Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 1.0 dvādaśavarṣād ūrdhvaṃ tat ityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati parābhidrohalakṣaṇaḥ varṣaśatam iti auṣadhasamūhair ityādi katamatsūtramidaṃ uttaratantrasyādau maṅgalārthaḥ sāmastyena //
NiSaṃ zu Su, Śār., 3, 4.1, 2.0 dvādaśavarṣādau vākyopakrame //
NiSaṃ zu Su, Sū., 24, 10.3, 2.0 śītoṣṇavarṣalakṣaṇaḥ srotovaiguṇyādityarthaḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 bhuktamātra mātṛjā tacca āśramasthaṃ videhādhipakīrtitā yuktimāha paramasūkṣma ārtavaśoṇitaṃ tadvarṣād praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ sattvetyādi //
NiSaṃ zu Su, Sū., 14, 6.2, 7.0 śabdasaṃtānavadityanena varṣāṇi //