Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 2, 12.0 aṣṭācatvāriṃśadvarṣāṇi //
ĀpDhS, 1, 14, 13.1 daśavarṣaṃ paurasakhyaṃ pañcavarṣaṃ tu cāraṇam /
ĀpDhS, 1, 14, 13.1 daśavarṣaṃ paurasakhyaṃ pañcavarṣaṃ tu cāraṇam /
ĀpDhS, 1, 14, 13.2 trivarṣapūrvaḥ śrotriyaḥ abhivādanam arhati //
ĀpDhS, 1, 14, 25.1 daśavarṣaś ca brāhmaṇaḥ śatavarṣaś ca kṣatriyaḥ /
ĀpDhS, 1, 14, 25.1 daśavarṣaś ca brāhmaṇaḥ śatavarṣaś ca kṣatriyaḥ /
ĀpDhS, 1, 15, 4.0 na varṣadhārāsv ācāmet //
ĀpDhS, 1, 19, 13.4 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
ĀpDhS, 1, 24, 20.0 dvādaśa varṣāṇi caritvā siddhaḥ sadbhiḥ saṃprayogaḥ //
ĀpDhS, 1, 25, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣair apa pāpaṃ nundate //
ĀpDhS, 1, 27, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //