Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 26.1 athavā vāsudevastvamanya īdṛkkathaṃ bhavet /
MPur, 11, 16.1 maurkhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ /
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 15, 31.1 sarveṣāṃ rājataṃ pātramathavā rajatānvitam /
MPur, 15, 32.2 agnyabhāve'pi viprasya prāṇāv api jale'thavā //
MPur, 17, 21.2 rājatair bhājanaireṣāmathavā rajatānvitaiḥ //
MPur, 30, 15.3 jighṛkṣurvāri yatkiṃcidathavā mṛgalipsayā //
MPur, 57, 4.2 athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate //
MPur, 58, 50.1 tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā /
MPur, 61, 49.2 yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit //
MPur, 62, 38.1 nārī vā kurute yā tu kumārī vidhavāthavā /
MPur, 66, 5.1 athavādityavāreṇa grahatārābalena ca /
MPur, 67, 19.2 vastrapaṭṭe'thavā padme pañcaratnasamanvitān //
MPur, 68, 14.3 athavā śuklasaptamyāmetatsarvaṃ praśasyate //
MPur, 69, 2.3 svalpena tapasā deva bhavenmokṣo'thavā nṛṇām //
MPur, 69, 29.1 naiyagrodhaṃ dantakāṣṭhamathavā khādiraṃ budhaḥ /
MPur, 69, 60.1 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī /
MPur, 73, 2.1 rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ /
MPur, 82, 25.1 ayane viṣuve puṇye vyatīpāte'thavā punaḥ /
MPur, 83, 37.1 gāśca dadyāccaturviṃśatyathavā daśa nārada /
MPur, 93, 63.1 sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ /
MPur, 93, 63.2 suvarṇamathavā dadyādgururvā yena tuṣyati /
MPur, 93, 105.1 athavā ṛtvijau śāntau dvāveva śrutikovidau /
MPur, 96, 2.2 dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā /
MPur, 98, 9.2 vatsarānte'thavā kuryātsarvaṃ dvādaśadhā naraḥ //
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 101, 53.1 māghe māse'thavā caitre guḍadhenuprado bhavet /
MPur, 105, 8.1 deśastho yadi vāraṇye videśastho'thavā gṛhe /
MPur, 154, 45.1 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate /