Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 5, 569.1 ghṛṇī prasādanirato varmakuṇḍalavarjitaḥ /
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 426.1 vidīrṇe pāṇḍavabale chinnavarmarathadhvaje /
BhāMañj, 7, 71.1 anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ /
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 344.1 varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
BhāMañj, 7, 347.1 hastayośca śarairasya cakārāprāptavarmaṇoḥ /
BhāMañj, 7, 410.2 cakāra chinnavarmāṇaṃ virathadhvajasāyakam //
BhāMañj, 7, 416.2 nininda krūravarmāṇamācāryaṃ vyathito janaḥ //
BhāMañj, 7, 537.1 tānvidhāya śaraistūrṇaṃ dhvastavarmarathadhvajān /
BhāMañj, 7, 755.1 brahmāstreṇa hato yena muktavarmā pṛthagjanaḥ /
BhāMañj, 8, 105.2 jātarūpamayaṃ varma cakarta nṛpateḥ śaraiḥ //
BhāMañj, 8, 106.1 muhūrtaṃ taṃ samāpūrya chinnavarmāṇamāśugaiḥ /
BhāMañj, 8, 198.2 varma cicheda karṇasya śaraiścāpūrayadvapuḥ //
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 12, 52.1 jambhārirabhavadyasya varmakuṇḍalayācakaḥ /
BhāMañj, 13, 35.1 vañcitaḥ sa surendreṇa varmakuṇḍalahāriṇā /