Occurrences

Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 3, 26, 12.1 alarkam āhur naravarya santaṃ satyavrataṃ kāśikarūṣarājam /
MBh, 3, 26, 13.1 dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ /
MBh, 3, 26, 14.2 sthitān nideśe naravarya dhātur neśe balasyeti cared adharmam //
MBh, 3, 173, 16.2 tathaiva cāvāṃ naradevavarya yamau ca vīrau kṛtinau prayoge /
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 16, 2, 3.3 bhojāśca dvijavarya tvaṃ vistareṇa vadasva me //
Matsyapurāṇa
MPur, 137, 35.1 ahamapi rathavaryamāsthitaḥ suravaravarya bhaveya pṛṣṭhataḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 51.3 uttānapādatanayaṃ dvijavarya jagatpatiḥ //
ViPur, 2, 2, 43.1 ityete munivaryoktā maryādāparvatās tava /
ViPur, 2, 12, 38.2 nadyaḥ samudrāśca sa eva sarvaṃ yadasti yannāsti ca vipravarya //
ViPur, 2, 15, 11.2 bho vipravarya bhoktavyaṃ yadannaṃ bhavato gṛhe /
ViPur, 3, 8, 20.3 tathaivāśramadharmāṃśca dvijavarya bravīhi tān //
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 33.2 niruddham apyāsravadambu netrayor vilajjatīnāṃ bhṛguvarya vaiklavāt //
BhāgPur, 1, 19, 20.1 na vā idaṃ rājarṣivarya citraṃ bhavatsu kṛṣṇaṃ samanuvrateṣu /
BhāgPur, 2, 1, 34.1 īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ /
BhāgPur, 3, 5, 4.1 tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
BhāgPur, 3, 5, 9.2 nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya //
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 14, 14.2 nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ /
BhāgPur, 4, 21, 48.1 vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ /
BhāgPur, 4, 24, 33.2 jitaṃ ta ātmavidvarya svastaye svastirastu me /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 31.1 dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ //
Sātvatatantra
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /