Occurrences

Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Mānavagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasikasaṃjīvanī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Gopathabrāhmaṇa
GB, 1, 3, 20, 7.0 athavā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha //
GB, 1, 3, 20, 9.0 athavā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha //
GB, 1, 3, 20, 18.0 athavā upeṣyāmo nopeṣyāmahā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 12, 2.1 athavāto hiṅkārasyaiva /
Mānavagṛhyasūtra
MānGS, 1, 9, 4.1 na jīvatpitṛko 'rghyaṃ pratigṛhṇīyād iti śrutir athavā pratigṛhṇīyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 17, 3.2 putro bhrātāthavā patnī śiṣyo vāsya baliṃ haret //
Ṛgvidhāna
ṚgVidh, 1, 4, 1.2 ā sahasrād ā śatād vā daśāntam athavā japet //
ṚgVidh, 1, 4, 2.1 oṃkāraṃ vyāhṛtīs tisraḥ sāvitrīm athavāyutam /
Buddhacarita
BCar, 9, 46.1 lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta /
BCar, 9, 46.2 lobhātsa mohādathavā bhayena saṃtyajya kāmān punarādadīta //
BCar, 11, 63.1 ato yuvā vā sthaviro 'thavā śiśustathā tvarāvāniha kartumarhati /
Carakasaṃhitā
Ca, Sū., 6, 29.1 madyamalpaṃ na vā peyamathavā subahūdakam /
Ca, Sū., 15, 18.2 anena vidhinā rājā rājamātro 'thavā punaḥ /
Ca, Sū., 16, 24.2 tailaṃ madhurakaiḥ siddham athavāpyanuvāsanam //
Ca, Sū., 17, 61.2 praṇāśayati saṃjñāṃ ca vepayatyathavā naram //
Ca, Sū., 24, 35.1 nīlaṃ vā yadi vā kṛṣṇamākāśamathavāruṇam /
Ca, Sū., 26, 83.0 tanniśamyātreyavacanamanu bhadrakāpyo 'gniveśam uvāca sarvāneva matsyān payasā sahābhyavahared anyatraikasmāc cilicimāt sa punaḥ śakalī lohitanayanaḥ sarvato lohitarājī rohitākāraḥ prāyo bhūmau carati taṃ cet payasā sahābhyavaharenniḥsaṃśayaṃ śoṇitajānāṃ vibandhajānāṃ ca vyādhīnāmanyatamamathavā maraṇaṃ prāpnuyāditi //
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Ca, Sū., 26, 84.3 na pauṣkaraṃ rohiṇīkaṃ śākaṃ kapotān vā sarṣapatailabhraṣṭān madhupayobhyāṃ sahābhyavaharet tanmūlaṃ hi śoṇitābhiṣyandadhamanīpravicayāpasmāraśaṅkhakagalagaṇḍarohiṇīnām anyatamaṃ prāpnotyathavā maraṇamiti /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Nid., 2, 24.1 yat kṛṣṇamathavā nīlaṃ yadvā śakradhanuṣprabham /
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Nid., 4, 4.2 yadā hyete trayo nidānādiviśeṣāḥ parasparaṃ nānubadhnantyathavā kālaprakarṣād abalīyāṃso 'thavānubadhnanti na tadā vikārābhinirvṛttiḥ cirādvāpyabhinirvartante tanavo vā bhavantyayathoktasarvaliṅgā vā viparyaye viparītāḥ iti sarvavikāravighātabhāvābhāvaprativiśeṣābhinirvṛttihetur bhavatyuktaḥ //
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 8.2 kṣetrajñaḥ kṣetram athavā kiṃ pūrvam iti saṃśayaḥ //
Ca, Śār., 1, 22.2 kalpyate manasā tūrdhvaṃ guṇato doṣato'thavā //
Ca, Śār., 2, 5.2 garbhaṃ cirādvindati saprajāpi bhūtvāthavā naśyati kena garbhaḥ //
Ca, Śār., 2, 9.1 tadagnisūryaśramaśokarogair uṣṇānnapānairathavā pravṛttam /
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 8, 29.2 udāvarto hyupekṣitaḥ sahasā sagarbhāṃ garbhiṇīṃ garbham athavātipātayet /
Ca, Indr., 2, 11.1 samāsenāśubhān gandhānekatvenāthavā punaḥ /
Ca, Indr., 8, 14.2 śyāvā śuṣkāthavā śūnā pretajihvā nisarpiṇī //
Ca, Indr., 8, 16.2 bhavatyāyuḥkṣaye krūramathavāpi bhavenmṛdu //
Ca, Indr., 12, 10.1 muktakeśe 'thavā nagne rudatyaprayate 'thavā /
Ca, Indr., 12, 10.1 muktakeśe 'thavā nagne rudatyaprayate 'thavā /
Ca, Indr., 12, 13.1 kathayatyapraśastāni cintayatyathavā punaḥ /
Ca, Indr., 12, 15.1 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak /
Ca, Indr., 12, 24.1 tatpūrvamabhito vākyaṃ vākyakāle 'thavā punaḥ /
Ca, Indr., 12, 63.2 āturasya bhavedduḥkhamathavānyasya kasyacit //
Ca, Cik., 3, 229.1 kṣaudrāmbunā rasenekṣorathavā lavaṇāmbunā /
Ca, Cik., 3, 336.1 athavāpi parīpākaṃ dhātuṣveva kramānmalāḥ /
Ca, Cik., 4, 46.2 masūrapṛśniparṇyorvā sthirāmudgarase 'thavā //
Ca, Cik., 4, 51.2 siddhaṃ vidārigandhādyairathavā śṛtaśītalam //
Ca, Cik., 4, 87.2 kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca //
Ca, Cik., 5, 81.2 prāgbhaktamathavā peyaṃ madyenoṣṇodakena vā //
Ca, Cik., 5, 138.1 pariveṣṭya pradīptāṃstu balvajānathavā kuśān /
Ca, Cik., 2, 3, 4.1 rohiṇīmathavā kṛṣṇām ūrdhvaśṛṅgīm adāruṇām /
Lalitavistara
LalVis, 11, 21.2 yathā śakro 'thavā brahmā śriyā tejena śobhate //
Mahābhārata
MBh, 1, 33, 16.1 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati /
MBh, 1, 33, 24.1 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ /
MBh, 1, 41, 11.1 athavāpi samagreṇa tarantu tapasā mama /
MBh, 1, 41, 28.1 tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat /
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 76, 14.3 jighṛkṣur vārijaṃ kiṃcid athavā mṛgalipsayā //
MBh, 1, 107, 37.34 yadi satyaṃ tapastaptaṃ dattaṃ vāpyathavā hutam /
MBh, 1, 134, 18.20 athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ /
MBh, 1, 134, 22.3 athavāpīha dagdheṣu bhīṣmo 'smākaṃ pitāmahaḥ /
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
MBh, 1, 140, 8.2 soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ //
MBh, 1, 145, 29.10 athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama /
MBh, 1, 145, 30.1 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃcana /
MBh, 1, 147, 13.1 athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam /
MBh, 1, 147, 14.1 athavā yāsyase tatra tyaktvā māṃ dvijasattama /
MBh, 1, 158, 15.4 bhukto vāpyathavābhukto rātrāvahani khecara /
MBh, 1, 193, 6.1 athavā drupado rājā mahadbhir vittasaṃcayaiḥ /
MBh, 1, 193, 9.1 athavā kuśalāḥ kecid upāyanipuṇā narāḥ /
MBh, 1, 193, 10.2 athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām //
MBh, 1, 193, 16.1 athavā darśanīyābhiḥ pramadābhir vilobhyatām /
MBh, 1, 215, 11.37 athavāhaṃ parityakto bhavadbhir dveṣakāraṇāt /
MBh, 3, 9, 11.1 athavā jāyamānasya yacchīlam anujāyate /
MBh, 3, 10, 8.3 mānuṣeṣvathavā goṣu naitad alpaṃ bhaviṣyati //
MBh, 3, 33, 43.1 athavā siddhir eva syān mahimā tu tathaiva te /
MBh, 3, 34, 18.1 athavā vayam evaitān nihatya bharatarṣabha /
MBh, 3, 43, 17.2 draṣṭuṃ vāpyathavā spraṣṭum āroḍhuṃ kuta eva tu //
MBh, 3, 47, 3.2 vāneyam athavā kṛṣṭam etad ākhyātu me bhavān //
MBh, 3, 70, 15.1 pratīkṣasva muhūrtaṃ tvam athavā tvarate bhavān /
MBh, 3, 181, 6.1 athavā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara /
MBh, 3, 181, 6.2 iha vā kṛtam anveti paradehe 'thavā punaḥ //
MBh, 3, 228, 11.1 athavā sāyudhā vīrā manyunābhipariplutāḥ /
MBh, 3, 228, 15.1 athavā madvacaḥ śrutvā tatra yattā bhaviṣyatha /
MBh, 3, 228, 16.1 athavā sainikāḥ kecid apakuryur yudhiṣṭhire /
MBh, 3, 298, 3.1 vasūnāṃ vā bhavān eko rudrāṇām athavā bhavān /
MBh, 3, 298, 3.2 athavā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ //
MBh, 3, 298, 5.2 sa bhavān suhṛd asmākam athavā naḥ pitā bhavān //
MBh, 4, 10, 13.2 tathāgataṃ tatra na jajñire janā bahiścarā vāpyathavāntarecarāḥ //
MBh, 4, 25, 16.2 athavā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 4, 29, 10.1 athavā gosahasrāṇi bahūni ca śubhāni ca /
MBh, 4, 42, 13.1 athavā tān upāyāto matsyo jānapadaiḥ saha /
MBh, 4, 44, 13.1 athavā kuñjaraṃ mattam eka eva caran vane /
MBh, 4, 63, 35.2 athavā manyase rājan dīvyāva yadi rocate //
MBh, 5, 70, 66.1 athavā mūlaghātena dviṣatāṃ madhusūdana /
MBh, 5, 76, 17.1 athavā manyase jyāyān vadhasteṣām anantaram /
MBh, 5, 106, 2.1 pūrvāṃ vā dakṣiṇāṃ vāham athavā paścimāṃ diśam /
MBh, 5, 141, 46.1 athavā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam /
MBh, 5, 157, 12.2 athavā nihato 'smābhir vīralokaṃ gamiṣyasi //
MBh, 5, 169, 11.2 yotsyāmi jayam ākāṅkṣann athavā nidhanaṃ raṇe //
MBh, 5, 176, 7.1 bhīṣme vā kuruśārdūle śālvarāje 'thavā punaḥ /
MBh, 5, 176, 34.1 athavā te matistatra rājaputri nivartate /
MBh, 6, BhaGī 6, 42.1 athavā yogināmeva kule bhavati dhīmatām /
MBh, 6, BhaGī 10, 42.1 athavā bahunaitena kiṃ jñātena tavārjuna /
MBh, 6, 72, 23.1 athavā pāṇḍavārthāya devāstatra samāgatāḥ /
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 6, 103, 37.1 athavā phalgunasyaiṣa bhāraḥ parimito raṇe /
MBh, 7, 11, 11.1 athavā bharataśreṣṭha nirjitya yudhi pāṇḍavān /
MBh, 7, 17, 6.1 athavā harṣakālo 'yaṃ traigartānām asaṃśayam /
MBh, 7, 41, 10.1 kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam athavā tapaḥ /
MBh, 7, 50, 48.1 athavā matprasūtaśca svasrīyo mādhavasya ca /
MBh, 7, 52, 6.1 athavā stha pratibalāstrātuṃ māṃ kṣatriyarṣabhāḥ /
MBh, 7, 157, 21.1 athavā nihate pārthe pāṇḍuṣvanyatamaṃ tataḥ /
MBh, 7, 169, 58.1 athavā phalgunaḥ sarvān vārayiṣyati saṃyuge /
MBh, 8, 46, 22.1 ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ /
MBh, 8, 50, 19.1 yathādya samare karṇaṃ haniṣyāmi hato 'thavā /
MBh, 8, 57, 36.2 kṛtārtho vā bhaviṣyāmi hatvā tāv athavā hataḥ //
MBh, 9, 2, 25.1 athavā sarva evaite pāṇḍavasyānuyāyibhiḥ /
MBh, 9, 31, 13.2 phalgunād vāsudevād vā pāñcālebhyo 'thavā punaḥ //
MBh, 12, 9, 3.2 athavā necchasi praṣṭum apṛcchann api me śṛṇu //
MBh, 12, 9, 12.1 athavaiko 'ham ekāham ekaikasmin vanaspatau /
MBh, 12, 13, 10.1 athavā vasato rājan vane vanyena jīvataḥ /
MBh, 12, 16, 16.2 athavā te svabhāvo 'yaṃ yena pārthiva kṛṣyase //
MBh, 12, 32, 14.1 athavā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam /
MBh, 12, 32, 16.1 athavā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ /
MBh, 12, 36, 45.2 trāṇārthaṃ vā vadhenaiṣām athavā nṛpakarmaṇā //
MBh, 12, 36, 46.1 athavā te ghṛṇā kācit prāyaścittaṃ cariṣyasi /
MBh, 12, 90, 17.2 ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ /
MBh, 12, 103, 21.1 athavā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ /
MBh, 12, 136, 98.1 athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi /
MBh, 12, 150, 10.1 kiṃ nu te mārutastāta prītimān athavā suhṛt /
MBh, 12, 150, 19.1 bandhutvād athavā sakhyācchalmale nātra saṃśayaḥ /
MBh, 12, 159, 47.1 athavā śiśnavṛṣaṇāvādāyāñjalinā svayam /
MBh, 12, 192, 125.1 athavecchati rāgātmā sarvaṃ tad adhitiṣṭhati /
MBh, 12, 192, 126.1 athavā vīkṣate lokān sarvānnirayasaṃsthitān /
MBh, 12, 193, 2.1 athavā tau gatau tatra yad etat kīrtitaṃ tvayā /
MBh, 12, 205, 30.1 athavā mantravad brūyur māṃsādānāṃ yajuṣkṛtam /
MBh, 12, 208, 4.1 athavā manasaḥ saṅgaṃ paśyed bhūtānukampayā /
MBh, 12, 208, 20.1 athavā na pravarteta yogatantrair upakramet /
MBh, 12, 220, 14.1 daitya na vyathase śauryād athavā vṛddhasevayā /
MBh, 12, 235, 24.2 yatendriyāṇām athavā gatir eṣā vidhīyate //
MBh, 12, 269, 13.1 śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām /
MBh, 12, 270, 32.1 kasmād bhūtāni jīvanti pravartante 'thavā punaḥ /
MBh, 12, 293, 20.1 athavānantarakṛtaṃ kiṃcid eva nidarśanam /
MBh, 12, 308, 165.2 athavā śrutasaṃkāśaṃ śrutam anyacchrutaṃ tvayā //
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 13, 5, 10.1 athavā nātra citraṃ hītyabhavad vāsavasya tu /
MBh, 13, 39, 2.3 striyo vā teṣu rajyante virajyante 'thavā punaḥ //
MBh, 13, 107, 72.2 prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ //
MBh, 13, 116, 62.1 athavā māsam apyekaṃ sarvamāṃsānyabhakṣayan /
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 12, 7.1 athavā te svabhāvo 'yaṃ yena pārthāvakṛṣyase /
MBh, 14, 13, 7.1 athavā vasataḥ pārtha vane vanyena jīvataḥ /
MBh, 14, 46, 17.1 gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ /
MBh, 14, 68, 9.1 athavā dharmarājñāham anujñātā mahābhuja /
MBh, 14, 68, 10.1 athavā durmaraṃ tāta yad idaṃ me sahasradhā /
Manusmṛti
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 8, 402.1 pañcarātre pañcarātre pakṣe pakṣe 'thavā gate /
Rāmāyaṇa
Rām, Ay, 11, 10.2 athavā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām /
Rām, Ay, 63, 15.2 ahaṃ rāmo 'thavā rājā lakṣmaṇo vā mariṣyati //
Rām, Ay, 67, 14.1 athavā me bhavec chaktir yogair buddhibalena vā /
Rām, Ay, 69, 9.1 athavā svayam evāhaṃ sumitrānucarā sukham /
Rām, Ay, 94, 18.2 athavāpyayutāny eva nāsti teṣu sahāyatā //
Rām, Ay, 98, 68.1 athavā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ /
Rām, Ār, 41, 45.2 aham enaṃ vadhiṣyāmi grahīṣyāmy athavā mṛgam //
Rām, Ār, 43, 33.2 ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ //
Rām, Ār, 69, 4.1 tān āruhyāthavā bhūmau pātayitvā ca tān balāt /
Rām, Su, 11, 8.1 athavā hriyamāṇāyāḥ pathi siddhaniṣevite /
Rām, Su, 11, 15.1 athavā nihitā manye rāvaṇasya niveśane /
Rām, Su, 11, 50.1 athavainaṃ samutkṣipya uparyupari sāgaram /
Rām, Su, 19, 30.1 giriṃ kuberasya gato 'thavālayaṃ sabhāṃ gato vā varuṇasya rājñaḥ /
Rām, Su, 24, 44.1 athavā nyastaśastrau tau vane mūlaphalāśanau /
Rām, Su, 24, 45.1 athavā rākṣasendreṇa rāvaṇena durātmanā /
Rām, Su, 35, 21.1 athavā mocayiṣyāmi tām adyaiva hi rākṣasāt /
Rām, Su, 35, 54.1 athavā yudhyamānasya pateyaṃ vimukhasya te /
Rām, Su, 35, 58.1 athavādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām /
Rām, Su, 40, 18.2 athavā kaḥ śramastasya saiva tenābhirakṣitā //
Rām, Su, 48, 9.1 athavā yannimittaste praveśo rāvaṇālaye //
Rām, Su, 51, 31.1 athavā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā /
Rām, Su, 53, 18.1 athavā cārusarvāṅgī rakṣitā svena tejasā /
Rām, Yu, 36, 33.1 athavā rakṣyatāṃ rāmo yāvat saṃjñāviparyayaḥ /
Rām, Yu, 48, 58.1 athavā dhruvam anyebhyo bhayaṃ param upasthitam /
Rām, Yu, 51, 41.1 athavā tyaktaśastrasya mṛdgatastarasā ripūn /
Rām, Yu, 55, 58.1 athavā svayam apyeṣa mokṣaṃ prāpsyati pārthivaḥ /
Rām, Yu, 59, 53.1 athavā tvaṃ pratiṣṭabdho na nivartitum icchasi /
Rām, Yu, 70, 22.1 athavā vihitenāyaṃ hanyate hanti vā param /
Rām, Yu, 70, 25.1 athavā durbalaḥ klībo balaṃ dharmo 'nuvartate /
Rām, Yu, 80, 44.1 athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 81, 5.1 athavāhaṃ śarais tīkṣṇair bhinnagātraṃ mahāraṇe /
Rām, Utt, 34, 9.1 athavā tvarase martuṃ gaccha dakṣiṇasāgaram /
Rām, Utt, 54, 8.2 bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ //
Saundarānanda
SaundĀ, 8, 49.1 athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te /
Abhidharmakośa
AbhidhKo, 1, 23.2 dūrāśutaravṛttyānyat yathāsthānaṃ kramo'thavā //
Agnipurāṇa
AgniPur, 9, 14.2 athavā te tvarā kācit pṛṣṭhamāruha me śubhe //
AgniPur, 248, 15.2 athavā dakṣiṇaṃ jānu kubjaṃ bhavati niścalaṃ //
AgniPur, 248, 20.1 vaiśākhe yadi vā jāte sthitau vāpyathavāyatau /
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 47.2 kimidamathavā satyaṃ mugdhe tvayā hi viniścitaṃ yad abhirucitaṃ tan me kṛtvā priye sukhamāsyatām //
AmaruŚ, 1, 60.2 ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.2 madhyandine 'rkatāpārtaḥ svapyād dhārāgṛhe 'thavā //
AHS, Sū., 18, 19.1 aṅgulībhyām anāyasto nālena mṛdunāthavā /
AHS, Sū., 20, 19.2 uṣṇāmbutaptaṃ bhaiṣajyaṃ praṇāḍyā picunāthavā //
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 22, 6.1 gaṇḍūṣadhāraṇe nityaṃ tailaṃ māṃsaraso 'thavā /
AHS, Sū., 22, 7.1 viṣe kṣārāgnidagdhe ca sarpir dhāryaṃ payo 'thavā /
AHS, Sū., 22, 11.2 kaphapūrṇāsyatā yāvat sravadghrāṇākṣatāthavā //
AHS, Sū., 23, 20.1 atyudrikte balāse tu lekhanīye 'thavā gade /
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 30, 27.1 kṣārasādhye gade chinne likhite srāvite 'thavā /
AHS, Śār., 1, 13.2 pāyayet sarpirathavā vipakvam asanādibhiḥ //
AHS, Śār., 1, 38.2 puṣye puruṣakaṃ haimaṃ rājataṃ vāthavāyasam //
AHS, Śār., 1, 49.2 dvitīye māsi kalalād ghanaḥ peśyathavārbudam //
AHS, Śār., 1, 98.1 hitā yavāgūḥ snehāḍhyā sātmyataḥ payasāthavā /
AHS, Śār., 2, 1.3 garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'thavā /
AHS, Śār., 2, 1.4 puṣpe dṛṣṭe 'thavā śūle bāhyāntaḥ snigdhaśītalam //
AHS, Śār., 2, 15.2 śokopavāsarūkṣādyairathavā yonyatisravāt //
AHS, Śār., 2, 60.2 athavā yaṣṭimadhukanāgarāmaradārubhiḥ //
AHS, Śār., 2, 62.2 ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā //
AHS, Śār., 5, 82.2 karburaḥ prasravan dhātūn niṣpurīṣo 'thavātiviṭ //
AHS, Śār., 6, 7.2 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak //
AHS, Śār., 6, 16.1 tat sarvam abhito vākyaṃ vākyakāle 'thavā punaḥ /
AHS, Nidānasthāna, 2, 15.2 kaṣāyāsyatvam athavā malānām apravartanam //
AHS, Nidānasthāna, 2, 35.2 tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu vā //
AHS, Nidānasthāna, 7, 16.2 sādo 'ṅge netrayoḥ śophaḥ śakṛdbhedo 'thavā grahaḥ //
AHS, Nidānasthāna, 9, 14.2 aśmarī mahatī ślakṣṇā madhuvarṇāthavā sitā //
AHS, Nidānasthāna, 9, 26.1 mūtram alpālpam athavā vimuñcati śakṛt sṛjan /
AHS, Nidānasthāna, 9, 29.2 ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'thavā maṇau //
AHS, Nidānasthāna, 10, 19.1 kruddhe dhātukṣayād vāyau doṣāvṛtapathe 'thavā /
AHS, Nidānasthāna, 11, 37.1 vātolbaṇās tasya malāḥ pṛthak kruddhā dviśo 'thavā /
AHS, Nidānasthāna, 15, 30.1 karoti vivṛtāsyatvam athavā saṃvṛtāsyatām /
AHS, Cikitsitasthāna, 1, 39.2 kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā //
AHS, Cikitsitasthāna, 1, 43.2 doṣe 'thavātinicite tandrāstaimityakāriṇi //
AHS, Cikitsitasthāna, 1, 52.1 athavā pippalīmūlaguḍūcīviśvabheṣajam /
AHS, Cikitsitasthāna, 1, 54.1 athavā vṛṣagāṅgeyīśṛṅgaveradurālabhāḥ /
AHS, Cikitsitasthāna, 1, 80.2 yathocite 'thavā kāle deśasātmyānurodhataḥ //
AHS, Cikitsitasthāna, 1, 159.1 sevitvā tadahaḥ svapyād athavā punarullikhet /
AHS, Cikitsitasthāna, 2, 38.1 pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā /
AHS, Cikitsitasthāna, 3, 17.2 athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam //
AHS, Cikitsitasthāna, 3, 40.2 lihyād vā cūrṇam eteṣāṃ kaṣāyam athavā pibet //
AHS, Cikitsitasthāna, 3, 54.1 athavā dīpyakatrivṛdviśālāghanapauṣkaram /
AHS, Cikitsitasthāna, 4, 28.2 daśamūlasya vā kvātham athavā devadāruṇaḥ //
AHS, Cikitsitasthāna, 4, 38.2 samadhvekaikaśo lihyād bahuśleṣmāthavā pibet //
AHS, Cikitsitasthāna, 4, 55.2 ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunāthavā //
AHS, Cikitsitasthāna, 5, 13.1 siddhaṃ vā pañcamūlena tāmalakyāthavā jalam /
AHS, Cikitsitasthāna, 6, 81.2 kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā //
AHS, Cikitsitasthāna, 7, 25.2 guḍūcībhadramustānāṃ paṭolasyāthavā rasam //
AHS, Cikitsitasthāna, 8, 13.2 sasneham athavā kṣīraṃ tailaṃ vā vātanāśanam //
AHS, Cikitsitasthāna, 8, 16.1 tailenāhibiḍāloṣṭravarāhavasayāthavā /
AHS, Cikitsitasthāna, 8, 59.2 athavā satrivṛddantīṃ bhakṣayed anulomanīm //
AHS, Cikitsitasthāna, 8, 61.2 sīdhuṃ vā gauḍam athavā sacitrakamahauṣadham //
AHS, Cikitsitasthāna, 8, 86.2 dhānyena dhānyaśuṇṭhībhyāṃ kaṇṭakārikayāthavā //
AHS, Cikitsitasthāna, 8, 117.1 athavā dhātakīlodhrakuṭajatvakphalotpalaiḥ /
AHS, Cikitsitasthāna, 9, 6.2 athavā bilvadhanikāmustanāgaravālakam //
AHS, Cikitsitasthāna, 9, 59.1 athavātiviṣāmūrvāniśendrayavatārkṣyajam /
AHS, Cikitsitasthāna, 9, 80.1 atīsārī pibed yuktaṃ madhunā sitayāthavā /
AHS, Cikitsitasthāna, 9, 105.1 athavā pippalīmūlapippalīdvayacitrakam /
AHS, Cikitsitasthāna, 10, 8.2 uṣṇāmbunā vā tatkalkaṃ nāgaraṃ vāthavābhayām //
AHS, Cikitsitasthāna, 10, 9.1 sasaindhavaṃ vacādiṃ vā tadvan madirayāthavā /
AHS, Cikitsitasthāna, 11, 13.2 satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam //
AHS, Cikitsitasthāna, 12, 11.1 gajāśvagudamuktānām athavā veṇujanmanām /
AHS, Cikitsitasthāna, 13, 21.1 pakvaḥ srotāṃsi sampūrya sa yātyūrdhvam adho 'thavā /
AHS, Cikitsitasthāna, 14, 101.2 ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham //
AHS, Cikitsitasthāna, 14, 117.1 nātigāḍhaṃ parimṛśecchareṇa jvalatāthavā /
AHS, Cikitsitasthāna, 15, 2.2 māsaṃ dvau vāthavā gavyaṃ mūtraṃ māhiṣam eva vā //
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 16, 39.1 vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā /
AHS, Cikitsitasthāna, 17, 2.2 athavā vijayāśuṇṭhīdevadārupunarnavam //
AHS, Cikitsitasthāna, 17, 4.1 athavā gugguluṃ tadvajjatu vā śailasaṃbhavam /
AHS, Cikitsitasthāna, 17, 5.2 takrānupānām athavā tadvad vā guḍanāgaram //
AHS, Cikitsitasthāna, 18, 3.2 virecanaṃ trivṛccūrṇaṃ payasā sarpiṣāthavā //
AHS, Cikitsitasthāna, 18, 18.2 kaphasthānagate sāme pittasthānagate 'thavā //
AHS, Cikitsitasthāna, 18, 25.2 naktamālatvacā śuṣkamūlakaiḥ kalināthavā //
AHS, Cikitsitasthāna, 19, 47.2 guḍāruṣkarajantughnasomarājīkṛtāthavā //
AHS, Cikitsitasthāna, 19, 97.1 yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatair vyāpyate 'sau /
AHS, Cikitsitasthāna, 20, 8.1 mārkavam athavā khāded bhṛṣṭaṃ tailena lohapātrastham /
AHS, Cikitsitasthāna, 21, 40.2 khañjaḥ kuṇiḥ pakṣahataḥ paṅgulo vikalo 'thavā //
AHS, Cikitsitasthāna, 21, 48.1 āḍhyavāte sukhāmbhobhiḥ peyaḥ ṣaḍdharaṇo 'thavā /
AHS, Cikitsitasthāna, 21, 71.1 athavā nataṣaḍgranthāsthirākuṣṭhasurāhvayāt /
AHS, Kalpasiddhisthāna, 1, 8.1 śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpyudake 'thavā /
AHS, Kalpasiddhisthāna, 1, 43.1 phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā /
AHS, Kalpasiddhisthāna, 1, 45.2 pāyayet kauṭajaṃ bījaṃ yuktaṃ kṛśarayāthavā //
AHS, Kalpasiddhisthāna, 4, 66.2 sādhitaṃ pañcamūlena tailaṃ bilvādināthavā //
AHS, Kalpasiddhisthāna, 5, 6.2 yukto 'lpavīryo doṣāḍhye rūkṣe krūrāśaye 'thavā //
AHS, Kalpasiddhisthāna, 5, 28.1 māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām /
AHS, Utt., 1, 10.1 lihyān madhughṛtopetā hemadhātrīrajo 'thavā /
AHS, Utt., 2, 10.1 athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam /
AHS, Utt., 2, 14.2 athavā triphalāmustabhūnimbakaṭurohiṇīḥ //
AHS, Utt., 2, 19.2 athavātiviṣāmustaṣaḍgranthāpañcakolakam //
AHS, Utt., 2, 24.2 niśādiṃ vāthavā mādrīpāṭhātiktāghanāmayān //
AHS, Utt., 2, 74.1 suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ /
AHS, Utt., 2, 74.2 śārivāśaṅkhanābhibhyām asanasya tvacāthavā //
AHS, Utt., 3, 25.2 vepathur matsyagandhatvam athavā sāmlagandhatā //
AHS, Utt., 4, 3.2 hetus tadanuṣaktau tu sadyaḥ pūrvakṛto 'thavā //
AHS, Utt., 5, 6.1 purāṇam athavā tailaṃ navaṃ tat pānanasyayoḥ /
AHS, Utt., 6, 49.1 kapikacchvāthavā taptair lohatailajalaiḥ spṛśet /
AHS, Utt., 6, 50.1 athavā vītaśastrāśmajane saṃtamase gṛhe /
AHS, Utt., 6, 51.1 athavā rājapuruṣā bahir nītvā susaṃyatam /
AHS, Utt., 8, 11.2 kolamātraḥ sa lagaṇaḥ kiṃcid alpas tato 'thavā //
AHS, Utt., 10, 22.2 pittaṃ kṛṣṇe 'thavā dṛṣṭau śukraṃ todāśrurāgavat //
AHS, Utt., 11, 39.1 secanaṃ lodhrapoṭalyā koṣṇāmbhomagnayāthavā /
AHS, Utt., 16, 15.2 chāgadugdhe 'thavā dāharugrāgāśrunivartanī //
AHS, Utt., 16, 26.2 kṛtaścūrṇo 'thavā vartiḥ sarvābhiṣyandasaṃbhavān //
AHS, Utt., 18, 50.1 athavābhyañjanaṃ tair vā kaṭutailaṃ vipācayet /
AHS, Utt., 20, 8.2 athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe //
AHS, Utt., 21, 49.2 māṃsakīlo gale doṣaireko 'neko 'thavā 'lparuk //
AHS, Utt., 22, 74.2 niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'thavā //
AHS, Utt., 24, 31.1 athavā mākṣikahavistilapuṣpatrikaṇṭakaiḥ /
AHS, Utt., 25, 42.1 athavā kṣālanaṃ kvāthaḥ paṭolīnimbapattrajaḥ /
AHS, Utt., 26, 19.2 prāṇāyāmo 'thavā kāryaḥ kriyā ca kṣatanetravat //
AHS, Utt., 29, 7.2 pravṛddhaṃ medurair medo nītaṃ māṃse 'thavā tvaci //
AHS, Utt., 29, 12.2 sārdre vā bandharahite gātre 'śmābhihate 'thavā //
AHS, Utt., 33, 1.3 strīvyavāyanivṛttasya sahasā bhajato 'thavā /
AHS, Utt., 35, 36.2 sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān //
AHS, Utt., 35, 46.1 athavā muṣkakaśvetāsomatvaktāmravallitaḥ /
AHS, Utt., 37, 3.1 pakvapīluphalaprakhyaḥ kharjūrasadṛśo 'thavā /
AHS, Utt., 37, 23.1 anyatra mūrchitād daṃśapākataḥ kothato 'thavā /
AHS, Utt., 37, 56.2 madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ //
AHS, Utt., 38, 17.1 darpaṇenāthavā tīvrarujā syāt karṇikānyathā /
AHS, Utt., 38, 31.1 athavā sairyakān mūlaṃ sakṣaudraṃ taṇḍulāmbunā /
AHS, Utt., 39, 13.2 dadyād yāvakam ā śuddheḥ purāṇaśakṛto 'thavā //
AHS, Utt., 39, 145.2 triśaḥ samastam athavā prāk pītaṃ sthāpayed vayaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 17.1 tato'lpamalpavīryaṃ vā viparītamato'thavā /
Bhallaṭaśataka
BhallŚ, 1, 12.1 paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan /
BhallŚ, 1, 22.1 nṛtyantaḥ śikhino manoharam amī śrāvyaṃ paṭhantaḥ śukā vīkṣyante na ta eva khalviha ruṣā vāryanta evāthavā /
BhallŚ, 1, 23.1 karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā /
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 36.1 saṃtoṣaḥ kim aśaktatā kim athavā tasminn asaṃbhāvanā lobho vāyam utānavasthitir iyaṃ pradveṣa evāthavā /
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 38.2 puṃsaḥ śaktir iyaty asau tu phaled adyāthavā śvo 'thavā kāle kvāpy athavā kadācid athavā na tv eva vedhāḥ prabhuḥ //
BhallŚ, 1, 65.2 nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //
Bodhicaryāvatāra
BoCA, 5, 106.1 saṃkṣepeṇāthavā tāvatpaśyetsūtrasamuccayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 27.1 athavālaṃ vivādena vaidharmyaṃ kiṃ na paśyasi /
BKŚS, 1, 61.1 athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ /
BKŚS, 3, 31.1 athavālaṃ vimarśena svayaṃ sabandhino gṛham /
BKŚS, 4, 39.1 bhrātṛvye bhavator jāte bhrātur āgamane 'thavā /
BKŚS, 9, 13.2 puline yat tad āścaryam athavā dṛśyatām iti //
BKŚS, 9, 33.2 jñeyaṃ kim atra durjñānam athavā kathayāmi vaḥ //
BKŚS, 10, 256.1 athavā tiṣṭha tāvat tvam aham evānayāmi tam /
BKŚS, 11, 39.1 athavā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā /
BKŚS, 11, 49.1 athavā sāparādho 'pi dūtaḥ saṃmānam arhati /
BKŚS, 11, 100.1 athavālaṃ pralāpena mahīpālaṃ tapantakaḥ /
BKŚS, 12, 36.1 athavā bhavatūdyāne yuvarājaḥ parīkṣatām /
BKŚS, 12, 68.1 athavālaṃ vimarśena mahābhyudayavairiṇā /
BKŚS, 16, 11.1 athavā kiṃ na etena mahātmāno hi mādṛśaiḥ /
BKŚS, 17, 56.1 athavā sarvam evedam alīkaṃ pratibhāti mām /
BKŚS, 18, 29.1 athavā gacchatu bhavān yathāsukham ahaṃ punaḥ /
BKŚS, 18, 114.1 athavā gaṅgadattaiva kṣetraṃ dānasya pūjitam /
BKŚS, 18, 168.1 athavālam idaṃ śrutvā daridracaritaṃ ciram /
BKŚS, 18, 182.1 athavā naiva śocyo 'yam avipannamahādhanaḥ /
BKŚS, 18, 218.1 athavā putra evāsi mamety uktvānayad gṛham /
BKŚS, 18, 228.1 athavā dharmakāmārthān kūṭasthān atra paśyasi /
BKŚS, 18, 229.1 athavā gaccha mugdheti mām uktvā svayam eva saḥ /
BKŚS, 18, 262.1 athavā kṣudhitā kāpi devatārūpakañcukā /
BKŚS, 18, 281.1 athavā na kalājālaṃ jālaṃ veda sa kevalam /
BKŚS, 18, 402.2 vyāpinyā kīrtitān kīrtyā na jātās te 'thavā mṛtāḥ //
BKŚS, 18, 493.1 tasmād alaṃ suvarṇena prāṇair evāthavā kṛtam /
BKŚS, 19, 44.1 athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ /
BKŚS, 20, 14.1 athavā kim ahaṃ tasya samīpaṃ kim asau mama /
BKŚS, 20, 65.1 athavā yaḥ samudrasya tulayā tulayej jalam /
BKŚS, 20, 177.1 athavālam upālabhya bhavantam abhayatrapam /
BKŚS, 20, 257.1 athavā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu /
BKŚS, 20, 346.1 athavā kuru bandhutvaṃ bhrātaḥ kāṣṭhāni saṃhara /
BKŚS, 20, 375.1 athavā kṛtam ālāpair akālo 'yam udāsitum /
BKŚS, 20, 391.1 athavā nirdahatv eṣa dīptaśāpahutāśanaḥ /
BKŚS, 20, 404.1 athavā mṛta eva tvam utkrāntaṃ paśya te yaśaḥ /
BKŚS, 21, 44.1 athavāstām idaṃ tāvad idaṃ tāvan nigadyatām /
BKŚS, 22, 12.2 athavā kim ihāścaryam ekam evāvayor vapuḥ //
BKŚS, 22, 45.1 athavā ye guṇāḥ ke'pi tasya śārīramānasāḥ /
BKŚS, 22, 63.2 athavā paṇḍitenaivam upāyaś cintyatām iti //
BKŚS, 22, 69.2 athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam //
BKŚS, 22, 81.1 athavā duḥśravaṃ nāma śrūyate mahatām api /
BKŚS, 22, 172.1 athavā śroṣyati bhavān anyatas tat suduḥśravam /
BKŚS, 22, 303.1 athavā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ /
BKŚS, 23, 92.1 athavā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam /
BKŚS, 25, 25.2 athavā dhig adhīraṃ mām evaṃ tāvad bhavatv iti //
BKŚS, 25, 27.1 athavā na viśeṣo 'sti sūkṣmo 'pi mama gomukhāt /
BKŚS, 25, 97.2 athavā kiṃ vikalpena svayam ālokyatām iti //
BKŚS, 26, 6.1 athavā kiṃ vikalpena mamātimiracakṣuṣaḥ /
BKŚS, 27, 12.1 yo bandhavyo 'thavā vadhyo na sa kañcukidūtakaḥ /
BKŚS, 27, 104.1 eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ /
BKŚS, 28, 21.1 durantā vāthavā svantā na hīyaṃ prastutā mayā /
BKŚS, 28, 21.2 athavā saṃkaṭāt trātā mamāsty eva bhavān iti //
BKŚS, 28, 77.1 athavā tvaṃ parādhīnā bhartaiva tava nirdayaḥ /
Daśakumāracarita
DKCar, 2, 1, 6.1 athavāstyevāsyāpijanasya kvacitprabhutvam //
DKCar, 2, 2, 29.1 athavaitadapi prakārāntaraṃ dāsajanānugrahasya //
DKCar, 2, 2, 140.1 athavaitāvadatra prāptarūpam //
DKCar, 2, 4, 119.0 athavaiṣa niraparādha eva te janayitā //
Divyāvadāna
Divyāv, 2, 496.2 agāre vā sujātasya mṛgārabhavane 'thavā //
Divyāv, 8, 305.0 athavā yadyapyahaṃ lokahitārthe pratipadyeyam saphalo me pariśramaḥ syāt //
Divyāv, 18, 223.1 kiṃ bhagavan manuṣyo 'thavāmanuṣyo bhagavatābhihitaṃ gṛhapate bhikṣuḥ sa dharmarucir nāmnā //
Kirātārjunīya
Kir, 2, 17.1 dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam /
Kir, 6, 37.1 vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā /
Kir, 11, 68.1 apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ /
Kir, 13, 5.1 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ /
Kir, 13, 10.1 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya /
Kumārasaṃbhava
KumSaṃ, 5, 84.1 ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā /
KumSaṃ, 6, 24.1 athavā sumahaty eṣā prārthanā deva tiṣṭhatu /
KumSaṃ, 8, 77.1 mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam /
Kātyāyanasmṛti
KātySmṛ, 1, 144.2 dānakāle 'thavā tūṣṇīṃ sthitaḥ so 'rtho 'numoditaḥ //
KātySmṛ, 1, 310.1 datte vṛtte 'thavā dravye kvacillikhitapūrvake /
KātySmṛ, 1, 810.1 pracchannaṃ vā prakāśaṃ vā niśāyām athavā divā /
KātySmṛ, 1, 817.2 dadyāt tam athavā cauraṃ dāpayet tu yatheṣṭataḥ //
KātySmṛ, 1, 942.1 athavā kitavo rājñe dattvā bhāgaṃ yathoditam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 121.2 ity asaṃbhāvyam athavā vicitrā vastuśaktayaḥ //
Kūrmapurāṇa
KūPur, 1, 3, 9.1 prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā dvijaḥ /
KūPur, 1, 3, 12.1 ekasminnathavā samyag vartetāmaraṇaṃ dvijaḥ /
KūPur, 1, 11, 330.1 athavā jāyate vipro brāhmaṇānāṃ kule śucau /
KūPur, 1, 29, 53.1 anyatra yogajñānābhyāṃ saṃnyāsādathavānyataḥ /
KūPur, 1, 29, 76.2 yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ //
KūPur, 2, 11, 64.2 viśodhya sarvatattvāni praṇavenāthavā punaḥ //
KūPur, 2, 11, 73.1 athavā bhaktiyogena vairāgyeṇa pareṇa tu /
KūPur, 2, 11, 96.1 jale vā vahnimadhye vā vyomni sūrye 'thavānyataḥ /
KūPur, 2, 11, 100.1 athavā śatarudrīyaṃ japed ā maraṇād dvijaḥ /
KūPur, 2, 13, 22.3 saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam //
KūPur, 2, 14, 79.1 ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ /
KūPur, 2, 16, 63.2 na nṛtyedathavā gāyenna vāditrāṇi vādayet //
KūPur, 2, 18, 96.1 athavā devamīśānaṃ bhagavantaṃ sanātanam /
KūPur, 2, 18, 97.1 mantreṇa rudrāgāyatryā praṇavenāthavā punaḥ /
KūPur, 2, 18, 120.1 yo mohād athavālasyād akṛtvā devatārcanam /
KūPur, 2, 19, 31.1 nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
KūPur, 2, 23, 50.2 ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ //
KūPur, 2, 23, 50.2 ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ //
KūPur, 2, 23, 83.2 dvādaśe vātha kartavyamanindye tvathavāhani /
KūPur, 2, 24, 7.1 nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
KūPur, 2, 25, 12.1 amṛtenāthavā jīvenmṛtenāpyathavā yadi /
KūPur, 2, 25, 12.1 amṛtenāthavā jīvenmṛtenāpyathavā yadi /
KūPur, 2, 28, 4.1 prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ /
KūPur, 2, 28, 14.1 ekavāsāthavā vidvān kaupīnācchādanastathā /
KūPur, 2, 29, 4.1 athavānyadupādāya pātre bhuñjīta nityaśaḥ /
KūPur, 2, 32, 10.1 snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
KūPur, 2, 32, 49.3 parākeṇāthavā śuddhirityāha bhagavānajaḥ //
KūPur, 2, 33, 46.1 tailābhyakto 'thavā kuryād yadi mūtrapurīṣake /
KūPur, 2, 38, 21.1 agnipraveśe 'tha jale athavānaśane kṛte /
Liṅgapurāṇa
LiPur, 1, 8, 114.2 athavā jñānināṃ viprāḥ samparkādeva jāyate //
LiPur, 1, 9, 56.2 athavānugrahārthaṃ ca līlārthaṃ vā tadā muniḥ //
LiPur, 1, 70, 342.1 araṇye parvate vāpi pure vāpyathavā gṛhe /
LiPur, 1, 71, 50.1 ko'haṃ brahmāthavā devā daityā devārisūdanāḥ /
LiPur, 1, 81, 51.1 athavā hyekamāsaṃ vā caredevaṃ vratottamam /
LiPur, 1, 81, 52.1 athavā saktacittaścedyānyān saṃcintayedvarān /
LiPur, 1, 86, 122.2 athavā brahmarandhrasthaṃ cittaṃ kṛtvā prayatnataḥ //
LiPur, 1, 88, 31.2 athavā gatavijñāno rāgātkarma samācaret //
LiPur, 1, 88, 35.2 athavā dhyānasaṃyukto brahmatattvaparāyaṇaḥ //
LiPur, 1, 89, 10.1 athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ /
LiPur, 1, 91, 4.2 pratyakṣamathavā svapne daśamāsānna jīvati //
LiPur, 1, 91, 73.1 athavāriṣṭamālokya maraṇe samupasthite /
LiPur, 1, 95, 7.2 ko viṣṇuḥ padmajo vāpi śakraś ca varuṇo'thavā //
LiPur, 2, 6, 54.1 kṣetrapāle'thavā yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 20, 43.1 athavā yogamārgeṇa śiṣyadehaṃ praviśya ca /
LiPur, 2, 21, 51.1 śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
LiPur, 2, 22, 29.1 athavā bhāskaraṃ ceṣṭvā āgneyaṃ snānamācaret /
LiPur, 2, 22, 45.2 athavā padmahastā vā sarvābharaṇabhūṣitāḥ //
LiPur, 2, 25, 26.2 athavā yājñikairvṛkṣaiḥ kartavyau sruksruvāvubhau //
LiPur, 2, 25, 55.2 athavā sarvakāryāṇi jihvāmātreṇa sidhyati //
LiPur, 2, 25, 65.1 etāvad vahnisaṃskāram athavā vahnikarmasu /
LiPur, 2, 26, 1.2 athavā devamīśānaṃ liṅge sampūjayecchivam /
LiPur, 2, 27, 35.2 athavā kalpayedetairyathākālaṃ vidhānataḥ //
LiPur, 2, 28, 20.2 athavā caturasraṃ ca yonyākāramataḥ param //
LiPur, 2, 28, 26.1 athavā miśramārgeṇa veṇunā vā prakalpayet /
LiPur, 2, 28, 93.2 dakṣeṇa munimukhyena kīrtitairathavā punaḥ //
LiPur, 2, 32, 2.2 lakṣaṇena yathāpūrvaṃ kuṇḍe vā maṇḍale 'thavā //
LiPur, 2, 32, 5.1 athavā madhyato dvīpaṃ navakhaṇḍaṃ prakalpayet /
LiPur, 2, 33, 9.2 bhasmāṅgibhyo 'thavā rājā sārvabhaumo bhaviṣyati //
LiPur, 2, 37, 14.2 kevalaṃ rudradānaṃ vā ādityebhyo 'thavā punaḥ //
LiPur, 2, 47, 24.2 athavā pañcakuṇḍaikaṃ sthaṇḍilaṃ caikameva ca //
LiPur, 2, 47, 36.1 athavā śivakuṃbhe ca brahmāṅgāni ca vinyaset /
LiPur, 2, 48, 28.1 athavā viṣṇumatulaṃ sūktena puruṣeṇa vā /
LiPur, 2, 48, 42.1 athavā pañcakuṇḍeṣu pradhāne kevale 'thavā /
LiPur, 2, 48, 42.1 athavā pañcakuṇḍeṣu pradhāne kevale 'thavā /
LiPur, 2, 50, 14.2 bāṇaliṅge 'thavā vahnau dakṣiṇāmūrtimāśritaḥ //
Matsyapurāṇa
MPur, 1, 26.1 athavā vāsudevastvamanya īdṛkkathaṃ bhavet /
MPur, 11, 16.1 maurkhyātkasya na duḥkhaṃ syādathavā karmasaṃtatiḥ /
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 15, 31.1 sarveṣāṃ rājataṃ pātramathavā rajatānvitam /
MPur, 15, 32.2 agnyabhāve'pi viprasya prāṇāv api jale'thavā //
MPur, 17, 21.2 rājatair bhājanaireṣāmathavā rajatānvitaiḥ //
MPur, 30, 15.3 jighṛkṣurvāri yatkiṃcidathavā mṛgalipsayā //
MPur, 57, 4.2 athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate //
MPur, 58, 50.1 tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā /
MPur, 61, 49.2 yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit //
MPur, 62, 38.1 nārī vā kurute yā tu kumārī vidhavāthavā /
MPur, 66, 5.1 athavādityavāreṇa grahatārābalena ca /
MPur, 67, 19.2 vastrapaṭṭe'thavā padme pañcaratnasamanvitān //
MPur, 68, 14.3 athavā śuklasaptamyāmetatsarvaṃ praśasyate //
MPur, 69, 2.3 svalpena tapasā deva bhavenmokṣo'thavā nṛṇām //
MPur, 69, 29.1 naiyagrodhaṃ dantakāṣṭhamathavā khādiraṃ budhaḥ /
MPur, 69, 60.1 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī /
MPur, 73, 2.1 rājate vātha sauvarṇe kāṃsyapātre'thavā punaḥ /
MPur, 82, 25.1 ayane viṣuve puṇye vyatīpāte'thavā punaḥ /
MPur, 83, 37.1 gāśca dadyāccaturviṃśatyathavā daśa nārada /
MPur, 93, 63.1 sarveṣāmathavā gāvo dātavyā hemabhūṣitāḥ /
MPur, 93, 63.2 suvarṇamathavā dadyādgururvā yena tuṣyati /
MPur, 93, 105.1 athavā ṛtvijau śāntau dvāveva śrutikovidau /
MPur, 96, 2.2 dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā /
MPur, 98, 9.2 vatsarānte'thavā kuryātsarvaṃ dvādaśadhā naraḥ //
MPur, 100, 10.2 bhagavanmayātha tanayair athavānayāpi bhadraṃ yadetadakhilaṃ kathaya pracetaḥ //
MPur, 101, 53.1 māghe māse'thavā caitre guḍadhenuprado bhavet /
MPur, 105, 8.1 deśastho yadi vāraṇye videśastho'thavā gṛhe /
MPur, 154, 45.1 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 6.1 athavā nākṛtābhyāgamaprasaṅgāt //
Nāradasmṛti
NāSmṛ, 2, 1, 152.1 athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati /
NāSmṛ, 2, 1, 174.1 athavānumato yaḥ syād dvayor vivadamānayoḥ /
NāSmṛ, 2, 5, 12.2 avadhenāthavā hanyāt rajjvā veṇudalena vā //
NāSmṛ, 2, 15/16, 19.1 kāṇam apy athavā khañjam anyaṃ vāpi tathāvidham /
Nāṭyaśāstra
NāṭŚ, 2, 2.1 athavā yāḥ kriyāstatra lakṣaṇaṃ yacca pūjanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 39, 11.0 athavātra brahmādhyāyayor dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 2, 12, 2.0 athavānyo dūrasthaḥ sambandhaḥ //
PABh zu PāśupSūtra, 3, 21, 1.0 athavā brahmaṇā saha brahmasambandho bhavati //
PABh zu PāśupSūtra, 3, 26, 3.0 athavā namaskāreṇātmānaṃ pradāya dharmapracayaparigrahamicchanti //
PABh zu PāśupSūtra, 4, 9, 26.2 vareṇyaḥ sattamo mukhyo variṣṭhaḥ śobhano'thavā /
PABh zu PāśupSūtra, 5, 12, 1.0 athavānyo dūrasthaḥ sambandhaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 16.0 athavā vicāraṇe tasya vetteti bhavati //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 24.0 athavā anyathā kārikāsambandhaḥ pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 22.0 athavā eva iha padayoḥ pāṭhaviparyayaṃ kṛtvānyathārthaḥ pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 25.1 athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ //
Saṃvitsiddhi
SaṃSi, 1, 54.2 viśeṣaṇe vā ciddhātor athavāpy upalakṣaṇe /
Suśrutasaṃhitā
Su, Sū., 12, 26.2 vraṇaṃ guḍūcīpattrair vā chādayed athavaudakaiḥ //
Su, Sū., 25, 33.2 mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit //
Su, Sū., 25, 36.2 karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu //
Su, Sū., 29, 34.2 vṛkṣe 'thavāśmabhasmāsthiviṭtuṣāṅgārapāṃśuṣu //
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Su, Nid., 1, 65.2 nirucchvāso 'thavā kṛcchrāducchvasyānnaṣṭacetanaḥ //
Su, Nid., 7, 21.2 yaḥ snehapīto 'pyanuvāsito vā vānto virikto 'pyathavā nirūḍhaḥ //
Su, Nid., 7, 22.2 snehopalipteṣvathavāpi teṣu dakodaraṃ pūrvavadabhyupaiti //
Su, Nid., 9, 5.1 mahāmūlaṃ rujāvantaṃ vṛttaṃ cāpyathavāyatam /
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 13, 52.1 hastābhighātādathavā carmaṇyudvartite balāt /
Su, Nid., 14, 16.1 kṛṣṇāni citrāṇyathavā śūkāni saviṣāṇi ca /
Su, Śār., 2, 8.1 pāyayed athavā sarpiḥ śālasārādisādhitam /
Su, Śār., 6, 42.2 prāyeṇa marmasvabhitāḍitāstu vaikalyamṛcchantyathavā mriyante //
Su, Cik., 3, 29.2 dakṣiṇāsvathavā vāmāsvanumṛjya nibandhanīḥ //
Su, Cik., 8, 17.2 mārdvīkenāthavāmlena surāsauvīrakeṇa vā //
Su, Cik., 16, 16.1 nyagrodhādipravāleṣu teṣāṃ tvakṣvathavā kṛtam /
Su, Cik., 17, 14.1 ajāśvagandhā saralā sakālā saikaiṣikā cāpyathavājaśṛṅgī /
Su, Cik., 18, 18.2 nipātya vā śastramapohya medo dahet supakvaṃ tvathavā vidārya //
Su, Cik., 18, 36.2 mūtraistu kākādanimūlamiśraiḥ kṣārapradigdhair athavā pradihyāt //
Su, Cik., 19, 33.1 athavāpi suśītena kaṣāyeṇa vaṭādinā /
Su, Cik., 19, 35.1 sapattrapāṭhāpattūrair athavā saṃpralepayet /
Su, Cik., 19, 58.2 viḍaṅgamaricārkeṣu nāgare citrake 'thavā //
Su, Cik., 25, 22.1 piṣṭair viḍaṅgair athavā trivṛcchyāmārkasaṃyutaiḥ /
Su, Cik., 27, 6.2 triśaḥ samastamathavā prāk pītaṃ sthāpayedvayaḥ //
Su, Cik., 30, 24.2 athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 49.2 gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ //
Su, Cik., 36, 33.1 saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ /
Su, Cik., 36, 34.1 anuṣṇalavaṇasneho hy atimātro 'thavā punaḥ /
Su, Cik., 38, 88.2 samasteṣvathavā samyagvidheyāḥ snehabastayaḥ //
Su, Ka., 1, 41.2 chardanaṃ dadhyudaśvidbhyām athavā taṇḍulāmbunā //
Su, Ka., 1, 50.1 athavāṅkoṭhamūlāni tvacaḥ saptacchadasya vā /
Su, Ka., 2, 29.1 sthitaṃ rasādiṣvathavā yathoktān karoti dhātuprabhavān vikārān /
Su, Ka., 2, 30.1 nidrā gurutvaṃ ca vijṛmbhaṇaṃ ca viśleṣaharṣāvathavāṅgamardaḥ /
Su, Ka., 3, 13.2 viḍbhedamṛcchantyathavā mriyante teṣāṃ cikitsāṃ praṇayedyathoktām //
Su, Ka., 3, 43.2 unmattamatyartham upadrutaṃ vā hīnasvaraṃ vāpyathavā vivarṇam //
Su, Ka., 5, 6.2 sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam //
Su, Ka., 7, 31.2 kākādanīkākamācyoḥ svaraseṣvathavā kṛtam //
Su, Ka., 8, 70.2 vidārīgaṇasiddhena sukhoṣṇenāthavā punaḥ //
Su, Utt., 7, 24.2 hīnādhikāṅgānyathavā jyotīṃṣyapi ca paśyati //
Su, Utt., 7, 27.1 rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ /
Su, Utt., 11, 6.1 svedaṃ vidadhyāt athavānulepaṃ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ /
Su, Utt., 11, 9.1 phalaṃ prakīryādathavāpi śigroḥ puṣpaṃ ca tulyaṃ bṛhatīdvayasya /
Su, Utt., 12, 4.2 rasairudārairathavā sirāmokṣeṇa yojayet //
Su, Utt., 12, 29.1 śukrasya gharṣaṇaṃ kāryamathavā saindhavena tu /
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 17, 11.1 piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyamathavāñjanam /
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 18, 47.1 athavā kāryanirvṛtterupayogo yathākramam /
Su, Utt., 20, 10.1 śiro'bhighātādathavā nimajjato jale prapākād athavāpi vidradheḥ /
Su, Utt., 20, 10.1 śiro'bhighātādathavā nimajjato jale prapākād athavāpi vidradheḥ /
Su, Utt., 20, 13.1 yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ /
Su, Utt., 20, 13.1 yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ /
Su, Utt., 20, 16.1 avedano vāpyathavā savedano ghanaṃ sravet pūti ca pūtikarṇakaḥ /
Su, Utt., 21, 59.1 śṛṅgeṇāpahareddhīmānathavāpi śalākayā /
Su, Utt., 22, 10.1 doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu /
Su, Utt., 25, 16.1 pakṣād daśāhād athavāpyakasmāt tasyārdhabhedaṃ tritayādvyavasyet /
Su, Utt., 26, 40.2 mahāsugandhāmathavā pālindīṃ cāmlapeṣitām //
Su, Utt., 39, 147.1 annakāle hyabhuñjānaḥ kṣīyate mriyate 'thavā /
Su, Utt., 39, 179.1 drākṣāragvadhayoścāpi kāśmaryasyāthavā punaḥ /
Su, Utt., 40, 26.1 athavā vāmayitvāme śūlādhmānanipīḍitam /
Su, Utt., 40, 118.2 pibet saśarkarākṣaudram athavāpyabhimathya tat //
Su, Utt., 40, 131.1 athavairaṇḍasiddhena payasā kevalena vā /
Su, Utt., 42, 97.2 athavaitāni cūrṇāni mātuluṅgarasena vā //
Su, Utt., 42, 122.2 eraṇḍatailamathavā madyamastupayorasaiḥ //
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 47, 38.2 uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ //
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 58.1 dāhābhibhūtamathavā pariṣecayettu lāmajjakāmburuhacandanatoyatoyaiḥ /
Su, Utt., 48, 22.1 sarvāsu tṛṣṇāsvathavāpi paittaṃ kuryādvidhiṃ tena hi tā na santi /
Su, Utt., 48, 27.1 satuṇḍikerāṇyathavā pibettu piṣṭāni kārpāsasamudbhavāni /
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 49, 29.2 pibedyavāgūmathavā siddhāṃ patraiḥ karañjajaiḥ //
Su, Utt., 49, 30.1 yuktāmlalavaṇāḥ piṣṭāḥ kustumburyo 'thavā hitāḥ /
Su, Utt., 50, 9.1 tvaramāṇasya cāhāraṃ bhuñjānasyāthavā ghanam /
Su, Utt., 50, 18.1 cūrṇīkṛtaṃ saindhavamambhasāthavā nihanti hikkāṃ ca hitaṃ ca nasyataḥ /
Su, Utt., 50, 26.1 kṛṣṇāṃ sitāṃ cāmalakaṃ ca līḍhaṃ saśṛṅgaveraṃ madhunāthavāpi /
Su, Utt., 55, 10.1 meḍhre gude vaṅkṣaṇabastimuṣkanābhipradeśeṣvathavāpi mūrdhni /
Su, Utt., 55, 17.1 śrāntasya niḥśvāsavinigraheṇa hṛdrogamohāvathavāpi gulmaḥ /
Su, Utt., 55, 17.2 jṛmbhāṅgamardo 'ṅgaśiro'kṣijāḍyaṃ nidrābhighātādathavāpi tandrā //
Su, Utt., 55, 23.1 rasamaśvapurīṣasya gardabhasyāthavā pibet /
Su, Utt., 55, 29.2 vartiprayogairathavā kṣavasaktiṃ pravartayet //
Su, Utt., 55, 30.1 tīkṣṇauṣadhapradhamanair athavādityaraśmibhiḥ /
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 57, 8.2 cūrṇaṃ yaduktamathavānilaje tadeva sarvaiśca sarvakṛtamevam upakrameta //
Su, Utt., 58, 6.1 sṛjedalpālpamathavā sarujaskaṃ śanaiḥ śanaiḥ /
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau vā yasya dehinaḥ /
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva vā /
Su, Utt., 58, 39.2 mūtradoṣaharaṃ kalyamathavā kṣaudrasaṃyutam //
Su, Utt., 58, 41.2 piṣṭvāthavā suśītena śālitaṇḍulavāriṇā //
Su, Utt., 66, 5.1 kati tatraikaśo jñeyā dviśo vāpyathavā triśaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.5 athavā sambhūyakāritāvivekaḥ /
STKau zu SāṃKār, 14.2, 1.8 athavā vyaktāvyakte pakṣīkṛtyānvayābhāvenāvīta eva hetus traiguṇyād iti vaktavyaḥ /
Tantrākhyāyikā
TAkhy, 1, 149.1 athavā //
TAkhy, 1, 188.1 athavā buddhimatāṃ kim aśakyam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Viṣṇupurāṇa
ViPur, 1, 20, 38.1 paurṇamāsyām amāvāsyām aṣṭamyām athavā paṭhan /
ViPur, 2, 13, 89.2 kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa //
ViPur, 3, 10, 15.1 vaikhānaso vāpi bhavetparivrāḍathavecchayā /
ViPur, 3, 11, 26.2 snāyītoddhṛtatoyena athavā bhuvyasaṃbhave //
ViPur, 3, 11, 109.2 śayanaprastaramahīpradānairathavāpi tam //
ViPur, 3, 11, 112.1 prācyāṃ diśi śiraḥ śastaṃ yāmyāyāmathavā nṛpa /
ViPur, 3, 14, 4.1 śrāddhārhamāgataṃ dravyaṃ viśiṣṭamathavā dvijam /
ViPur, 3, 14, 18.1 gaṅgāṃ śatadrūmathavā vipāśāṃ sarasvatīṃ naimiṣagomatīṃ vā /
ViPur, 4, 12, 13.1 bhāryāvaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ /
ViPur, 4, 12, 21.1 athavaināṃ syandanam āropya svam adhiṣṭhānaṃ nayāmi //
ViPur, 5, 23, 36.1 amūrtaṃ mūrtamathavā sthūlaṃ sūkṣmataraṃ sthitam /
ViPur, 5, 24, 15.1 athavā kiṃ tadālāpairaparā kriyatāṃ kathā /
ViPur, 5, 27, 23.1 athavā yādṛśaḥ sneho mama yādṛgvapustava /
ViPur, 5, 35, 30.1 athavā kauravādhānīṃ samastaiḥ kurubhiḥ saha /
ViPur, 5, 38, 37.1 avīrajo'nugamanaṃ brahmahatyāthavā kṛtā /
ViPur, 6, 5, 23.1 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham /
ViPur, 6, 7, 82.2 pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam //
Viṣṇusmṛti
ViSmṛ, 23, 57.1 dāhena ca bhuvaḥ śuddhir vāsenāpyathavā gavām /
ViSmṛ, 39, 2.2 kṛcchrātikṛcchram athavā prāyaścittaṃ tu kārayet //
ViSmṛ, 41, 5.2 kṛcchrātikṛcchram athavā prāyaścittaṃ viśodhanam //
Yājñavalkyasmṛti
YāSmṛ, 2, 91.2 bhinne dagdhe 'thavā chinne lekhyam anyat tu kārayet //
YāSmṛ, 2, 272.2 pañcagrāmī bahiḥ krośād daśagrāmy athavā punaḥ //
YāSmṛ, 3, 197.2 dandaśūkaḥ pataṅgo vā bhavet kīṭo 'thavā kṛmiḥ //
YāSmṛ, 3, 265.2 payasā vāpi māsena parākeṇāthavā punaḥ //
YāSmṛ, 3, 267.2 ṣaṇmāsācchūdrahāpy etad dhenur dadyād daśāthavā //
YāSmṛ, 3, 303.1 lomabhyaḥ svāhety athavā divasaṃ mārutāśanaḥ /
Śatakatraya
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 2, 69.2 na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam //
ŚTr, 3, 61.2 ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye //
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
ŚTr, 3, 105.2 bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ vyaktajyotir na vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 13.2 janmany athavā karmaṇi na tac chubhaṃ prāhur ācāryāḥ //
Ṭikanikayātrā, 9, 31.1 ketūlkārkajarāhukīlakakujā bimbapraviṣṭā yataḥ sūryendvoḥ pariveṣakhaṇḍam athavā dṛśyeta yasyāṃ diśi /
Acintyastava
Acintyastava, 1, 34.2 athavā tatkriyākartṛkārakasya prasajyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 14.2 athavā yasya me sarvaṃ yad vāṅmanasagocaram //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 6.1 athavāsya padāmbhoja makarandalihāṃ satām /
BhāgPur, 1, 17, 23.1 athavā devamāyāyā nūnaṃ gatiragocarā /
BhāgPur, 4, 12, 49.1 paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe 'thavā /
BhāgPur, 4, 18, 3.1 asminloke 'thavāmuṣminmunibhistattvadarśibhiḥ /
BhāgPur, 4, 23, 33.1 triḥ kṛtva idamākarṇya naro nāryathavādṛtā /
Bhāratamañjarī
BhāMañj, 1, 789.1 athavainamahaṃ bhīma mṛtyudaṃṣṭrāśitaiḥ śaraiḥ /
BhāMañj, 1, 846.2 tyajantyevāthavā bhītiṃ niścayīkṛtamṛtyavaḥ //
BhāMañj, 1, 1065.1 śakto 'yamathavā vīraḥ surarūpaśca dṛśyate /
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 1, 1180.1 athavā bhūmipālānāṃ mithyaivāsthānujīviṣu /
BhāMañj, 5, 124.1 athavā manyunā vyāpto vartase yadi niṣkṛpaḥ /
BhāMañj, 5, 577.1 mayā jite 'thavā śatrau yaśastvā pratipadyate /
BhāMañj, 5, 662.2 śaktaḥ kṣapayituṃ kiṃ vā droṇaḥ karṇaḥ kṛpo 'thavā //
BhāMañj, 6, 148.1 athavā phalasaṃnyāsaṃ karmaṇāṃ kuru matparaḥ /
BhāMañj, 7, 233.1 svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ /
BhāMañj, 7, 402.1 yudhyasva tūrṇamathavā śātravair aparāṅmukhaḥ /
BhāMañj, 7, 490.1 athavā bhārayogyasya śarīrasyāsya te paśoḥ /
BhāMañj, 13, 420.1 athavā yadi nirbandhāttatkaromi bhavadvacaḥ /
BhāMañj, 13, 571.1 mūlacchedaṃ ripoḥ kuryādathavā na prakopayet /
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 13, 752.1 bhuñjāno vividhānbhogānnirāhāro 'thavā kvacit /
BhāMañj, 13, 812.2 paropadeśeṣvathavā sarvo bhavati paṇḍitaḥ //
BhāMañj, 13, 874.3 athavā yānti cetāṃsi mahatāṃ saha bhūtibhiḥ //
BhāMañj, 13, 1332.2 yattvamicchasi jātaṃ prāk puṃsaḥ strīvapuṣo 'thavā //
BhāMañj, 13, 1499.2 rājyārdhamathavā rājyaṃ dadānītyabravīnnṛpaḥ //
BhāMañj, 13, 1645.2 nandanti śocantyathavā tatra dāsyasi me gajam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 8.1, 1.0 vṛṣaṇākarṣaṇaṃ kāryam athavā śaṅkhasāraṇā //
Garuḍapurāṇa
GarPur, 1, 29, 5.2 sarve cintyā pṛthag vāpi vyāsātsaṃkṣepato 'thavā //
GarPur, 1, 37, 2.2 aṣṭottaraṃ sahasraṃ vā athavāṣṭaśataṃ japet //
GarPur, 1, 37, 6.2 aṣṭottarasahasraṃ vāpyathavāṣṭaśataṃ ghṛtam //
GarPur, 1, 38, 10.1 mahāmāṃsaṃ trimadhurād athavā sarvakarmakṛt /
GarPur, 1, 38, 11.1 aṣṭāviṃśabhujā dhyeyā aṣṭādaśabhujāthavā /
GarPur, 1, 39, 9.1 āgneyyāmathavaiśānyāṃ nairṛtyāmarcayeddhara /
GarPur, 1, 42, 9.2 manonmanī sarvamukhī dvyaṅgulāṅgulato 'thavā //
GarPur, 1, 43, 7.1 dvādaśyāṃ viṣṇave kāryaṃ śukle kṛṣṇe 'thavā hara /
GarPur, 1, 43, 18.1 ṣaṭtriṃśacca caturviṃśad dvādaśa granthayo 'thavā /
GarPur, 1, 45, 18.1 athavā pañcabindustatpūjanaṃ brahmacāriṇaḥ /
GarPur, 1, 47, 6.1 athavāpi samaṃ vāstuṃ kṛtvā ṣoḍaśabhāgikam /
GarPur, 1, 47, 36.1 spardhāgavākṣakopeto nirgavākṣo 'thavā bhavet /
GarPur, 1, 48, 2.2 svaśākhoktavidhānena athavā praṇavena tu //
GarPur, 1, 48, 7.2 athavā caturaśrāṇi sarvāṇyetāni kārayet //
GarPur, 1, 48, 85.2 gāyattryā vāthavācāryo vyāhṛtipraṇavena tu //
GarPur, 1, 65, 104.1 strīṇāṃ samaṃ śiraḥ śreṣṭhaṃ pāde pāṇitale 'thavā /
GarPur, 1, 67, 20.2 vāmācāre 'thavā dakṣe pratyaye yatra nāyakaḥ //
GarPur, 1, 79, 3.1 na tulyaṃ hi ratnānāmathavā pāpanāśanam /
GarPur, 1, 85, 13.2 athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 102, 5.2 pakṣe māse 'thavāśnīyād dantolūkhaliko bhavet //
GarPur, 1, 110, 12.2 athavā pṛthivīpālo mūrdhni pāde pramādataḥ //
GarPur, 1, 125, 6.1 ekādaśīm upoṣyaiva dvādaśīm athavā dvija /
GarPur, 1, 147, 80.2 tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ //
GarPur, 1, 155, 35.1 balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi /
GarPur, 1, 156, 17.1 sāndrottho netrayoḥ śothaḥ śakṛdbhavedo 'thavā grahaḥ /
GarPur, 1, 158, 26.2 mūtramalpālpamathavā vimuñcati sakṛtsakṛt //
GarPur, 1, 158, 30.2 sthitvā plavecchanaiḥ paścātsarujaṃ vāthavārujam //
GarPur, 1, 160, 37.1 vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
GarPur, 1, 166, 28.2 karoti vivṛtāsyatvamathavā saṃvṛtāsyatām //
GarPur, 1, 167, 58.2 śatāvarīguḍūcyagniviḍaṅgena yutāthavā //
Hitopadeśa
Hitop, 1, 57.8 athavā /
Hitop, 1, 58.10 vyavahāraṃ parijñāya vadhyaḥ pūjyo 'thavā bhavet //
Hitop, 1, 70.8 tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate athavā /
Hitop, 1, 82.1 athavā sthitir iyaṃ durjanānām /
Hitop, 1, 126.3 sarveṣāṃ mūrdhni vā tiṣṭhed viśīryeta vane'thavā //
Hitop, 1, 159.4 athavā /
Hitop, 1, 197.1 athavā ittham evaitat /
Hitop, 2, 150.9 athavā /
Hitop, 2, 160.2 athavā nirnimittāpakāriṇaś ca bhavanti rājānaḥ /
Hitop, 3, 42.2 sāmnā dānena bhedena samastair athavā pṛthak /
Hitop, 3, 96.2 athavā gograhākṛṣṭyā tanmukhyāśritabandhanāt //
Hitop, 3, 97.2 athavā dānamānābhyāṃ vāsitaṃ dhanadaṃ hi tat //
Hitop, 3, 98.1 athavā bahunoditena /
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Kathāsaritsāgara
KSS, 2, 1, 60.2 nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā //
KSS, 3, 1, 58.2 sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte //
KSS, 3, 3, 112.2 kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam //
KSS, 3, 4, 265.2 putrān pratyaham āneyo brāhmaṇaḥ kṣatriyo 'thavā //
KSS, 3, 4, 308.1 kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
KSS, 3, 6, 130.1 athavā daivasaṃsiddhāvā sṛṣṭer viduṣām api /
KSS, 6, 1, 64.1 athavāsya varākasya doṣo vidyādharasya kaḥ /
Kālikāpurāṇa
KālPur, 55, 42.2 suvarṇamaṇibhiḥ samyak pravālairathavābjajaiḥ //
KālPur, 55, 45.1 pravālairathavā kuryādaṣṭāviṃśatibījakaiḥ /
KālPur, 55, 51.1 athavā granthirahitaṃ dṛḍharajjusamanvitam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 78.1 nūnaṃ tat kaṇṭhaśālūkam athavā 'py upajihvikā /
KAM, 1, 121.1 kṣaye vāpy athavā vṛddhau samprāpte vā dinakṣaye /
KAM, 1, 144.1 athavā mohanārthāya mohinyā bhagavān hariḥ /
Mātṛkābhedatantra
MBhT, 1, 7.2 athavā pūjayed devīṃ dakṣiṇāṃ kālikāṃ parām /
MBhT, 5, 11.1 athavā parameśāni dhanadāṃ dhanadāyinīm /
MBhT, 5, 22.1 athavā parameśāni mṛtpātre sthāpayed rasam /
MBhT, 6, 30.2 sāṅge jāte maheśāni cāthavā balim āharet //
MBhT, 6, 35.2 athavā parameśāni paṭhec caṇḍīṃ sanātanīm //
MBhT, 7, 58.3 svarṇaliṅge 'thavā devi raupye tāmre ca kāṃsyake //
MBhT, 7, 66.2 mṛttikātolakaṃ grāhyam athavā tolakadvayam /
MBhT, 11, 7.2 athavā parameśāni yathāśaktyupacārataḥ //
MBhT, 11, 41.1 athavāpi ca grīvāyām āropya nābhiṃ saṃspṛśet /
MBhT, 11, 42.1 athavā parameśāni prakārāntarakaṃ śṛṇu /
MBhT, 11, 43.1 athavā dhārayet sūtraṃ yatnena yajuṣāṃ matam /
MBhT, 11, 43.2 athavā dhārayet sūtraṃ sāmagasya pramāṇataḥ //
MBhT, 13, 12.2 mūlena grathitaṃ kuryāt praṇavenāthavā priye //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 2.2 saṃhṛtau vā samudbhūtāv aṇavaḥ patayo'thavā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
Narmamālā
KṣNarm, 2, 27.1 athavāstyeva me mitraṃ śaktimānrājavallabhaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 6.2, 3.0 sarvadhātusnehaparamparārūpeṇa athavā nidānasthāne harṣaśokadainyakāmalobhādaya iti ye sambandhaḥ //
