Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.2 vidmo ṣv asya mātaraṃ pṛthivīṃ bhūrivarpasam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 9.2 tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
Taittirīyasaṃhitā
TS, 2, 2, 12, 18.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 108.2 tve iṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //
Ṛgveda
ṚV, 1, 19, 5.1 ye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ /
ṚV, 1, 39, 1.2 kasya kratvā marutaḥ kasya varpasā kaṃ yātha kaṃ ha dhūtayaḥ //
ṚV, 1, 64, 2.2 pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ //
ṚV, 1, 117, 9.1 purū varpāṃsy aśvinā dadhānā ni pedava ūhathur āśum aśvam /
ṚV, 1, 140, 5.1 ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ /
ṚV, 1, 140, 7.2 punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā //
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 3, 3, 4.2 ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ //
ṚV, 3, 44, 3.1 dyām indro haridhāyasam pṛthivīṃ harivarpasam /
ṚV, 3, 58, 9.2 ratho ha vām bhūri varpaḥ karikrat sutāvato niṣkṛtam āgamiṣṭhaḥ //
ṚV, 3, 60, 1.2 yābhir māyābhiḥ pratijūtivarpasaḥ saudhanvanā yajñiyam bhāgam ānaśa //
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 5, 48, 4.1 tām asya rītim paraśor iva praty anīkam akhyam bhuje asya varpasaḥ /
ṚV, 6, 3, 4.1 tigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā /
ṚV, 6, 44, 14.1 asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna /
ṚV, 7, 68, 6.2 adhi yad varpa itaūti dhatthaḥ //
ṚV, 7, 100, 6.2 mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha //
ṚV, 8, 46, 16.1 viśveṣām irajyantaṃ vasūnāṃ sāsahvāṃsaṃ cid asya varpasaḥ /
ṚV, 9, 97, 47.1 eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ /
ṚV, 10, 3, 2.1 kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām /
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 99, 3.2 anarvā yacchatadurasya vedo ghnañchiśnadevāṁ abhi varpasā bhūt //
ṚV, 10, 99, 11.2 sutvā yad yajato dīdayad gīḥ pura iyāno abhi varpasā bhūt //
ṚV, 10, 100, 7.2 mākir no devā anṛtasya varpasa ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 120, 6.1 stuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām /
ṚV, 10, 140, 3.2 tve iṣaḥ saṃ dadhur bhūrivarpasaś citrotayo vāmajātāḥ //