Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 18.2 kākinyabhāve taruṇī surūpānyāthavā bhavet //
ĀK, 1, 4, 28.2 abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate //
ĀK, 1, 4, 53.1 athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ /
ĀK, 1, 4, 94.2 athavā vajravaikrāntasparśād abhrādikaṃ caret //
ĀK, 1, 4, 99.1 saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 101.1 saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 103.2 saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā //
ĀK, 1, 4, 115.1 tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 138.2 athavā kharamañjaryāstiktaśākasya vā priye //
ĀK, 1, 4, 140.2 etadabhraṃ caretsūtaḥ samukho nirmukho'thavā //
ĀK, 1, 4, 260.1 athavā bhasmayedvaṅgaṃ tālaśaṅkhābhrapāradaiḥ /
ĀK, 1, 4, 261.2 athavā mārayecchulbamūrdhvādho gandhakaṃ samam //
ĀK, 1, 4, 262.2 athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam //
ĀK, 1, 6, 22.1 athavā tintriṇīkṣārasalilaṃ palamātrakam /
ĀK, 1, 6, 60.1 athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 61.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 10, 19.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 29.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 12, 109.2 bhakṣayedathavā tasya phalamekaṃ yathocitam //
ĀK, 1, 15, 5.2 dhātrīphalena saptāhaṃ bhāvayetpayasāthavā //
ĀK, 1, 15, 108.1 garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 152.1 saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram /
ĀK, 1, 15, 164.2 kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā //
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 15, 276.1 daśāhamathavā triṃśatṣaṣṭirvā navatistathā /
ĀK, 1, 15, 393.1 sevyā niṣkapramāṇena prātaḥ sāyantane'thavā /
ĀK, 1, 15, 422.1 ajamodayutā vāpi niśārajoyutāthavā /
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //
ĀK, 1, 15, 590.2 athavairaṇḍavattailaṃ prayatnena samāharet //
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 17, 26.1 hanyācchīghraṃ vātarogamathavāsyasthabheṣajaiḥ /
ĀK, 1, 17, 27.2 jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi //
ĀK, 1, 17, 77.1 nikṣipedathavā sārdrasikatātalpaśobhite /
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 112.2 pañcasāraṃ ca rāgaṃ ca ṣāḍavaṃ cāthavā hitam //
ĀK, 1, 19, 133.1 madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā /
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
ĀK, 1, 19, 155.1 ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 151.1 vandhyākande'thavā kṣīrakande vā sūraṇodbhave /
ĀK, 1, 23, 166.2 kṣīrakande'thavā vandhyākande vā kuḍuhuñcije //
ĀK, 1, 23, 191.2 athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam //
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
ĀK, 1, 23, 399.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
ĀK, 1, 23, 439.2 athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet //
ĀK, 1, 23, 461.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
ĀK, 1, 23, 495.2 āyase tāmrapātre vā kāntalohamaye'thavā //
ĀK, 1, 23, 497.2 athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam //
ĀK, 1, 23, 504.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
ĀK, 1, 23, 505.2 athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā //
ĀK, 1, 23, 513.2 athavā rasakarṣaikaṃ tajjalena tu marditam //
ĀK, 1, 24, 139.1 athavā cūrṇabaddhastu vidhyeddaśaguṇottaram /
ĀK, 1, 24, 141.2 athavā sārayitvā tu samena samasūtakam //
ĀK, 1, 24, 145.2 athavā tārapiṣṭiṃ ca samasūtena kārayet //
ĀK, 1, 26, 243.1 athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
ĀK, 2, 1, 248.1 athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /
ĀK, 2, 1, 324.2 eraṇḍabījataile vā tilataile'thavā ghṛte //
ĀK, 2, 2, 23.1 mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit /
ĀK, 2, 2, 31.2 athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām //
ĀK, 2, 2, 32.2 athavā mṛtavajreṇa yoginyaṃśavilepitam //
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 4, 23.1 jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 4, 48.1 athavā māritaṃ tāmram amlenaikena mardayet /
ĀK, 2, 6, 28.2 athavā nāgapatrāṇi cūrṇaliptāni kharpare //