.2 garbho babhūvātha karānanasya bhayaṅkaraḥ krodhaparaḥ kṛtaghnaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 15.1 kāle'tha yasmin bhuvi cāndhakastu hiraṇyanetrastvatha putrakāmaḥ /
ŚivaPur, Dharmasaṃhitā, 4, 32.2 bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu //
ŚivaPur, Dharmasaṃhitā, 4, 36.2 tataḥ sa daityaḥ paripūrṇakāmastvam aṣṭakoṭyastvatha ṣaṇṇavatyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 42.2 kṛtvā ca yuddhaṃ prabalaiḥ sahāyair hatvātha tān daityagaṇān grahītum //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 6.0 atha caitanyam evaitad ātmā svābhāvikaṃ vapuḥ //
ŚSūtraV zu ŚSūtra, 1, 3.1, 12.0 ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 18.0 athedṛgbandhasambandhapraśamopāya ucyate //
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.1 athedṛgbhairavāpatter bandhapraśamakāraṇāt /
ŚSūtraV zu ŚSūtra, 1, 16.1, 9.0 vibhūtiyogam etasya darśayaty atha yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 3.0 pṛthaktvam atha viśleṣo vyādhyādikleśaśāntaye //
ŚSūtraV zu ŚSūtra, 2, 2.1, 5.0 vīryaṃ vistarataḥ samyag varṇyate 'tha salakṣaṇam //
ŚSūtraV zu ŚSūtra, 2, 3.1, 11.0 na gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati //
ŚSūtraV zu ŚSūtra, 2, 7.1, 3.0 athādyās tithayaḥ sarve svarā bindvavasānagāḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 45.0 athedṛṅmātṛkācakrasambodhodbodhitātmanaḥ //
ŚSūtraV zu ŚSūtra, 2, 10.1, 2.0 śuddhavidyātha saṃhāre 'nutthāne 'syā nimajjane //
ŚSūtraV zu ŚSūtra, 3, 6.1, 7.0 prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram //
ŚSūtraV zu ŚSūtra, 3, 19.1, 13.0 bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati //
ŚSūtraV zu ŚSūtra, 3, 27.1, 12.0 athedṛgvidhayogīndraviṣayāpi ca yā kathā //
ŚSūtraV zu ŚSūtra, 3, 27.1, 14.0 atha cāsyocyate caryā maryādānuvidhāyinī //
ŚSūtraV zu ŚSūtra, 3, 38.1, 15.0 tripadādiprāṇanam ity etad uktam athāpi tu //
Śukasaptati
Śusa, 1, 2.14 athaikadā rahasi śuko madanaṃ prāha /
Śusa, 1, 11.13 śīrṣa chidyatām atha bhavatu bandhanaṃ calatu savathā lakṣmīḥ /
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 3, 1.1 athānyadine prabhāvatī śukaṃ pṛcchati /
Śusa, 3, 2.10 atha satyavimalo 'pi dvāramāgataḥ kuṭilājñayā dvārapālena niṣiddhaḥ /
Śusa, 4, 1.1 athānyadā prabhāvatī śukaṃ pṛcchati /
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Śusa, 4, 6.13 atha grāmādhipena viṣṇurmohinīyuto dhṛtaḥ /
Śusa, 5, 22.3 athānyebhyaścet śrotuṃ kautukaṃ tarhi śṛṇu /
Śusa, 6, 1.1 athāparasmindivase prabhāvatī śukaṃ prāha /
Śusa, 8, 1.1 athāparedyuḥ prabhāvatī śukaṃ pṛcchati /
Śusa, 8, 4.1 atha cet jñātena ślokārthena prayojanaṃ tadā kalye svayameva jñāpayiṣyāmi /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 11, 10.1 chidyatāṃ śīrṣamatha bhavatu bandhanaṃ calatu sarvathā lakṣmīḥ /
Śusa, 12, 1.1 athānyadā sā calitā /
Śusa, 13, 1.1 athānyedyuḥ prabhāvatī śukaṃ pṛcchati /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 24, 1.1 athānyasmindine prabhāvatī śukaṃ papraccha /
Śyainikaśāstra
Śyainikaśāstra, 2, 1.2 heyāheyaprakāreṇa nāmataścātha kathyate //
Śyainikaśāstra, 3, 1.1 athedānīṃ mṛgavyā tu samāsavyāsayogataḥ /
Śyainikaśāstra, 3, 13.2 tasyāḥ kilāṣṭabhedānāṃ vivecanamathocyate //
Śyainikaśāstra, 3, 16.2 svalakṣaṇam athaiṣāṃ hi tathākartavyatocyate //
Śyainikaśāstra, 3, 63.1 te ca dve saikataprāye sānūpe vātha yatnataḥ /
Śyainikaśāstra, 5, 1.1 teṣām āhāramātrāyāḥ parimāṇamathocyate /
Śyainikaśāstra, 5, 21.1 athośīraparinyastapānīyasurabhīkṛte /
Śyainikaśāstra, 5, 25.2 puṣṭyai pravardhayed eṣāṃ mātrāmatha śanaiḥśanaiḥ //
Śyainikaśāstra, 5, 32.1 athāmbudakṛtadhvāne vidyududdyotadīpite /
Śyainikaśāstra, 5, 52.2 athaiṣāṃ śākhināṃ śastā mimāyī yā prakīrtyate //
Śyainikaśāstra, 6, 1.1 athaivamagadādyaiśca pūrvoktair bṛṃhaṇīyakaiḥ /
Śyainikaśāstra, 6, 21.1 ā pūrvād aiśvarīm āśām adhimoktum athārhati /
Śyainikaśāstra, 6, 22.1 śyenā yasyātha bahavastathaiva hayasādinaḥ /
Śyainikaśāstra, 6, 35.1 kuhyā mokaḥ sārase'tha krauñce raudrarasāvahaḥ /
Śyainikaśāstra, 6, 42.1 bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha /
Śyainikaśāstra, 6, 55.1 atha vāsādimoko'pi śritāpaśritakādibhiḥ /
Śyainikaśāstra, 7, 11.1 tāmbūlādyupayujyātha śāntatejasi bhāsvati /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 32.1 vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /
ŚdhSaṃh, 2, 11, 42.1 atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet /
ŚdhSaṃh, 2, 11, 55.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ŚdhSaṃh, 2, 11, 61.2 kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //
ŚdhSaṃh, 2, 12, 13.1 athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /
ŚdhSaṃh, 2, 12, 25.1 atha kacchapayantreṇa gandhajāraṇamucyate /
ŚdhSaṃh, 2, 12, 185.2 pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam //
ŚdhSaṃh, 2, 12, 205.2 triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //
ŚdhSaṃh, 2, 12, 242.1 vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 atha sannipātasaṃsargayor nāḍīceṣṭām āha //
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 1.0 atha jvarādīnāṃ dhamanīlakṣaṇamāha //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.3 śivasya tejaḥ prathito rasendro devībhavaṃ gandhamathābhrakaṃ ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 atha nāgavaṅgayorviśeṣaśuddhiṃ darśayannāha nāgeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 1.0 atha dhātumadhye svarṇamāraṇamāha svarṇācceti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.0 ayodarvyā lohamayadaṇḍena atheti paścāt kāryakarmāha bhasmasamam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 1.0 idānīṃ pratyekena śodhanamāraṇamāha athetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.2 atha cottaraśailotthaṃ bahusatvaṃ guṇādhikam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 1.0 atha māraṇaṃ yathā kṛtvā dhānyābhrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 10.0 atha mṛtābhrasyāpi śuddhimāha tulyamityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 1.0 atha manaḥśilāśodhanamāha paced iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 1.0 atha rasakaśodhanaṃ vyācaṣṭe naramūtrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.2 meghānāmatha śaṅkhānāṃ varāhasya ca dantinaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 31.0 atha prayogāntaramāha uktamākṣikavadityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 7.2 athoṣṇakāle ravitāpayukte vyabhre vivāte samabhūmibhāge /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 1.0 atha maṇḍūrakaraṇavidhānamāha akṣeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 athopaśānte'gnau tadbhasma pṛthag gṛhṇīyāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.2 naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo'tha picchilaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.3 muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.3 harabījaścalaścaiva bījendro'tha rasāyanaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.4 takreṇa kāñjikenātha śuktenoṣṇodakena vā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.2 athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.3 ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 87.0 atha keṣāṃcij jñāpanārthaṃ prasaṅgataḥ pātanatrayamāha ūrdhvapātanamatraiva kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.1 athāparāṇyapi prasaṅgato likhyante tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.7 bījapūraphalaṃ vātha vṛntaṃ saṃtyajya kārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.2 atha sūtaṃ samuddhṛtya kācakūpye vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.3 śuktāmlenātha sampūrya dvāre mudrāṃ pradāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.3 jambīrāṇāṃ dravairvātha pātyaṃ pātanayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 atha rasamukhakaraṇamāha kālakūṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.2 visphoṭayitvātha yuktyā ca ūrdhvalagnaṃ baliṃ tyajet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 atha jvarārirasavivaraṇamāha pāradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 atha jvaraghnīṃ guṭikāmāha bhāgaikaḥ syādrasācchuddhāditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 41.0 atha tyājyamāha bilvamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 atha mṛgāṅkapoṭṭalīrasaṃ vyācaṣṭe bhūrjavaditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 1.0 atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 atha dvitīyā hemagarbhapoṭṭalī tāmapi darśayannāha rasasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 atha dvitīyajvarāṅkuśarasam āha śuddhasūta iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.1 athānandabhairavarasasya vyākhyānaṃ darśayitumāha daradamiti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 1.0 atha laghusūcikābharaṇarasaṃ vyākhyāsyāmaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 1.0 atha sannipātāñjanaṃ vyācaṣṭe nistvagjaipālabījamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 1.0 atha mahānārāco'yaṃ rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 athecchābhedīnāmarasastamāha daradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅkarasamāha sūtabhasmeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 1.0 atha agnirasavivaraṇamāha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 atha sūryāvartarasamāha sūtārdho gandhako mardya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 atha svacchandabhairavarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 1.0 atha haṃsapoṭṭalīrasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvararasamāha tāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 atha kuṣṭhakuṭhārarasam āha bhasmasūtasama iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 athodayādityarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 25.0 kecit athāparau vakṣyamāṇapralepau kṣepakau iti manyamānāḥ paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 atha sarveśvararasamāha śuddhaṃ sūtamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 9.0 atha bhāvanārthaṃ dravyamāha jambīretyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 1.0 atha svarṇakṣīrīrasavivaraṇam āha hemāhvā svarṇakṣīrī coka iti prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 11.0 atha bhāvanārthaṃ dravyāṇyāha jayantītyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 1.0 atha vidyādhararasam āha gandhakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 1.0 atha gajakesarīrasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 athāgnituṇḍavaṭīrasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 1.0 athājīrṇakaṇṭakarasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 atha manthānabhairavarasam āha mṛtaṃ sūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 atha vātanāśanarasam āha sūtahāṭakavajrāṇīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 atha kanakasundararasamāha kanakasyetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 12.0 atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 atha grahaṇīkapāṭarasam āha tāramauktikahemānītyādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 atha grahaṇīvajrakapāṭarasam āha mṛtasūtābhrakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 atha madanakāmadevarasam āha tāramityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 12.0 atha cūrṇārthaṃ dravyāṇyāha elātvakpatrakamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 atha loharasāyanamāha śuddhaṃ rasendrabhāgaikaṃ ityādi //
Abhinavacintāmaṇi
ACint, 1, 7.2 kālāditattvakathanaṃ tv atha nāḍikādes tattvaṃ tato 'nyakiraṇair upacāraṇāya //
ACint, 1, 22.1 syād ebhis tribhir eva toḍitatanu gaurāhvayaḥ sarṣapaḥ ṣaḍbhis taiś ca yavo bhaved atha yavair etais tribhī raktikā /
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 71.1 athātaḥ svarasaḥ kalkaḥ kvāthaś ca himaphāṇṭakau /
ACint, 1, 115.2 svāde tiktā kaṭvī laghur atha tulitā marditā cikkaṇā syāt //
ACint, 2, 2.2 śasto 'tha dhūmraḥ paripāṇḍuraś ca sūto na yojyo rasakarmasiddhau //
Bhāvaprakāśa
BhPr, 6, 2, 9.1 vindhyādrau vijayā himācalabhavā syāccetakī pūtanā sindhau syādatha rohiṇī nigaditā jātā pratiṣṭhānake /
BhPr, 6, 2, 38.3 kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇaḥ //
BhPr, 6, Karpūrādivarga, 115.0 kaṅkolaṃ kolaṃ proktaṃ cātha kośaphalaṃ smṛtam //
BhPr, 6, Guḍūcyādivarga, 1.1 atha laṅkeśvaro mānī rāvaṇo rākṣasādhipaḥ /
BhPr, 7, 3, 63.1 vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /
BhPr, 7, 3, 67.1 vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /
BhPr, 7, 3, 76.2 atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet //
BhPr, 7, 3, 80.2 vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //
BhPr, 7, 3, 108.2 mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //
BhPr, 7, 3, 137.1 atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam /
BhPr, 7, 3, 211.1 kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /
BhPr, 7, 3, 215.1 pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale /
Caurapañcaśikā
CauP, 1, 39.1 adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī /
Dhanurveda
DhanV, 1, 49.2 guṇārtham atha saṃgrāhyāḥ snāyavo mahiṣīgavām //
DhanV, 1, 163.1 atha śramavidhiṃ kuryād yāvat siddhiḥ prajāyate /
Gheraṇḍasaṃhitā
GherS, 1, 28.1 khadireṇa rasenātha mṛttikayā ca śuddhayā /
GherS, 1, 30.1 athātaḥ sampravakṣyāmi jihvāśodhanakāraṇam /
GherS, 2, 7.2 meḍhropary atha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam /
GherS, 2, 17.1 ekapādam athaikasmin vinyased ūrusaṃsthitam /
GherS, 3, 6.2 yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ //
GherS, 4, 1.2 athātaḥ sampravakṣyāmi pratyāhārakam uttamam /
GherS, 5, 1.2 athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 2.2 āste kṛtābhiṣeko 'tha saṃnyāsāya kṛtakṣaṇaḥ //
GokPurS, 1, 3.1 athājagāma dharmātmā vyāsaśiṣyo mahāmatiḥ /
GokPurS, 1, 66.1 athātra devāḥ kailāsagirim etya maheśvaram /
GokPurS, 1, 86.2 atha devagaṇā liṅge puṣpāṇi vavṛṣur mudā //
GokPurS, 2, 14.1 atha vāyumukhāt sarvaṃ vṛttaṃ śrutvā maheśvaraḥ /
GokPurS, 2, 19.1 ity uktvā praṇanāmātha pārvatyā saha pārṣadaiḥ /
GokPurS, 3, 5.1 athaikadā tu garuḍaḥ sarpaṃ durmukhanāmakam /
GokPurS, 3, 9.1 athedaṃ gāruḍaṃ karma buddhvā brahmā cukopa ha /
GokPurS, 3, 14.2 agastyaṃ ślāghayitvātha garuḍaṃ cedam abravīt //
GokPurS, 3, 21.1 agastyam abhivādyātha yato viṣṇus tato gataḥ /
GokPurS, 3, 31.1 anyāni koṭitīrthāni paryastāny atha sāgare /
GokPurS, 3, 42.2 ity uktvā virarāmātha sanakaḥ pratyuvāca tam //
GokPurS, 4, 12.1 athaivaṃ dhyāyatas tasya tūttāne dakṣiṇe kare /
GokPurS, 4, 19.1 gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram /
GokPurS, 4, 44.1 jñātvātha kāraṇaṃ siddhaḥ so 'bravīj jñānacakṣuṣā /
GokPurS, 5, 6.2 dṛṣṭvātha śaṅkaro dhenuṃ praṇatām agrataḥ sthitām //
GokPurS, 5, 13.1 tau dṛṣṭvātha jagannāthau vavande surabhir nṛpa /
GokPurS, 5, 27.1 tatkāraṇaṃ śṛṇuṣvātha rājan puṇyavivardhanam /
GokPurS, 5, 62.1 atha kutsasparśamātrān naṣṭapāpo 'bhavad vaṇik /
GokPurS, 6, 3.2 iti śrutvātha tadvākyaṃ dampatī duḥkhitau bhṛśam //
GokPurS, 6, 23.2 atha prīto hariḥ prāha varaṃ vṛṇu dvijepsitam //
GokPurS, 6, 24.1 athāyayau śivas tatra brahmā cāyāc chivecchayā //
GokPurS, 7, 47.2 athaitad anyathā te tu cakrāte varayoṣitau //
GokPurS, 9, 23.2 te ca gomithunaṃ yatnād uddhṛtyātha siṣevire //
GokPurS, 9, 61.2 kadācid ardharātrau tu mātṛsaṅgam athākarot //
GokPurS, 11, 65.2 stuto 'tha bahubhiḥ stotraiḥ svakapardāj jahau tadā //
GokPurS, 11, 66.2 samudraṃ prāviśac chīghram athovāca sadāśivaḥ //
GokPurS, 12, 14.3 athovāca svabhartāraṃ tat kṣetraṃ darśaya prabho //
GokPurS, 12, 75.2 yamas tayor vicāryātha kṛtaṃ karma śubhāśubham //
GokPurS, 12, 97.2 ekavāraṃ dvivāraṃ vā trivāram atha vā naraḥ //
Gorakṣaśataka
GorŚ, 1, 7.1 āsanaṃ prāṇasaṃyāmaḥ pratyāhāro 'tha dhāraṇā /
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
GorŚ, 1, 33.2 nāgaḥ kūrmo 'tha kṛkaro devadatto dhanaṃjayaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 1.2, 1.0 atha dhātuśodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 1.0 atha dhātuśodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.1 atha svarṇādidhātumāraṇaṃ tatrādau śārṅgadharānuktamapi svarṇotpattibhedaśuddhāśuddhalakṣaṇamāha athotpattiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.1 atha bhedāḥ prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanijaṃ tathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.1 athāśuddhasvarṇaparīkṣā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.1 atha rajatotpattibhedānāha granthāntarāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 5.0 atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 10.0 atha māraṇaṃ bhāgaikamiti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.2 vidhāya piṣṭaṃ sūtena rajatasyātha melayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 27.1, 1.0 atha āramāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.1 atha tāmrādyutpattibhedamāraṇaguṇāḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.1 vālukābhiḥ prapūryātha pācayet praharadvayam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.1 atha nāgotpattibhedavivaraṇam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 5.0 spaṣṭamanyat atha māraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 11.1 guñjārdhaṃ vātha guñjaikaṃ balamānena bhakṣayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 14.0 atha vaṅgaśodhanamāraṇānupānāśca viśeṣata ucyante //
ŚGDīp zu ŚdhSaṃh, 2, 11, 45.2, 1.0 atha lohamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 20.1 atha māraṇe puṭapraśaṃsā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.1 atha doṣabhedena puṭānāha /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.1 atha vyādhibhedena puṭānāha /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 49.0 atha svarṇādidhātubhakṣaṇapramāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 54.1, 1.0 athopadhātuśodhanaṃ māraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 7.0 atha tāramākṣikaśodhanamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.0 atha māraṇaṃ svarṇamākṣikavat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 1.0 atha tutthaśodhanaṃ viṣṭhayeti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 69.1, 1.0 athānyaprakāraḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 72.1, 1.0 atha gairikakāsīsaṭaṅkaṇavarāṭakāśaṅkhatorīśodhanaṃ sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 1.0 atha sattvanirgamaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 1.1 athetyanantaraṃ śārṅgadharānuktamapi ratnasaṃkhyām āha tatra pañca navaratnāni bhavanti tānyāha /
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 88.1, 1.0 atha vaikrāntamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 1.0 atha śeṣaratnaśodhanamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 atha māraṇaṃ taṇḍulīyakaḥ meghanādaḥ śākaḥ stanyena strīdugdhena uktamākṣikavat svarṇamākṣikavat māraṇaṃ jambīrarasādau //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 1.0 atha śilājatuśodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.0 atha bhūmipatitasya śodhanaṃ mukhyam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 1.0 atha kṣārakalpanā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 1.0 atha pāradanāmānyāha rasendraḥ rasānāmindra adhyakṣaḥ rasendraḥ pāradaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 4.1, 1.0 atha tāmrādidhātūnāṃ sūryādīnām adhiṣṭhānamāha sugamam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 13.1, 7.0 athānyair mardanaṃ mūrchanaṃ vā ityūrdhvapātanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 17.2, 1.0 atha daradāt pāradānniṣkāsanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.0 atha upaviṣāṇyāha lāṅgalī kalihārī karavīrakaḥ aśvamārajaṭārasaḥ ahiphenam āphūkam etāḥ sapta upaviṣajātayaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 1.0 atha kacchapayantreṇa gandhakajāraṇamucyate //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.4 uddharettamatha sampuṭāttataḥ siddhimeti kumudeśvaro rasaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.5 pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā /
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅko rasaḥ kṣayādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvaro rasaḥ kuṣṭhādau //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 atha citralepaḥ guñjāphalam agniścitrakastaccūrṇaṃ lepitaṃ śvetakuṣṭhanudbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 1.0 atha vahniraso jalodarādau śivā harītakī dviguṇā punaruktatvāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 1.0 atha kandarpasundaro rasaḥ //
Haribhaktivilāsa
HBhVil, 1, 10.2 māhātmyaṃ cātha kṛṣṇasya dvāraveśmāntarārcanam //
HBhVil, 1, 25.1 nāmāparādhā bhaktiś ca premāthāśrayaṇādayaḥ /
HBhVil, 1, 79.3 abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām //
HBhVil, 1, 84.2 varjayet sannidhau nityam athāsphoṭanam eva ca //
HBhVil, 1, 106.2 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
HBhVil, 1, 107.2 tan niśamyātha munayo vismitā muktasaṃśayāḥ /
HBhVil, 1, 125.1 likhyate viṣṇumantrāṇāṃ mahimātha viśeṣataḥ /
HBhVil, 1, 220.2 atha kṛṣṇamanūn vakṣye dṛṣṭādṛṣṭaphalapradān /
HBhVil, 1, 229.3 athābhiṣeko vimalīkaraṇāpyāyane punaḥ /
HBhVil, 2, 2.1 atha dīkṣāvidhiḥ /
HBhVil, 2, 25.3 dvādaśyām api kartavyaṃ trayodaśyām athāpi ca //
HBhVil, 2, 52.1 athokṣite pañcagavyair gandhāmbhobhiś ca maṇḍape /
HBhVil, 2, 81.1 śarāvenātha puṣpādiyuktenācchādya tat punaḥ /
HBhVil, 2, 102.1 hutvājyenātha mahatīvyāhṛtīr vidhinā kṛtī /
HBhVil, 2, 105.1 atha natvāmbupānārthaṃ pradāyācamanāni ca /
HBhVil, 2, 106.1 vratasthaṃ vāgyataṃ śiṣyaṃ praveśyātha yathāvidhi /
HBhVil, 2, 106.2 taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām //
HBhVil, 2, 119.1 śrīkṛṣṇam atha saṃprārthya guruḥ kumbhasya vāsasā /
HBhVil, 2, 184.1 atha nyāsān guruḥ svasmin kṛtvāntaryajanaṃ tathā /
HBhVil, 2, 203.3 ekādaśyām upoṣyātha snātvā devālayaṃ vrajet //
HBhVil, 2, 205.1 ṣoḍaśāraṃ likhec cakraṃ navanābham athāpi vā /
HBhVil, 2, 208.1 lokapālam athāgneyyām agniṃ sampūjayed dvijaḥ /
HBhVil, 2, 215.2 śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu //
HBhVil, 2, 217.2 śāntaye vāruṇyenātha pāpanāśāya vāyavam //
HBhVil, 2, 240.1 saṃkṣiptaś cātha dīkṣāyā vidhir eṣa vilikhyate /
HBhVil, 2, 241.1 sumuhūrte'tha samprāpte sarvatobhadramaṇḍale /
HBhVil, 2, 246.1 athopadeśas tattvasāgare /
HBhVil, 3, 22.1 athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau /
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 125.2 bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam /
HBhVil, 3, 132.1 devālayaṃ praviśyātha stotrāṇīṣṭāni kīrtayan /
HBhVil, 3, 141.1 nirmālyasya vilambe tu prāyaścittam athocyate /
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi vā //
HBhVil, 3, 201.1 triḥpāne keśavaṃ nārāyaṇaṃ mādhavam apy atha /
HBhVil, 3, 259.1 atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā /
HBhVil, 3, 264.1 natvātha tīrthaṃ snānārtham anujñāṃ prārthayed imām /
HBhVil, 3, 278.1 guroḥ saṃnihitasyātha pitroś ca caraṇodakaiḥ /
HBhVil, 3, 302.2 mūlenāthāviśeṣeṇa kuryād devāditarpaṇam //
HBhVil, 3, 305.2 vidhāya vaidikīṃ sandhyām athopāsīta tāntrikīm //
HBhVil, 3, 317.1 mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje /
HBhVil, 3, 319.4 dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt //
HBhVil, 3, 320.1 athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet /
HBhVil, 3, 326.1 athāmbho 'ñjalim ādāya sūryamaṇḍalavartine /
HBhVil, 3, 331.1 aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare /
HBhVil, 3, 352.2 api sarvanadītoyair mṛtkūṭaiś cātha gorasaiḥ /
HBhVil, 4, 2.1 atha svagṛham āgacched ādau natveṣṭadevatām /
HBhVil, 4, 38.3 viṣṇuloke'tha tatra rathaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 39.2 upalipyālayaṃ viṣṇoś citrayitvātha varṇakaiḥ /
HBhVil, 4, 39.3 viṣṇuloke'tha tatrasthaiḥ saspṛhaṃ vīkṣyate sukhī //
HBhVil, 4, 91.2 tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu //
HBhVil, 4, 97.1 praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ /
HBhVil, 4, 107.1 athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat /
HBhVil, 4, 136.1 athāṅgamalam uttārya snātvā vidhivad ācaret /
HBhVil, 4, 165.1 āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ /
HBhVil, 4, 170.2 lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare /
HBhVil, 4, 227.2 brahmaghno vātha goghno vā haitukaḥ sarvapāpakṛt /
HBhVil, 4, 232.3 karoti nityaṃ tv atha cordhvapuṇḍraṃ kriyāphalaṃ koṭiguṇaṃ sadā bhavet //
HBhVil, 4, 241.1 atha tasyopari śrīmattulasīmūlamṛtsnayā /
HBhVil, 4, 300.3 matsyaṃ padmaṃ cāpare'tha śaṅkhaṃ padmaṃ gadās tathā //
HBhVil, 4, 362.1 tat ślāghyaṃ janma dhanyaṃ tat dinaṃ puṇyātha nāḍikā /
HBhVil, 4, 373.1 atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ /
HBhVil, 5, 16.1 atha kṛṣṇāgratas tiṣṭhan kṛtvā digbandhanaṃ kṣipet /
HBhVil, 5, 19.2 āsīnaḥ prāg udagvārcet sthirāyāṃ tv atha sammukhaḥ //
HBhVil, 5, 27.1 yathoktam upaviśyātha sampradāyānusārataḥ /
HBhVil, 5, 60.1 gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ /
HBhVil, 5, 100.1 trivikramo vāmano 'tha śrīdharaś ca tataḥ param /
HBhVil, 5, 101.1 vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ /
HBhVil, 5, 131.17 purato japasya parato 'pi vihitam atha tattrayaṃ budhaiḥ /
HBhVil, 5, 151.2 tāny aṅgulīṣu pañcātha kecid varṇān svarān api //
HBhVil, 5, 169.1 atha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ /
HBhVil, 5, 170.1 athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet /
HBhVil, 5, 191.1 atha sulalitagopasundarīṇāṃ pṛthunivivīṣanitambamantharāṇām /
HBhVil, 5, 201.4 yogīndrān atha pṛṣṭhe mumukṣamāṇān samādhinā sanakādyān //
HBhVil, 5, 202.3 savye sakāntān atha yakṣasiddhagandharvavidyādharacāraṇāṃś ca /
HBhVil, 5, 205.7 atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam /
HBhVil, 5, 222.1 athopacārair bāhyaiś ca svātmany eva sthitaṃ prabhum /
HBhVil, 5, 228.2 baddhvāstreṇāmṛtīkuryād atha taddhenumudrayā //
HBhVil, 5, 262.2 ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat /
HBhVil, 5, 322.2 kapilo narasiṃho 'tha pṛthucakre ca śobhane /
HBhVil, 5, 440.2 hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca /
HBhVil, 5, 451.2 brāhmaṇakṣatriyaviśāṃ sacchūdrāṇām athāpi vā /
Haṃsadūta
Haṃsadūta, 1, 41.1 atha krāmaṃ krāmaṃ kramaghaṭanayā saṃkaṭatarān nivāsān vṛṣṇīnām anusara purīmadhyaviśikhān /
Haṃsadūta, 1, 75.2 aharvṛndaṃ vṛndāvanakusumapālīparimalair durālokaṃ śokāspadamatha kathaṃ neṣyati sakhī //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
HYP, Prathama upadeśaḥ, 60.2 atha nādānusaṃdhānam abhyāsānukramo haṭhe //
HYP, Dvitīya upadeśaḥ, 1.1 athāsane dṛḍhe yogī vaśī hitamitāśanaḥ /
HYP, Tṛtīya upadeshaḥ, 33.1 chedanacālanadohaiḥ kalāṃ krameṇātha vardhayet tāvat /
HYP, Caturthopadeśaḥ, 2.1 athedānīṃ pravakṣyāmi samādhikramam uttamam /
Janmamaraṇavicāra
JanMVic, 1, 65.2 svedakledopakaraṇaṃ garbhahetur athārtavam //
JanMVic, 1, 82.4 āmāśayo 'tha hṛdayaṃ sthūlāntraṃ gudam eva ca //
JanMVic, 1, 126.2 athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ //
JanMVic, 1, 137.2 sambhavo janma sattā ca mṛtiś cātha yiyāsutā /
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
Kaiyadevanighaṇṭu
KaiNigh, 2, 110.1 raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 67.0 atho saṃvatsaraṃ caiva diśaś ca sarvato varma kurute //
KaṭhĀ, 2, 2, 74.0 athaivainaṃ tris saṃmārṣṭi //
KaṭhĀ, 2, 5-7, 88.0 atho antarikṣaṃ vā upayāmaḥ //
KaṭhĀ, 2, 5-7, 116.0 atho vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 132.0 atho anantarhityai manasā prājāpatyā juhoti //
KaṭhĀ, 3, 4, 13.0 atho ny evāsmai hnuvate 'bhiprayānti divas tvā paraspām antarikṣasya tanvam pāhi pṛthivyās tvā dharmaṇā vayam anukrāmāma suvitāya navyasa iti //
KaṭhĀ, 3, 4, 137.0 atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 147.0 atho 'visraṃsāyaivāpradāhāya namo rudrāyeti //
KaṭhĀ, 3, 4, 197.0 [... au1 letterausjhjh] athaiṣa vrataṃ cariṣyann araṇyam paretya śucau bhūmyavakāśe grāmād achadir darśe 'dhyāpayati //
KaṭhĀ, 3, 4, 198.0 mṛtyor vā eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //
KaṭhĀ, 3, 4, 338.0 atho ny evāsmai hnuvate //
Kokilasaṃdeśa
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 15.0 atheti samuccaye prasādaḥ //
MuA zu RHT, 1, 2.2, 16.0 atheti maṅgalānantarārambhapraśnakālasvādhikārapratijñāsamuccayeṣv iti //
MuA zu RHT, 1, 26.2, 2.2 aṇimā mahimā cātha laghimā garimā tathā /
MuA zu RHT, 1, 30.2, 8.0 kecit śāntaṃ rasaṃ na bruvanti nirvikāratvāt eteṣām āsvādaḥ svādas tatra lampaṭo vyāsaktaḥ atha vā viṣayānantaraṃ snehastatreti //
MuA zu RHT, 2, 4.2, 13.0 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo 'tha munibhir nimnas tathaivāṅgulaiḥ //
MuA zu RHT, 2, 6.2, 20.2 ekenāpyatha saṃmardyo yāmamekaṃ tu pāradaḥ //
MuA zu RHT, 2, 18.2, 10.1 tryahaṃ saptadinaṃ vātha caturdaśaikaviṃśatim /
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 3, 15.2, 1.0 iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 4, 10.2, 2.0 atheti samuccaye //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 4, 22.2, 1.0 atha śulbābhramāha ghanetyādi //
MuA zu RHT, 4, 25.2, 1.0 atha rasacāraṇe jñeyamāha abhraketyādi //
MuA zu RHT, 5, 1.2, 2.0 atha garbhadrutibāhyadrutipraśaṃsanamāha yadītyādi //
MuA zu RHT, 5, 13.2, 1.0 atha rūpyajāraṇamāha tenetyādi //
MuA zu RHT, 5, 14.2, 1.0 atha yogāntaraṃ āha athavetyādi //
MuA zu RHT, 5, 16.2, 2.0 athetyanantaram //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 21.2, 1.0 atha vidhyantaramāha rasetyādi //
MuA zu RHT, 5, 21.2, 4.0 atha vaṅgabījavidhānamāha abhraketyādi //
MuA zu RHT, 5, 27.2, 1.0 atha suvarṇajāraṇārthaṃ biḍamāha gandhaketyādi //
MuA zu RHT, 5, 29.2, 1.0 atha vaikrāntagarbhadrutimāha rakta ityādi //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 38.2, 1.0 atha nāgajāraṇamāha varanāgamityādi //
MuA zu RHT, 5, 42.2, 1.0 atha tārayogam āha athavetyādi //
MuA zu RHT, 5, 51.2, 1.0 atha vaṅgayogena bījamāha vaṅgamityādi //
MuA zu RHT, 6, 3.1, 10.0 atha rasajāraṇe kālasaṃkhyāmāha amunetyādi //
MuA zu RHT, 6, 7.2, 1.0 atheti tridinasvedānantaraṃ jīrṇasya rasasya lakṣaṇaṃ jñeyaṃ grāso jīrṇo na veti jñātavyaḥ //
MuA zu RHT, 7, 7.2, 1.0 atha kṣāravṛkṣagulmauṣadhiviśeṣānāha kadalītyādi //
MuA zu RHT, 8, 3.2, 1.0 rañjitarasapraśaṃsām āha athetyādi //
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 4.2, 4.0 sāraṇamatha nāgavaṅgābhyām iti nāgavaṅgābhyāṃ duḥsaraṇaṃ sāraṇadravyaṃ sarata iti //
MuA zu RHT, 8, 16.2, 1.0 abhrakayogamāha athetyādi //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 18.2, 1.0 atha svarṇamāraṇamāha triguṇenetyādi //
MuA zu RHT, 11, 7.2, 2.0 vā mākṣikaṃ tāpyaṃ vā rājāvartaṃ rājavarto lājavarada iti bhāṣāyāṃ atha vimalaṃ tāramākṣikaṃ ityekatamaṃ sarvameva vā gairikakunaṭīkṣitigandhakakhagaiḥ gairikaṃ pratītaṃ kunaṭī manohvā kṣitiḥ sphaṭakī gandhakaḥ pratītaḥ khagaḥ kāsīsaṃ etairiti //
MuA zu RHT, 11, 11.2, 1.0 pītakriyāyāṃ bījānyuktāni atha śvetakriyāyāṃ bījānyāha vaṅgetyādi //
MuA zu RHT, 12, 1.3, 2.0 atha dvandvayogaprakāramāha yāvadityādi //
MuA zu RHT, 12, 6.2, 1.0 atha viśeṣavidhyantaramāha śastamityādi //
MuA zu RHT, 15, 7.2, 1.0 atha suvarṇadrutividhānamāha suragopakadeharaja iti //
MuA zu RHT, 15, 8.2, 1.0 anyaccāha athetyādi //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 9.2, 1.0 atha tīkṣṇavidhānamāha suradālītyādi //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 15, 10.2, 1.0 atha mākṣikadrutividhānamāha kūrmetyādi //
MuA zu RHT, 15, 14.2, 1.0 vidhinā grāsajārito raso guṇavānityāha athetyādi //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 16, 5.2, 3.0 atha teṣāṃ madhye ekaikasya pṛthaktvena vasāṃ saṃyojya sāraṇaṃ tailaṃ sāraṇameva tailaṃ tatpacediti vahninā iti śeṣaḥ //
MuA zu RHT, 16, 24.2, 1.0 athānyadyantram āha athavetyādi //
MuA zu RHT, 17, 1.2, 2.0 atha krāmaṇapraśaṃsām āha itītyādi //
MuA zu RHT, 18, 11.2, 1.0 atha svarṇavidhānamāha ardhenetyādi //
MuA zu RHT, 18, 15.2, 1.0 atha tāravarṇavidhānamāha vaṅgetyādi //
MuA zu RHT, 18, 40.3, 1.0 atha nāgamāha rājāvartaketyādi //
MuA zu RHT, 18, 63.2, 3.0 atha puṭapakvaṃ gajapuṭādinā pācyamityarthaḥ //
MuA zu RHT, 18, 63.2, 5.0 atha lepakrāmaṇaṃ rañjanavidhānamāha kṛtvālaktakavastram ityādi //
MuA zu RHT, 18, 63.2, 12.0 atha śītakaraṇānantaram //
MuA zu RHT, 18, 69.2, 2.0 atha tāmraṃ tulyāṃśaṃ lambitaṃ vistīrṇaṃ yathā syāt tathā nirdhmātaṃ sat tārachaviṃ vahati rūpyadyutiṃ prāpnotītyarthaḥ //
MuA zu RHT, 19, 1.2, 1.0 atha bhakṣaṇavidhānamāha itītyādi //
MuA zu RHT, 19, 18.1, 1.0 atha rasayogamāha tadityādi //
MuA zu RHT, 19, 21.2, 1.0 atha patrābhrakriyā //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 34.2, 1.0 atha jīrṇarasasyādhikyaṃ darśayannāha ghanetyādi //
MuA zu RHT, 19, 41.2, 5.0 atha vedhaviśeṣeṇa parimāṇamāha śatetyādi //
MuA zu RHT, 19, 44.2, 1.0 atha pathyānāha śālerityādi //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 60.2, 1.0 athottaravidhānena lakṣaṇamāha śatetyādi //
MuA zu RHT, 19, 79.2, 1.0 atha granthakārayitur vaṃśavarṇanam āha śītāṃśuvaṃśetyādi //
MuA zu RHT, 19, 79.2, 6.0 atha cāsya kārayitur guṇavarṇanamāha yasyetyādi //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 12.2 pitte vyaktātha madhyāyāṃ tṛtīyāṅguligā kaphe //
Nāḍīparīkṣā, 1, 38.1 śītārtasyārdragātrasya cirātsūkṣmātha mantharā /
Nāḍīparīkṣā, 1, 92.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 1.1 athāto dīkṣāṃ vyākhyāsyāmaḥ //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 1.1 athāto himaśailāgre devadāruvanālaye /
ParDhSmṛti, 4, 9.2 pañcāhaṃ vā daśāhaṃ vā dvādaśāham athāpi vā //
ParDhSmṛti, 4, 10.1 māsārdhaṃ māsam ekaṃ vā māsadvayam athāpi vā /
ParDhSmṛti, 7, 1.1 athāto dravyaśuddhis tu parāśaravaco yathā /
ParDhSmṛti, 8, 33.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā /
ParDhSmṛti, 9, 5.1 nadīṣv atha samudreṣu tv anyeṣu na nadīmukhe /
ParDhSmṛti, 9, 9.1 kāmākāmakṛtakrodho daṇḍair hanyād athopalaiḥ /
ParDhSmṛti, 9, 17.1 pāṣāṇenātha daṇḍena gāvo yenābhighātitāḥ /
ParDhSmṛti, 10, 7.1 kṣatriyo vātha vaiśyo vā caṇḍālīṃ gacchato yadi /
ParDhSmṛti, 10, 8.1 śvapākīṃ vātha caṇḍālīṃ śūdro vā yadi gacchati /
ParDhSmṛti, 11, 1.1 amedhyareto gomāṃsaṃ caṇḍālānnam athāpi vā /
ParDhSmṛti, 11, 43.2 taṭākasyātha duṣṭasya pītaṃ syād udakaṃ yadi //
ParDhSmṛti, 12, 77.1 sa pāvayed athātmānam ihaloke paratra ca /
Rasakāmadhenu
RKDh, 1, 1, 29.3 sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam //
RKDh, 1, 1, 30.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
RKDh, 1, 1, 37.3 tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //
RKDh, 1, 1, 45.1 yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /
RKDh, 1, 1, 50.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
RKDh, 1, 1, 57.2 athordhvabhājane liptasthāpitasya jale sudhīḥ //
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 76.1 atha rasajāraṇārthaṃ yantrāṇyucyante /
RKDh, 1, 1, 99.2 sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram //
RKDh, 1, 1, 116.3 tataḥ pañcapuṭaiḥ pakvaṃ ruddhvā ruddhvātha sampuṭe //
RKDh, 1, 1, 132.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RKDh, 1, 1, 135.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /
RKDh, 1, 1, 159.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RKDh, 1, 1, 163.1 cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /
RKDh, 1, 1, 177.2 yāmadvayaṃ dṛḍhaṃ mardyaṃ tena mūṣātha saṃpuṭam //
RKDh, 1, 1, 194.2 bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //
RKDh, 1, 1, 255.2 athānyamudrā ucyante yuktayuktayaiva sādhitāḥ //
RKDh, 1, 1, 257.1 audumbarākhyavaṭadugdhapalaṃ palaṃ ca lākṣāpalamṛṣipalaṃ tvatha cumbakasya /
RKDh, 1, 1, 264.1 ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet /
RKDh, 1, 2, 38.1 pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset /
RKDh, 1, 5, 2.1 jāritaṃ vātha puṭitaṃ yavaciñcārasena ca /
RKDh, 1, 5, 17.4 atha vyomasattvapiṣṭiḥ rasārṇave /
RKDh, 1, 5, 21.1 atha gandhakapiṣṭiḥ /
RKDh, 1, 5, 21.3 viloḍite svarṇajale viśuṣke vastre'tha dattvā navanītagarbham /
RKDh, 1, 5, 28.3 atha śilātālapiṣṭiḥ rasārṇave /
RKDh, 1, 5, 31.3 atha rasārṇave svarṇatārabījāni /
RKDh, 1, 5, 31.4 athātaḥ sampravakṣyāmi bījānāṃ sādhanaṃ priye /
RKDh, 1, 5, 34.4 atha tatraiva rañjitabījāni bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu /
RKDh, 1, 5, 48.3 karṣāṣṭaṃkaṇakajjalīharihayairgandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śṛtam /
RKDh, 1, 5, 49.2 nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgandhaiḥ pācayetkācakūpyām //
RKDh, 1, 5, 51.1 atha rasārṇave pakvabījāni /
RKDh, 1, 5, 98.2 viṣamaṃ vā samaṃ vātha samaṃ viṣamameva ca //
RKDh, 1, 5, 113.1 atha tārapakvabījāni rasārṇave /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 2.3 hemno'tha rajatāttāmrāt varaṃ kālāyasādapi //
RRSBoṬ zu RRS, 8, 88.2, 3.2 atha sāraṇocyate //
RRSBoṬ zu RRS, 9, 9.2, 1.0 adhaḥpātanāyantre pātanakramamāha atheti /
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
RRSṬīkā zu RRS, 2, 142.2, 1.0 athoddeśakramaprāptaṃ rasakaṃ varṇayati rasaka iti //
RRSṬīkā zu RRS, 3, 116.2, 1.0 atha kramaprāptaṃ kaṅkuṣṭhaṃ varṇayati himavaditi //
RRSṬīkā zu RRS, 3, 145.2, 1.0 atha girisindūram āha mahāgiriṣviti //
RRSṬīkā zu RRS, 3, 149, 1.0 athoddeśakramaprāptaṃ hiṅgulaṃ varṇayati hiṅgula iti //
RRSṬīkā zu RRS, 4, 34.2, 1.0 atha sādhāraṇān sarvaratnadoṣān āha grāsastrāsaśceti //
RRSṬīkā zu RRS, 4, 57.2, 1.0 atha vaiḍūryaṃ varṇayati vaidūryam iti //
RRSṬīkā zu RRS, 8, 5.2, 1.0 atha kajjalīlakṣaṇamāha dhātubhiriti //
RRSṬīkā zu RRS, 8, 7.2, 1.0 atha piṣṭīlakṣaṇamāha arkāṃśeti //
RRSṬīkā zu RRS, 8, 9.2, 1.0 atha pātanapiṣṭīlakṣaṇamāha caturthāṃśeti //
RRSṬīkā zu RRS, 8, 12, 1.0 atha kṛṣṭīlakṣaṇamāha rūpyamiti //
RRSṬīkā zu RRS, 8, 16.2, 1.0 atha hemaraktītāraraktyor lakṣaṇaṃ phalaṃ cāha tāmramiti //
RRSṬīkā zu RRS, 8, 26.2, 1.0 atha nirvāhalakṣaṇamāha sādhyaloha iti //
RRSṬīkā zu RRS, 8, 26.2, 13.0 atha nirvāpaṇadravyabhāgānuktisthāne taddravyasya kiyadbhāgaprakṣepaḥ kāryastadāha kṣipediti //
RRSṬīkā zu RRS, 8, 29.2, 1.0 atha pūrṇamṛtaṃ talloham apunarbhavam ucyate //
RRSṬīkā zu RRS, 8, 30.2, 1.0 athottamākhyamṛtalohalakṣaṇamāha yadvā pūrṇamṛtaṃ yallohaṃ vāritaraṃ svapṛṣṭha upanītaṃ dhānyaṃ dhārayati //
RRSṬīkā zu RRS, 8, 31.2, 1.0 athāpunarbhavākhyamṛtalohasyaiva nirutthasaṃjñāprāpakaṃ lakṣaṇamāha raupyeṇeti //
RRSṬīkā zu RRS, 8, 32.2, 1.0 atha jāraṇāsaṃskāre prakṣepārhasya bījasya lakṣaṇamāha nirvāhaṇeti //
RRSṬīkā zu RRS, 8, 34, 1.0 atha tāḍanasaṃjñāmāha saṃsṛṣṭeti //
RRSṬīkā zu RRS, 8, 37.2, 1.0 atha dhmānakriyāyā mānaviśeṣajñānārthaṃ kṛtāyāḥ kolīsakasaṃjñāyā lakṣaṇamāha koṣṭhikāśikhareti //
RRSṬīkā zu RRS, 8, 39.2, 1.0 atha hiṅgulākṛṣṭarasamāha vidyādhareti //
RRSṬīkā zu RRS, 8, 43, 3.0 atha capalo dvividhaḥ //
RRSṬīkā zu RRS, 8, 52.2, 1.0 atha cullikālakṣaṇamāha pataṅgīkalkata iti //
RRSṬīkā zu RRS, 8, 54.2, 2.2 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
RRSṬīkā zu RRS, 8, 67.2, 1.0 atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti //
RRSṬīkā zu RRS, 8, 70.2, 1.0 atha dīpanasaṃskāraṃ lakṣayati dhātupāṣāṇeti //
RRSṬīkā zu RRS, 8, 70.2, 7.0 atha jāraṇāyām ayathābalam ayathākramaṃ ca grāsadānenājīrṇadoṣāt pārade vikriyā syād iti grāsamānavicāro'vaśyaṃ kāryaḥ //
RRSṬīkā zu RRS, 8, 72.2, 1.0 atha jāraṇāṃ lilakṣayiṣuḥ prathamaṃ sādhāraṇāṃstadavasthābhedān salakṣaṇān samāsata āha grāsasyeti //
RRSṬīkā zu RRS, 8, 79.2, 1.0 atha mahāmukhapāradasya lakṣaṇamāha divyauṣadhīti //
RRSṬīkā zu RRS, 8, 85.2, 1.0 atha jāraṇālakṣaṇam āha drutagrāseti //
RRSṬīkā zu RRS, 8, 89.2, 1.0 atha krāmaṇasya dravyasya sarvadā vedhasahopayogitvena samāsato viśeṣaṇamukhena krāmaṇalakṣaṇasahitaṃ vedhalakṣaṇam ekena ślokenāha vyavāyīti //
RRSṬīkā zu RRS, 8, 91.2, 1.0 atha vedhabhedānāha lepa iti //
RRSṬīkā zu RRS, 8, 92, 1.0 atha kṣepavedham āha prakṣepaṇam iti //
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 8.3, 1.0 athordhvapātanāyantramāha aṣṭāṅguleti //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 13.2, 1.0 atha dīpikāyantramāha kacchapayantreti //
RRSṬīkā zu RRS, 9, 16.3, 1.0 atha ḍhekīyantramāha bhāṇḍakaṇṭhāditi //
RRSṬīkā zu RRS, 9, 25.2, 6.0 atha vistareṇāha cullīṃ caturmukhīmiti //
RRSṬīkā zu RRS, 9, 26.2, 1.0 atha somānalayantraṃ samāsata āha ūrdhvaṃ vahniriti //
RRSṬīkā zu RRS, 9, 26.2, 13.2 athādho'gniruparyāpo madhye deyo raseśvaraḥ /
RRSṬīkā zu RRS, 9, 30.2, 1.0 atha garbhayantraṃ pratijānīte garbhayantramiti //
RRSṬīkā zu RRS, 9, 41.2, 1.0 atha bhūdharayantramāha vāluketi //
RRSṬīkā zu RRS, 9, 42.2, 1.0 atha puṭayantramāha śarāveti //
RRSṬīkā zu RRS, 9, 43.2, 1.0 atha koṣṭhīyantramāha ṣoḍaśāṅguleti //
RRSṬīkā zu RRS, 9, 46.3, 1.0 atha khalacarīyantramāha yatreti //
RRSṬīkā zu RRS, 9, 49.2, 1.0 atha tiryakpātanayantramāha kṣipedrasamiti //
RRSṬīkā zu RRS, 9, 55.2, 1.0 atheṣṭikāyantraṃ lakṣayati nidhāya vartulāmiti //
RRSṬīkā zu RRS, 9, 56.3, 1.0 atha hiṅgulākṛṣṭividyādharayantramāha sthālikopari vinyasyeti //
RRSṬīkā zu RRS, 9, 57.2, 1.0 atha ḍamaruyantramāha pāradauṣadhagarbhitayantrasthālyupari nyubjāmeva sthālīṃ nidhāya nirundhayet //
RRSṬīkā zu RRS, 9, 64.3, 1.0 atha nābhiyantramāha mallamadhya iti //
RRSṬīkā zu RRS, 9, 64.3, 10.0 atha khaṭikāśvetacūrṇadravyaṃ khaḍū cāsa iti vākhyātam //
RRSṬīkā zu RRS, 9, 65.3, 1.0 atha grastayantramāha mūṣāmiti //
RRSṬīkā zu RRS, 9, 66.2, 1.0 atha sthālīyantramāha sthālyāmiti //
RRSṬīkā zu RRS, 9, 73.2, 1.0 atha dhūpayantramāha vidhāyeti //
RRSṬīkā zu RRS, 9, 78.3, 1.0 atha khalvasaṃjñāyogyā sā śilā syāt //
RRSṬīkā zu RRS, 10, 8.2, 4.0 atha sarvamūṣopayogisādhāraṇamṛttikām āha yā mṛttiketi //
RRSṬīkā zu RRS, 10, 11.2, 1.0 atha yogamūṣāmāha dagdhagāreti //
RRSṬīkā zu RRS, 10, 11.2, 4.0 atha jāraṇāyāṃ sā pāradagarbhitā koṣṭhīyantre bhastrikayā dhmātā cettayā sādhito jāritatāmrasattvādiḥ khoṭādirūpaśca pārado guṇavattaro bhavati //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 14.3, 1.0 atha gāramūṣāmāha dagdheti //
RRSṬīkā zu RRS, 10, 15.3, 1.0 atha varamūṣām āha vajreti //
RRSṬīkā zu RRS, 10, 16.3, 1.0 atha varṇamūṣāmāha pāṣāṇeti //
RRSṬīkā zu RRS, 10, 18.2, 1.0 atha viḍamūṣāmāha tattadviḍamṛdudbhūteti //
RRSṬīkā zu RRS, 10, 21.2, 1.0 athāvyabhicāreṇa vajramātradrāvaṇārthaṃ vajramūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 25.2, 1.0 atha gostanamūṣāmāha mūṣāyā iti //
RRSṬīkā zu RRS, 10, 28.2, 1.0 atha golamūṣāmāha nirvaktreti //
RRSṬīkā zu RRS, 10, 29.3, 1.0 atha mahāmūṣāmāha tala iti //
RRSṬīkā zu RRS, 10, 38.2, 29.0 atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam //
RRSṬīkā zu RRS, 10, 38.2, 30.0 atha mṛdudravyāṇāṃ sattvapātārtham alpadhmānāpekṣā //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
RRSṬīkā zu RRS, 10, 50.2, 9.0 atha puṭasya yogato guṇāṃllohasthān āha lohāderiti //
RRSṬīkā zu RRS, 10, 54.3, 1.0 atha gajapuṭamāha rājahasteti //
RRSṬīkā zu RRS, 10, 56.2, 1.0 atha kukkuṭapuṭamāha //
RRSṬīkā zu RRS, 10, 62.2, 1.0 atha bhūdharapuṭamāha vahnimitrāmiti //
RRSṬīkā zu RRS, 10, 63.2, 1.0 atha lāvakapuṭamāha ūrdhvamiti //
RRSṬīkā zu RRS, 10, 64.2, 2.1 atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi /
RRSṬīkā zu RRS, 11, 60.3, 1.0 atha prathamādhyāye mūrchitvā harati rujam itipadyoktā viṣayāstraya evātra granthe vaktavyāḥ //
RRSṬīkā zu RRS, 11, 71.2, 1.0 atha khoṭabandhamāha bandha iti //
RRSṬīkā zu RRS, 11, 80.2, 1.0 atha drutibaddham āha yukto'pīti //
RRSṬīkā zu RRS, 11, 88.2, 1.0 athāgnibaddhaṃ pāradamāha kevala iti //
Rasasaṃketakalikā
RSK, 1, 5.2 teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ //
RSK, 1, 35.1 lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /
RSK, 2, 55.1 athaikaḥ pāradādbhāgo gandhako dviguṇastataḥ /
RSK, 3, 1.1 gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /
RSK, 4, 1.1 kiyanto'pyatha vakṣyante rasāḥ pratyayakārakāḥ /
RSK, 4, 25.2 tacchuṣkaṃ cūrṇalipte'tha bhāṇḍe ruddhvā puṭe pacet //
RSK, 4, 52.1 kṣipedadhi viloḍyātha grāhayettakramuttamam /
RSK, 4, 53.2 navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape //
RSK, 4, 54.2 prathame saptake pāko jāyetātha dvitīyake //
RSK, 4, 98.2 panasaṃ cātha kharjūraṃ drākṣāṃ ca nālikerakam //
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 39.1 stokaṃ stokaṃ kṣipettailaṃ dinaikamatha kuṭṭayet /
Rasataraṅgiṇī
RTar, 2, 3.1 saindhavaṃ cātha sāmudraṃ viḍaṃ sauvarcalaṃ tathā /
RTar, 2, 21.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ mākṣikaṃ cātha śarkarā /
RTar, 2, 27.1 nirdravairdhātubhiścātha gandhādibhiḥ peṣitaḥ pāradaḥ ślakṣṇatāṃ prāpitaḥ /
RTar, 2, 37.1 ājyaṃ guñjātha saubhāgyaṃ kṣaudraṃ ca purasaṃjñakam /
RTar, 4, 2.2 sphītakena nirudhyātha poṭṭalīṃ kārayed bhṛśam //
RTar, 4, 3.2 randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet //
RTar, 4, 14.1 rodhayedatha yatnena rasagarbhaghaṭīmukham /
RTar, 4, 17.2 cullyāṃ nidhāyāgnimatha pradadyādetanmataṃ vai khalu bhasmayantram //
RTar, 4, 33.2 pidhānena dṛḍhenātha vidadhyātsandhibandhanam //
RTar, 4, 36.1 cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /
RTar, 4, 44.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
RTar, 4, 47.2 tasmin pātaṃ nidhāyātha tadrūpaṃ pātramanyakam //
RTar, 4, 61.1 laghūni cātha dīrghāṇi yuktyā yantrāṇi kārayet /
Rasārṇavakalpa
RAK, 1, 60.1 atha puṣpīṃ samāgṛhya śvetāṃ ca girikarṇikām /
RAK, 1, 174.2 tilavatkvāthayitvā tu hastapādairathāpi vā //
RAK, 1, 208.1 athāparājitākalpaḥ /
RAK, 1, 230.1 atha brahmadaṇḍīkalpaḥ /
RAK, 1, 242.1 athāśvagandhākalpaḥ /
RAK, 1, 251.1 atha muṣalīkalpaḥ /
RAK, 1, 257.1 atha śṛṅkhalākalpaḥ /
RAK, 1, 261.1 atha jyotiṣmatīkalpaḥ /
RAK, 1, 302.1 atha śvetārkakalpaḥ /
RAK, 1, 323.1 atha gandhakakalpaḥ /
RAK, 1, 329.1 kramād uttamamadhyasthaṃ hīnaṃ caivātha vikramam /
RAK, 1, 330.0 vamanaṃ recanaṃ kṛtvā rasāyanam athācaret //
RAK, 1, 377.1 atha tālakakalpaḥ /
RAK, 1, 407.1 atha raktavajrīkalpaḥ /
RAK, 1, 413.1 athaitad bhakṣayet sūkṣmaṃ cūrṇaṃ kṛtvā vicakṣaṇaḥ /
RAK, 1, 415.1 athoccaṭākalpaḥ /
RAK, 1, 427.1 atha tasyauṣadhasyālpaṃ kathayāmi samāhitaḥ /
RAK, 1, 431.1 kāntijīrṇaṃ rasaṃ kṛtvā hemajīrṇamathāpi vā /
RAK, 1, 438.1 atha kuṣmāṇḍīkalpaḥ /
RAK, 1, 449.1 atheśvarīkalpaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 15.1 atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarād ūrṇākośād ekā raśmirniścaritā //
SDhPS, 1, 25.1 atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam //
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 33.1 atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtam ābhirgāthābhiradhyabhāṣata //
SDhPS, 1, 90.1 atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ /
SDhPS, 1, 120.1 atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 132.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma /
SDhPS, 1, 134.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
SDhPS, 1, 152.1 atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 1.1 atha khalu bhagavān smṛtimān samprajānaṃstataḥ samādhervyutthitaḥ //
SDhPS, 2, 14.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 36.1 atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasamprasthitās teṣāṃ sarveṣāmetadabhavat /
SDhPS, 2, 38.1 atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat /
SDhPS, 2, 43.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 59.1 atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata //
SDhPS, 2, 61.1 atha khalu bhagavān dvaitīyakamapyāyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 64.1 atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata //
SDhPS, 2, 69.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 2, 73.1 atha khalu bhagavāṃstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṃ viditvā āyuṣmantaṃ śāriputrametadavocat /
SDhPS, 2, 76.2 atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado 'pakrāmanti sma /
SDhPS, 2, 79.1 atha khalu bhagavānāyuṣmantaṃ śāriputramāmantrayate sma /
SDhPS, 2, 123.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 14.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata //
SDhPS, 3, 65.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 90.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat /
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 124.1 atha khalu sa puruṣa evamanuvicintayet /
SDhPS, 3, 129.1 atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat /
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 3, 137.1 atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo 'bhayaprāpto bhavet //
SDhPS, 3, 138.1 atha khalu te kumārakā yena sa pitā tenopasaṃkrāman upasaṃkramyaivaṃ vadeyuḥ /
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 209.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 16.1 atha sa bhagavan mahān puruṣo bhavet //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 35.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo 'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 43.1 atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet /
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //
SDhPS, 4, 49.1 atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet /
SDhPS, 4, 50.1 atha khalu bhagavaṃste puruṣāḥ sarva eva javena pradhāvitāstaṃ daridrapuruṣam adhyālambeyuḥ //
SDhPS, 4, 51.1 atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānaso dāruṇamārtasvaraṃ muñced āraved viravet //
SDhPS, 4, 53.1 atha khalu te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ viravantamapyākarṣeyuḥ //
SDhPS, 4, 54.1 atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet /
SDhPS, 4, 62.1 atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet /
SDhPS, 4, 63.1 atha khalu bhagavan sa gṛhapatiranyataraṃ puruṣamāmantrayet /
SDhPS, 4, 69.1 atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 4, 71.1 atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet //
SDhPS, 4, 74.1 atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām //
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 4, 96.1 atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
SDhPS, 4, 100.1 atha khalu bhagavaṃstasya gṛhapaterglānyaṃ pratyupasthitaṃ bhavet //
SDhPS, 4, 108.1 atha khalu bhagavan sa daridrapuruṣo 'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 4, 121.1 atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet //
SDhPS, 4, 146.1 atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat //
SDhPS, 5, 1.1 atha khalu bhagavānāyuṣmantaṃ mahākāśyapaṃ tāṃścānyān sthavirān mahāśrāvakān āmantrayāmāsa /
SDhPS, 5, 26.1 atha tathāgato 'pi teṣāṃ sattvānām indriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām //
SDhPS, 5, 42.1 atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 102.1 athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ /
SDhPS, 5, 104.1 atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt //
SDhPS, 5, 108.1 atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet /
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 116.1 atha sa jātyandhapuruṣas tenopāyayogena cakṣuḥ pratilabheta //
SDhPS, 5, 134.1 atha sa puruṣastān ṛṣīnevaṃ vadet /
SDhPS, 5, 134.3 atha khalu te ṛṣayastasya puruṣasyaivaṃ kathayeyuḥ /
SDhPS, 5, 138.1 atha sa puruṣastamarthaṃ gṛhītvā pravrajitaḥ //
SDhPS, 5, 151.1 atha bhagavāṃstān prajñācakṣuṣā paśyati //
SDhPS, 5, 168.1 atha khalu tathāgatastasmai dharmaṃ deśayati //
SDhPS, 5, 174.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 5, 175.2 guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā //
SDhPS, 5, 186.2 evamādīścatasro 'tha prayogamakarottataḥ //
SDhPS, 5, 204.2 jino 'tha deśayettasmai viśrāmo 'yaṃ na nirvṛtiḥ //
SDhPS, 6, 1.1 atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 13.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 23.1 atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma //
SDhPS, 6, 32.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 45.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 54.1 atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 65.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 6, 71.1 atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 6, 85.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 4.0 atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 5.0 atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet //
SDhPS, 7, 15.0 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 7, 33.1 samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ //
SDhPS, 7, 41.1 atha khalu bhikṣavo daśānām antarakalpānām atyayena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 65.1 atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmantyojasvīni ca //
SDhPS, 7, 66.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 67.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 68.1 atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 78.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 82.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 88.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta //
SDhPS, 7, 91.1 atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma //
SDhPS, 7, 93.1 atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat /
SDhPS, 7, 94.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te 'pi sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 95.1 atha khalu bhikṣavo 'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 107.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 112.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 119.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 122.1 atha khalu bhikṣavaḥ sa bhagavāṃsteṣāmapi mahābrahmaṇāṃ tūṣṇībhāvenādhivāsayati sma //
SDhPS, 7, 124.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 125.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 126.1 atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 135.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 139.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ /
SDhPS, 7, 145.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 148.1 atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma //
SDhPS, 7, 151.1 atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca //
SDhPS, 7, 152.1 atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat /
SDhPS, 7, 153.2 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve 'nyonyabhavanāni gatvā ārocayāmāsuḥ //
SDhPS, 7, 154.1 atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 164.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 176.1 atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ /
SDhPS, 7, 183.1 atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 192.2 atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 195.1 atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 199.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ /
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 207.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 7, 210.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 214.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat //
SDhPS, 7, 217.1 samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane 'tha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃgham āmantrayāmāsa /
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 255.1 atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet /
SDhPS, 7, 258.1 atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet /
SDhPS, 7, 267.1 atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ /
SDhPS, 7, 269.1 atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyur āgatasaṃjñinaśca bhaveyur nistīrṇasaṃjñinaśca bhaveyuḥ //
SDhPS, 7, 276.1 atha khalu bhikṣavastathāgato 'rhan samyaksaṃbuddha evaṃ paśyati /
SDhPS, 7, 280.1 yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanty atha khalu bhikṣavastathāgato 'pyevaṃ saṃśrāvayati /
SDhPS, 7, 284.1 atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 6.1 atha khalu bhagavānāyuṣmantaḥ pūrṇasya maitrāyaṇīputrasya cittāśayamavalokya sarvāvantaṃ bhikṣusaṃghamāmantrayate sma /
SDhPS, 8, 45.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
SDhPS, 8, 66.1 atha khalu teṣāṃ dvādaśānāṃ vaśībhūtaśatānāmetadabhavat /
SDhPS, 8, 68.1 atha khalu bhagavāṃsteṣāṃ mahāśrāvakāṇāṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ mahākāśyapamāmantrayate sma /
SDhPS, 8, 75.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 8, 89.1 atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 8, 95.1 atha khalu bhagavan sa puruṣa utthāyāsanāt prakrāmet //
SDhPS, 8, 101.1 atha khalu bhagavaṃstasya puruṣasya sa purāṇamitraḥ puruṣo yena tasya tadanargheyaṃ maṇiratnaṃ vastrānte baddhaṃ sa taṃ punareva paśyet //
SDhPS, 8, 117.1 atha khalu tāni pañca vaśībhūtaśatānyājñātakauṇḍinyapramukhāni tasyāṃ velāyāmimā gāthā abhāṣanta //
SDhPS, 9, 1.1 atha khalvāyuṣmānānandastasyāṃ velāyāmevaṃ cintayāmāsa /
SDhPS, 9, 8.1 atha khalu bhagavānāyuṣmantamānandamāmantrayate sma /
SDhPS, 9, 19.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 25.1 atha khalu tasyāṃ parṣadi navayānasamprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat /
SDhPS, 9, 25.4 atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya tān bodhisattvānāmantrayāmāsa /
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 31.1 atha khalvāyuṣmānānandastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 34.1 atha khalu bhagavānāyuṣmantaṃ rāhulabhadramāmantrayate sma /
SDhPS, 9, 39.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 45.1 atha khalu bhagavāṃstasyāṃ velāyām āyuṣmantamānandamāmantrayate sma /
SDhPS, 9, 53.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 10, 1.1 atha khalu bhagavan bhaiṣajyarājaṃ bodhisattvaṃ mahāsattvamārabhya tānyaśītiṃ bodhisattvasahasrāṇyāmantrayate sma /
SDhPS, 10, 29.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
SDhPS, 10, 88.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 24.1 atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 30.1 atha khalu mahāpratibhāno bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 45.1 atha khalu te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ svān svān bodhisattvagaṇānāmantrayanti sma /
SDhPS, 11, 46.1 atha khalu te buddhā bhagavantaḥ svaiḥ svairupasthāyakaiḥ sārdhamātmadvitīyā ātmatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 49.1 atha khalu te buddhā bhagavanta upasthāyakadvitīyā upasthāyakatṛtīyā imāṃ sahāṃ lokadhātumāgacchanti sma //
SDhPS, 11, 57.1 atha khalu punarbhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhasteṣāṃ tathāgatavigrahāṇām āgatāgatānām avakāśaṃ nirmimīte sma //
SDhPS, 11, 74.1 atha khalu te tathāgatāḥ sveṣu sveṣu siṃhāsaneṣūpaviṣṭāḥ svān svānupasthāyakān saṃpreṣayanti sma bhagavataḥ śākyamunerantikam //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
SDhPS, 11, 81.1 atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 89.1 atha khalu tāścatasraḥ parṣadastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bahukalpakoṭīnayutaśatasahasraparinirvṛtaṃ tathā bhāṣamāṇaṃ dṛṣṭvā āścaryaprāptā adbhutaprāptā abhūvan //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 92.1 atha khalu bhagavān śākyamunistathāgatastasminnardhāsane niṣasāda tenaiva tathāgatena sārdham //
SDhPS, 11, 94.1 atha khalu tāsāṃ catasṛṇāṃ parṣadāmetadabhavat /
SDhPS, 11, 96.1 atha khalu bhagavān śākyamunistathāgatastāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya tasyāṃ velāyāmṛddhibalena tāścatasraḥ parṣado vaihāyasamuparyantarīkṣe pratiṣṭhāpayati sma //
SDhPS, 11, 97.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ tāścatasraḥ parṣada āmantrayate sma /
SDhPS, 11, 100.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 11, 142.1 atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
SDhPS, 11, 160.1 atha khalu bhagavāṃstasyāṃ velāyāmetamevārthaṃ paridyotayannimā gāthā abhāṣata //
SDhPS, 11, 186.1 atha khalu bhagavān punareva bhikṣusaṃghamāmantrayate sma /
SDhPS, 11, 190.1 atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ //
SDhPS, 11, 192.1 atha khalu bhagavān śākyamunistathāgataḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 194.1 atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ //
SDhPS, 11, 196.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 11, 201.1 atha te bodhisattvāstenaiva khagapathena yena gṛdhrakūṭaḥ parvatastenopasaṃkrāntāḥ //
SDhPS, 11, 207.1 atha khalu mañjuśrīḥ kumārabhūtaḥ prajñākūṭaṃ bodhisattvametadavocat /
SDhPS, 11, 209.1 atha khalu prajñākūṭo bodhisattvo mañjuśriyaṃ kumārabhūtaṃ gāthābhigītena paripṛcchati //
SDhPS, 11, 223.2 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma //
SDhPS, 11, 228.1 atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat /
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 11, 237.1 atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat /
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
SDhPS, 11, 242.1 atha dakṣiṇasyāṃ diśi vimalā nāma lokadhātuḥ //
SDhPS, 11, 249.1 atha prajñākūṭo bodhisattvo mahāsattvaḥ sthaviraśca śāriputrastūṣṇīmabhūtām //
SDhPS, 12, 1.1 atha khalu bhaiṣajyarājo bodhisattvo mahāsattvo mahāpratibhānaśca bodhisattvo mahāsattvo viṃśatibodhisattvaśatasahasraparivāro bhagavataḥ saṃmukhamimāṃ vācamabhāṣetām /
SDhPS, 12, 6.1 atha khalu tasyāṃ parṣadi śaikṣāśaikṣāṇāṃ bhikṣūṇāṃ pañcamātrāṇi bhikṣuśatāni bhagavantametadūcuḥ /
SDhPS, 12, 7.1 atha khalu yāvantaste bhagavataḥ śrāvakāḥ śaikṣāśaikṣā bhagavatā vyākṛtā anuttarāyāṃ samyaksaṃbodhāvaṣṭau bhikṣusahasrāṇi sarvāṇi tāni yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantametadūcuḥ /
SDhPS, 12, 10.1 atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhir bhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhir bhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt //
SDhPS, 12, 11.1 atha khalu bhagavāṃstasyāṃ velāyāṃ mahāprajāpatīṃ gautamīmāmantrayāmāsa /
SDhPS, 12, 17.1 atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat /
SDhPS, 12, 18.1 atha khalu bhagavān yaśodharāyā bhikṣuṇyāścetasaiva cetaḥparivitarkamājñāya yaśodharāṃ bhikṣuṇīmetadavocat /
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //
SDhPS, 12, 24.1 atha khalu tā bhikṣuṇyaḥ imāṃ gāthāṃ bhāṣitvā bhagavantametadūcuḥ /
SDhPS, 12, 25.1 atha khalu bhagavān yena tāny aśītibodhisattvakoṭīnayutaśatasahasrāṇi dhāraṇīpratilabdhānāṃ bodhisattvānām avaivartikadharmacakrapravartakānāṃ tenāvalokayāmāsa //
SDhPS, 12, 26.1 atha khalu te bodhisattvā mahāsattvāḥ samanantarāvalokitā bhagavatā utthāyāsanebhyo yena bhagavāṃs tenāñjaliṃ praṇāmyaivaṃ cintayāmāsuḥ /
SDhPS, 12, 27.3 atha khalu te kulaputrā bhagavato gauraveṇa ātmanaśca pūrvacaryāpraṇidhānena bhagavato 'bhimukhaṃ siṃhanādaṃ nadante sma /
SDhPS, 12, 29.1 atha khalu te bodhisattvā mahāsattvāḥ samasaṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta //
SDhPS, 13, 1.1 atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocata /
SDhPS, 13, 27.1 atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 60.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 13, 109.1 atha tasya rājño balacakravartino vividhā yodhā bhavanti //
SDhPS, 13, 111.1 atha sa rājā tān yodhān yudhyamānān dṛṣṭvā teṣāṃ yodhānāṃ prīto bhavatyāttamanaskaḥ //
SDhPS, 13, 119.1 atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante //
SDhPS, 13, 120.1 atha khalu mañjuśrīstathāgato 'pyarhan samyaksaṃbuddho dharmasvāmī dharmarājā teṣāmāryāṇāṃ yodhānāṃ yudhyatāṃ dṛṣṭvā vividhāni sūtraśatasahasrāṇi bhāṣate sma catasṛṇāṃ parṣadāṃ saṃharṣaṇārtham //
SDhPS, 13, 131.1 atha khalu bhagavānetam evārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 1.1 atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan //
SDhPS, 14, 4.1 atha khalu bhagavāṃstān bodhisattvānetadavocat /
SDhPS, 14, 7.1 samanantarabhāṣitā ceyaṃ bhagavatā vāg atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt //
SDhPS, 14, 19.1 atha khalu bhagavāṃstathārūpam ṛddhyabhisaṃskāramakarod yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtena tāś catasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma //
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 14, 23.1 atha khalu te catvāro bodhisattvā mahāsattvā bhagavantam ābhyāṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 14, 26.1 atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat /
SDhPS, 14, 33.1 atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe abhāṣanta //
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 14, 73.1 atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma /
SDhPS, 14, 75.1 atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma /
SDhPS, 14, 78.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 83.1 atha khalu bhagavānimā gāthā bhāṣitvā tasyāṃ velāyāṃ maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma /
SDhPS, 14, 91.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 14, 99.1 atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇy āścaryaprāptānyabhūvan adbhutaprāptāni vismayaprāptāni /
SDhPS, 14, 100.1 atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 14, 115.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantam ābhir gāthābhir adhyabhāṣata //
SDhPS, 15, 1.1 atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma /
SDhPS, 15, 4.1 atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat /
SDhPS, 15, 10.1 atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ yāvattṛtīyakamapyadhyeṣaṇāṃ viditvā tān bodhisattvānāmantrayate sma /
SDhPS, 15, 13.1 tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate //
SDhPS, 15, 60.1 atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 73.1 atha khalu sa vaidyapuruṣa evaṃ cintayet /
SDhPS, 15, 76.1 atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet /
SDhPS, 15, 88.1 atha khalu sa vaidyastān putrānābādhavimuktān viditvā punar evātmānamupadarśayet //
SDhPS, 15, 92.1 atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata //
SDhPS, 16, 2.1 atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma /
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 16, 26.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 16, 43.1 atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma /
SDhPS, 16, 48.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 16, 89.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 17, 1.1 atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat /
SDhPS, 17, 2.1 atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṣata //
SDhPS, 17, 4.1 atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat /
SDhPS, 17, 7.1 atha khalvajita yo 'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakas tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāram abhinirdekṣyāmi //
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
SDhPS, 17, 14.1 atha khalvajita sa puruṣo dānapatir mahādānapatir evaṃ cintayet /
SDhPS, 17, 18.1 atha khalvajita sa puruṣastān sarvasattvān samādāpayet //
SDhPS, 17, 53.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 1.1 atha khalu bhagavān satatasamitābhiyuktaṃ bodhisattvaṃ mahāsattvam āmantrayāmāsa /
SDhPS, 18, 5.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 18.1 idaṃ vaditvā sugato hyathāparametaduvāca śāstā //
SDhPS, 18, 64.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 120.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 136.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
SDhPS, 18, 153.1 atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 52.1 brahmāṇḍaṃ vāruṇaṃ cātha kālikādvayameva ca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.1 pradhānoddālake tatra kaśyapo 'tha mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 43.2 muhūrtādatha viśramya dharmaputro yudhiṣṭhiraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.1 evamuktas tataḥ so 'tha dharmarājena dhīmatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 21.1 athāhaṃ salile rājannādityasamarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 24.1 athāhaṃ bhayādudvignastaranbāhubhir arṇavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.1 vandyamāno 'tha manunā mayā cādarśanaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 20.2 atha saṃkṣīyamāṇāsu saritsu saha sāgaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 26.1 kīdṛkkālaṃ mahābhāga kṣapiṣyāmo 'tha suvrata /
SkPur (Rkh), Revākhaṇḍa, 10, 27.2 tataḥ saṃcintya manasā tvaranviprān athābravam //
SkPur (Rkh), Revākhaṇḍa, 10, 56.2 evaṃ kaliyuge ghore śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 13, 9.1 athānyadivase rājanmatsyānāṃ rūpam uttamam /
SkPur (Rkh), Revākhaṇḍa, 13, 34.2 snātvā ca mantrapūtābhiratha cādbhir jitavratāḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 30.2 athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 31.2 oṃ huṃphaṭ tvaṃ sa ityāha kopāviṣṭair athekṣaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 11.1 niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān //
SkPur (Rkh), Revākhaṇḍa, 17, 7.1 tasya daṃṣṭrā vyavardhata śataśo 'tha sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 33.1 mahendro malayaḥ sahyo hemakūṭo 'tha mālyavān /
SkPur (Rkh), Revākhaṇḍa, 17, 35.2 mālyavāṃśca giriśreṣṭho nīlaḥ śveto 'tha śṛṅgavān //
SkPur (Rkh), Revākhaṇḍa, 18, 9.1 mahārṇavāḥ sapta sarāṃsi dvīpā nadyo 'tha sarvā atha bhūrbhuvaśca /
SkPur (Rkh), Revākhaṇḍa, 18, 9.1 mahārṇavāḥ sapta sarāṃsi dvīpā nadyo 'tha sarvā atha bhūrbhuvaśca /
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 19, 49.1 jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 52.1 līlāṃ cakārātha samṛddhatejā ato 'tra me paśyata eva viprāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 26.2 divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 121.2 ekādaśyāmupoṣyātha dvādaśyāmudakapradā //
SkPur (Rkh), Revākhaṇḍa, 28, 45.1 athānye dānavāstatra dahyante 'gnivimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 3.2 dharmaḥ śruto 'tha dṛṣṭo vā kathito vā kṛto 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 32, 6.2 tāvatsurapatirdevaḥ śaśāpāthājitendriyam //
SkPur (Rkh), Revākhaṇḍa, 33, 17.2 mantrayitvātha kāle tu tuṣṭo makhamukhe sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 26.1 mantracchidram athānyadvā naiva kiṃcidadakṣiṇam /
SkPur (Rkh), Revākhaṇḍa, 33, 26.2 kriyāhīnaṃ kṛtaṃ vātha kena vahnir na dṛśyate //
SkPur (Rkh), Revākhaṇḍa, 35, 4.2 avadhyo 'tha vimānena yāvatparyaṭate mahīm //
SkPur (Rkh), Revākhaṇḍa, 35, 14.1 kenacittvatha kālena rāvaṇo lokarāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 54.1 viśvāmitravasiṣṭhādyā jābāliratha kaśyapaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 3.1 yasmin kāle 'tha sambandhe utpannaṃ tīrtham uttamam /
SkPur (Rkh), Revākhaṇḍa, 40, 4.2 putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 5.1 kṣamā damo dayā dānaṃ satyaṃ śaucam athārjavam /
SkPur (Rkh), Revākhaṇḍa, 42, 8.2 kasmiṃścit samaye sātha snātāhani rajasvalā //
SkPur (Rkh), Revākhaṇḍa, 42, 46.2 anuyukto 'tha bhūtena janakaṃ nṛpatiṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 42, 71.1 atha yo bhojayed viprān pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 48, 45.1 tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate /
SkPur (Rkh), Revākhaṇḍa, 48, 68.2 devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave //
SkPur (Rkh), Revākhaṇḍa, 48, 73.1 devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā /
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 14.2 kīdṛśo 'tha vidhistatra tīrthaśrāddhasya kā kriyā /
SkPur (Rkh), Revākhaṇḍa, 50, 28.2 dātavyaṃ kutra taddeva kasmai dattam athākṣayam //
SkPur (Rkh), Revākhaṇḍa, 50, 29.2 rājasaṃ tāmasaṃ vāpi niḥśreyasam athāpi vā //
SkPur (Rkh), Revākhaṇḍa, 51, 21.2 sāvitryaṣṭasahasraṃ tu śatāṣṭakam athāpi vā //
SkPur (Rkh), Revākhaṇḍa, 51, 55.2 athānyacchṛṇu rājendra godānasya tu yatphalam //
SkPur (Rkh), Revākhaṇḍa, 53, 23.2 tatrāsīno dadarśātha vanoddeśe mṛgānbahūn //
SkPur (Rkh), Revākhaṇḍa, 54, 70.1 ṛṣirvimānam ārūḍhaścitrasenam athābravīt /
SkPur (Rkh), Revākhaṇḍa, 55, 12.2 gaṇānāṃ caiva sarveṣām ādhipatyam athāstu me //
SkPur (Rkh), Revākhaṇḍa, 56, 60.2 sarastato dadarśātha padminīkhaṇḍamaṇḍitam //
SkPur (Rkh), Revākhaṇḍa, 56, 93.1 daśa viṃśatyatha triṃśac catvāriṃśad athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 56, 93.1 daśa viṃśatyatha triṃśac catvāriṃśad athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 57, 15.1 te dvijā bhānumatyātha śūlabhedaṃ gatāḥ saha /
SkPur (Rkh), Revākhaṇḍa, 58, 1.2 athāto devadeveśa bhānumatyakarocca kim /
SkPur (Rkh), Revākhaṇḍa, 60, 10.2 yājñavalkyo 'tha gargaśca śāṇḍilyo gālavastathā //
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 51.1 atha te puruṣāḥ pañca śrutvā vākyamidaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 60, 54.1 niṣpāpāścātha saṃjātāstīrthasyāsya prabhāvataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 36.2 dṛṣṭvā devo 'tha taṃ vipraṃ pratipūjyābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 67, 58.1 dṛṣṭvā devaṃ ca rudro 'tha pariṣvajya punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 10.2 garutmantaṃ ca vinatāsūta kadrūr ahīnatha //
SkPur (Rkh), Revākhaṇḍa, 72, 36.2 mātṛśāpabhayānnātha kliṣṭo 'haṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 72, 53.1 phalāni caiva dānānāṃ śṛṇuṣvātha nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 76, 12.1 māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 84, 5.2 kṛtakāryo 'tha hanumānkailāsam agāt purā //
SkPur (Rkh), Revākhaṇḍa, 84, 20.1 hanumān apy ayodhyāyāṃ rāmaṃ draṣṭumathāgamat /
SkPur (Rkh), Revākhaṇḍa, 84, 22.2 caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 26.2 ekasthaṃ liṅganāmātha kalākumbhastathābhavat //
SkPur (Rkh), Revākhaṇḍa, 84, 50.2 śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 14.3 oṅkāre 'tha bhṛgukṣetre tathā caivaurvasaṃgame //
SkPur (Rkh), Revākhaṇḍa, 85, 29.1 vane nityaṃ bhramanso 'tha mṛgayūthaṃ dadarśa ha /
SkPur (Rkh), Revākhaṇḍa, 85, 86.1 pakṣānte 'tha vyatīpāte vai dhṛtau ravisaṃkrame /
SkPur (Rkh), Revākhaṇḍa, 86, 6.3 saṃnidhau samupetyātha vacanaṃ cedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 90, 30.2 iti devastutiṃ śrutvā prabuddho jalaśāyyatha //
SkPur (Rkh), Revākhaṇḍa, 90, 48.2 ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 112.2 pūrṇimāyāṃ tu māghasya kārttikyām atha bhārata //
SkPur (Rkh), Revākhaṇḍa, 90, 113.1 vaiśākhyāṃ mārgaśīrṣyāṃ vāṣāḍhyāṃ caitryām athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 92, 17.2 hayaṃ vā kuṃjaraṃ vātha dhūrvahau sīrasaṃyutau //
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 31.1 tatsakhī tāmuvācātha kasmāttvaṃ paritapyase /
SkPur (Rkh), Revākhaṇḍa, 97, 52.1 hasantī tamuvācātha deva tvaṃ lokasannidhau /
SkPur (Rkh), Revākhaṇḍa, 97, 90.1 putrajanmanyathājagmur vaśiṣṭhādyā munīśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 100.2 necchanti dakṣiṇe kūle vratabhaṅgabhayādatha /
SkPur (Rkh), Revākhaṇḍa, 97, 162.1 upānahau ca vastrāṇi śayyāṃ chatramathāsanam /
SkPur (Rkh), Revākhaṇḍa, 97, 166.2 mandiraṃ parayā bhaktyā parameśamathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 98, 22.1 atha yaḥ parayā bhaktyā snānaṃ devasya kārayet /
SkPur (Rkh), Revākhaṇḍa, 101, 6.1 śrāddhaṃ tatraiva yo bhaktyā pitṝṇāmatha dāpayet /
SkPur (Rkh), Revākhaṇḍa, 102, 12.1 stryatha vā puruṣo vāpi samametatphalaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 103, 15.1 atha putrasya pautreṇa pragacched brahma śāśvatam /
SkPur (Rkh), Revākhaṇḍa, 103, 72.1 rajataṃ ca tathā gāvo bhūmidānam athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 104, 4.2 bilvenājyavimiśreṇa bilvapatrairathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 106, 4.2 bhojayet pāyasānnena kṛsareṇātha bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 4.3 vṛtraṃ jitvātha hatvā tu gacchamānaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 118, 28.1 daivatebhyo 'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 122, 6.2 ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan //
SkPur (Rkh), Revākhaṇḍa, 125, 37.1 viṣṇuḥ śakro yamo dhātā mitro 'tha varuṇastathā /
SkPur (Rkh), Revākhaṇḍa, 131, 12.2 atha tāṃ kadrūmavocatsā paśya paśya varānane //
SkPur (Rkh), Revākhaṇḍa, 139, 7.2 śākhāntargam athādhvaryuṃ chandogaṃ vā samāptigam //
SkPur (Rkh), Revākhaṇḍa, 142, 14.1 smṛtvā smṛtvātha nṛpatiścintayāmāsa bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 92.2 tataḥ samuccaran mantraṃ gāyatryā vātha vaiṣṇavam //
SkPur (Rkh), Revākhaṇḍa, 148, 22.1 evaṃ kṛtasya tasyātha tasmiṃstīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 4.1 matsyaḥ kūrmo varāhaśca narasiṃho 'tha vāmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 15.2 vitarjako 'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 17.1 mātsaryādatha jātyandho janmāndhaḥ pustakaṃ haran /
SkPur (Rkh), Revākhaṇḍa, 159, 18.1 mṛto vānaratāṃ yāti tanmukto 'tha galāḍavān /
SkPur (Rkh), Revākhaṇḍa, 167, 16.2 ghṛtena payasā vātha dadhnā ca madhunā tathā //
SkPur (Rkh), Revākhaṇḍa, 167, 17.1 nārmadenodakenātha gandhadhūpaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 9.1 kasmiṃścid atha kāle ca bharadvājo mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 11.1 kenacit tvatha kālena putraḥ putraguṇairyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 16.1 putro 'tha rāvaṇo jātastasyā bharatasattama /
SkPur (Rkh), Revākhaṇḍa, 168, 35.1 sandhyāmācamya yatnena japaṃ kṛtvātha bhārata /
SkPur (Rkh), Revākhaṇḍa, 169, 28.1 karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 33.1 krīḍantīṃ tāmavekṣyātha sasakhīṃ vimale jale /
SkPur (Rkh), Revākhaṇḍa, 169, 35.1 vāyumārgaṃ gataḥ so 'tha kāminyā saha bhārata /
SkPur (Rkh), Revākhaṇḍa, 171, 33.2 kṣantavyamasya rājño 'tha kopaścaiva visarjyatām //
SkPur (Rkh), Revākhaṇḍa, 171, 37.1 atha te munayaḥ sarve māṇḍavyaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 171, 45.1 tapasvino 'tha ṛṣayaḥ sarve saṃtrastamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 1.2 atha te ṛṣayaḥ sarve devāścendrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 19.2 atha rājā samīpastho ratnaiśca vividhairapi //
SkPur (Rkh), Revākhaṇḍa, 172, 21.2 vṛtte vivāha āhūya śāṇḍilīṃ tāmathābravīt //
SkPur (Rkh), Revākhaṇḍa, 175, 7.2 jagāma paramaṃ śokaṃ cintyamāno 'tha kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 180, 23.1 atha kaściddvijo vidvānpurāṇārthasya tattvavit /
SkPur (Rkh), Revākhaṇḍa, 180, 29.1 athāgatya dvijaṃ prāha vājimedhaḥ kṛto mayā /
SkPur (Rkh), Revākhaṇḍa, 180, 68.1 tatra divyāpsarobhistu vījyamāno 'tha cāmaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 15.1 evamukto 'tha deveśaḥ prahasya girinandinīm /
SkPur (Rkh), Revākhaṇḍa, 183, 7.1 dadarśātha bhṛgurdevam autpalīṃ kelikāmiva /
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 186, 22.1 sāvitrī yā ca gāyatrī mṛḍānī vāgathendirā /
SkPur (Rkh), Revākhaṇḍa, 187, 9.2 ripusaṃkṣayakṛdvāpi sāṃtānikamathāpi vā /
SkPur (Rkh), Revākhaṇḍa, 191, 7.3 indro dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā //
SkPur (Rkh), Revākhaṇḍa, 192, 35.1 smaro 'pi na śaśākātha praveṣṭuṃ hṛdayaṃ tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 41.1 atha nārāyaṇo dhairyaṃ saṃdhāyodīrṇamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 11.1 sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 193, 51.2 kāle dikṣvatha sarvātma hy ātmanaścānyathāpi ca //
SkPur (Rkh), Revākhaṇḍa, 193, 69.1 saṃkṣepeṇātha bhūpāla śrūyatāṃ yadvadāmi te /
SkPur (Rkh), Revākhaṇḍa, 194, 6.1 vṛddhānāṃ sevanenātha devatārādhanena vā /
SkPur (Rkh), Revākhaṇḍa, 194, 21.2 nārāyaṇo 'tha bhagavāñchaṅkhacakragadābhṛtam /
SkPur (Rkh), Revākhaṇḍa, 195, 22.2 svargamokṣapradāṃ puṇyāṃ bhogadāṃ vittadāmatha //
SkPur (Rkh), Revākhaṇḍa, 195, 23.1 rājyadāṃ vā mahābhāga putradāṃ bhāgyadām atha /
SkPur (Rkh), Revākhaṇḍa, 198, 16.2 pratijagmur mahīpāla dhanānyādāya tānyatha //
SkPur (Rkh), Revākhaṇḍa, 200, 14.1 aghamarṣaṇaṃ tryṛcaṃ toyaṃ yathāvedam athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 209, 14.2 kimatha tadbaṭo brūhi kiṃ karomi tavepsitam //
SkPur (Rkh), Revākhaṇḍa, 209, 39.1 upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 43.1 guruṇā baṭurukto 'tha kimetatsāhasaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 209, 83.1 te śāstrāṇi vicāryātha ṛṣayaśca parasparam /
SkPur (Rkh), Revākhaṇḍa, 209, 159.1 tasya tatroṣitasyaivaṃ niśīthe 'tha nareśvara /
SkPur (Rkh), Revākhaṇḍa, 212, 1.2 athānyat sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 214, 8.1 evamukto 'tha devena sa vaṇiglobhamohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 24.2 randhrāntareṣu cotpannāḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 40.1 atharcīkādaya upetya pitaro brāhmaṇarṣabham /
SkPur (Rkh), Revākhaṇḍa, 218, 49.1 agniśca tejo mṛḍayā ca dehe reto 'tha viṣṇuramṛtasya nābhiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 60.2 tatrāpyupoṣaṇāt kṛcchraphalaṃ prāpnotyathādhikam //
SkPur (Rkh), Revākhaṇḍa, 231, 12.2 koṭitīrthānyathāṣṭau ca sapta siddheśvarāstathā //
SkPur (Rkh), Revākhaṇḍa, 231, 13.2 saptaiva vahnivihitānyathāpyāvartasaptakam //
SkPur (Rkh), Revākhaṇḍa, 231, 39.2 sahasraṃ viṣṇutīrtheṣu mahiṣmatyāmathāyutam //
Sātvatatantra
SātT, 1, 50.1 atha te sampravakṣyāmi līlādehān hareḥ pṛthak /
SātT, 4, 23.1 atha bhāgavatībhakteḥ sādhanaṃ śṛṇu sattama /
SātT, 4, 32.2 atha premamayībhakteḥ kāraṇaṃ dvijasattama //
SātT, 7, 38.1 ete 'parādhā dvātriṃśad viṣṇor nāmnām atha śṛṇu /
SātT, 8, 1.2 atha te sampravakṣyāmi rahasyaṃ hy etad uttamam /
SātT, 9, 19.1 athāpi te deva padāmbujadvayaṃ nikāmalābhāya sadāstu me hareḥ /
SātT, 9, 28.1 atha māṃ pṛcchatī vākyaṃ madvākyaṃ ca dvijottama /
Uḍḍāmareśvaratantra
UḍḍT, 1, 3.2 śāntikaṃ pauṣṭikaṃ vātha karaṇāni bahūni ca //
UḍḍT, 1, 11.2 tṛtīyaṃ dveṣaṇaṃ cātha turyam uccāṭanaṃ tathā //
UḍḍT, 1, 12.2 vahneḥ stambhakaraṃ cātha vaśīkaraṇam uttamam //
UḍḍT, 1, 31.3 athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham /
UḍḍT, 1, 34.2 atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 35.2 athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham //
UḍḍT, 1, 38.2 muṇḍanaṃ cātha keśānāṃ tataḥ svastho bhaved dhruvam //
UḍḍT, 1, 39.1 athānyat sampravakṣyāmi śatror uccāṭanaṃ varam /
UḍḍT, 1, 44.1 atha vidveṣaṇaṃ vakṣye śatrūṇāṃ śṛṇu śaṃkari /
UḍḍT, 1, 48.2 atha māraṇam /
UḍḍT, 1, 61.2 athānyat sampravakṣyāmi yasya dhyānena sādhanam //
UḍḍT, 1, 66.1 athālipet tu gātrāṇi sa kṛtvāsthīny athāpi vā /
UḍḍT, 1, 66.1 athālipet tu gātrāṇi sa kṛtvāsthīny athāpi vā /
UḍḍT, 2, 1.1 athānyat sampravakṣyāmi jalastambhanam uttamam /
UḍḍT, 2, 8.2 vakṣye 'tha lūtākaraṇaṃ taṃ śṛṇuṣva samāsataḥ /
UḍḍT, 2, 18.2 atha śasyavināśaṃ ca kathayāmi samāsataḥ //
UḍḍT, 2, 20.2 atha mantraṃ punar vakṣye prayogeṣu prayojakam //
UḍḍT, 2, 32.1 atha unmattīkaraṇam /
UḍḍT, 2, 38.3 athānyat sampravakṣyāmi kuṣṭhīkaraṇam uttamam //
UḍḍT, 2, 43.1 soṣṇaṃ vā mudgacūrṇaṃ tu śāliyuktam athāpi vā /
UḍḍT, 2, 47.2 athānyat sampravakṣyāmi vaśyādikaraṇaṃ param //
UḍḍT, 2, 52.1 puruṣaṃ cātha vā narīṃ yāvajjīvaṃ vaśaṃ nayet /
UḍḍT, 2, 55.1 vajraṃ vāthābhayā lodhraṃ mañjiṣṭhā hiṅgupattrikā /
UḍḍT, 2, 64.3 atha piśācīkaraṇam /
UḍḍT, 4, 1.1 athātaḥ sampravakṣyāmi bhūtavāde sudurlabham /
UḍḍT, 4, 2.4 atha sarvajanamukhastambhanam antaḥ uoṃ hrīṃ namo bhagavatī durvacatī kili vācābhañjanī sarvajanamukhastambhinī hrāṃ hrīṃ hraiṃ hrauṃ hraḥ svāhā /
UḍḍT, 5, 14.2 tatra prakṣālitenātha prasavatvaṃ bhaviṣyati //
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /
UḍḍT, 6, 2.1 athātaḥ sampravakṣyāmi śarīrajñānam uttamam /
UḍḍT, 6, 4.2 atha pṛthivyaptejovāyvākāśāni tattvāni tatra guror bṛhatprasādena śāstrāṇi ca yena yogenātītena trailokyaṃ sacarācaraṃ jātam eva /
UḍḍT, 7, 1.1 athauṣadhīkaraṇaṃ nirūpyate /
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 8, 1.1 athānyat sampravakṣyāmi nārīṇāṃ garbhadhāraṇam /
UḍḍT, 8, 4.1 vidhir atrocyate kapilāgomayenātha bhūmiṃ saṃlipya yatnataḥ /
UḍḍT, 8, 7.3 atha mantraḥ kṣaṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ /
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 8, 12.8 atha mantraḥ uoṃ namaḥ ṣaṇmukhāya śaktihastāya mayūravāhanāya auṣadhīkena dehi me bhava svāhā /
UḍḍT, 9, 1.1 athānyat sampravakṣyāmi auṣadhaṃ paramadurlabham /
UḍḍT, 9, 3.3 atha kathayāmy oṣadhīkaraṇe karaṇakāraṇāni /
UḍḍT, 9, 3.5 atha kathayāmi tāntrikavidhim /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /
UḍḍT, 9, 3.17 athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane /
UḍḍT, 9, 11.1 athāñjanavidhiḥ /
UḍḍT, 9, 16.1 iti atha cūrṇavidhiḥ /
UḍḍT, 9, 18.1 atha bhakṣaṇavidhiḥ /
UḍḍT, 9, 21.2 athānyat sampravakṣyāmi tilakaṃ sarvakāmikam /
UḍḍT, 9, 31.1 atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ /
UḍḍT, 9, 33.4 atha yakṣiṇīmantrasādhanaṃ surasundarīmanohāriṇīkanakāvatīratikarīkāmeśvarīnaṭyanurāgiṇīpadminī etā aṣṭau yakṣiṇyaḥ kāmanāyāṃ sādhanam /
UḍḍT, 9, 33.5 atha surasundarīsādhanam uoṃ hrīṃ āgaccha āgaccha surasundari svāhā /
UḍḍT, 9, 34.1 atha manohāriṇīsādhanam uoṃ hīṃ āgaccha āgaccha manohari svāhā /
UḍḍT, 9, 35.1 atha kanakāvatīsādhanam uoṃ hrīṃ kanakāvati maithunapriye āgaccha āgaccha svāhā /
UḍḍT, 9, 36.1 atha kāmeśvarīsādhanam uoṃ hīṃ āgaccha āgaccha kāmeśvari svāhā /
UḍḍT, 9, 37.0 atha ratipriyāsādhanam uoṃ hīṃ āgaccha āgaccha ratikari svāhā /
UḍḍT, 9, 38.1 atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā /
UḍḍT, 9, 39.1 atha naṭīsādhanam uoṃ hrīṃ āgaccha āgaccha naṭi svāhā /
UḍḍT, 9, 40.1 athānurāgiṇīsādhanam uoṃ hrīṃ anurāgiṇi āgaccha āgaccha svāhā /
UḍḍT, 9, 41.1 atha ṣaṭtriṃśad yakṣiṇyaḥ /
UḍḍT, 9, 51.2 pradeśe nagarasyātha lakṣasaṃkhyaṃ japen manum /
UḍḍT, 9, 84.2 athāgatya sadā tasmai mantram añjanamuttamam //
UḍḍT, 9, 86.2 jātīpuṣpaiḥ prapūjyātha sahasraṃ parivartayet //
UḍḍT, 10, 1.2 atha ceṭakā likhyante /
UḍḍT, 11, 1.1 atha digbandhanamantraḥ /
UḍḍT, 11, 1.3 atha yonisaṃkocanam /
UḍḍT, 13, 2.2 atha snānaphalaṃ vakṣye yathoktaṃ tripurāriṇā //
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
Yogaratnākara
YRā, Dh., 25.1 vidhāya piṣṭaṃ sūtena rajatasyātha melayet /
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //
YRā, Dh., 35.2 trapu śuktimitaṃ tena veṣṭayitvātha tāni tu //
YRā, Dh., 102.1 atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet /
YRā, Dh., 122.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
YRā, Dh., 123.2 taddhānyābhramiti proktamatha māraṇasiddhaye //
YRā, Dh., 124.1 kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /
YRā, Dh., 192.1 nṛmūtre vātha gomūtre saptāhaṃ rasakaṃ pacet /
YRā, Dh., 197.2 śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhyai //
YRā, Dh., 209.2 rasaṃ tatra prayātaṃ tu śoṣayitvātha pātayet //
YRā, Dh., 325.1 athoṣṇakāle ravitāpayukte vyabhre nivāte samabhūmibhāge /
YRā, Dh., 399.2 mahiṣīmalasaṃmiśrānvidhāyāsyātha golakān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 1.0 atheṣṭikālāḥ //
ŚāṅkhŚS, 2, 13, 1.0 atha prātaḥ //
ŚāṅkhŚS, 5, 6, 2.2 athem avasya vara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīraḥ /
ŚāṅkhŚS, 5, 10, 20.0 athāparāhṇe //
ŚāṅkhŚS, 5, 14, 8.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva ā suvā bhūri paśvaḥ /
ŚāṅkhŚS, 6, 4, 2.1 athānuṣṭubham //
ŚāṅkhŚS, 6, 4, 4.1 atha traiṣṭubham //
ŚāṅkhŚS, 6, 4, 6.1 atha bārhatam //
ŚāṅkhŚS, 6, 4, 8.1 athauṣṇiham //
ŚāṅkhŚS, 6, 4, 10.1 atha jāgatam //
ŚāṅkhŚS, 15, 1, 5.0 pānaṃ vai pūrvam athānnam //
ŚāṅkhŚS, 15, 1, 12.0 atho haitena vājo laukya iṣṭvā sarvānkāmānāpa //
ŚāṅkhŚS, 15, 5, 1.4 athātyagniṣṭomam /
ŚāṅkhŚS, 15, 5, 1.6 athokthyam /
ŚāṅkhŚS, 15, 5, 1.8 atha ṣoḍaśinam /
ŚāṅkhŚS, 15, 5, 1.10 atha vājapeyam /
ŚāṅkhŚS, 15, 5, 1.12 athātirātram /
ŚāṅkhŚS, 15, 5, 1.14 athāptoryāmāṇam /
ŚāṅkhŚS, 15, 7, 6.0 garbhaṃ pūrvaṃ śaṃsed iti haika āhur athātmānam iti //
ŚāṅkhŚS, 15, 14, 1.0 athottaraṃ devayajanam adhyavasyati //
ŚāṅkhŚS, 15, 14, 4.1 atha savitre prasavitre /
ŚāṅkhŚS, 15, 15, 1.0 atha sautrāmaṇī //
ŚāṅkhŚS, 15, 16, 8.0 athaitena kṣatrasya dhṛtinā yajate //
ŚāṅkhŚS, 15, 17, 8.1 patir jāyāṃ praviśati garbho bhūtvātha mātaram /
ŚāṅkhŚS, 16, 1, 6.0 athāsmā adhvaryur niṣkaṃ pratimuñcati //
ŚāṅkhŚS, 16, 1, 11.0 athāgneyam aṣṭākapālaṃ puroḍāśaṃ nirvapati //
ŚāṅkhŚS, 16, 1, 13.0 atha pūṣṇe pathikṛte caruṃ nirvapati //
ŚāṅkhŚS, 16, 1, 17.0 atha savitre prasavitre savitra āsavitre savitre satyaprasavāyeti saṃvatsaraṃ havīṃṣi //
ŚāṅkhŚS, 16, 1, 25.0 athādhvaryur vīṇāgaṇaginaḥ saṃpreṣyati purāṇair enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyateti //
ŚāṅkhŚS, 16, 3, 25.0 athāśvāyopastṛṇanti vāso 'dhīvāsaṃ hiraṇyam iti //
ŚāṅkhŚS, 16, 3, 27.0 athāśvaṃ medhyam ālabhante //
ŚāṅkhŚS, 16, 4, 2.2 athāsyai madhyam ejati śīte vāte punann iva /
ŚāṅkhŚS, 16, 10, 4.0 athāgnaye kāmāya dātre pathikṛta iti havīṃṣi //
ŚāṅkhŚS, 16, 10, 11.0 athānumataye pathyāyai svastaye 'ditaya iti saṃvatsaraṃ havīṃṣi //
ŚāṅkhŚS, 16, 12, 20.0 atha puruṣāyopastṛṇanti kauśaṃ tārpyam āruṇam āṃśavam iti //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //
ŚāṅkhŚS, 16, 18, 19.0 athainam udake 'bhipragāhya yadāsyodakaṃ mukham āsyandetāthāsmā adhvaryur mūrdhany aśvatedaniṃ juhoti bhrūṇahatyāyai svāheti //
ŚāṅkhŚS, 16, 18, 20.0 atha taṃ niḥsedhanti //
ŚāṅkhŚS, 16, 19, 1.0 athāta ekottarā ahīnāḥ //
ŚāṅkhŚS, 16, 20, 1.0 atha yaddvividhaṃ taddvirātreṇa //
ŚāṅkhŚS, 16, 21, 1.0 atha yat trividhaṃ tat trirātreṇa //
ŚāṅkhŚS, 16, 23, 1.0 atha yaccaturvidhaṃ taccatūrātreṇa //
ŚāṅkhŚS, 16, 23, 8.0 athaivātreś caturvīraḥ //
ŚāṅkhŚS, 16, 24, 1.0 atha yat pañcavidhaṃ tat pañcarātreṇa //
ŚāṅkhŚS, 16, 24, 11.0 atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //
ŚāṅkhŚS, 16, 25, 1.0 atha yat ṣaḍvidhaṃ tat ṣaḍrātreṇa //
ŚāṅkhŚS, 16, 26, 1.0 atha yat saptavidhaṃ tat saptarātreṇa //
ŚāṅkhŚS, 16, 26, 4.0 atha saṃvatsarasya pravalhaḥ //
ŚāṅkhŚS, 16, 27, 1.0 atha yad aṣṭavidhaṃ tad aṣṭarātreṇa //
ŚāṅkhŚS, 16, 28, 1.0 atha yannavavidhaṃ tannavarātreṇa //
ŚāṅkhŚS, 16, 29, 1.0 atha yaddaśavidhaṃ taddaśarātreṇa //
ŚāṅkhŚS, 16, 29, 13.0 atha mahātrikakudaś ca //
ŚāṅkhŚS, 16, 30, 1.0 atha yad ekādaśavidhaṃ tad ekādaśarātreṇa //