Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasikapriyā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 1, 37.2 tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ //
BCar, 7, 37.1 athopasṛtyāśramavāsinastaṃ manuṣyavaryaṃ parivārya tasthuḥ /
BCar, 10, 13.2 cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ //
Mahābhārata
MBh, 1, 51, 2.4 dvijātivaryaṃ sakalārthasiddhaye /
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 3, 26, 12.1 alarkam āhur naravarya santaṃ satyavrataṃ kāśikarūṣarājam /
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 86, 19.1 tatra devarṣivaryeṇa nāradenānukīrtitaḥ /
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 274, 25.1 taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam /
MBh, 5, 1, 2.2 nyastāsanā mālyavatī sugandhā tām abhyayuste nararājavaryāḥ //
MBh, 5, 101, 1.3 yādṛśī devarājasya purīvaryāmarāvatī //
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 95, 7.1 hārdikyaṃ yodhavaryaṃ ca prāptaṃ manye dhanaṃjayam /
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 8, 62, 35.1 tava naravaravaryās tān daśaikaṃ ca vīrān pravaraśaravarāgryais tāḍayanto 'bhyarundhan /
MBh, 8, 67, 23.1 teneṣuvaryeṇa kirīṭamālī prahṛṣṭarūpo vijayāvahena /
MBh, 9, 22, 17.1 ninadatsu ca yodheṣu śaṅkhavaryaiśca pūritaiḥ /
MBh, 10, 5, 35.2 samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau //
MBh, 12, 112, 64.2 ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā //
MBh, 12, 328, 32.2 prabuddhavaryāḥ sevante mām evaiṣyanti yat param /
MBh, 14, 51, 54.1 tam anvagād vānaravaryaketanaḥ sasātyakir mādravatīsutāvapi /
MBh, 15, 32, 17.1 evaṃ sa rājā kuruvṛddhavaryaḥ samāgatastair naradevaputraiḥ /
MBh, 16, 2, 3.3 bhojāśca dvijavarya tvaṃ vistareṇa vadasva me //
Rāmāyaṇa
Rām, Bā, 19, 6.1 nirvighnā vratavaryā sā bhaviṣyati surakṣitā /
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 103, 18.2 puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava //
Rām, Su, 1, 6.1 sa tasya girivaryasya tale nāgavarāyute /
Rām, Su, 45, 25.1 tataḥ śarair bhinnabhujāntaraḥ kapiḥ kumāravaryeṇa mahātmanā nadan /
Saundarānanda
SaundĀ, 10, 23.1 hārān maṇīn uttamakuṇḍalāni keyūravaryāṇyatha nūpurāṇi /
SaundĀ, 17, 32.2 tasyopadeṣṭāramathāryavaryaṃ sa prekṣate buddhamavāptacakṣuḥ //
Daśakumāracarita
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
Kirātārjunīya
Kir, 7, 20.1 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ /
Kir, 12, 54.1 kacchānte surasarito nidhāya senām anvatiḥ sa katipayaiḥ kirātavaryaiḥ /
Kūrmapurāṇa
KūPur, 1, 15, 171.2 tamanvayuste gaṇarājavaryā jagāma devo 'pi sahasrabāhuḥ //
KūPur, 1, 22, 26.1 tatra tatrāpsarovaryā dṛṣṭvā taṃ siṃhavikramam /
KūPur, 1, 22, 32.1 athorvaśī rājavaryaṃ ratānte vākyamabravīt /
KūPur, 1, 24, 25.2 ādāya puṣpavaryāṇi munīndrasyāviśad gṛham //
KūPur, 1, 24, 49.1 sa tena munivaryeṇa vyāhṛto madhusūdanaḥ /
KūPur, 1, 25, 12.1 kāścid bhūṣaṇavaryāṇi svāṅgādādāya sādaram /
KūPur, 1, 25, 13.1 kāścid bhūṣaṇavaryāṇi samādāya tadaṅgataḥ /
KūPur, 1, 40, 14.1 kratusthalāpsarovaryā tathānyā puñjikasthalā /
KūPur, 1, 46, 59.2 vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām //
Liṅgapurāṇa
LiPur, 1, 72, 53.1 yāntaṃ tadānīṃ tu śilādaputramāruhya nāgendravṛṣāśvavaryān /
LiPur, 1, 72, 75.1 gaṇeśvarair devagaṇaiś ca bhṛṅgī sahāvṛtaḥ sarvagaṇendravaryaḥ /
LiPur, 1, 77, 4.2 prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya //
Matsyapurāṇa
MPur, 42, 28.2 evaṃ rājansa mahātmā yayātiḥ svadauhitraistārito mitravaryaiḥ /
MPur, 113, 69.2 kuravastatra tadvaryaṃ puṇyaṃ siddhaniṣevitam //
MPur, 135, 11.1 ahaṃ ca rathavaryeṇa niścalācalavatsthitaḥ /
MPur, 137, 35.1 ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ /
MPur, 137, 35.1 ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ /
MPur, 139, 36.1 śaśāṅkapādairupaśobhiteṣu prāsādavaryeṣu varāṅganānām /
MPur, 140, 73.1 sagopuro mandarapādakalpaḥ prākāravaryastripure ca so'tha /
MPur, 154, 267.1 carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam /
MPur, 154, 341.2 ityuktā sā tu kupitā munivaryeṣu śailajā /
Viṣṇupurāṇa
ViPur, 1, 12, 51.3 uttānapādatanayaṃ dvijavarya jagatpatiḥ //
ViPur, 2, 2, 43.1 ityete munivaryoktā maryādāparvatās tava /
ViPur, 2, 2, 45.3 tāsvāyatanavaryāṇi juṣṭāni varakiṃnaraiḥ //
ViPur, 2, 5, 27.1 teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī /
ViPur, 2, 10, 15.2 lokaprakāśanārthāya vipravaryādhikāriṇaḥ //
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 15, 11.2 bho vipravarya bhoktavyaṃ yadannaṃ bhavato gṛhe /
ViPur, 2, 16, 24.2 itīritastena sa rājavaryastatyāja bhedaṃ paramārthadṛṣṭiḥ /
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 5, 9, 36.2 nipapāta mahīpṛṣṭhe daityavaryo mamāra ca //
ViPur, 5, 10, 47.2 bubhuje 'nnaṃ bahu tadā gopavaryāhṛtaṃ dvija //
ViPur, 5, 27, 5.2 ghātito 'suravaryāya śambarāya niveditaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 9.1 yathā dharmādayaścārthā munivaryānukīrtitāḥ /
BhāgPur, 1, 9, 41.1 munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām /
BhāgPur, 1, 11, 33.2 niruddham apyāsravadambu netrayor vilajjatīnāṃ bhṛguvarya vaiklavāt //
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 1, 16, 1.2 tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha /
BhāgPur, 1, 19, 11.1 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
BhāgPur, 1, 19, 11.1 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
BhāgPur, 1, 19, 20.1 na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu /
BhāgPur, 2, 1, 34.1 īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ /
BhāgPur, 2, 7, 43.1 vedāham aṅga paramasya hi yogamāyāṃ yūyaṃ bhavaśca bhagavān atha daityavaryaḥ /
BhāgPur, 2, 7, 45.2 ye 'nye vibhīṣaṇahanūmadupendradattapārthārṣṭiṣeṇaviduraśrutadevavaryāḥ //
BhāgPur, 3, 1, 5.2 sa evam ṛṣivaryo 'yaṃ pṛṣṭo rājñā parīkṣitā /
BhāgPur, 3, 1, 40.1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣivaryeṇa vināpi tena /
BhāgPur, 3, 5, 4.1 tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
BhāgPur, 3, 5, 9.2 nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya //
BhāgPur, 3, 23, 4.1 sa vai devarṣivaryas tāṃ mānavīṃ samanuvratām /
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 10, 20.1 hatāvaśiṣṭā itare raṇājirādrakṣogaṇāḥ kṣatriyavaryasāyakaiḥ /
BhāgPur, 4, 14, 14.2 nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ /
BhāgPur, 4, 16, 2.1 nālaṃ vayaṃ te mahimānuvarṇane yo devavaryo 'vatatāra māyayā /
BhāgPur, 4, 21, 48.1 vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ /
BhāgPur, 4, 22, 10.2 yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ //
BhāgPur, 4, 24, 33.2 jitaṃ ta ātmavidvarya svastaye svastirastu me /
BhāgPur, 11, 4, 6.2 naiṣkarmyalakṣaṇam uvāca cacāra karma yo 'dyāpi cāsta ṛṣivaryaniṣevitāṅghriḥ //
Bhāratamañjarī
BhāMañj, 15, 35.1 tatra rājarṣivaryeṇa śatayūpena saṃgataḥ /
Garuḍapurāṇa
GarPur, 1, 89, 33.2 kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu //
GarPur, 1, 143, 9.1 gatayornṛpavaryo 'sau rājyaṃ dātuṃ samudyataḥ /
Narmamālā
KṣNarm, 2, 118.1 tasmai namo 'stu nagarācāryavaryāya bhogine /
Rasaprakāśasudhākara
RPSudh, 7, 64.2 yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //
Rasaratnasamuccaya
RRS, 4, 44.3 vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.1 śrīvaijayāyenasagotravaryaḥ śrībappanāmā dvijapuṃgavo'bhūt /
Rājanighaṇṭu
RājNigh, Āmr, 227.1 kṣiptāpsu nimajjati yā sā jñeyā guṇavatī bhiṣagvaryaiḥ /
RājNigh, Māṃsādivarga, 70.2 saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ //
RājNigh, Sattvādivarga, 107.2 vargaṃ svargasabhāsu bhāsvarabhiṣagvaryātivīryāmayadhvaṃsāścaryakarīṃ prayāti matimānenaṃ paṭhitvā prathām //
Skandapurāṇa
SkPur, 13, 86.1 candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā /
Ānandakanda
ĀK, 1, 3, 124.1 ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
ĀK, 2, 8, 156.3 vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 2.0 prāṇācāryamityatra prāṇivaryam iti vā pāṭhaḥ tatra prāṇināṃ varyaḥ śreṣṭhaḥ prāṇivaryaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 2.0 prāṇācāryamityatra prāṇivaryam iti vā pāṭhaḥ tatra prāṇināṃ varyaḥ śreṣṭhaḥ prāṇivaryaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 2.0 prāṇācāryamityatra prāṇivaryam iti vā pāṭhaḥ tatra prāṇināṃ varyaḥ śreṣṭhaḥ prāṇivaryaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
Haribhaktivilāsa
HBhVil, 1, 157.2 sarveṣāṃ mantravaryāṇāṃ śreṣṭho vaiṣṇava ucyate /
Janmamaraṇavicāra
JanMVic, 1, 188.1 kṛtis tatrabhavan mahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya /
Mugdhāvabodhinī
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
Rasataraṅgiṇī
RTar, 2, 9.2 mūtrāṇīti bhiṣagvaryair mūtrāṣṭakam udāhṛtam //
RTar, 4, 32.2 prakīrtitaṃ bhiṣagvaryairmṛgāṅkādirasārthakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 105.2 lavaṇaṃ vipravaryāya tṛtīyāyāṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 180, 31.1 dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 15.1 māṃ vāñchantī skandhadeśaṃ rahasye dūre sthitā tīrthavaryaprabhāvāt /
SkPur (Rkh), Revākhaṇḍa, 232, 22.1 dhanyāste deśavaryāste yeṣu deśeṣu narmadā /
Sātvatatantra
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /