Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra

Mahābhārata
MBh, 5, 131, 20.2 rāśivardhanamātraṃ sa naiva strī na punaḥ pumān //
MBh, 12, 101, 34.2 rāśivardhanamātrāste naiva te pretya no iha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 27.1 yad ekasya tad anyasya vardhanakṣapaṇauṣadham /
Suśrutasaṃhitā
Su, Sū., 15, 10.1 tatrāpi svayonivardhanadravyopayogaḥ pratīkāraḥ //
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 12.2 stanyakṣaye stanayor mlānatā stanyāsaṃbhavo 'lpatā vā tatra śleṣmavardhanadravyopayogaḥ /
Su, Sū., 15, 13.2 vṛddhiḥ punareṣāṃ svayonivardhanātyupasevanād bhavati /
Rasaratnākara
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
Ānandakanda
ĀK, 1, 15, 345.2 vardhanakramamācakṣe śṛṇu lokaśivaṃkari //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 26, 8.9, 13.0 āśrīyata ityāśrayo dravyaṃ guṇāḥ snigdhagurvādayaḥ karma dhātuvardhanakṣapaṇādi saṃsvādaḥ rasānām avāntarabhedaḥ eṣāṃ viśeṣāṇāṃ bhedānām ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 27.1 pratyāśāvarddhanopāyair dānaiḥ karmmānurūpataḥ /