Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 5, 37.1 dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
RRĀ, R.kh., 5, 39.2 trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /
RRĀ, Ras.kh., 2, 27.2 varṣamātrāñ jarāṃ hanti jīved varṣaśatatrayam //
RRĀ, Ras.kh., 2, 48.1 māṣaikaṃ madhunā lehyaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 2, 108.1 varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye /
RRĀ, Ras.kh., 2, 114.2 varṣaikena na saṃdeho rasakāyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 9.1 varṣamātrān na saṃdeho jīved varṣaśatatrayam /
RRĀ, Ras.kh., 3, 9.1 varṣamātrān na saṃdeho jīved varṣaśatatrayam /
RRĀ, Ras.kh., 3, 25.1 varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 3, 30.1 varṣaikena jarāṃ hanti jīved ācandratārakam /
RRĀ, Ras.kh., 3, 39.2 varṣamātrāj jarāṃ hanti jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 3, 43.2 varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ //
RRĀ, Ras.kh., 3, 43.2 varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ //
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 51.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 55.1 vajrakāyo mahāvīro jīvedvarṣaśatatrayam /
RRĀ, Ras.kh., 3, 59.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 65.2 gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā //
RRĀ, Ras.kh., 3, 66.2 krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam //
RRĀ, Ras.kh., 3, 78.2 varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī //
RRĀ, Ras.kh., 3, 89.1 varṣamātrān na saṃdeho rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 118.2 vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 119.1 jīvedvarṣasahasrāṇi divyatejā mahābalaḥ /
RRĀ, Ras.kh., 3, 119.2 varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā //
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 130.2 varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ //
RRĀ, Ras.kh., 3, 138.1 varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam /
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 3, 176.1 varṣaṣaṭkaprayogeṇa jīvetkalpasahasrakam /
RRĀ, Ras.kh., 4, 6.1 kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 16.1 karṣaikaṃ bhakṣayen nityaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 19.1 ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet /
RRĀ, Ras.kh., 4, 21.2 hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 25.1 varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ /
RRĀ, Ras.kh., 4, 30.1 madhvājyābhyāṃ lihetkarṣaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 31.1 tulyaṃ bhakṣyaṃ palārdhaṃ tad varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 34.2 varṣamātrān na saṃdeho divyatejā mahābalaḥ //
RRĀ, Ras.kh., 4, 35.2 niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 37.1 varṣadvayaprayogeṇa jīvedācandratārakam /
RRĀ, Ras.kh., 4, 39.3 varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 39.3 varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 44.2 madhvājyābhyāṃ lihetkarṣaṃ varṣaikena jarāṃ jayet //
RRĀ, Ras.kh., 4, 45.1 jīvedvarṣasahasraikaṃ divyatejā mahābalaḥ /
RRĀ, Ras.kh., 4, 54.1 mahākalpāntaparyantaṃ jīvedvarṣaikasevanāt /
RRĀ, Ras.kh., 4, 61.1 brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ /
RRĀ, Ras.kh., 4, 65.2 varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 65.2 varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 67.4 madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet //
RRĀ, Ras.kh., 4, 70.2 varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm //
RRĀ, Ras.kh., 4, 72.3 varṣaikena jarāṃ hanti jīvedācandratārakam //
RRĀ, Ras.kh., 4, 76.3 tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam //
RRĀ, Ras.kh., 4, 78.1 varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ /
RRĀ, Ras.kh., 4, 88.1 varṣamātraprayogeṇa śivatulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 89.2 dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam //
RRĀ, Ras.kh., 4, 91.2 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 93.3 māsatrayājjarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 99.2 niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 99.2 niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 112.2 bhakṣet karṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet /
RRĀ, Ras.kh., 4, 113.4 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 5, 5.1 vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
RRĀ, Ras.kh., 8, 19.1 chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ /
RRĀ, Ras.kh., 8, 163.2 jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ //
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
RRĀ, V.kh., 3, 33.1 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /
RRĀ, V.kh., 19, 8.1 kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /
RRĀ, V.kh., 19, 10.1 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /
RRĀ, V.kh., 19, 11.2 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //