Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kālikāpurāṇa
Tantrāloka
Dhanurveda
Haṃsadūta
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 26, 1.0 devavarma vā etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 2.0 anu hi tvā sutaṃ soma madāmasi mahe sama bhuvo brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhi ryarājye vājāṁ abhi pavamāna pra gāhase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
Atharvaveda (Paippalāda)
AVP, 1, 20, 4.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
AVP, 1, 37, 5.1 ayasmayaṃ varma kṛṇve dvāraṃ kṛṇve ayasmayam /
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 4.1 ā pyāyatāṃ papurir dakṣiṇayā varmeva syūtaṃ pari pāhi viśvataḥ /
AVP, 1, 80, 2.2 ariṣṭo 'yaṃ vardhatāṃ sarvam āyur varma jyāyobhyo haviṣā kṛṇotu //
AVP, 1, 108, 2.2 pradiśo yāni vasate diśaś ca tāni me varmāṇi bahulāni santu //
AVP, 1, 108, 3.2 indro yac cakre varma tad asmān pātu viśvataḥ //
AVP, 1, 108, 4.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVP, 1, 108, 4.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVP, 1, 108, 4.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVP, 1, 108, 4.2 varma me viśve devāḥ kran mā mā prāpat pratīcikā //
AVP, 1, 110, 4.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni /
AVP, 4, 23, 4.1 indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva /
AVP, 10, 8, 5.3 tiraścīnaghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma //
AVP, 12, 5, 5.1 ut tanuṣva dhanuḥ prati muñcasva varma jahi śatrūn vīryā te kṛṇomi /
AVP, 12, 6, 6.3 tiraścīnaghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma //
AVP, 12, 9, 8.2 vaśā saṃbhūtyā adhi gaur amīmet tasyāḥ pīvo abhavad varmavāsasam //
AVP, 12, 22, 10.1 yat te darbha jarāmṛtyu śate varmasu varma te /
AVP, 12, 22, 10.1 yat te darbha jarāmṛtyu śate varmasu varma te /
AVP, 12, 22, 11.1 śataṃ te darbha varmāṇi sahasraṃ vīryāṇi te /
AVP, 12, 22, 12.1 tvām āhur devavarma tvāṃ darbha brahmaṇaspatim /
AVP, 12, 22, 12.2 tvām indrasyāhur varma tvaṃ rāṣṭrāṇi rakṣasi //
Atharvaveda (Śaunaka)
AVŚ, 1, 19, 4.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
AVŚ, 5, 6, 13.1 indrasya varmāsi /
AVŚ, 5, 8, 6.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 5, 10, 1.1 aśmavarma me 'si yo mā prācyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 2.1 aśmavarma me 'si yo mā dakṣiṇāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 3.1 aśmavarma me 'si yo mā pratīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 4.1 aśmavarma me 'si yo modīcyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 5.1 aśmavarma me 'si yo mā dhruvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 6.1 aśmavarma me 'si yo mordhvāyā diśo 'ghāyur abhidāsāt /
AVŚ, 5, 10, 7.1 aśmavarma me 'si yo mā diśām antardeśebhyo 'ghāyur abhidāsāt /
AVŚ, 7, 118, 1.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
AVŚ, 8, 2, 10.2 patha imaṃ tasmād rakṣanto brahmāsmai varma kṛṇmasi //
AVŚ, 8, 5, 7.1 ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate /
AVŚ, 8, 5, 10.1 asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ /
AVŚ, 8, 5, 14.3 maṇiṃ sahasravīryaṃ varma devā akṛṇvata //
AVŚ, 8, 5, 18.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVŚ, 8, 5, 18.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVŚ, 8, 5, 18.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVŚ, 8, 5, 18.2 varma ma indraś cāgniś ca varma dhātā dadhātu me //
AVŚ, 8, 5, 18.2 varma ma indraś cāgniś ca varma dhātā dadhātu me //
AVŚ, 8, 5, 19.1 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sarve /
AVŚ, 9, 2, 16.1 yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam /
AVŚ, 9, 5, 26.1 pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti /
AVŚ, 10, 6, 2.1 varma mahyam ayaṃ maṇiḥ phālāj jātaḥ kariṣyati /
AVŚ, 11, 10, 17.1 yadi preyur devapurā brahma varmāṇi cakrire /
AVŚ, 14, 2, 21.1 śarma varmaitad āharāsyai nāryā upastire /
AVŚ, 17, 1, 27.1 prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca /
AVŚ, 17, 1, 28.1 parivṛto brahmaṇā varmaṇāham kaśyapasya jyotiṣā varcasā ca /
AVŚ, 18, 2, 58.1 agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca /
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 6.0 athāsmai varmābhiharet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 2.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam aśmamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 3.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidam ayasmayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 4.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ lohamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 5.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ rajatamayena varmaṇā varuṇo 'ntardadhātu mā //
JUB, 4, 1, 6.1 yad abhyavacaraṇo 'bhyavaiṣi svapantam puruṣam akovidaṃ suvarṇamayena varmaṇā varuṇo 'ntardadhātu mā //
Kauśikasūtra
KauśS, 5, 10, 55.2 ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhad ity abhyavakāśe saṃviśatyabhyavakāśe saṃviśati //
KauśS, 7, 2, 14.0 aśmavarma ma iti ṣaḍ aśmanaḥ saṃpātavataḥ sraktiṣūparyadhastān nikhanati //
KauśS, 10, 4, 1.0 śarma varmeti rohitacarmāharantam //
KauśS, 11, 2, 25.0 agner varmeti vapayā saptachidrayā mukhaṃ pracchādayanti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 28.0 ubhayata eva tad brahmārdharcau varma kurute //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
KāṭhGS, 72, 3.0 devādbhuteṣu yan no bhayam ity aṣṭarcena sthālīpākasya juhoti yad devā devaheḍanam iti tisṛbhir bhadraṃ karṇebhir iti catasṛbhir aindrāgnaṃ varmeti ca //
Kāṭhakasaṃhitā
KS, 19, 1, 24.0 sa etāni varmāṇy anahyata yāni parūṃṣi //
KS, 19, 4, 16.0 varma ca stha iti saṃstṛṇāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 2.1 śarma ca stho varma ca stho achidre bahule ubhe /
MS, 2, 11, 2, 16.0 śarma ca me varma ca me //
MS, 3, 16, 3, 4.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
Pāraskaragṛhyasūtra
PārGS, 1, 17, 4.0 śarma brāhmaṇasya varma kṣatriyasya gupteti vaiśyasya //
Taittirīyāraṇyaka
TĀ, 2, 19, 1.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadye brahma prapadye brahmakośaṃ prapadye 'mṛtaṃ prapadye 'mṛtakośaṃ prapadye caturjālaṃ brahmakośaṃ yaṃ mṛtyur nāvapaśyati taṃ prapadye devān prapadye devapuraṃ prapadye parivṛto varīvṛto brahmaṇā varmaṇāhaṃ tejasā kaśyapasya //
Vaitānasūtra
VaitS, 5, 2, 11.1 aśmavarma ma iti pariśritaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 30.1 śarma ca stho varma ca stho 'cchidre bahule ubhe /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 32.1 indrasya bāhur asīti darbheṇa saṃmṛjya pṛthivyā varmāsīti pūrvasmin veditṛtīye darbhaṃ nidhāya sphyena tiryak chinatti tricaturthaṃ pṛthivi devayajanīti //
VārŚS, 2, 1, 5, 20.1 vajraṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
VārŚS, 3, 4, 3, 28.1 jīmūtasyeveti varmādhyūhate //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 14, 5.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni /
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 16, 19, 1.6 aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sūrāḥ /
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 20.0 anustaraṇyā vapām utkhidya śiromukhaṃ pracchādayed agner varma pari gobhir vyayasveti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
Ṛgveda
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 114, 5.2 haste bibhrad bheṣajā vāryāṇi śarma varma cchardir asmabhyaṃ yaṃsat //
ṚV, 1, 140, 10.2 avāsyā śiśumatīr adīder varmeva yutsu parijarbhurāṇaḥ //
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /
ṚV, 6, 75, 18.1 marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām /
ṚV, 6, 75, 19.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚV, 7, 31, 6.1 tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan /
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 9, 67, 14.1 ā kalaśeṣu dhāvati śyeno varma vi gāhate /
ṚV, 9, 98, 2.1 pari ṣya suvāno avyayaṃ rathe na varmāvyata /
ṚV, 10, 16, 7.1 agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca /
ṚV, 10, 101, 8.1 vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni /
ṚV, 10, 107, 7.2 dakṣiṇānnaṃ vanute yo na ātmā dakṣiṇāṃ varma kṛṇute vijānan //
Ṛgvedakhilāni
ṚVKh, 1, 5, 5.1 agne ni jahi varmāṇy arātīṇāṃ ca marmaṇām /
ṚVKh, 4, 5, 37.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚVKh, 4, 5, 40.2 brahma varma mamāntaraṃ śarma varma mamāntaraṃ gharma varma mamāntaram //
ṚVKh, 4, 5, 40.2 brahma varma mamāntaraṃ śarma varma mamāntaraṃ gharma varma mamāntaram //
ṚVKh, 4, 5, 40.2 brahma varma mamāntaraṃ śarma varma mamāntaraṃ gharma varma mamāntaram //
Arthaśāstra
ArthaŚ, 2, 4, 13.1 tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 18, 16.1 lohajālikāpaṭṭakavacasūtrakaṅkaṭaśiṃśumārakakhaḍgidhenukahastigocarmakhuraśṛṅgasaṃghātaṃ varmāṇi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 25.0 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic //
Aṣṭādhyāyī, 6, 4, 170.0 na mapūrvo 'patye 'varmaṇaḥ //
Buddhacarita
BCar, 13, 4.1 asau munirniścayavarma bibhratsattvāyudhaṃ buddhiśaraṃ vikṛṣya /
Lalitavistara
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 83.14 catvāriṃśatpadātisahasrāṇi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ saṃnaddhadṛḍhavarmakavacānāṃ bodhisattvaṃ gacchantamanugacchanti sma /
LalVis, 14, 42.5 varmāṇi grāhayati sma /
Mahābhārata
MBh, 1, 40, 8.2 suvarṇavarmāṇam upetya kāśipaṃ vapuṣṭamārthaṃ varayāṃpracakramuḥ //
MBh, 1, 96, 4.1 tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt /
MBh, 1, 96, 15.2 āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt //
MBh, 1, 96, 17.1 savarmabhir bhūṣaṇaiste drāg bhrājadbhir itastataḥ /
MBh, 1, 96, 22.7 sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
MBh, 1, 155, 38.1 jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam /
MBh, 1, 181, 25.15 visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram /
MBh, 1, 186, 5.1 phalāni mālyāni susaṃskṛtāni carmāṇi varmāṇi tathāsanāni /
MBh, 1, 186, 7.1 rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ /
MBh, 3, 18, 17.1 tasya varma vibhidyāśu sa bāṇo matsuteritaḥ /
MBh, 3, 24, 3.1 preṣyāḥ puro viṃśatir āttaśastrā dhanūṃṣi varmāṇi śarāṃś ca pītān /
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 218, 34.1 śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ /
MBh, 3, 284, 27.1 dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam /
MBh, 3, 284, 29.1 so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā /
MBh, 3, 286, 14.2 dāsyāmi te sahasrākṣa kuṇḍale varma cottamam //
MBh, 3, 291, 18.2 bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt /
MBh, 3, 291, 19.2 yadyetad amṛtād asti kuṇḍale varma cottamam /
MBh, 3, 291, 21.3 te 'sya dāsyāmi vai bhīru varma caivedam uttamam //
MBh, 3, 292, 18.2 divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam //
MBh, 3, 292, 27.1 amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam /
MBh, 3, 293, 6.1 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā /
MBh, 3, 293, 12.1 vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam /
MBh, 3, 293, 14.2 cāreṇa viditaścāsīt pṛthāyā divyavarmabhṛt //
MBh, 3, 293, 20.1 taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam /
MBh, 3, 294, 4.1 yad etat sahajaṃ varma kuṇḍale ca tavānagha /
MBh, 3, 294, 6.3 tat te vipra pradāsyāmi na tu varma na kuṇḍale //
MBh, 3, 294, 10.1 sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave /
MBh, 3, 294, 12.1 kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca /
MBh, 3, 294, 17.1 tasmād vinimayaṃ kṛtvā kuṇḍale varma cottamam /
MBh, 3, 294, 21.2 varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava /
MBh, 3, 294, 23.1 kuṇḍale me prayacchasva varma caiva śarīrajam /
MBh, 4, 30, 11.1 sarvapārasavaṃ varma kalyāṇapaṭalaṃ dṛḍham /
MBh, 4, 30, 14.1 dṛḍham āyasagarbhaṃ tu śvetaṃ varma śatākṣimat /
MBh, 4, 49, 15.3 suvarṇakārṣṇāyasavarmanaddhā nāgā yathā haimavatāḥ pravṛddhāḥ //
MBh, 4, 53, 69.2 chinnavarmadhvajaḥ śūro nikṛttaḥ parameṣubhiḥ //
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 29, 27.2 tato rājñāṃ bhavitā yuddham etat tatra jātaṃ varma śastraṃ dhanuśca /
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 56, 21.2 bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati //
MBh, 5, 82, 22.2 mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat //
MBh, 5, 128, 7.1 ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca /
MBh, 5, 149, 79.1 jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ /
MBh, 5, 149, 82.1 gajāḥ kaṅkaṭasaṃnāhā lohavarmottaracchadāḥ /
MBh, 5, 150, 22.1 atha varmāṇi citrāṇi kāñcanāni bahūni ca /
MBh, 5, 150, 26.1 citrābharaṇavarmormiḥ śastranirmalaphenavān /
MBh, 5, 152, 15.1 gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ /
MBh, 5, 163, 4.1 nīlo māhiṣmatīvāsī nīlavarmadharastava /
MBh, 5, 197, 4.1 te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ /
MBh, 6, 16, 40.1 śvetoṣṇīṣaṃ śvetahayaṃ śvetavarmāṇam acyutam /
MBh, 6, 51, 30.2 varmaṇāṃ cāpaviddhānāṃ kavacānāṃ ca bhūtale //
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 70, 11.2 mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ //
MBh, 6, 75, 36.1 sā durmukhasya vipulaṃ varma bhittvā yaśasvinaḥ /
MBh, 6, 88, 33.3 te varma bhittvā tasyāśu prāviśanmedinītalam //
MBh, 6, 91, 46.1 tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam /
MBh, 6, 99, 25.1 varmabhiścāmaraiśchatraiḥ patākābhiśca māriṣa /
MBh, 6, 112, 42.1 citrakārmukanistriṃśau citravarmāyudhadhvajau /
MBh, 6, 112, 104.2 sarveṣāṃ dhārtarāṣṭrāṇāṃ raṇe śarma ca varma ca //
MBh, 7, 3, 2.2 jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca //
MBh, 7, 9, 52.2 indragopakavarṇāśca raktavarmāyudhadhvajāḥ //
MBh, 7, 18, 32.1 vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ /
MBh, 7, 18, 32.2 pattayaśchinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ //
MBh, 7, 20, 33.2 carmavarmaplavāṃ ghorāṃ keśaśaivalaśāḍvalām //
MBh, 7, 22, 54.1 citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam /
MBh, 7, 28, 8.1 tato nāgasya tad varma vyadhamat pākaśāsaniḥ /
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 35, 12.1 sa karṇikārapravarocchritadhvajaḥ suvarṇavarmārjunir arjunād varaḥ /
MBh, 7, 35, 34.2 tūṇān varmāṇyatho kakṣyā graiveyān atha kambalān //
MBh, 7, 35, 39.1 nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān /
MBh, 7, 43, 10.1 tam ayasmayavarmāṇam iṣuṇā āśupātinā /
MBh, 7, 43, 15.2 varmabhiścarmabhir hārair mukuṭaiśchatracāmaraiḥ //
MBh, 7, 43, 20.1 kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca /
MBh, 7, 48, 28.1 sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 48, 46.1 praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ /
MBh, 7, 50, 78.1 āhosvid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ /
MBh, 7, 60, 14.1 taṃ tu loke varaḥ puṃsāṃ kirīṭī hemavarmabhṛt /
MBh, 7, 63, 29.1 śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ /
MBh, 7, 64, 17.2 śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī //
MBh, 7, 64, 46.1 sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe /
MBh, 7, 65, 29.1 varmacāpaśaraiścaiva vyavakīrṇaistatastataḥ /
MBh, 7, 69, 39.2 evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram /
MBh, 7, 69, 63.2 ityuktvā varadaḥ prādād varma tanmantram eva ca /
MBh, 7, 69, 63.3 sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati //
MBh, 7, 69, 64.2 na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu //
MBh, 7, 69, 65.2 taṃ ca mantramayaṃ bandhaṃ varma cāṅgirase dadau //
MBh, 7, 69, 67.1 agniveśyo mama prādāt tena badhnāmi varma te /
MBh, 7, 72, 8.2 vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca //
MBh, 7, 78, 3.2 avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ //
MBh, 7, 78, 4.2 prāhiṇonniśitān bāṇāṃste cābhraśyanta varmaṇaḥ //
MBh, 7, 78, 12.1 asminn antarhitaṃ kṛṣṇa trailokyam api varmaṇi /
MBh, 7, 78, 19.1 idam aṅgirase prādād deveśo varma bhāsvaram /
MBh, 7, 78, 19.2 punar dadau surapatir mahyaṃ varma sasaṃgraham //
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 78, 26.2 nāpaśyata tato 'syāṅgaṃ yanna syād varmarakṣitam //
MBh, 7, 85, 6.1 te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ /
MBh, 7, 87, 27.2 prekṣase varmasaṃchannān kirātaiḥ samadhiṣṭhitān //
MBh, 7, 87, 34.1 jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ /
MBh, 7, 91, 22.1 saṃbhinnavarmaghaṇṭāśca saṃnikṛttamahādhvajāḥ /
MBh, 7, 92, 33.2 rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat //
MBh, 7, 92, 38.2 jāmbūnadavicitraṃ ca varma nirbhidya bhānumat /
MBh, 7, 94, 6.1 amarṣapūrṇastvaticitrayodhī śarāsanī kāñcanavarmadhārī /
MBh, 7, 95, 35.1 śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ /
MBh, 7, 96, 4.1 rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ /
MBh, 7, 97, 22.2 varmabhiścāmaraiścaiva vyavakīrṇā vasuṃdharā //
MBh, 7, 100, 34.2 varmāṇyāśu samāsādya te bhagnāḥ kṣitim āviśan //
MBh, 7, 102, 55.1 tasya kārṣṇāyasaṃ varma hemacitraṃ maharddhimat /
MBh, 7, 114, 17.2 savarmadhvajaśastraiśca patitaiḥ saṃvṛtāṃ mahīm //
MBh, 7, 115, 12.1 amarṣapūrṇas tv anivṛttayodhī śarāsanī kāñcanavarmadhārī /
MBh, 7, 117, 35.1 sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau /
MBh, 7, 123, 32.2 saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ //
MBh, 7, 123, 35.1 varmabhiścarmabhir hāraiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 7, 131, 53.1 tam ayasmayavarmāṇaṃ drauṇir bhīmātmajātmajam /
MBh, 7, 138, 16.2 rarāja rājendra suvarṇavarmā madhyaṃ gataḥ sūrya ivāṃśumālī //
MBh, 7, 140, 40.1 sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ /
MBh, 7, 143, 4.1 nākulistasya viśikhair varma saṃnataparvabhiḥ /
MBh, 7, 143, 5.1 so 'petavarmā putraste virarāja bhṛśaṃ nṛpa /
MBh, 7, 150, 3.2 kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam /
MBh, 7, 150, 24.2 nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī //
MBh, 7, 172, 58.2 divyaṃ cāpam iṣudhī cādadānaṃ hiraṇyavarmāṇam anantavīryam //
MBh, 8, 4, 34.1 sacivo vṛṣavarmā te sūtaḥ paramavīryavān /
MBh, 8, 4, 49.1 sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ /
MBh, 8, 4, 99.1 sa rājamadhye puruṣapravīro rarāja jāmbūnadacitravarmā /
MBh, 8, 8, 23.1 tasyāyasaṃ varmavaraṃ vararatnavibhūṣitam /
MBh, 8, 9, 13.1 śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe /
MBh, 8, 9, 32.1 savarmā kekayo rājan dvidhā chinno mahāhave /
MBh, 8, 12, 56.1 carmāṇi varmāṇi manorathāṃś ca priyāṇi sarvāṇi śirāṃsi caiva /
MBh, 8, 12, 60.1 teṣāṃ dvipānāṃ vicakarta pārtho varmāṇi marmāṇi karān niyantṝn /
MBh, 8, 13, 8.1 narāṃś ca kārṣṇāyasavarmabhūṣaṇān nipātya sāśvān api pattibhiḥ saha /
MBh, 8, 13, 14.1 sa pārthabāṇais tapanīyabhūṣaṇaiḥ samārucat kāñcanavarmabhṛd dvipaḥ /
MBh, 8, 14, 16.1 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ /
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
MBh, 8, 16, 20.1 carmavarmāṇi saṃchindya nirvāpam iva dehinām /
MBh, 8, 16, 21.1 varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ /
MBh, 8, 18, 65.2 preṣayāmāsa rājendra te 'syābhraśyanta varmaṇaḥ //
MBh, 8, 19, 59.2 bhūmāv amṛdnan vegena savarmāṇaṃ patākinam //
MBh, 8, 20, 30.1 rathasthaḥ sa tayā viddho varma bhittvā mahāhave /
MBh, 8, 31, 17.2 citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham //
MBh, 8, 33, 29.1 tad varma hemavikṛtaṃ rarāja nipatat tadā /
MBh, 8, 33, 30.1 tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata /
MBh, 8, 33, 52.1 chinnabhinnaviparyastair varmālaṃkāravigrahaiḥ /
MBh, 8, 33, 64.1 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ /
MBh, 8, 33, 65.2 vasanāny atha varmāṇi hanyamānān hatān api /
MBh, 8, 36, 11.2 varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi //
MBh, 8, 36, 15.1 nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ /
MBh, 8, 40, 28.1 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ /
MBh, 8, 40, 30.1 sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ /
MBh, 8, 42, 9.1 te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ /
MBh, 8, 43, 16.2 anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ //
MBh, 8, 46, 5.1 agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca /
MBh, 8, 53, 14.1 hiraṇyavarmā niśitaiḥ pṛṣatkais tavātmajānām anilātmajo vai /
MBh, 8, 55, 49.1 varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ /
MBh, 8, 56, 4.2 śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya //
MBh, 8, 58, 9.1 suvarṇavarmasaṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ /
MBh, 8, 58, 9.2 āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ /
MBh, 8, 61, 4.2 vidhvastavarmābharaṇāmbarasrag viceṣṭamāno bhṛśavedanārtaḥ //
MBh, 8, 65, 28.2 tataḥ sumuktair daśabhir jaghāna sabhāpatiṃ kāñcanavarmanaddham //
MBh, 8, 65, 38.1 te varma bhittvā puruṣottamasya suvarṇacitraṃ nyapatan sumuktāḥ /
MBh, 8, 66, 27.1 sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ /
MBh, 8, 66, 33.1 mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram /
MBh, 8, 68, 5.1 praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam /
MBh, 8, 68, 15.2 tair vihvaladbhiś ca gatāsubhiś ca pradhvastayantrāyudhavarmayodhaiḥ //
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 41.1 śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ viśasane hatam /
MBh, 8, 68, 46.2 ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca //
MBh, 9, 10, 52.2 nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt //
MBh, 9, 10, 54.1 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ /
MBh, 9, 16, 19.2 bhittvā hyurastapanīyaṃ ca varma jaghāna ṣaḍbhistvaparaiḥ pṛṣatkaiḥ //
MBh, 9, 16, 22.2 nikṛtya raukme paṭuvarmaṇī tayor vidārayāmāsa bhujau mahātmā //
MBh, 9, 16, 28.1 taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ bhīmaḥ śarair asya cakarta varma /
MBh, 9, 16, 28.2 sa bhīmasenena nikṛttavarmā madrādhipaścarma sahasratāram //
MBh, 9, 16, 49.1 sā tasya marmāṇi vidārya śubhram uro viśālaṃ ca tathaiva varma /
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 21, 43.3 varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ //
MBh, 9, 23, 63.1 tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ /
MBh, 9, 24, 11.2 varmāṇi ca samāropya kecid bharatasattama //
MBh, 9, 27, 9.2 varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa /
MBh, 9, 28, 39.1 anujñātastvahaṃ tena nyastavarmā nirāyudhaḥ /
MBh, 9, 31, 50.1 nyastavarmā viśeṣeṇa śrāntaścāpsu pariplutaḥ /
MBh, 9, 31, 54.2 tatastava suto rājan varma jagrāha kāñcanam /
MBh, 9, 31, 55.1 so 'vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhṛt /
MBh, 9, 44, 97.3 nānāvarmabhir ācchannā nānābhāṣāśca bhārata //
MBh, 9, 54, 9.1 tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam /
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 54, 15.1 avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt /
MBh, 9, 54, 16.1 varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāvubhau /
MBh, 9, 56, 65.2 ahīyamānaṃ ca balena kauravaṃ niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ //
MBh, 10, 5, 33.1 taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai /
MBh, 11, 18, 17.2 raukmāṇi caiva varmāṇi niṣkān api ca kāñcanān //
MBh, 11, 19, 15.1 śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam /
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 11, 25, 27.1 kāñcanāṅgadavarmāṇau bāṇakhaḍgadhanurdharau /
MBh, 12, 5, 8.2 tvaddhitārthaṃ surendreṇa bhikṣito varmakuṇḍale //
MBh, 12, 5, 10.1 vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā /
MBh, 12, 48, 5.1 citāsahasrair nicitaṃ varmaśastrasamākulam /
MBh, 12, 69, 56.1 āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām /
MBh, 13, 27, 44.2 teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca //
MBh, 14, 78, 14.1 saṃnahya kāñcanaṃ varma śirastrāṇaṃ ca bhānumat /
Rāmāyaṇa
Rām, Ār, 23, 19.1 tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam /
Rām, Ār, 24, 20.1 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
Rām, Ār, 25, 19.1 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ /
Rām, Ār, 27, 15.1 sa punas tv aparān sapta śarān ādāya varmaṇi /
Rām, Yu, 24, 23.1 śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā /
Rām, Yu, 43, 17.1 na dhvajo na patākā vā varma vā turago 'pi vā /
Rām, Yu, 57, 55.1 chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ /
Rām, Yu, 76, 20.1 vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ /
Rām, Yu, 81, 10.1 dhvajavarmarathān aśvānnānāpraharaṇāni ca /
Saundarānanda
SaundĀ, 5, 30.1 prajñāmayaṃ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ /
SaundĀ, 5, 32.2 ābaddhavarmā sudhanuḥ kṛtāstro jigīṣayā śūra ivāhavasthaḥ //
SaundĀ, 7, 42.2 sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā //
SaundĀ, 7, 42.2 sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā //
SaundĀ, 13, 37.2 nipatanto nivāryāste mahatā smṛtivarmaṇā //
SaundĀ, 14, 38.1 śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā /
SaundĀ, 14, 38.2 raṇasthaḥ pratiśatrūṇāṃ vihīna iva varmaṇā //
SaundĀ, 17, 23.1 sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ /
Agnipurāṇa
AgniPur, 250, 9.1 ayomayyaḥ śalākāś ca varmāṇi vividhāni ca /
Amarakośa
AKośa, 2, 530.2 śīrṣaṇyaṃ ca śirastre 'tha tanutraṃ varma daṃśanam //
AKośa, 2, 532.2 triṣvāmuktādayo varmabhṛtāṃ kāvacikaṃ gaṇe //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 55.2 varmaratnaṃ sphuradratnaprabhākuñcitalocanam //
BKŚS, 9, 63.2 etā oṣadhayaḥ pañca sadāsthāḥ kila varmaṇi //
BKŚS, 9, 65.2 yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti //
BKŚS, 9, 67.1 tā mahauṣadhayo dṛṣṭā nihitās tasya varmaṇi /
Daśakumāracarita
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 8, 8.0 tadanantaram anantavarmā nāma tadāyatiravanimadhyatiṣṭhat //
Kirātārjunīya
Kir, 14, 20.1 asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te /
Kir, 14, 48.2 raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā //
Kir, 17, 44.1 jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham /
Liṅgapurāṇa
LiPur, 2, 25, 6.1 ṣaṣṭhenollekhanaṃ proktaṃ prokṣaṇaṃ varmaṇā smṛtam /
LiPur, 2, 25, 7.2 uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ //
Matsyapurāṇa
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 135, 81.1 vayaṃ hi śastrakṣatavikṣatāṅgā viśīrṇaśastradhvajavarmavāhāḥ /
MPur, 148, 87.1 hemapītottarāsaṅgāś citravarmarathāyudhāḥ /
MPur, 153, 181.2 cakāra varmajātāni cicheda ca dhanūṃṣi tu /
MPur, 153, 188.3 yamo bāhudaṇḍaṃ rathāṅgāni vāyurniśācāriṇām īśvarasyāpi varma //
MPur, 159, 36.2 vikośāstrapariṣkārāṃ varmanirmaladarśanām //
Viṣṇupurāṇa
ViPur, 3, 10, 8.2 devapūrvaṃ narākhyaṃ hi śarmavarmādisaṃyutam //
ViPur, 3, 10, 9.1 śarmeti brāhmaṇasyoktaṃ varmeti kṣatrasaṃśrayam /
ViPur, 4, 18, 9.1 uśīnarasyāpi śibinṛganavakṛmivarmākhyāḥ pañca putrā babhūvuḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 17.1 tasya te cāpanirmuktā bhittvā varmāṇi rakṣasām /
BhāgPur, 4, 15, 16.1 brahmā brahmamayaṃ varma bhāratī hāramuttamam /
BhāgPur, 4, 26, 3.1 haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ /
Bhāratamañjarī
BhāMañj, 5, 569.1 ghṛṇī prasādanirato varmakuṇḍalavarjitaḥ /
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 426.1 vidīrṇe pāṇḍavabale chinnavarmarathadhvaje /
BhāMañj, 7, 71.1 anye tu vividhacchāyaiścitravarmāmbaradhvajaiḥ /
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 344.1 varmāsya guruṇā baddhaṃ vidyayā vajrasaṃnibham /
BhāMañj, 7, 347.1 hastayośca śarairasya cakārāprāptavarmaṇoḥ /
BhāMañj, 7, 410.2 cakāra chinnavarmāṇaṃ virathadhvajasāyakam //
BhāMañj, 7, 416.2 nininda krūravarmāṇamācāryaṃ vyathito janaḥ //
BhāMañj, 7, 537.1 tānvidhāya śaraistūrṇaṃ dhvastavarmarathadhvajān /
BhāMañj, 7, 755.1 brahmāstreṇa hato yena muktavarmā pṛthagjanaḥ /
BhāMañj, 8, 105.2 jātarūpamayaṃ varma cakarta nṛpateḥ śaraiḥ //
BhāMañj, 8, 106.1 muhūrtaṃ taṃ samāpūrya chinnavarmāṇamāśugaiḥ /
BhāMañj, 8, 198.2 varma cicheda karṇasya śaraiścāpūrayadvapuḥ //
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 12, 52.1 jambhārirabhavadyasya varmakuṇḍalayācakaḥ /
BhāMañj, 13, 35.1 vañcitaḥ sa surendreṇa varmakuṇḍalahāriṇā /
Bījanighaṇṭu
BījaN, 1, 14.1 vyomāsyaḥ kālarātryārḍhyo varma bindīndusaṃyutaḥ /
Garuḍapurāṇa
GarPur, 1, 22, 8.1 varmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret /
GarPur, 1, 23, 14.1 hāṃ hṛcchiro hūṃ śikhā haiṃ varma hauṃ caiva netrakam /
GarPur, 1, 129, 13.2 gūṃ varma goṃ ca gaiṃ netraṃ goṃ ca āvāhanādiṣu //
Gītagovinda
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
Kālikāpurāṇa
KālPur, 54, 40.2 hṛcchirastu śikhāvarmanetrabāhupadāni ca //
Tantrāloka
TĀ, 8, 369.1 mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ /
Dhanurveda
DhanV, 1, 60.2 yena durvedhyavarmāṇi bhedayettarupattravat //
DhanV, 1, 196.2 akṣauhiṇī pradiṣṭā ca rathāṇāṃ varmadhāriṇām //
Haṃsadūta
Haṃsadūta, 1, 51.1 śilīnām uttuṃsaḥ sa kila kṛtavarmāpyubhayataḥ praṇeṣyete vālavyajanayugalāndolanavidhim /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 67.0 atho saṃvatsaraṃ caiva diśaś ca sarvato varma kurute //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 37.3 lalāṭe ca kṛtaṃ varma sa yāsyati yamālayam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 17.0 agner varmeti vapayā mukhaṃ pracchādya //