Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 35.1 māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ /
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 3, 81.1 mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma /
SDhPS, 4, 15.1 sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 98.1 anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
SDhPS, 4, 114.1 tasmādeṣa pañcāśadvarṣo naṣṭaḥ //
SDhPS, 7, 33.1 samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ //
SDhPS, 7, 35.1 yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti //
SDhPS, 7, 37.1 tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti //
SDhPS, 11, 148.1 anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 14, 100.3 tasyādya bhagavan kālasya sātiriṃkāṇi catvāriṃśadvarṣāṇi //
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
SDhPS, 14, 104.1 sa varṣaśatikān putrānādarśayed evaṃ ca vadet /
SDhPS, 14, 105.1 te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ /
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 17, 13.1 anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt //