Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 33, 16.1 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati /
MBh, 1, 33, 24.1 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ /
MBh, 1, 41, 11.1 athavāpi samagreṇa tarantu tapasā mama /
MBh, 1, 41, 28.1 tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat /
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 76, 14.3 jighṛkṣur vārijaṃ kiṃcid athavā mṛgalipsayā //
MBh, 1, 107, 37.34 yadi satyaṃ tapastaptaṃ dattaṃ vāpyathavā hutam /
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 1, 134, 22.3 athavāpīha dagdheṣu bhīṣmo 'smākaṃ pitāmahaḥ /
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 140, 8.2 soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ //
MBh, 1, 145, 29.10 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama /
MBh, 1, 145, 30.1 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana /
MBh, 1, 147, 13.1 athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam /
MBh, 1, 147, 14.1 athavā yāsyase tatra tyaktvā māṃ dvijasattama /
MBh, 1, 158, 15.4 bhukto vāpyathavābhukto rātrāvahani khecara /
MBh, 1, 193, 6.1 athavā drupado rājā mahadbhir vittasaṃcayaiḥ /
MBh, 1, 193, 9.1 athavā kuśalāḥ kecid upāyanipuṇā narāḥ /
MBh, 1, 193, 10.2 athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām //
MBh, 1, 193, 16.1 athavā darśanīyābhiḥ pramadābhir vilobhyatām /
MBh, 1, 215, 11.37 athavāhaṃ parityakto bhavadbhir dveṣakāraṇāt /
MBh, 3, 9, 11.1 athavā jāyamānasya yacchīlam anujāyate /
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 33, 43.1 athavā siddhir eva syān mahimā tu tathaiva te /
MBh, 3, 34, 18.1 athavā vayam evaitān nihatya bharatarṣabha /
MBh, 3, 43, 17.2 draṣṭuṃ vāpyathavā spraṣṭum āroḍhuṃ kuta eva tu //
MBh, 3, 47, 3.2 vāneyam athavā kṛṣṭam etad ākhyātu me bhavān //
MBh, 3, 70, 15.1 pratīkṣasva muhūrtaṃ tvam athavā tvarate bhavān /
MBh, 3, 181, 6.1 athavā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara /
MBh, 3, 181, 6.2 iha vā kṛtam anveti paradehe 'thavā punaḥ //
MBh, 3, 228, 11.1 athavā sāyudhā vīrā manyunābhipariplutāḥ /
MBh, 3, 228, 15.1 athavā madvacaḥ śrutvā tatra yattā bhaviṣyatha /
MBh, 3, 228, 16.1 athavā sainikāḥ kecid apakuryur yudhiṣṭhire /
MBh, 3, 298, 3.1 vasūnāṃ vā bhavān eko rudrāṇām athavā bhavān /
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ //
MBh, 3, 298, 5.2 sa bhavān suhṛd asmākam athavā naḥ pitā bhavān //
MBh, 4, 10, 13.2 tathāgataṃ tatra na jajñire janā bahiścarā vāpyathavāntarecarāḥ //
MBh, 4, 25, 16.2 athavā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 4, 29, 10.1 athavā gosahasrāṇi bahūni ca śubhāni ca /
MBh, 4, 42, 13.1 athavā tān upāyāto matsyo jānapadaiḥ saha /
MBh, 4, 44, 13.1 athavā kuñjaraṃ mattam eka eva caran vane /
MBh, 4, 63, 35.2 athavā manyase rājan dīvyāva yadi rocate //
MBh, 5, 70, 66.1 athavā mūlaghātena dviṣatāṃ madhusūdana /
MBh, 5, 76, 17.1 athavā manyase jyāyān vadhasteṣām anantaram /
MBh, 5, 106, 2.1 pūrvāṃ vā dakṣiṇāṃ vāham athavā paścimāṃ diśam /
MBh, 5, 141, 46.1 athavā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam /
MBh, 5, 157, 12.2 athavā nihato 'smābhir vīralokaṃ gamiṣyasi //
MBh, 5, 169, 11.2 yotsyāmi jayam ākāṅkṣann athavā nidhanaṃ raṇe //
MBh, 5, 176, 7.1 bhīṣme vā kuruśārdūle śālvarāje 'thavā punaḥ /
MBh, 5, 176, 34.1 athavā te matistatra rājaputri nivartate /
MBh, 6, BhaGī 6, 42.1 athavā yogināmeva kule bhavati dhīmatām /
MBh, 6, BhaGī 10, 42.1 athavā bahunaitena kiṃ jñātena tavārjuna /
MBh, 6, 72, 23.1 athavā pāṇḍavārthāya devāstatra samāgatāḥ /
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 6, 103, 37.1 athavā phalgunasyaiṣa bhāraḥ parimito raṇe /
MBh, 7, 11, 11.1 athavā bharataśreṣṭha nirjitya yudhi pāṇḍavān /
MBh, 7, 17, 6.1 athavā harṣakālo 'yaṃ traigartānām asaṃśayam /
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 50, 48.1 athavā matprasūtaśca svasrīyo mādhavasya ca /
MBh, 7, 52, 6.1 athavā stha pratibalāstrātuṃ māṃ kṣatriyarṣabhāḥ /
MBh, 7, 157, 21.1 athavā nihate pārthe pāṇḍuṣvanyatamaṃ tataḥ /
MBh, 7, 169, 58.1 athavā phalgunaḥ sarvān vārayiṣyati saṃyuge /
MBh, 8, 46, 22.1 ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ /
MBh, 8, 50, 19.1 yathādya samare karṇaṃ haniṣyāmi hato 'thavā /
MBh, 8, 57, 36.2 kṛtārtho vā bhaviṣyāmi hatvā tāv athavā hataḥ //
MBh, 9, 2, 25.1 athavā sarva evaite pāṇḍavasyānuyāyibhiḥ /
MBh, 9, 31, 13.2 phalgunād vāsudevād vā pāñcālebhyo 'thavā punaḥ //
MBh, 12, 9, 3.2 athavā necchasi praṣṭum apṛcchann api me śṛṇu //
MBh, 12, 9, 12.1 athavaiko 'ham ekāham ekaikasmin vanaspatau /
MBh, 12, 13, 10.1 athavā vasato rājan vane vanyena jīvataḥ /
MBh, 12, 16, 16.2 athavā te svabhāvo 'yaṃ yena pārthiva kṛṣyase //
MBh, 12, 32, 14.1 athavā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam /
MBh, 12, 32, 16.1 athavā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ /
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 36, 46.1 athavā te ghṛṇā kācit prāyaścittaṃ cariṣyasi /
MBh, 12, 90, 17.2 ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ /
MBh, 12, 103, 21.1 athavā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ /
MBh, 12, 136, 98.1 athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi /
MBh, 12, 150, 10.1 kiṃ nu te mārutastāta prītimān athavā suhṛt /
MBh, 12, 150, 19.1 bandhutvād athavā sakhyācchalmale nātra saṃśayaḥ /
MBh, 12, 159, 47.1 athavā śiśnavṛṣaṇāvādāyāñjalinā svayam /
MBh, 12, 192, 125.1 athavecchati rāgātmā sarvaṃ tad adhitiṣṭhati /
MBh, 12, 192, 126.1 athavā vīkṣate lokān sarvānnirayasaṃsthitān /
MBh, 12, 193, 2.1 athavā tau gatau tatra yad etat kīrtitaṃ tvayā /
MBh, 12, 205, 30.1 athavā mantravad brūyur māṃsādānāṃ yajuṣkṛtam /
MBh, 12, 208, 4.1 athavā manasaḥ saṅgaṃ paśyed bhūtānukampayā /
MBh, 12, 208, 20.1 athavā na pravarteta yogatantrair upakramet /
MBh, 12, 220, 14.1 daitya na vyathase śauryād athavā vṛddhasevayā /
MBh, 12, 235, 24.2 yatendriyāṇām athavā gatir eṣā vidhīyate //
MBh, 12, 269, 13.1 śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām /
MBh, 12, 270, 32.1 kasmād bhūtāni jīvanti pravartante 'thavā punaḥ /
MBh, 12, 293, 20.1 athavānantarakṛtaṃ kiṃcid eva nidarśanam /
MBh, 12, 308, 165.2 athavā śrutasaṃkāśaṃ śrutam anyacchrutaṃ tvayā //
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 39, 2.3 striyo vā teṣu rajyante virajyante 'thavā punaḥ //
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 116, 62.1 athavā māsam apyekaṃ sarvamāṃsānyabhakṣayan /
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 12, 7.1 athavā te svabhāvo 'yaṃ yena pārthāvakṛṣyase /
MBh, 14, 13, 7.1 athavā vasataḥ pārtha vane vanyena jīvataḥ /
MBh, 14, 46, 17.1 gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ /
MBh, 14, 68, 9.1 athavā dharmarājñāham anujñātā mahābhuja /
MBh, 14, 68, 10.1 athavā durmaraṃ tāta yad idaṃ me sahasradhā /