Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 27, 6.1 ūrdhvā dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ /
AVŚ, 4, 15, 2.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām oṣadhayo viśvarūpāḥ //
AVŚ, 4, 15, 3.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām vīrudho viśvarūpāḥ //
AVŚ, 4, 15, 4.2 sargā varṣasya varṣato varṣantu pṛthivīm anu //
AVŚ, 4, 15, 6.2 tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam //
AVŚ, 4, 15, 9.1 āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 15, 10.2 sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divas pari //
AVŚ, 4, 15, 14.1 upapravada maṇḍūki varṣaṃ ā vada tāduri /
AVŚ, 4, 15, 15.2 varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata //
AVŚ, 5, 19, 15.1 na varṣaṃ maitrāvaruṇaṃ brahmajyam abhi varṣati /
AVŚ, 6, 30, 3.1 bṛhatpalāśe subhage varṣavṛddha ṛtāvari /
AVŚ, 6, 55, 2.1 grīṣmo hemantaḥ śiśiro vasantaḥ śarad varṣāḥ svite no dadhāta /
AVŚ, 8, 2, 22.2 varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ //
AVŚ, 9, 7, 14.0 nadī sūtrī varṣasya pataya stanā stanayitnur ūdhaḥ //
AVŚ, 11, 4, 5.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 17.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 5, 13.2 tāsām arcīṃṣi pṛthag abhre caranti tāsām ājyaṃ puruṣo varṣam āpaḥ //
AVŚ, 11, 7, 21.2 abhrāṇi vidyuto varṣam ucchiṣṭe saṃśritā śritā //
AVŚ, 12, 1, 36.1 grīṣmas te bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ /
AVŚ, 12, 1, 42.2 bhūmyai parjanyapatnyai namo 'stu varṣamedase //
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 12, 3, 19.2 varṣavṛddham upayaccha śūrpaṃ tuṣaṃ palāvān apa tad vinaktu //
AVŚ, 12, 3, 53.1 varṣaṃ vanuṣvāpigaccha devāṃs tvaco dhūmaṃ paryutpātayāsi /
AVŚ, 12, 3, 60.1 ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate /
AVŚ, 13, 1, 47.2 varṣājyāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 53.1 varṣam ājyaṃ ghraṃso agnir vedir bhūmir akalpata /
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 18, 2, 22.2 ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāl iti //