NiSaṃ zu Su, Sū., 14, 17.1, 4.0 ā punarapi yathānnam tattaddravyaṃ dhanvantaripraśiṣyeṣu sādhyāsādhyakrameṇa athavā anye āha atra vaco svabalaguṇotkarṣāt //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Cik., 29, 12.32, 5.0 'tra iti darśayati vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ athavā veṣṭitaṃ svabalotkarṣāt strīṇāṃ viḍādimalarahita caśabda pariṇamanti vartate atandrito saumyaṃ kartāraḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 5.0 svaprabhāvasnehādyutkarṣād caivam naiva svaprabhāvasnehādyutkarṣād punarvātādīnāṃ dhanvantarir athavā cet agnīṣomīyatvād ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ ityarthaḥ rūpādisaṃgamino tasyendriyārthasya punarvātādīnāṃ rūpādisaṃgamino saṃcayādijñāpakā iti //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 kaphavat pittavad saṃyamanamāha jātā ghṛtādistho nāmabhir mahāśūkaraḥ pittavad kaphavat saṃyamanamāha ghṛtādistho mahāśūkaraḥ ghṛtādistho raktenātikṛṣṇam athavā vāgyataḥ ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 27.0 athavā yugabhedena vyavasthāpyatām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 4.0 athavā svayaṃ mahāyajñān kurvīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 266.1 devāgāre 'thavā goṣṭhe nadyāṃ vānyatra vā śucau /
Rasahṛdayatantra
RHT, 2, 13.1 athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 3, 12.1 samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /
RHT, 3, 12.2 aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //
RHT, 3, 18.1 athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /
RHT, 3, 24.2 athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //
RHT, 5, 14.1 athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /
RHT, 5, 17.1 athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /
RHT, 5, 18.1 athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /
RHT, 5, 24.1 athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /
RHT, 5, 42.1 athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /
RHT, 5, 43.1 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /
RHT, 5, 44.2 athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //
RHT, 5, 54.2 athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //
RHT, 5, 57.1 athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /
RHT, 6, 2.2 sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //
RHT, 8, 12.1 athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /
RHT, 14, 9.2 athavā śilayā sūto mākṣikayogena vā siddhaḥ /
RHT, 16, 1.2 vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //
RHT, 16, 24.1 athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /
RHT, 18, 33.1 athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /
RHT, 18, 64.1 athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /
RHT, 19, 17.2 athavā mākṣikasahitaḥ pātyaḥ sūto vidhānena //
RHT, 19, 18.2 athavā bhasma ca kṛtvā baddho vā kalkayogena //
Rasamañjarī
RMañj, 1, 33.2 athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //
RMañj, 2, 8.1 athavā biḍayogena śikhipittena lepitam /
RMañj, 2, 47.2 lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //
RMañj, 3, 43.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RMañj, 3, 66.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //
RMañj, 3, 79.1 jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
RMañj, 10, 26.2 pratyakṣamathavā svapne daśamāsaṃ na jīvati //
Rasaprakāśasudhākara
RPSudh, 1, 110.2 aśmapātre'tha lohasya pātre kācamaye 'thavā //
RPSudh, 1, 145.2 drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //
Rasaratnasamuccaya
RRS, 2, 63.2 amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //
RRS, 2, 92.2 jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /
RRS, 2, 148.1 nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /
RRS, 3, 43.1 athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
RRS, 5, 54.1 athavā māritaṃ tāmramamlenaikena marditam /
RRS, 11, 41.2 pātayed athavā devi vraṇaghno yakṣalocanaiḥ //
RRS, 11, 43.0 athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //
RRS, 11, 93.1 sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
RRS, 12, 40.1 rasena śṛṅgaverasya jambīrasyāthavā punaḥ /
Rasaratnākara
RRĀ, R.kh., 3, 13.1 athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /
RRĀ, R.kh., 4, 37.1 athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /
RRĀ, R.kh., 4, 51.2 dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //
RRĀ, R.kh., 5, 7.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /
RRĀ, R.kh., 5, 13.2 piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //
RRĀ, R.kh., 6, 8.2 athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //
RRĀ, R.kh., 8, 14.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, R.kh., 8, 40.1 athavā gandhatālena lepyaṃ jambīrapeṣitam /
RRĀ, R.kh., 8, 69.2 athavā māritaṃ tāmramamlenaikena mardayet //
RRĀ, R.kh., 8, 81.1 athavā nāgapatrāṇi cūrṇaliptāni kharpare /
RRĀ, R.kh., 10, 1.1 tailānāṃ pātanaṃ vakṣye sūryapāke'thavānale /
RRĀ, R.kh., 10, 31.2 athavāpi yathā prāptaṃ viṣaṃ gomūtrasaṃyutam //
RRĀ, Ras.kh., 2, 112.1 vajrakande'thavā ruddhvā tanmajjābhirmṛdā punaḥ /
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, Ras.kh., 8, 45.2 athavā sādhayeddūrātkhyātaṃ siddhyaṣṭakaṃ tu yat //
RRĀ, Ras.kh., 8, 92.1 dāsye'haṃ nātra saṃdeho bhojanānte'thavā punaḥ /
RRĀ, Ras.kh., 8, 95.1 athavā bhakṣayettasmātphalamekaṃ yathācitam /
RRĀ, V.kh., 2, 43.2 athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 2, 48.1 athavā hiṃgulāt sūtaṃ grāhayettannigadyate /
RRĀ, V.kh., 3, 125.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, V.kh., 4, 67.2 vaṅganāgasamaṃ kāntamathavā tāmranāgakam //
RRĀ, V.kh., 4, 135.2 vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam //
RRĀ, V.kh., 6, 24.1 tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /
RRĀ, V.kh., 6, 39.2 athavā kācakīlena ruddhvā mṛllavaṇena ca //
RRĀ, V.kh., 6, 106.1 athavā dolikāyantre svedayed drutasūtakam /
RRĀ, V.kh., 7, 117.1 athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /
RRĀ, V.kh., 8, 2.1 athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
RRĀ, V.kh., 8, 74.3 athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 83.1 palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /
RRĀ, V.kh., 8, 95.1 athavā tāmrapatrāṇi sutaptāni niṣecayet /
RRĀ, V.kh., 9, 17.1 svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam /
RRĀ, V.kh., 9, 33.1 athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /
RRĀ, V.kh., 9, 79.1 athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /
RRĀ, V.kh., 9, 91.1 athavā madhunāktena candrārkau lepayettataḥ /
RRĀ, V.kh., 9, 92.1 athavā tārapatrāṇi madhunāktena lepayet /
RRĀ, V.kh., 9, 100.2 athavā patralepena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 9, 126.1 athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /
RRĀ, V.kh., 11, 19.2 athavā pātanāyantre pācanādutthito bhavet /
RRĀ, V.kh., 12, 73.1 athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /
RRĀ, V.kh., 13, 62.1 ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
RRĀ, V.kh., 14, 86.1 athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /
RRĀ, V.kh., 15, 83.2 athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //
RRĀ, V.kh., 16, 31.2 athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //
RRĀ, V.kh., 16, 61.1 mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /
RRĀ, V.kh., 17, 31.1 athavā chāgamūtreṇa bhāvayet kapitiṃdujam /
RRĀ, V.kh., 18, 80.2 jārayettriguṇā yāvat pakvabījena cāthavā //
RRĀ, V.kh., 18, 148.1 athavā samukhe sūte pūrvavajjārayeddinam /
RRĀ, V.kh., 18, 163.1 athavā vajrabījaṃ ca pūrvakalkena lepitam /
RRĀ, V.kh., 18, 163.2 athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //
RRĀ, V.kh., 20, 95.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /
Rasendracintāmaṇi
RCint, 3, 38.1 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
RCint, 3, 85.1 tato vimardya jambīrarase vā kāñjike'thavā /
RCint, 3, 172.2 tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau //
RCint, 5, 2.2 athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //
RCint, 7, 90.2 athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //
RCint, 7, 100.2 ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /
RCint, 7, 109.1 jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /
RCint, 8, 133.1 tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
Rasendracūḍāmaṇi
RCūM, 5, 44.2 sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca //
Rasendrasārasaṃgraha
RSS, 1, 48.1 athavā hiṅgulātsūtaṃ grāhayettannigadyate /
RSS, 1, 150.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RSS, 1, 304.1 athavā tatra tatkvāthaṃ dattvā dattvā bhiṣagvaraḥ /
RSS, 1, 335.2 athavā tuṣakāṣṭhābhyāṃ pūrite'rdhe nidhāpayet /
RSS, 1, 365.1 athavā traiphale kvāthe viṣaṃ śudhyati pācitam /
Rasādhyāya
RAdhy, 1, 185.1 athavā nirmuṣaṃ cemaṃ viḍayogena jārayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 38.1, 3.0 athavā vajrākhyaḥ kandaḥ parvatabhūmau bhavati //
Rasārṇava
RArṇ, 2, 29.2 athavā rūpahīnāyā rūpaṃ kena pravartate //
RArṇ, 2, 102.3 siddhiṃ vāpyathavāsiddhiṃ kathayanti kumārikāḥ //
RArṇ, 4, 59.1 mṛnmaye lohapātre vā ayaskāntamaye 'thavā /
RArṇ, 4, 59.2 pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //
RArṇ, 4, 60.2 sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //
RArṇ, 6, 37.1 athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /
RArṇ, 6, 91.2 peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā //
RArṇ, 6, 120.1 athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /
RArṇ, 6, 132.1 athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ /
RArṇ, 7, 21.2 athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /
RArṇ, 11, 45.2 athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā /
RArṇ, 11, 78.2 vṛddho vidhyati lohāni jāritaḥ sārito'thavā //
RArṇ, 11, 83.2 athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //
RArṇ, 11, 207.1 athavā chedane snigdhaṃ raśminā mṛdunā dravet /
RArṇ, 12, 180.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 250.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
RArṇ, 12, 255.1 athavodakamādāya pāradaṃ ca manaḥśilām /
RArṇ, 12, 293.2 āyase tāmrapātre vā pātre'lābumaye'thavā /
RArṇ, 12, 295.1 athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /
RArṇ, 12, 302.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
RArṇ, 12, 304.1 athavā taṃ rasaṃ hemnā hemabhasma tato balī /
RArṇ, 12, 313.1 athavā rasakarṣaikaṃ tajjalena tu mardayet /
RArṇ, 15, 150.1 athavā sārayitvā tu samena saha sūtakam /
RArṇ, 16, 36.2 triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //
RArṇ, 16, 37.1 athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /
RArṇ, 16, 38.1 athavā devadeveśi mākṣikasya paladvayam /
RArṇ, 16, 39.1 athavā vaṅganāgāṃśamekaikaṃ suravandite /
RArṇ, 16, 40.2 saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //
RArṇ, 16, 80.2 taptāyase'thavā lohamuṣṭinā mṛduvahninā //
RArṇ, 16, 90.2 same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //
RArṇ, 17, 56.1 atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /
RArṇ, 17, 62.2 athavā yantrakārasya caikadvitripalakramāt //
RArṇ, 17, 79.1 athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /
RArṇ, 17, 124.2 athavā mātuluṅgāmle rājāvartakamākṣikam //
RArṇ, 17, 125.1 athavā viṭkapotasya rājāvartakasaindhavam /
RArṇ, 18, 13.1 athavā bhasmatāṃ prāptaṃ ṣaḍvāraṃ kalkayogataḥ /
RArṇ, 18, 22.0 varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet //
RArṇ, 18, 30.2 athavā tārajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 31.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayedbhasmasūtakam /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 16.2 athavā cendravāruṇyāṃ śakrāhvendrayavaṃ tathā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 17.0 athavā dravyāntarasaṃskṛtasarpirādyapekṣayā kaphasyāpītaraśabdena grahaṇam iti //
SarvSund zu AHS, Sū., 16, 11.1, 5.0 athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam //
SarvSund zu AHS, Utt., 39, 3.2, 1.0 tad rasāyanaṃ jitātmanaḥ puruṣasyādye vayasi atibālyātikrāntamātre athavā madhyame vayasi prayojyam //
SarvSund zu AHS, Utt., 39, 13.2, 2.0 athavā purāṇaśakṛtaḥ śuddhiṃ yāvat tāvad yāvakaṃ sasarpiṣkaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
SarvSund zu AHS, Utt., 39, 96.2, 1.0 pañca pippalīr athavā saptāṣṭau vā daśa vā mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣya varṣam ekaṃ prayojayet //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 3.3 sthitaiva lakṣyate sā tu tadviśrāntyāthavā phale //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 8.2 athavā paratattvasthaḥ sarvakālairna bādhyate //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 26.0 athavā na sarvasvagrāhyagrāhi cakṣuḥśrotram indriyasvābhāvyāt ghrāṇendriyādivat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 11.0 athavā śritāḥ śikhariṇyaḥ śikhā yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 18.0 athavā pragacchantyaneneti pragamaḥ panthāḥ //
Tantrasāra
TantraS, 1, 23.2 saṃchādya yat punar api prathayeta pūrṇaṃ tac ca kramākramavaśād athavā tribhedāt //
Tantrāloka
TĀ, 4, 18.2 yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthavādhame //
TĀ, 5, 15.1 prāṇe dehe 'thavā kasmātsaṃkrāmetkena vā katham /
TĀ, 16, 46.1 dhātūnsamāharetsaṃghakramādekaikaśo 'thavā /
TĀ, 16, 46.2 kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam //
TĀ, 16, 121.2 athavānyonyasaṃjñābhyāṃ tattvayorvyapadeśyatā //
TĀ, 16, 123.1 athavānyonyasaṃjñābhirvyapadeśo hi dṛśyate /
TĀ, 16, 159.2 athavaikākṣarāmantrair athavā mātṛkākramāt //
TĀ, 16, 159.2 athavaikākṣarāmantrair athavā mātṛkākramāt //
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 19, 5.1 athavā bandhumitrādidvārā sāsya vibhoḥ patet /
TĀ, 21, 7.1 athavādharatantrādidīkṣāsaṃskārabhāginaḥ /
TĀ, 26, 35.2 sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.1 saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ /
ToḍalT, Navamaḥ paṭalaḥ, 22.1 athavā nijanāsāgre dṛṣṭimāropya yatnataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 25.1 athavā parameśāni ḍāmaroktavidhānataḥ /
ToḍalT, Daśamaḥ paṭalaḥ, 5.1 nābhirandhre'thavā gulphaṃ dhārayed vāmahastake /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 7.0 athavā pṛthivyapsvarūpau bhogyasvarūpāv avasthitau //
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 6.1, 3.0 athavā bhāvikaṃ ghaṭākāraṃ bāhyaṃ grāhyaviṣayarūpaṃ bhautikaṃ punar āntaram indriyātmakaṃ grahaṇarūpaṃ śūnyaṃ tad ubhayamadhyam ākāśam //
VNSūtraV zu VNSūtra, 6.1, 4.0 athavā bhāvikaṃ svapnāvasthā sṛṣṭir ucyate bhautikaṃ jāgratprathā sthitir nigadyate śūnyaṃ suṣuptadaśāsaṃhāro 'bhidhīyate //
Ānandakanda
ĀK, 1, 2, 18.2 kākinyabhāve taruṇī surūpānyāthavā bhavet //
ĀK, 1, 4, 28.2 abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate //
ĀK, 1, 4, 53.1 athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ /
ĀK, 1, 4, 94.2 athavā vajravaikrāntasparśād abhrādikaṃ caret //
ĀK, 1, 4, 99.1 saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 101.1 saptāhaṃ taccaretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 103.2 saptāhaṃ taccaret sūtaḥ samukho nirmukho'thavā //
ĀK, 1, 4, 115.1 tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 138.2 athavā kharamañjaryāstiktaśākasya vā priye //
ĀK, 1, 4, 140.2 etadabhraṃ caretsūtaḥ samukho nirmukho'thavā //
ĀK, 1, 4, 260.1 athavā bhasmayedvaṅgaṃ tālaśaṅkhābhrapāradaiḥ /
ĀK, 1, 4, 261.2 athavā mārayecchulbamūrdhvādho gandhakaṃ samam //
ĀK, 1, 4, 262.2 athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam //
ĀK, 1, 6, 22.1 athavā tintriṇīkṣārasalilaṃ palamātrakam /
ĀK, 1, 6, 60.1 athavā tārajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 61.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 10, 19.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 10, 29.2 vaktrāntare gale mūrdhni bāhau karṇe'thavā vahet //
ĀK, 1, 12, 109.2 bhakṣayedathavā tasya phalamekaṃ yathocitam //
ĀK, 1, 15, 5.2 dhātrīphalena saptāhaṃ bhāvayetpayasāthavā //
ĀK, 1, 15, 108.1 garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 150.2 śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām //
ĀK, 1, 15, 152.1 saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram /
ĀK, 1, 15, 164.2 kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā //
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 15, 228.8 nadītīre'thavā grāme nagare'bdhitaṭe'thavā //
ĀK, 1, 15, 276.1 daśāhamathavā triṃśatṣaṣṭirvā navatistathā /
ĀK, 1, 15, 393.1 sevyā niṣkapramāṇena prātaḥ sāyantane'thavā /
ĀK, 1, 15, 422.1 ajamodayutā vāpi niśārajoyutāthavā /
ĀK, 1, 15, 577.2 raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā //
ĀK, 1, 15, 590.2 athavairaṇḍavattailaṃ prayatnena samāharet //
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 17, 26.1 hanyācchīghraṃ vātarogamathavāsyasthabheṣajaiḥ /
ĀK, 1, 17, 27.2 jīrṇe vā salile sevyaṃ bhojanānte'thavā niśi //
ĀK, 1, 17, 77.1 nikṣipedathavā sārdrasikatātalpaśobhite /
ĀK, 1, 19, 108.2 atra madyaṃ na peyaṃ syādathavā madyasātmyakaiḥ //
ĀK, 1, 19, 112.2 pañcasāraṃ ca rāgaṃ ca ṣāḍavaṃ cāthavā hitam //
ĀK, 1, 19, 133.1 madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā /
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
ĀK, 1, 19, 155.1 ariṣṭākhyaṃ ca maireyaṃ purāṇamathavā pibet /
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 151.1 vandhyākande'thavā kṣīrakande vā sūraṇodbhave /
ĀK, 1, 23, 166.2 kṣīrakande'thavā vandhyākande vā kuḍuhuñcije //
ĀK, 1, 23, 191.2 athavā gandhapiṣṭiṃ tāṃ vastre baddhvātha gandhakam //
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
ĀK, 1, 23, 399.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
ĀK, 1, 23, 439.2 athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet //
ĀK, 1, 23, 461.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
ĀK, 1, 23, 495.2 āyase tāmrapātre vā kāntalohamaye'thavā //
ĀK, 1, 23, 497.2 athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam //
ĀK, 1, 23, 504.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
ĀK, 1, 23, 505.2 athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā //
ĀK, 1, 23, 513.2 athavā rasakarṣaikaṃ tajjalena tu marditam //
ĀK, 1, 24, 139.1 athavā cūrṇabaddhastu vidhyeddaśaguṇottaram /
ĀK, 1, 24, 141.2 athavā sārayitvā tu samena samasūtakam //
ĀK, 1, 24, 145.2 athavā tārapiṣṭiṃ ca samasūtena kārayet //
ĀK, 1, 26, 243.1 athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
ĀK, 2, 1, 248.1 athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /
ĀK, 2, 1, 324.2 eraṇḍabījataile vā tilataile'thavā ghṛte //
ĀK, 2, 2, 23.1 mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit /
ĀK, 2, 2, 31.2 athavā tāpyapuṭitaṃ svarṇaṃ gacchati bhasmatām //
ĀK, 2, 2, 32.2 athavā mṛtavajreṇa yoginyaṃśavilepitam //
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 4, 23.1 jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 4, 48.1 athavā māritaṃ tāmram amlenaikena mardayet /
ĀK, 2, 6, 28.2 athavā nāgapatrāṇi cūrṇaliptāni kharpare //
Āryāsaptaśatī
Āsapt, 2, 175.2 yoktuṃ na moktum athavā valate'sāv arthalabdharatiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 1.0 kṣetrajñaḥ kṣetramathavā ityādipraśnasyottaram ādir ityādi //
ĀVDīp zu Ca, Śār., 1, 94.2, 1.0 athavārtasya ityādipraśnasyottaramāha cikitsatītyādi //
ĀVDīp zu Ca, Indr., 1, 7.6, 21.1 yathā muktakeśe 'thavā nagne rudatyaprayate'thavā /
ĀVDīp zu Ca, Indr., 1, 7.6, 21.1 yathā muktakeśe 'thavā nagne rudatyaprayate'thavā /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 11.2 vadasva satyaṃ mama kiṃ nimittaṃ sṛṣṭo'thavā kena ca kasya puttraḥ //
ŚivaPur, Dharmasaṃhitā, 4, 20.1 rāṣṭraṃ parasya svabalena hṛtvā bhuṅkte'thavā svaṃ pitureva diṣṭam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 3.0 athavā ko 'yam ātmeti praṣṭṝn bodhayituṃ śiśūn //
ŚSūtraV zu ŚSūtra, 1, 9.1, 9.0 jīvanākhyāthavā prāṇe 'haṃtā puryaṣṭakātmikā //
Śyainikaśāstra
Śyainikaśāstra, 3, 40.2 athavā pārśvato vāṇairvedhyaḥ śreṣṭhadhanurddharaiḥ //
Śyainikaśāstra, 5, 19.2 athavodyānasadvedyāṃ rakṣitāyāṃ surakṣibhiḥ //
Śyainikaśāstra, 5, 28.2 pradeyamathavā vahnicūrṇaṃ tadupaśāntaye //
Śyainikaśāstra, 5, 39.1 dvirattimātramathavā saindhavaṃ sthūlapakṣiṇām /
Śyainikaśāstra, 5, 50.1 athavā pūjanāyās tatkālīnaṃ saṃprayojayet /
Śyainikaśāstra, 5, 60.2 athavā rajanīnimbapatrāṇi maricāni ca //
Śyainikaśāstra, 6, 15.1 athavā yāmaśeṣe tu vāsare mṛgayāmiyāt /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 17.1 pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /
ŚdhSaṃh, 2, 12, 21.2 athavā kaṭukakṣārau rājī lavaṇapañcakam //
ŚdhSaṃh, 2, 12, 24.1 athavā bindulīkīṭai raso mardyastrivāsaram /
ŚdhSaṃh, 2, 12, 68.2 tilāmalakakalkena snāpayetsarpiṣāthavā //
ŚdhSaṃh, 2, 12, 85.1 taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /
ŚdhSaṃh, 2, 12, 94.1 aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /
ŚdhSaṃh, 2, 12, 129.2 tālaparṇīrasaścānu pañcakolaśṛto'thavā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 18.0 athavā āmagrahaṇena āmāditrayam annajamajīrṇaṃ gṛhyate tena tairyuktetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 7.0 athavā kāñcanāraprakāreṇa lāṅgalīprakāramapi jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 8.0 lāṅgalī kalihārī athavā jvālāmukhīprakāramapi kāñcanāraprakāravadboddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.2 jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 4.1 naramūtraṃ saptāhaṃ yāvat cet dolāyantreṇa athavā gomūtraiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.2 kuryādbhūrjadale samyagathavā kadalīdale //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 37.1 athavā tīvragharme ca kārayecca pramardanam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 62.1 tathā athavā sadbuddhīnāṃ jñāpanārthaṃ sadābhyastā mudrātra likhyante tathā ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 23.2, 1.0 athavā kaṭukakṣārāviti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 38.0 ghṛtāniti ghṛtasādhitān athavā sarpiṣā ghṛtena snānaṃ kuryāt koṣṇodakena snānaṃ tu adhaḥkāyasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 9.0 ekonatriṃśadūṣaṇairiti athavā ekahīnatriṃśatsaṃkhyākamaricaiḥ sakṣaudraiścāvaleho boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.2 aṣṭabhirmaricairyuktā kṛṣṇātrayayutāthavā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 10.0 athavā vakṣyamāṇamardanābhiprāyeṇa dinamekaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 7.0 śuddhatāmranirmitena athavāmladravyādinā śodhitaśarāvakeṇetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 athavā doṣāpekṣayā deyam //
Abhinavacintāmaṇi
ACint, 2, 19.2 tadarddhena tadarddhena tadarddhenāthavā punaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 192.1 athavā pāradasyārdhaṃ śuddhagandhakameva hi /
Dhanurveda
DhanV, 1, 113.2 athavā bhajyate cāpaṃ yadaiva śramakarmaṇi //
DhanV, 1, 134.2 patraṃ vilokitavyaṃ ca athavā hīnapatrakam //
DhanV, 1, 212.2 athavā pañca ṣaṭsapta vijayante 'nuvartinaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 95.2 athavā pañcadhā kuryād yathā tat kathayāmi te //
GherS, 5, 96.2 trisaṃdhyam athavā kuryāt samamāne dine dine //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 8.2 uccaiḥ śabdaṃ prakurvīta hara3 ity athavā hare3 //
Haribhaktivilāsa
HBhVil, 2, 220.2 jāyate viṣṇusadṛśaḥ sadyo rājāthavā punaḥ //
HBhVil, 2, 221.1 athavā dikṣu sarvāsu yathāsaṅkhyena lokapān /
HBhVil, 3, 235.2 snāyītoddhṛtatoyena athavā bhuvy asambhave //
HBhVil, 4, 103.1 athavā jāhnavīm eva sarvatīrthamayīṃ budhaḥ /
HBhVil, 4, 188.2 taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret //
HBhVil, 4, 197.2 namaskṛtvāthavā bhaktyā sarvadānaphalaṃ labhet //
HBhVil, 5, 129.1 athavā recakādīṃs tān kuryād vārāṃs tu ṣoḍaśa /
HBhVil, 5, 298.2 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ /
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 302.1 bṛhanmukhī bṛhaccakrā lagnacakrāthavā punaḥ //
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 389.1 kāmāsakto 'thavā kruddhaḥ śālagrāmaśilārcanam /
HBhVil, 5, 441.1 athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 4.2 svātmārāmo 'thavā yogī jānīte tatprasādataḥ //
HYP, Tṛtīya upadeshaḥ, 85.2 puruṣo'py athavā nārī vajrolīsiddhim āpnuyāt //
Kokilasaṃdeśa
KokSam, 2, 43.2 śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 2, 16.2, 10.2 athavā kūpikāmadhye sūtaṃ saindhavasaṃyutam //
MuA zu RHT, 3, 18.2, 1.0 anyamatābhiprāye prakārāntaram āhāthavetyādi //
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 24.1, 6.2 bhekamatsyabhavā yā tu karkaṭasya vasāthavā /
MuA zu RHT, 3, 24.1, 18.0 athavā samuccaye avyayo rekārthasambandhāt pakṣāntare ca //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 3, 25.2, 1.0 athavā hemnā saha pūrvarasavidhānena gandhapiṣṭiṃ kuryāt athavā drutagandhakasya dravībhūtagandhakasya madhye paktvā vahniyogena supakvaṃ kṛtvā rasaṃ piṣṭivat rasahemagandhapiṣṭiṃ kuryādityarthaḥ //
MuA zu RHT, 5, 14.2, 1.0 atha yogāntaraṃ āha athavetyādi //
MuA zu RHT, 5, 14.2, 2.0 athaveti samuccaye ekārthaniṣṭhatvāt //
MuA zu RHT, 5, 17.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 18.2, 1.0 pūrvārthe vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 26.2, 1.0 rasodare bījadrāvaṇavidhānamāha athavetyādi //
MuA zu RHT, 5, 26.2, 2.0 athaveti samuccaye //
MuA zu RHT, 5, 42.2, 1.0 atha tārayogam āha athavetyādi //
MuA zu RHT, 5, 42.2, 2.0 athaveti vidhānāntaram //
MuA zu RHT, 5, 43.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 43.2, 2.0 athavā tāraṃ vaṅgaṃ vaṭakākāraṃ taile tilodbhave pakvaṃ kuryāt nūnaṃ niścitaṃ tadvaṭakaṃ tathā pakvaṃ kuryādyathā nirvaṅgaṃ jāyate vahniyogena iti śeṣaḥ //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 58.2, 6.0 athaveti vidhānāntaraṃ darśayati //
MuA zu RHT, 5, 58.2, 14.0 aparaṃ cāha athavetyādi //
MuA zu RHT, 5, 58.2, 15.0 athaveti prakārāntare //
MuA zu RHT, 6, 3.1, 8.0 athaveti vidhyantare //
MuA zu RHT, 7, 3.2, 3.2 bhekamatsyavasā yā tu kukkuṭasya vasāthavā /
MuA zu RHT, 8, 12.2, 1.0 mukhyatvena tāmrapraṃśasanam āha athavetyādi //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 14, 9.3, 1.0 anyaccāha athavetyādi //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 24.2, 1.0 athānyadyantram āha athavetyādi //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 6.2, 2.0 ādau prathamaṃ lākṣāmatsyādipittabhāvanayā lākṣā pratītā matsyādipittāni matsyamāhiṣamayūrājasūkarasaṃbhavāni pittāni teṣāṃ bhāvanayā kṛtvā prativāpaṃ galite nikṣepaṃ tattāre dattvā athavā śulbe prativāpaṃ kuryāt athavā kṛṣṭau hemakaraṇe vāpaṃ dattvā niyuñjyāditi śeṣaḥ //
MuA zu RHT, 18, 67.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 23.1 dadyāt putro 'thavā bhrātāpy anyo vāpi ca bāndhavaḥ /
ParDhSmṛti, 6, 54.2 athavā brāhmaṇās tuṣṭāḥ sarvaṃ kurvanty anugraham //
ParDhSmṛti, 11, 18.2 athavā vāmadaivyena sāmnaivaikena śudhyati //
Rasakāmadhenu
RKDh, 1, 1, 9.1 mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā /
RKDh, 1, 1, 14.1 sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā /
RKDh, 1, 1, 87.1 athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /
RKDh, 1, 1, 204.4 mṛttikā cātra kaulālī valmīkamṛttikāthavā /
RKDh, 1, 1, 225.2 chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā /
RKDh, 1, 2, 44.2 triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 70.2, 7.0 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet //
RRSBoṬ zu RRS, 9, 42.2, 2.0 karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 6.0 athavā rūḍhasaṃjñeyam //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 51.2, 3.0 athavā dravyair vedhādāvanupadiṣṭadravyair vaṅganīlāñjanādibhiḥ saṃmīlanenāpi yo varṇikāhrāsaḥ sā rasaśāstre bhañjanīti kathyate //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 78.3, 6.0 athavā khalvaśilā viṃśatyaṅguladīrghā //
RRSṬīkā zu RRS, 13, 81.2, 4.0 athavā tāmrapatre snigdhe vinikṣiptā tāmraparpaṭikā bhavet //
Rasasaṃketakalikā
RSK, 2, 13.1 suvarṇamathavā rūpyaṃ yoge yatra na vidyate /
RSK, 2, 19.2 jāyate tripuṭād bhasma vālukāyantrato'thavā //
RSK, 2, 23.1 tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /
RSK, 2, 26.2 athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //
RSK, 2, 26.2 athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //
RSK, 2, 43.1 jambūtvacārase tindumārkaṇḍapatraje'thavā /
Rasataraṅgiṇī
RTar, 3, 44.1 gorvarairvā tuṣairvāpi khalu kuṇḍe'thavā kṣitau /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
Rasārṇavakalpa
RAK, 1, 254.2 athavājyaprayogena bhṛśaṃ kuṣṭhaṃ vināśayet //
RAK, 1, 332.1 ṣaṣṭikamathavā śāligodhūmāśca viśeṣataḥ /
RAK, 1, 410.2 athavā sūtake devi tena raktena mardayet //
RAK, 1, 424.1 athavā patrapuṣpāṇi phalaṃ mūlaṃ tathaiva ca /
RAK, 1, 435.1 athavāroṭakaṃ sūtaṃ caturthāṃśena sūtakam /
RAK, 1, 437.0 athavā tāṃ kṣipedvaktre hyadṛśyo jāyate naraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.2 sāvitrī vedamātā ca hyathavā sā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 28, 102.3 sauvarṇe bhavane tiṣṭha mama pārśve 'thavā punaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 2.1 kīdṛśaṃ darśanaṃ tasyāḥ phalaṃ sparśe 'thavā vibho /
SkPur (Rkh), Revākhaṇḍa, 29, 2.2 snāne jāpye 'thavā dāna upavāse tathā mune //
SkPur (Rkh), Revākhaṇḍa, 40, 21.1 athavāgnijale prāṇānyastyajed dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 43, 18.1 athavā praṇavāśakto dvijebhyo gurave tathā /
SkPur (Rkh), Revākhaṇḍa, 51, 62.2 athavā mriyate yo 'tra rudrasyānucaro bhavet //
SkPur (Rkh), Revākhaṇḍa, 54, 2.2 athavā tasya vākyena taṃ gacchāmyāśramaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 72, 6.1 athavā prāpsyate tāta vidyādānasya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 76, 11.2 stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 88.1 hṛdayāntarjale jāpyā prāṇāyāmo 'thavā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 81.1 ghṛtena bodhayed dīpamathavā tailapūritam /
SkPur (Rkh), Revākhaṇḍa, 95, 8.2 athavā ca caturdaśyām ubhau pakṣau ca kārayet //
SkPur (Rkh), Revākhaṇḍa, 97, 156.2 athavā vaiṣṇavaṃ mantraṃ dvādaśākṣarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 97, 166.1 sūtreṇa veṣṭayeddvīpamathavā jagatīṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 98, 19.1 indratvaṃ prāpyate tena bhāskarasyāthavā padam /
SkPur (Rkh), Revākhaṇḍa, 103, 191.1 daivajñenaiva caikena athavā sāmagena vā /
SkPur (Rkh), Revākhaṇḍa, 124, 2.1 agnipraveśaśca jale 'thavā mṛtyuranāśake /
SkPur (Rkh), Revākhaṇḍa, 126, 15.1 athavā bhaktiyuktastu teṣāṃ dānte jitendriye /
SkPur (Rkh), Revākhaṇḍa, 150, 41.2 caitramāse caturdaśyāṃ madanasya dine 'thavā //
SkPur (Rkh), Revākhaṇḍa, 155, 27.2 kathaṃ sa vañcito rājā vāyasābhyāṃ kuto 'thavā /
SkPur (Rkh), Revākhaṇḍa, 166, 4.2 aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 172, 51.1 athavā mārgaśīrṣe ca caitravaiśākhayorapi /
SkPur (Rkh), Revākhaṇḍa, 172, 51.2 śrāvaṇe vā mahārāja sarvakāle 'thavāpi ca //
SkPur (Rkh), Revākhaṇḍa, 172, 59.1 sūtreṇa veṣṭayet kṣetramathavā śivamandiram /
SkPur (Rkh), Revākhaṇḍa, 172, 59.2 athavā śivaliṅgaṃ ca tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 198, 40.2 smaranti māṃ maheśānamathavā puṣkarekṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 17.2 athavā vidyayā vidyā bhavatīha phalapradā //
SkPur (Rkh), Revākhaṇḍa, 209, 32.1 athavānnaṃ na siddhaṃ syād bhavadbhirdṛḍhabandhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 183.1 athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati /
SkPur (Rkh), Revākhaṇḍa, 228, 4.2 śarīrasyāthavā śaktyā anyadvā kāryayogataḥ //
Sātvatatantra
SātT, 3, 37.2 kim ekatattvam eteṣām athavā kiṃ pṛthak pṛthak //
SātT, 7, 1.3 kīrtayanty athavā vipra saṃsmaranty ādareṇa vā //
Uḍḍāmareśvaratantra
UḍḍT, 11, 3.2 ṛtukāle 'thavā kuryāt tadā tattulyatā bhavet //
UḍḍT, 11, 8.2 bhūrjapattre 'thavā vastre netre baddhaphalādike //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
Yogaratnākara
YRā, Dh., 13.2 pārāvatamalair lepyānyathavā kukkuṭodbhavaiḥ //
YRā, Dh., 165.1 ajāmūtre'thavā taile kaṣāye vā kulatthaje /
YRā, Dh., 225.1 athavā daradākṛṣṭaṃ svinnaṃ lavaṇāmbubhāji dolāyām /
YRā, Dh., 227.1 athavā bindulīkīṭaiśca raso mardyastrivāsaram /
YRā, Dh., 397.2 athavā mastake tasya tarjanyā tāḍayedbudhaḥ /