Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 5, 1.3 na śakyate samākhyātuṃ bahuvarṣairapi svayam //
KūPur, 1, 5, 3.1 nijena tasya mānena āyurvarṣaśataṃ smṛtam /
KūPur, 1, 5, 6.1 taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
KūPur, 1, 5, 7.1 divyair varṣasahasraistu kṛtatretādisaṃjñitam /
KūPur, 1, 5, 8.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
KūPur, 1, 5, 16.2 brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacchataṃ viduḥ //
KūPur, 1, 15, 42.2 ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 19, 56.3 bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama //
KūPur, 1, 19, 59.1 tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ /
KūPur, 1, 19, 73.1 japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ /
KūPur, 1, 25, 8.2 mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ //
KūPur, 1, 25, 39.2 mumucuḥ puṣpavarṣāṇi vasudevasutopari //
KūPur, 1, 27, 37.1 śītavarṣātapaistīvrais tatastā duḥkhitā bhṛśam /
KūPur, 1, 32, 1.3 draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ //
KūPur, 1, 34, 22.1 kathituṃ neha śaknomi bahuvarṣaśatairapi /
KūPur, 1, 34, 46.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 1, 35, 26.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
KūPur, 1, 35, 26.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
KūPur, 1, 35, 28.2 koṭivarṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 35, 31.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 4.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 7.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
KūPur, 1, 36, 7.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
KūPur, 1, 36, 9.2 śataṃ varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 12.1 śataṃ varṣasahasrāṇi somaloke mahīyate /
KūPur, 1, 38, 3.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
KūPur, 1, 38, 15.1 mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ /
KūPur, 1, 38, 17.1 jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
KūPur, 1, 38, 22.1 svanāmacihnitānyatra tathā varṣāṇi suvratāḥ /
KūPur, 1, 38, 29.1 nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
KūPur, 1, 38, 29.2 hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu //
KūPur, 1, 38, 30.1 tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 1, 38, 31.2 śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate //
KūPur, 1, 38, 32.1 yaduttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
KūPur, 1, 38, 32.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat /
KūPur, 1, 38, 32.3 gandhamādanavarṣaṃ tu ketumālāya dattavān //
KūPur, 1, 38, 33.1 varṣeṣveteṣu tān putrānabhiṣicya narādhipaḥ /
KūPur, 1, 41, 11.1 tasya raśmisahasraṃ tacchītavarṣoṣṇanisravam /
KūPur, 1, 43, 11.1 bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
KūPur, 1, 43, 12.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
KūPur, 1, 43, 21.2 varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam //
KūPur, 1, 44, 30.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam //
KūPur, 1, 44, 32.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam //
KūPur, 1, 45, 1.3 striyaścotpalapatrābhā jīvanti ca varṣāyutam //
KūPur, 1, 45, 2.2 daśavarṣasahasrāṇi jīvante āmrabhojanāḥ //
KūPur, 1, 45, 3.2 daśavarṣasahasrāṇi śatāni daśa pañca ca /
KūPur, 1, 45, 5.2 jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ //
KūPur, 1, 45, 7.2 daśavarṣasahasrāṇi jīvanti plakṣabhojanāḥ //
KūPur, 1, 45, 9.2 daśavarṣasahasrāṇi jīvantīkṣurasāśinaḥ //
KūPur, 1, 45, 19.2 trayodaśasahasrāṇi varṣāṇāṃ vai sthirāyuṣaḥ //
KūPur, 1, 45, 20.3 paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ //
KūPur, 1, 45, 21.2 navayojanasāhasraṃ varṣametat prakīrtitam /
KūPur, 1, 45, 43.1 catvāri bhārate varṣe yugāni kavayo 'bruvan /
KūPur, 1, 45, 44.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
KūPur, 1, 46, 60.2 na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi //
KūPur, 1, 47, 6.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
KūPur, 1, 47, 11.2 pañcavarṣasahasrāṇi jīvanti ca nirāmayāḥ //
KūPur, 1, 47, 13.1 sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
KūPur, 1, 48, 4.3 mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca //
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 14, 62.2 vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 23, 29.2 ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam //
KūPur, 2, 30, 16.2 pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati //
KūPur, 2, 31, 91.2 divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā //
KūPur, 2, 32, 17.1 adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
KūPur, 2, 32, 47.1 aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam /
KūPur, 2, 32, 48.1 nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret /
KūPur, 2, 32, 48.2 rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam /
KūPur, 2, 33, 92.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi //
KūPur, 2, 38, 16.1 śatavarṣasahasrāṇi svarge modati pāṇḍava /
KūPur, 2, 38, 20.2 jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ //
KūPur, 2, 38, 23.2 daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ //
KūPur, 2, 38, 32.2 varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate //
KūPur, 2, 39, 22.3 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 78.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 41, 19.1 tasya varṣasahasrānte tapyamānasya viśvakṛt /
KūPur, 2, 43, 26.1 dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
KūPur, 2, 43, 40.1 tataste jaladā varṣaṃ muñcantīha mahaughavat /
KūPur, 2, 43, 42.1 naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ /
KūPur, 2, 44, 109.2 kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ //