Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 7.0 athāvapanam ete antareṇaindrīṇāṃ daśatīnāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvapante tāvanty ūrdhvam āyuṣo varṣāṇi jīvanty etena haivāvapanenāyur āpyate //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 1, 3, 2.0 prajāpate reto devā devānāṃ reto varṣaṃ varṣasya reta oṣadhaya oṣadhīnāṃ reto 'nnam annasya reto reto retaso retaḥ prajāḥ prajānāṃ reto hṛdayaṃ hṛdayasya reto mano manaso reto vāg vāco retaḥ karma tad idaṃ karma kṛtam ayaṃ puruṣo brahmaṇo lokaḥ //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 2.0 taṃ śataṃ varṣāṇy abhyārcat tasmācchataṃ varṣāṇi puruṣāyuṣo bhavanti taṃ yac chataṃ varṣāṇy abhyārcat tasmācchatarcinas tasmāc chatarcina ity ācakṣata etam eva santam //
AĀ, 5, 3, 1, 5.0 daśatīnām aindrīṇāṃ triṣṭubjagatīnāṃ bṛhatīsampannānāṃ yāvatīr āvaperaṃs tāvanty ūrdhvam āyuṣo varṣāṇi jijīviṣet saṃvatsarāt saṃvatsarād daśato na vā //
AĀ, 5, 3, 2, 4.1 annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparam varuṇavāyvitamam /
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
Atharvaveda (Śaunaka)
AVŚ, 3, 27, 6.1 ūrdhvā dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ /
AVŚ, 4, 15, 2.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām oṣadhayo viśvarūpāḥ //
AVŚ, 4, 15, 3.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām vīrudho viśvarūpāḥ //
AVŚ, 4, 15, 4.2 sargā varṣasya varṣato varṣantu pṛthivīm anu //
AVŚ, 4, 15, 6.2 tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam //
AVŚ, 4, 15, 9.1 āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 4, 15, 10.2 sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divas pari //
AVŚ, 4, 15, 14.1 upapravada maṇḍūki varṣaṃ ā vada tāduri /
AVŚ, 4, 15, 15.2 varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata //
AVŚ, 5, 19, 15.1 na varṣaṃ maitrāvaruṇaṃ brahmajyam abhi varṣati /
AVŚ, 6, 30, 3.1 bṛhatpalāśe subhage varṣavṛddha ṛtāvari /
AVŚ, 6, 55, 2.1 grīṣmo hemantaḥ śiśiro vasantaḥ śarad varṣāḥ svite no dadhāta /
AVŚ, 8, 2, 22.2 varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ //
AVŚ, 9, 7, 14.0 nadī sūtrī varṣasya pataya stanā stanayitnur ūdhaḥ //
AVŚ, 11, 4, 5.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 4, 17.1 yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm /
AVŚ, 11, 5, 13.2 tāsām arcīṃṣi pṛthag abhre caranti tāsām ājyaṃ puruṣo varṣam āpaḥ //
AVŚ, 11, 7, 21.2 abhrāṇi vidyuto varṣam ucchiṣṭe saṃśritā śritā //
AVŚ, 12, 1, 36.1 grīṣmas te bhūme varṣāṇi śaraddhemantaḥ śiśiro vasantaḥ /
AVŚ, 12, 1, 42.2 bhūmyai parjanyapatnyai namo 'stu varṣamedase //
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 12, 3, 19.2 varṣavṛddham upayaccha śūrpaṃ tuṣaṃ palāvān apa tad vinaktu //
AVŚ, 12, 3, 53.1 varṣaṃ vanuṣvāpigaccha devāṃs tvaco dhūmaṃ paryutpātayāsi /
AVŚ, 12, 3, 60.1 ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate /
AVŚ, 13, 1, 47.2 varṣājyāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 53.1 varṣam ājyaṃ ghraṃso agnir vedir bhūmir akalpata /
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 7, 3.0 ainam āpo gacchanty ainaṃ śraddhā gacchaty ainaṃ varṣaṃ gacchati ya evaṃ veda //
AVŚ, 18, 2, 22.2 ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāl iti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 1.1 aṣṭācatvāriṃśad varṣāṇi paurāṇaṃ vedabrahmacaryam //
BaudhDhS, 1, 3, 7.1 garbhādiḥ saṃkhyā varṣāṇām /
BaudhDhS, 1, 11, 4.1 piṇḍodakakriyā prete nātrivarṣe vidhīyate /
BaudhDhS, 1, 21, 7.1 stanayitnuvarṣavidyutsaṃnipāte tryaham anadhyāyo 'nyatra varṣākālāt //
BaudhDhS, 1, 21, 8.1 varṣākāle 'pi varṣavarjam ahorātrayoś ca tatkālam //
BaudhDhS, 2, 2, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣais tad apaghnanti pāpam //
BaudhDhS, 2, 2, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
BaudhDhS, 2, 4, 6.1 aprajāṃ daśame varṣe strīprajāṃ dvādaśe tyajet /
BaudhDhS, 4, 1, 12.1 trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati /
BaudhDhS, 4, 1, 14.1 trīṇi varṣāṇy ṛtumatī kāṅkṣeta pitṛśāsanam /
BaudhDhS, 4, 1, 14.2 tataś caturthe varṣe tu vindeta sadṛśaṃ patim /
BaudhDhS, 4, 1, 17.1 trīṇi varṣāṇy ṛtumatīṃ yo bhāryāṃ nādhigacchati /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 52.1 ṣoḍaśe varṣe godānam //
BaudhGS, 3, 9, 14.1 tryaham ekāhaṃ vā nādhīyīran māsaṃ pradoṣe nādhīyeran nityaṃ caiva vidyutstanitavarṣāṇām ekasmin dvayor vā kāle triṣannipāte tryaham //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 8.0 athainam ūrdhvam unmārṣṭi varṣavṛddham asi iti //
BaudhŚS, 1, 6, 14.0 avahatyottuṣān kṛtvottarataḥ śūrpam upayacchati varṣavṛddham asīti //
BaudhŚS, 1, 6, 15.0 tasmin puroḍāśīyān udvapati prati tvā varṣavṛddhaṃ vettviti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 10.0 athāsyāṣṭācatvāriṃśadvarṣāṇi purāṇaṃ vedabrahmacaryaṃ sampradiśanti //
BhārGS, 1, 10, 7.0 athāsya ṣoḍaśavarṣasya godānaṃ kurvanti //
BhārGS, 2, 31, 1.3 nivāte tvābhivarṣatu jīva varṣasahasraṃ tvam /
BhārGS, 3, 5, 2.1 varṣāṇi dvādaśāvarārdhyam ity aparam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 9.0 dvitīyaṃ pariṣauti devānāṃ pariṣūtam asi varṣavṛddham asi iti //
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ vā varṣavṛddham asīti //
BhārŚS, 1, 22, 2.1 havir udvapati prati tvā varṣavṛddhaṃ vettv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
Chāndogyopaniṣad
ChU, 2, 5, 1.4 varṣā udgīthaḥ /
ChU, 2, 16, 1.3 varṣā udgīthaḥ /
ChU, 3, 16, 1.2 tasya yāni caturviṃśativarṣāṇi tat prātaḥsavanam /
ChU, 3, 16, 3.1 atha yāni catuścatvāriṃśadvarṣāṇi tan mādhyaṃdinaṃ savanam /
ChU, 3, 16, 5.1 atha yāny aṣṭācatvāriṃśadvarṣāṇi tat tṛtīyasavanam /
ChU, 3, 16, 7.3 sa ha ṣoḍaśaṃ varṣaśatam ajīvat /
ChU, 3, 16, 7.4 pra ha ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda //
ChU, 4, 4, 5.8 sa ha varṣagaṇaṃ provāsa /
ChU, 5, 5, 2.2 tasyā āhuter varṣaṃ sambhavati //
ChU, 5, 6, 2.1 tasminn etasminn agnau devā varṣaṃ juhvati /
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 7, 4, 2.6 teṣāṃ saṃkᄆptyai varṣaṃ saṃkalpate /
ChU, 7, 4, 2.7 varṣasya saṃkᄆptyā annaṃ saṃkalpate /
ChU, 8, 7, 3.1 tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ /
ChU, 8, 9, 3.3 vasāparāṇi dvātriṃśataṃ varṣāṇīti /
ChU, 8, 9, 3.4 sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa /
ChU, 8, 10, 4.10 vasāparāṇi dvātriṃśataṃ varṣāṇīti /
ChU, 8, 10, 4.11 sa hāparāṇi dvātriṃśataṃ varṣāṇyuvāsa /
ChU, 8, 11, 3.4 vasāparāṇi pañca varṣāṇīti /
ChU, 8, 11, 3.5 sa hāparāṇi pañca varṣāṇyuvāsa /
ChU, 8, 11, 3.8 ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 19.0 chadiṣi varṣakāmo 'dhyāsayed iti śāṇḍilyaḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 8.0 garbhādiḥ saṅkhyā varṣāṇām //
GautDhS, 1, 2, 45.1 dvādaśa varṣāṇy ekavede brahmacaryaṃ caret //
GautDhS, 1, 6, 15.0 daśavarṣavṛddhaḥ pauraḥ //
GautDhS, 2, 3, 35.1 ajaḍāpaugaṇḍadhanaṃ daśavarṣabhuktaṃ paraiḥ saṃnidhau bhoktuḥ //
GautDhS, 2, 6, 15.3 gavyapayaḥpāyasair dvādaśa varṣāṇi /
GautDhS, 2, 7, 23.1 stanayitnuvarṣavidyutaś ca prāduṣkṛtāgniṣu //
GautDhS, 2, 9, 17.1 dvādaśa varṣāṇi brāhmaṇasya vidyāsaṃbandhe //
GautDhS, 3, 3, 20.1 abhikruddhāvagoraṇaṃ brāhmaṇasya varṣaśatamasvargyam //
GautDhS, 3, 4, 28.1 talpānnadhanalābhavadheṣu pṛthagvarṣāṇi //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 1.0 athātas tṛtīye varṣe cūḍākaraṇam //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 3, 1, 1.0 athātaḥ ṣoḍaśe varṣe godānam //
Gopathabrāhmaṇa
GB, 1, 1, 33, 22.0 abhram eva savitā varṣaṃ sāvitrī //
GB, 1, 1, 33, 23.0 yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti //
GB, 1, 1, 33, 23.0 yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti //
GB, 1, 1, 35, 5.0 abhreṇa varṣam //
GB, 1, 1, 35, 6.0 varṣeṇauṣadhivanaspatīn //
GB, 1, 1, 36, 5.0 raśmibhir varṣam //
GB, 1, 1, 36, 6.0 varṣeṇauṣadhivanaspatīn //
GB, 1, 2, 5, 22.0 tasmā etat provācāṣṭācatvāriṃśadvarṣaṃ sarvavedabrahmacaryam //
GB, 1, 2, 5, 23.0 tac caturdhā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdham //
GB, 1, 2, 5, 23.0 tac caturdhā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdham //
GB, 1, 2, 8, 14.0 brāhmyaṃ varṣasahasram ṛṣivane brahmacāryekapādenātiṣṭhati //
GB, 1, 2, 8, 15.0 dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat //
GB, 1, 2, 8, 16.0 brāhmāṇyaṣṭācatvāriṃśadvarṣasahasrāṇi salilasya pṛṣṭhe śivo 'bhyatapat //
GB, 1, 2, 9, 43.0 tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 9, 7.0 yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante //
GB, 1, 3, 9, 7.0 yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante //
GB, 1, 4, 3, 7.0 sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet //
GB, 1, 5, 25, 4.1 dvādaśavarṣaṃ brahmacaryaṃ pṛthag vedeṣu tat smṛtam /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 2.0 saptavarṣaṃ brāhmaṇamupanayīta //
HirGS, 1, 1, 3.0 ekādaśavarṣaṃ rājanyaṃ dvādaśavarṣaṃ vaiśyam //
HirGS, 1, 1, 3.0 ekādaśavarṣaṃ rājanyaṃ dvādaśavarṣaṃ vaiśyam //
HirGS, 1, 8, 14.0 aṣṭācatvāriṃśadvarṣāṇi caturviṃśatiṃ dvādaśa yāvadgrahaṇaṃ vā //
HirGS, 2, 6, 1.1 tṛtīye varṣe cūḍākarma //
HirGS, 2, 6, 16.1 evaṃ vihitaṃ ṣoḍaśe varṣe godānakarma //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
JaimGS, 1, 18, 1.0 dvādaśa varṣāṇi vedabrahmacaryam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 35, 4.1 varṣā udgīthaḥ /
JUB, 1, 35, 4.2 ud iva vai varṣaṃ gāyati //
JUB, 4, 2, 1.2 tasya yāni caturviṃśatir varṣāṇi tat prātassavanam //
JUB, 4, 2, 6.2 atha yāni catuścatvāriṃśataṃ varṣāṇi tan mādhyandinaṃ savanam //
JUB, 4, 2, 11.2 atha yāny aṣṭācatvāriṃśataṃ varṣāṇi tat tṛtīyasavanam //
JUB, 4, 2, 17.1 sa ha ṣoḍaśaśataṃ varṣāṇi jijīva //
JUB, 4, 2, 18.1 pra ha ṣoḍaśaśataṃ varṣāṇi jīvati nainam prāṇaḥ sāmy āyuṣo jahāti ya evaṃ veda /
Jaiminīyabrāhmaṇa
JB, 1, 3, 2.0 sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ //
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
JB, 1, 3, 5.0 te trīṇi śatāni varṣāṇāṃ samāpya tām u eva jitim ajayan yāṃ prajāpatir ajayat //
JB, 1, 80, 11.0 varṣaṃ vā iṣe //
JB, 1, 80, 12.0 yad upariṣṭād varṣasyaidhate tad ūrje //
JB, 1, 88, 29.0 varṣaṃ vā iṣe //
JB, 1, 88, 30.0 yad upariṣṭād varṣasyaidhate tad ūrje //
JB, 1, 117, 7.0 tenābhyo 'nnādyaṃ prāyacchad varṣam evāpanidhanena //
JB, 1, 145, 9.0 varṣam evāsāv amuto 'syai śulkam akarod devayajanam ita iyam amuṣyai //
JB, 1, 313, 18.0 tad yad antareṇa varṣā vyavahitāś śāntyā eva //
Kauśikasūtra
KauśS, 5, 2, 7.0 varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati //
KauśS, 5, 5, 1.0 samutpatantu pranabhasveti varṣakāmo dvādaśarātram anuśuṣyet //
KauśS, 8, 2, 23.0 iyaṃ te dhītir varṣavṛddham iti śūrpaṃ gṛhṇāti //
KauśS, 8, 4, 5.0 pakvaṃ kṣetrād varṣaṃ vanuṣvety apakarṣati //
KauśS, 13, 1, 2.0 varṣe //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 14.3 lohitavarṣaṃ madhupāṃsuvarṣaṃ yad vā varṣaṃ ghoram aniṣṭam anyat /
KauśS, 13, 2, 14.3 lohitavarṣaṃ madhupāṃsuvarṣaṃ yad vā varṣaṃ ghoram aniṣṭam anyat /
KauśS, 13, 2, 14.3 lohitavarṣaṃ madhupāṃsuvarṣaṃ yad vā varṣaṃ ghoram aniṣṭam anyat /
KauśS, 13, 6, 2.5 yathā devo divi stanayan virājati yathā varṣaṃ varṣakāmāya varṣati /
KauśS, 13, 6, 2.5 yathā devo divi stanayan virājati yathā varṣaṃ varṣakāmāya varṣati /
KauśS, 14, 1, 23.1 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtety adbhiḥ samprokṣya //
KauśS, 14, 5, 18.1 saptakṛtvo varṣeṇa virata ā prātarāśam //
KauśS, 14, 5, 43.1 varṣaṃ vidyut stanayitnur vā vipadyate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Khādiragṛhyasūtra
KhādGS, 2, 3, 16.0 tṛtīye varṣe caulam //
KhādGS, 2, 4, 1.0 aṣṭame varṣe brāhmaṇamupanayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 40, 1.1 tṛtīyasya varṣasya bhūyiṣṭhagate cūḍāḥ kārayate //
KāṭhGS, 41, 1.1 saptame varṣe brāhmaṇasyopāyanam //
KāṭhGS, 44, 1.0 ṣoḍaśe varṣe godānam agnau vā samāpte //
Kāṭhakasaṃhitā
KS, 11, 10, 4.0 eṣa vai varṣasyeśe //
KS, 11, 10, 45.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 55.0 etau varṣasyeśāte //
KS, 11, 10, 63.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 72.0 maruto vai varṣasyeśate //
KS, 13, 8, 29.0 etau varṣasyeśāte //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 7, 1.1 varṣavṛddham asi /
MS, 1, 1, 7, 1.2 prati tvā varṣavṛddhaṃ vettu /
MS, 1, 6, 5, 15.0 yajñam asya devā upajīvanti varṣaṃ manuṣyāḥ //
MS, 1, 8, 2, 6.0 tato varṣā asṛjyanta //
MS, 2, 5, 1, 81.0 prāṇaṃ vā etat paśavaḥ pratidhāvanti yad varṣeṣu vātaṃ pratijighrati //
MS, 2, 7, 19, 23.0 varṣāṇi cākṣuṣāṇi //
MS, 2, 9, 9, 18.1 namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 4, 6.1 tasyānadhyāyāḥ samūhanvāto valīkakṣāraprabhṛti varṣam /
MānGS, 1, 21, 1.1 tṛtīyasya varṣasya bhūyiṣṭhe gate cūḍāḥ kārayet /
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 3.0 ṣoḍaśavarṣasya keśāntaḥ //
PārGS, 2, 2, 1.0 aṣṭavarṣaṃ brāhmaṇam upanayed garbhāṣṭame vā //
PārGS, 2, 2, 2.0 ekādaśavarṣaṃ rājanyam //
PārGS, 2, 2, 3.0 dvādaśavarṣaṃ vaiśyam //
PārGS, 2, 5, 13.0 aṣṭācatvāriṃśadvarṣāṇi vedabrahmacaryaṃ caret //
PārGS, 2, 5, 35.0 ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bhavati //
PārGS, 3, 10, 2.0 advivarṣe prete mātāpitrorāśaucam //
PārGS, 3, 10, 8.0 dvivarṣaprabhṛti pretam ā śmaśānāt sarve 'nugaccheyuḥ //
PārGS, 3, 10, 14.0 kurudhvaṃ mā caivaṃ punar ity aśatavarṣe prete //
PārGS, 3, 15, 17.1 stanayitnumabhimantrayate śivā no varṣāḥ santu śivā naḥ santu hetayaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 1.11 śataṃ varṣāṇi jīvati /
SVidhB, 2, 4, 9.2 tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti //
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.6 varṣavṛddham asi /
TS, 1, 1, 5, 2.10 varṣavṛddham asi /
TS, 1, 1, 5, 2.11 prati tvā varṣavṛddhaṃ vettu /
TS, 1, 7, 1, 3.2 tām āhriyamāṇām abhimantrayeta surūpavarṣavarṇa ehīti //
TS, 5, 4, 9, 18.0 annam iva khalu vai varṣam //
Taittirīyāraṇyaka
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 2.0 divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 3, 21, 4.0 tathāgniṣṭomādiyajñānām ādhānanakṣatre varṣānte karoti //
VaikhGS, 3, 21, 5.0 tadevaṃ vartamānasya yadyaṣṭamāsādhikāśītivarṣāṇi ravivarṣeṇādhigānyadhigaccheyuḥ sa dṛṣṭasahasracandro bhavati //
VaikhGS, 3, 21, 5.0 tadevaṃ vartamānasya yadyaṣṭamāsādhikāśītivarṣāṇi ravivarṣeṇādhigānyadhigaccheyuḥ sa dṛṣṭasahasracandro bhavati //
VaikhGS, 3, 23, 1.0 atha varṣe prathame tṛtīye vā cauḍakam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 4.0 darśapūrṇamāsābhyāṃ yāvajjīvaṃ yajeta triṃśataṃ vā varṣāṇi jīrṇo vā viramed ity eke //
Vasiṣṭhadharmasūtra
VasDhS, 4, 10.1 udakakriyāśaucaṃ ca dvivarṣaṃ prabhṛti //
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 6, 8.2 śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati //
VasDhS, 13, 35.1 diṅnādaparvataprapāteṣūpalarudhirapāṃsuvarṣeṣv ākālikam //
VasDhS, 14, 15.2 agastyo varṣasāhasrike satre mṛgayāṃ cacāra /
VasDhS, 14, 18.1 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
VasDhS, 16, 17.1 tatra bhuktānubhuktadaśavarṣam //
VasDhS, 17, 59.1 ṣoḍaśa varṣāṇi //
VasDhS, 17, 67.1 kumāry ṛtumatī trīṇi varṣāṇy upāsīta //
VasDhS, 17, 68.1 tribhyo varṣebhyaḥ patiṃ vindet tulyam //
VasDhS, 17, 75.1 proṣitapatnī pañca varṣāṇy upāsīta //
VasDhS, 17, 76.1 ūrdhvaṃ pañcabhyo varṣebhyo bhartṛsakāśaṃ gacchet //
VasDhS, 20, 31.1 evaṃ rājanyaṃ hatvāṣṭau varṣāṇi caret //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 16.2 varṣavṛddham asi /
VSM, 1, 16.3 prati tvā varṣavṛddhaṃ vettu /
Vārāhagṛhyasūtra
VārGS, 2, 8.2 atyantam eke suvarṇaprāśanam udake nighṛṣyā dvādaśavarṣatāyāḥ //
VārGS, 4, 1.1 tṛtīyavarṣasya jaṭāḥ kurvanti /
VārGS, 5, 3.1 prāk ṣoḍaśād varṣād brāhmaṇasyāpatitā sāvitrī dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya /
VārGS, 6, 29.1 etena dharmeṇa dvādaśavarṣāṇy ekavede brahmacaryaṃ caret /
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
VārGS, 8, 11.0 ākālikavidyutstanayitnuvarṣaṃ varṣaṃ ca //
VārGS, 8, 11.0 ākālikavidyutstanayitnuvarṣaṃ varṣaṃ ca //
VārGS, 9, 1.1 ṣoḍaśavarṣasya godānam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 84.1 triṃśadvarṣāṇi darśapūrṇamāsābhyāṃ yajeta yāvajjīvaṃ vā //
VārŚS, 1, 2, 4, 14.1 varṣavṛddham asīti śūrpam //
VārŚS, 1, 2, 4, 52.1 varṣavṛddhamasīti śūrpam ādatte //
VārŚS, 1, 2, 4, 53.1 varṣavṛddhāḥ stheti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 54.1 prati tvā varṣavṛddhaṃ vettv ity udvapati //
VārŚS, 3, 4, 3, 20.1 paṣṭhavāha iti pañcavarṣāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 2, 12.0 aṣṭācatvāriṃśadvarṣāṇi //
ĀpDhS, 1, 14, 13.1 daśavarṣaṃ paurasakhyaṃ pañcavarṣaṃ tu cāraṇam /
ĀpDhS, 1, 14, 13.1 daśavarṣaṃ paurasakhyaṃ pañcavarṣaṃ tu cāraṇam /
ĀpDhS, 1, 14, 13.2 trivarṣapūrvaḥ śrotriyaḥ abhivādanam arhati //
ĀpDhS, 1, 14, 25.1 daśavarṣaś ca brāhmaṇaḥ śatavarṣaś ca kṣatriyaḥ /
ĀpDhS, 1, 14, 25.1 daśavarṣaś ca brāhmaṇaḥ śatavarṣaś ca kṣatriyaḥ /
ĀpDhS, 1, 15, 4.0 na varṣadhārāsv ācāmet //
ĀpDhS, 1, 19, 13.4 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
ĀpDhS, 1, 24, 20.0 dvādaśa varṣāṇi caritvā siddhaḥ sadbhiḥ saṃprayogaḥ //
ĀpDhS, 1, 25, 10.2 sthānāsanābhyāṃ viharanta ete tribhir varṣair apa pāpaṃ nundate //
ĀpDhS, 1, 27, 11.2 caturthakāla udakābhyavāyī tribhir varṣais tad apahanti pāpam //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //
Āpastambagṛhyasūtra
ĀpGS, 16, 3.1 janmano 'dhi tṛtīye varṣe caulaṃ punarvasvoḥ //
ĀpGS, 16, 12.1 evaṃ godānam anyasminn api nakṣatre ṣoḍaśe varṣe //
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 1.1 tṛtīye varṣe caulaṃ yathā kuladharmaṃ vā //
ĀśvGS, 1, 18, 2.0 ṣoḍaśe varṣe //
ĀśvGS, 1, 19, 1.0 aṣṭame varṣe brāhmaṇam upanayet //
ĀśvGS, 1, 22, 3.1 dvādaśa varṣāṇi vedabrahmacaryaṃ grahaṇāntaṃ vā //
ĀśvGS, 2, 4, 14.2 grīṣmo hemanta ṛtavaḥ śivā no varṣāḥ śivā abhayā śarannaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 19.0 vatsatary unnetus trivarṣaḥ sāṇḍo grāvastutaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 19.2 varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 2, 2, 3, 7.4 athādo varṣam akurmādo varṣam akurmeti saṃvatsarānt saṃpaśyanti /
ŚBM, 2, 2, 3, 7.4 athādo varṣam akurmādo varṣam akurmeti saṃvatsarānt saṃpaśyanti /
ŚBM, 2, 2, 3, 7.8 varṣād id varṣāḥ //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 10, 2, 6, 7.3 ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti /
ŚBM, 10, 2, 6, 8.1 tad ye 'rvāgviṃśeṣu varṣeṣu prayanti ahorātreṣu te lokeṣu sajyante /
ŚBM, 10, 2, 6, 8.6 atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti //
ŚBM, 10, 2, 6, 9.2 sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti /
ŚBM, 10, 5, 4, 2.6 varṣaṃ sūdadohāḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 2.0 tṛtīye vā varṣe //
ŚāṅkhGS, 1, 28, 20.0 ṣoᄆaśe varṣe 'ṣṭādaśe vā //
ŚāṅkhGS, 2, 1, 6.0 ā ṣoᄆaśād varṣād brāhmaṇasyānatītaḥ kālaḥ //
ŚāṅkhGS, 4, 7, 53.0 vidyutstanayitnuvarṣavarjaṃ kalpe varṣavad ardhaṣaṣṭheṣu //
ŚāṅkhGS, 4, 7, 53.0 vidyutstanayitnuvarṣavarjaṃ kalpe varṣavad ardhaṣaṣṭheṣu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 8, 17.0 sa hāpi śataṃ varṣāṇi jīvati punaḥ punaḥ prayuñjāno jīvaty eva jīvaty eva //
Ṛgveda
ṚV, 3, 26, 5.2 te svānino rudriyā varṣanirṇijaḥ siṃhā na heṣakratavaḥ sudānavaḥ //
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 5, 58, 7.2 vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ //
ṚV, 5, 83, 10.1 avarṣīr varṣam ud u ṣū gṛbhāyākar dhanvāny atyetavā u /
ṚV, 9, 88, 6.1 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ /
Ṛgvedakhilāni
ṚVKh, 2, 16, 1.1 upapravada maṇḍūki varṣam āvada tāduri /
ṚVKh, 3, 17, 2.1 avidhavā bhava varṣāṇi śataṃ sāgraṃ tu suvratā /
Arthaśāstra
ArthaŚ, 1, 5, 9.1 brahmacaryaṃ ca ṣoḍaśād varṣāt //
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 5, 7.1 koṣṭhāgāre varṣamānam aratnimukhaṃ kuṇḍaṃ sthāpayet //
ArthaŚ, 2, 5, 22.1 bāhyam abhyantaraṃ cāyaṃ vidyād varṣaśatād api /
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 11, 100.1 aṣṭaprotisaṃghātyā kṛṣṇā bhiṅgisī varṣavāraṇam apasāraka iti naipālakam //
ArthaŚ, 4, 3, 11.1 māyāyogavido vedavido vā varṣam abhicareyuḥ //
ArthaŚ, 4, 3, 12.1 varṣāvagrahe śacīnāthagaṅgāparvatamahākacchapūjāḥ kārayet //
ArthaŚ, 4, 12, 10.1 trivarṣaprajātārtavāyāstulyo gantum adoṣas tataḥ param atulyo 'pyanalaṃkṛtāyāḥ //
ArthaŚ, 14, 2, 35.1 kuśāmraphalatailasikto 'gnir varṣapravāteṣu jvalati //
Avadānaśataka
AvŚat, 3, 4.3 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ /
AvŚat, 3, 4.3 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ /
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 13, 4.6 sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ /
AvŚat, 13, 6.2 sahacittotpādāc ca māhendravarṣaṃ vṛṣṭam /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
AvŚat, 16, 2.10 śakraḥ prāha adhivāsayatu me bhagavān pañca varṣāṇi /
Aṣṭasāhasrikā
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
ASāh, 7, 10.23 te anenaivaṃrūpeṇa karmābhisaṃskāreṇopasthāpitena samutthāpitena dharmavyasanasaṃvartanīyena duṣprajñasaṃvartanīyena karmaṇā bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi bahūni varṣakoṭīśatāni bahūni varṣakoṭīsahasrāṇi bahūni varṣakoṭīśatasahasrāṇi bahūni varṣakoṭīniyutaśatasahasrāṇi mahānirayeṣūpapatsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 51.0 ave graho varṣapratibandhe //
Aṣṭādhyāyī, 3, 4, 32.0 varṣapramāṇa ūlopaś ca asya anyatarasyām //
Aṣṭādhyāyī, 5, 1, 88.0 varṣāl luk ca //
Aṣṭādhyāyī, 6, 3, 16.0 vibhāṣā varṣakṣaraśaravarāt //
Aṣṭādhyāyī, 7, 3, 16.0 varṣasya abhaviṣyati //
Buddhacarita
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
BCar, 2, 24.2 alpair ahobhir bahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ //
BCar, 4, 20.2 daśa varṣāṇyaharmene ghṛtācyāpsarasā hṛtaḥ //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 11, 13.1 devena vṛṣṭe 'pi hiraṇyavarṣe dvīpānsamagrāṃścaturo 'pi jitvā /
BCar, 12, 95.2 varṣāṇi ṣaṭ śamaprepsurakarotkārśyamātmanaḥ //
BCar, 13, 41.1 kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja /
BCar, 13, 42.1 tad bodhimūle pravikīryamāṇam aṅgāravarṣaṃ tu savisphuliṅgam /
BCar, 13, 42.2 maitrīvihārādṛṣisattamasya babhūva raktotpalapattravarṣaḥ //
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
BCar, 13, 72.2 yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta //
Carakasaṃhitā
Ca, Sū., 5, 56.2 varṣe varṣe 'ṇutailaṃ ca kāleṣu triṣu nā caret //
Ca, Sū., 5, 56.2 varṣe varṣe 'ṇutailaṃ ca kāleṣu triṣu nā caret //
Ca, Sū., 6, 4.2 tatrādityasyodagayanamādānaṃ ca trīnṛtūñchiśirādīngrīṣmāntān vyavasyet varṣādīn punar hemantāntān dakṣiṇāyanaṃ visargaṃ ca //
Ca, Sū., 6, 19.2 raukṣyam ādānajaṃ śītaṃ meghamārutavarṣajam //
Ca, Sū., 6, 37.1 vyaktāmlalavaṇasnehaṃ vātavarṣākule'hani /
Ca, Sū., 11, 42.1 śītoṣṇavarṣalakṣaṇāḥ punarhemantagrīṣmavarṣāḥ saṃvatsaraḥ sa kālaḥ /
Ca, Vim., 3, 24.7 tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Śār., 1, 111.1 mithyātihīnaliṅgāśca varṣāntā rogahetavaḥ /
Ca, Śār., 2, 15.2 taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt //
Ca, Śār., 6, 29.0 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle //
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 1, 79.2 jagmurvarṣasahasrāṇi rasāyanaparāḥ purā //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 2, 7.3 asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.2 saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.6 tatprayogādvarṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 3, 15.2 divyaṃ sahasraṃ varṣāṇāmasurā abhidudruvuḥ //
Ca, Cik., 1, 3, 13.2 jīved varṣasahasrāṇi tāvantyāgatayauvanaḥ //
Ca, Cik., 1, 3, 42.2 jīved varṣaśataṃ pūrṇam ajaro 'vyādhireva ca //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 2, 30.2 harṣānvito vājivad aṣṭavarṣo bhavet samarthaśca varāṅganāsu //
Ca, Cik., 2, 4, 40.1 narte vai ṣoḍaśād varṣāt saptatyāḥ parato na ca /
Lalitavistara
LalVis, 2, 12.2 atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam //
LalVis, 2, 15.2 abhivarṣāmṛtavarṣaṃ śamaya kleśānnaramarūṇām //
LalVis, 2, 21.2 maṇiratnaṃ vimalabuddhe pravarṣa jambudhvaje varṣam //
LalVis, 3, 2.1 iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti //
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 96.10 rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati /
LalVis, 8, 8.3 anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 12, 76.4 gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta //
Mahābhārata
MBh, 1, 2, 236.10 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ /
MBh, 1, 14, 13.2 sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca //
MBh, 1, 14, 18.1 pañca varṣaśatānyasyā yayā vispardhase saha /
MBh, 1, 14, 20.2 viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ //
MBh, 1, 19, 12.1 brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā /
MBh, 1, 23, 4.2 śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ /
MBh, 1, 26, 22.2 mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ //
MBh, 1, 33, 21.2 varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ //
MBh, 1, 37, 20.8 varṣakoṭisahasrāṇi sa yāti narakaṃ dhruvam //
MBh, 1, 45, 15.2 prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat /
MBh, 1, 45, 16.2 idaṃ varṣasahasrāya rājyaṃ kurukulāgatam /
MBh, 1, 45, 23.1 pariśrānto vayaḥsthaśca ṣaṣṭivarṣo jarānvitaḥ /
MBh, 1, 55, 40.1 vanaṃ prasthāpayāmāsa sapta varṣāṇi pañca ca /
MBh, 1, 55, 40.2 ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam //
MBh, 1, 55, 41.1 tataścaturdaśe varṣe yācamānāḥ svakaṃ vasu /
MBh, 1, 56, 31.5 tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.1 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ /
MBh, 1, 56, 32.44 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 1, 57, 69.4 jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā /
MBh, 1, 57, 106.2 na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api /
MBh, 1, 60, 41.1 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye /
MBh, 1, 61, 86.11 tatra ṣoḍaśa varṣāṇi sthāsyatyamarasattamāḥ /
MBh, 1, 61, 86.12 asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati /
MBh, 1, 66, 7.4 evaṃ varṣasahasrāṇām atītaṃ nābhyacintayat /
MBh, 1, 68, 1.10 gaṇyamānāni varṣāṇi vyatīyustrīṇi bhārata /
MBh, 1, 68, 1.11 triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt /
MBh, 1, 68, 2.1 triṣu varṣeṣu pūrṇeṣu dīptānalasamadyutim /
MBh, 1, 68, 5.1 ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati /
MBh, 1, 68, 58.1 triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama /
MBh, 1, 69, 44.6 tato varṣaśataṃ pūrṇaṃ rājyaṃ kṛtvā tvasau nṛpaḥ /
MBh, 1, 70, 44.1 tato varṣasahasrānte yayātir aparājitaḥ /
MBh, 1, 71, 25.1 pañca varṣaśatānyevaṃ kacasya carato vratam /
MBh, 1, 71, 58.1 guror uṣya sakāśe tu daśa varṣaśatāni saḥ /
MBh, 1, 77, 6.1 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī /
MBh, 1, 79, 4.1 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 9.1 pūrṇe varṣasahasre tu punar dāsyāmi yauvanam /
MBh, 1, 79, 15.2 jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca //
MBh, 1, 79, 16.1 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MBh, 1, 79, 20.2 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MBh, 1, 79, 23.16 ekaṃ varṣasahasraṃ vai careyaṃ tava rūpadhṛk /
MBh, 1, 79, 23.17 pūrṇe varṣasahasre tu punaste yauvanaṃ tvaham /
MBh, 1, 79, 26.1 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MBh, 1, 80, 7.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MBh, 1, 80, 9.10 pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ /
MBh, 1, 80, 27.2 idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī //
MBh, 1, 81, 14.1 pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ /
MBh, 1, 84, 13.3 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 14.2 adhyāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 84, 15.2 tatrāvasaṃ varṣasahasramātraṃ tato lokaṃ param asmyabhyupetaḥ //
MBh, 1, 85, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgān anekān //
MBh, 1, 92, 13.2 guṇā na hi mayā śakyā vaktuṃ varṣaśatair api /
MBh, 1, 93, 19.2 daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ //
MBh, 1, 94, 40.2 vartayāmāsa varṣāṇi catvāryamitavikramaḥ //
MBh, 1, 96, 20.3 āchinaccharavarṣeṇa mahatā lomavāhinā //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 96, 22.1 sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ /
MBh, 1, 101, 25.4 bālo hi dvādaśād varṣājjanmano yat kariṣyati /
MBh, 1, 101, 26.2 ā caturdaśamād varṣān na bhaviṣyati pātakam /
MBh, 1, 107, 12.2 dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame //
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 115, 28.48 ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ /
MBh, 1, 115, 28.56 ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe /
MBh, 1, 115, 28.57 dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata /
MBh, 1, 115, 28.58 indraprasthe 'vasaṃstatra trīṇi varṣāṇi viṃśatim /
MBh, 1, 116, 2.2 pūrṇe caturdaśe varṣe phalgunasya ca dhīmataḥ /
MBh, 1, 116, 7.3 atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām /
MBh, 1, 126, 33.2 babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā //
MBh, 1, 128, 4.13 śaravarṣāṇi muñcantaḥ praṇeduḥ sarvatodiśam /
MBh, 1, 128, 4.32 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran /
MBh, 1, 128, 4.84 mahatā śaravarṣeṇa pārthaḥ pāñcālam āvṛṇot /
MBh, 1, 128, 4.94 pārthastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 1, 143, 16.15 varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ /
MBh, 1, 148, 3.7 tenopasṛṣṭā nagarī varṣam adya trayodaśam //
MBh, 1, 148, 7.2 sa vāro bahubhir varṣair bhavatyasutaro naraiḥ //
MBh, 1, 160, 11.2 dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm /
MBh, 1, 163, 14.1 tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca /
MBh, 1, 163, 21.1 tato dvādaśa varṣāṇi punar īje narādhipaḥ /
MBh, 1, 163, 23.3 daśa varṣasahasrāṇi vihṛtya sa tayā saha /
MBh, 1, 165, 34.2 aṅgāravarṣaṃ muñcantī muhur vāladhito mahat //
MBh, 1, 165, 38.2 astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ /
MBh, 1, 165, 40.4 vavarṣa śaravarṣāṇi vasiṣṭhe munisattame /
MBh, 1, 165, 40.9 divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā /
MBh, 1, 166, 16.3 śāpānto dvādaśe varṣe tava rājan bhaviṣyati /
MBh, 1, 168, 5.1 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā /
MBh, 1, 168, 25.1 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha /
MBh, 1, 170, 3.2 tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ //
MBh, 1, 181, 20.11 vavarṣa śaravarṣeṇa pārthaṃ vaikartanastadā /
MBh, 1, 204, 27.5 ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā //
MBh, 1, 204, 28.2 sa no dvādaśa varṣāṇi brahmacārī vane vaset //
MBh, 1, 205, 30.3 vane dvādaśa varṣāṇi vāsāyopajagāma ha //
MBh, 1, 212, 1.46 varṣarātranivāsārtham āgato naḥ puraṃ prati /
MBh, 1, 212, 1.52 ārāme tu vased dhīmāṃścaturo varṣamāsakān /
MBh, 1, 212, 1.398 vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat /
MBh, 1, 212, 1.430 kirantaḥ śaravarṣāṇi parivavrur dhanaṃjayam /
MBh, 1, 213, 13.4 pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat //
MBh, 1, 213, 79.1 ekavarṣāntarāstveva draupadeyā yaśasvinaḥ /
MBh, 1, 215, 11.74 pūrṇe tu dvādaśe varṣe punar āyān maheśvaram /
MBh, 1, 215, 11.108 tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ /
MBh, 1, 218, 1.3 śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan //
MBh, 1, 218, 2.2 chādayāmāsa tad varṣam apakṛṣya tato vanāt //
MBh, 1, 218, 9.1 taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam /
MBh, 1, 218, 25.1 teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām /
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 218, 44.3 taccharair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ //
MBh, 1, 218, 45.2 bhūyaḥ saṃvardhayāmāsa tad varṣaṃ devarāḍ atha //
MBh, 1, 218, 46.1 so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ /
MBh, 2, 3, 14.1 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ /
MBh, 2, 11, 6.4 provāca bharataśreṣṭha vrataṃ varṣasahasrikam /
MBh, 2, 12, 8.7 nikāmavarṣāḥ sphītāśca āsañ janapadāstathā /
MBh, 2, 13, 35.2 na hanyāma vayaṃ tasya tribhir varṣaśatair balam //
MBh, 2, 27, 27.2 abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam //
MBh, 2, 30, 5.1 avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam /
MBh, 2, 30, 7.2 kartuṃ yasya na śakyeta kṣayo varṣaśatair api //
MBh, 2, 57, 15.2 dhruvaṃ na roced bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 2, 66, 18.1 te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ /
MBh, 2, 66, 19.2 jñātāśca punar anyāni vane varṣāṇi dvādaśa //
MBh, 2, 66, 23.1 te ca trayodaśe varṣe pārayiṣyanti ced vratam /
MBh, 2, 67, 9.1 vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ /
MBh, 2, 67, 10.2 jñātāśca punar anyāni vane varṣāṇi dvādaśa //
MBh, 2, 67, 11.1 asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa /
MBh, 2, 68, 30.3 itaścaturdaśe varṣe draṣṭāro yad bhaviṣyati //
MBh, 2, 68, 36.1 na pradāsyati ced rājyam ito varṣe caturdaśe /
MBh, 2, 71, 15.2 asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu //
MBh, 2, 71, 19.1 yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe /
MBh, 2, 71, 30.1 itaścaturdaśe varṣe vinaṅkṣyantīha kauravāḥ /
MBh, 2, 71, 36.2 te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ //
MBh, 2, 71, 44.2 itaścaturdaśe varṣe mahat prāpsyatha vaiśasam //
MBh, 3, 1, 5.1 kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām /
MBh, 3, 6, 15.2 bruvan na rucyai bharatarṣabhasya patiḥ kumāryā iva ṣaṣṭivarṣaḥ //
MBh, 3, 9, 3.1 te smarantaḥ parikleśān varṣe pūrṇe trayodaśe /
MBh, 3, 13, 10.2 daśa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ /
MBh, 3, 13, 11.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MBh, 3, 13, 11.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MBh, 3, 13, 14.2 tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam /
MBh, 3, 17, 12.1 tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat /
MBh, 3, 17, 12.2 mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk //
MBh, 3, 17, 13.1 tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ /
MBh, 3, 18, 14.1 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe /
MBh, 3, 23, 10.2 śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot //
MBh, 3, 23, 11.1 so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ /
MBh, 3, 39, 15.1 puṣpavarṣaṃ ca sumahan nipapāta mahītale /
MBh, 3, 40, 26.1 tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat /
MBh, 3, 40, 27.1 muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk /
MBh, 3, 40, 28.1 sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ /
MBh, 3, 40, 34.2 śūlapāṇiḥ pratyagṛhṇācchilāvarṣam ivācalaḥ //
MBh, 3, 41, 1.3 badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn //
MBh, 3, 46, 29.2 trayodaśānāṃ varṣāṇām ante durdyūtadevinaḥ //
MBh, 3, 47, 12.2 pañcaiva varṣāṇi tadā vyatīyur adhīyatāṃ japatāṃ juhvatāṃ ca //
MBh, 3, 48, 29.1 varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava /
MBh, 3, 48, 37.1 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt /
MBh, 3, 49, 26.2 varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā //
MBh, 3, 56, 2.2 athāsya dvādaśe varṣe dadarśa kalir antaram //
MBh, 3, 75, 25.1 sa caturthe tato varṣe saṃgamya saha bhāryayā /
MBh, 3, 77, 26.1 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī /
MBh, 3, 80, 56.1 uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ /
MBh, 3, 80, 57.1 yas tu varṣaśataṃ pūrṇam agnihotram upāsate /
MBh, 3, 81, 72.3 tapaścaranti vipulaṃ bahuvarṣasahasrakam //
MBh, 3, 81, 156.1 samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ /
MBh, 3, 82, 12.1 divyaṃ varṣasahasraṃ hi śākena kila suvrata /
MBh, 3, 82, 15.1 śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam /
MBh, 3, 84, 18.2 pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam //
MBh, 3, 109, 7.2 anekaśatavarṣāyus tapasvī kopano bhṛśam //
MBh, 3, 120, 8.1 tasyāstravarṣāṇyaham uttamāstrair vihatya sarvāṇi raṇe 'bhibhūya /
MBh, 3, 126, 25.1 tato varṣaśate pūrṇe tasya rājño mahātmanaḥ /
MBh, 3, 129, 1.3 sattram iṣṭīkṛtaṃ nāma purā varṣasahasrikam //
MBh, 3, 130, 12.2 varṣam asya girer madhye rāmeṇa śrīmatā kṛtam //
MBh, 3, 132, 16.1 tato varṣe dvādaśe śvetaketur aṣṭāvakraṃ pitur aṅke niṣaṇṇam /
MBh, 3, 133, 15.2 kathaṃ yajñaṃ daśavarṣo viśes tvaṃ vinītānāṃ viduṣāṃ sampraveśyam /
MBh, 3, 135, 30.2 anekaśatavarṣasya durbalasya sayakṣmaṇaḥ //
MBh, 3, 142, 7.1 pañca varṣāṇyahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam /
MBh, 3, 143, 6.2 caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate //
MBh, 3, 143, 16.2 mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha //
MBh, 3, 143, 20.1 tasminn uparate varṣe vāte ca samatāṃ gate /
MBh, 3, 144, 2.1 śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca /
MBh, 3, 147, 38.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MBh, 3, 147, 38.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MBh, 3, 153, 4.2 cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca //
MBh, 3, 155, 5.2 pañca varṣāṇi vatsyāmi vidyārthīti purā mayi //
MBh, 3, 157, 9.1 tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt /
MBh, 3, 160, 33.2 punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ //
MBh, 3, 163, 24.2 taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram //
MBh, 3, 163, 32.1 sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam /
MBh, 3, 163, 32.2 śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām /
MBh, 3, 167, 2.2 āvṛtya sarvatas te māṃ śaravarṣair avākiran //
MBh, 3, 167, 4.1 tacchūlavarṣaṃ sumahad gadāśaktisamākulam /
MBh, 3, 167, 16.2 śaravarṣair mahadbhir māṃ samantāt pratyavārayan //
MBh, 3, 167, 24.2 śaravarṣair mahadbhir māṃ samantāt paryavārayan //
MBh, 3, 168, 1.2 tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ /
MBh, 3, 168, 3.1 cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata /
MBh, 3, 168, 4.1 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram /
MBh, 3, 168, 9.1 hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite /
MBh, 3, 168, 9.1 hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite /
MBh, 3, 168, 12.1 tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam /
MBh, 3, 170, 6.3 divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ /
MBh, 3, 170, 18.1 tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam /
MBh, 3, 170, 18.2 śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ //
MBh, 3, 170, 22.1 tato 'haṃ śaravarṣeṇa mahatā pratyavārayam /
MBh, 3, 170, 36.1 ahaṃ tu śaravarṣais tān astrapramuditai raṇe /
MBh, 3, 171, 9.1 evam indrasya bhavane pañca varṣāṇi bhārata /
MBh, 3, 173, 8.1 ekādaśaṃ varṣam idaṃ vasāmaḥ suyodhanenāttasukhāḥ sukhārhāḥ /
MBh, 3, 174, 20.1 te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ /
MBh, 3, 180, 40.1 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam /
MBh, 3, 181, 16.1 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ /
MBh, 3, 184, 9.2 yāvanti romāṇi bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 185, 5.2 so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā //
MBh, 3, 185, 16.2 athāvardhata matsyaḥ sa punar varṣagaṇān bahūn //
MBh, 3, 185, 43.1 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ /
MBh, 3, 186, 18.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
MBh, 3, 186, 19.1 trīṇi varṣasahasrāṇi tretāyugam ihocyate /
MBh, 3, 186, 20.1 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ /
MBh, 3, 186, 21.1 sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam /
MBh, 3, 186, 21.2 tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param /
MBh, 3, 186, 52.1 saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa /
MBh, 3, 186, 52.1 saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa /
MBh, 3, 186, 52.2 daśadvādaśavarṣāṇāṃ puṃsāṃ putraḥ prajāyate //
MBh, 3, 186, 53.1 bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā /
MBh, 3, 186, 73.1 tato dvādaśa varṣāṇi payodās ta upaplave /
MBh, 3, 186, 110.1 antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam /
MBh, 3, 188, 47.1 paramāyuśca bhavitā tadā varṣāṇi ṣoḍaśa /
MBh, 3, 188, 48.1 pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate /
MBh, 3, 188, 48.2 saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā //
MBh, 3, 188, 48.2 saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā //
MBh, 3, 190, 73.2 jānāmi putraṃ daśavarṣaṃ tavāhaṃ jātaṃ mahiṣyāṃ śyenajitaṃ narendra /
MBh, 3, 192, 9.2 ārirādhayiṣur viṣṇuṃ bahūn varṣagaṇān vibho //
MBh, 3, 193, 27.2 nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api //
MBh, 3, 210, 6.1 daśa varṣasahasrāṇi tapas taptvā mahātapāḥ /
MBh, 3, 219, 22.2 yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ /
MBh, 3, 219, 42.2 yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ //
MBh, 3, 219, 46.1 ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām /
MBh, 3, 219, 57.1 yāvat saptativarṣāṇi bhavantyete grahā nṛṇām /
MBh, 3, 221, 17.3 sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ //
MBh, 3, 228, 18.3 tena dvādaśa varṣāṇi vastavyānīti bhārata //
MBh, 3, 230, 12.2 mahatā śaravarṣeṇa rādheyaḥ pratyavārayat //
MBh, 3, 231, 3.2 mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ //
MBh, 3, 231, 4.1 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham /
MBh, 3, 233, 20.1 tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ /
MBh, 3, 234, 4.2 pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ //
MBh, 3, 234, 5.1 avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ /
MBh, 3, 234, 15.2 bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran //
MBh, 3, 234, 16.1 teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ /
MBh, 3, 235, 17.2 divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi //
MBh, 3, 237, 10.3 mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ //
MBh, 3, 240, 39.1 gate trayodaśe varṣe satyenāyudham ālabhe /
MBh, 3, 242, 12.2 samayaḥ paripālyo no yāvad varṣaṃ trayodaśam //
MBh, 3, 242, 14.2 varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ //
MBh, 3, 244, 12.2 sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe //
MBh, 3, 245, 1.3 varṣāṇyekādaśātīyuḥ kṛcchreṇa bharatarṣabha //
MBh, 3, 247, 46.2 varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ //
MBh, 3, 254, 21.3 rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya //
MBh, 3, 255, 16.2 ubhāvubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām //
MBh, 3, 259, 20.1 pūrṇe varṣasahasre tu śiraśchittvā daśānanaḥ /
MBh, 3, 268, 33.1 śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ /
MBh, 3, 271, 22.1 mahatā śaravarṣeṇa rākṣasau so 'bhyavarṣata /
MBh, 3, 275, 3.2 gandharvāḥ puṣpavarṣaiśca vāgbhiśca tridaśālayāḥ //
MBh, 3, 277, 10.1 etena niyamenāsīd varṣāṇyaṣṭādaśaiva tu /
MBh, 3, 277, 10.2 pūrṇe tvaṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt /
MBh, 3, 281, 56.1 caturvarṣaśataṃ cāyus tvayā sārdham avāpsyati /
MBh, 3, 282, 41.1 caturvarṣaśatāyur me bhartā labdhaś ca satyavān /
MBh, 3, 284, 5.1 dvādaśe samatikrānte varṣe prāpte trayodaśe /
MBh, 3, 294, 37.1 tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam /
MBh, 3, 297, 38.2 varṣam āpatatāṃ śreṣṭhaṃ bījaṃ nipatatāṃ varam /
MBh, 3, 298, 15.2 varṣāṇi dvādaśāraṇye trayodaśam upasthitam /
MBh, 3, 298, 18.1 varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ /
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 3, 299, 4.2 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 6.1 dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam /
MBh, 4, 1, 6.4 ajñātacaryāṃ vatsyāma channā varṣaṃ trayodaśam /
MBh, 4, 2, 17.1 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 2, 20.30 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 2, 26.4 śakraprasādānmukto 'haṃ varṣāṇāṃ tu trayodaśam //
MBh, 4, 3, 5.11 varṣaṃ virāṭanagare bahuvyālasamāvṛte //
MBh, 4, 5, 11.1 tato dvādaśa varṣāṇi praveṣṭavyaṃ vanaṃ punaḥ /
MBh, 4, 5, 24.30 mahyaṃ pārthāya vā deyaṃ pūrṇe varṣe trayodaśe /
MBh, 4, 5, 26.1 yatra cāpaśyata sa vai tiro varṣāṇi varṣati /
MBh, 4, 5, 28.1 aśītiśatavarṣeyaṃ mātā na iti vādinaḥ /
MBh, 4, 20, 8.2 patim anvacarad vṛddhaṃ purā varṣasahasriṇam //
MBh, 4, 20, 13.2 pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi //
MBh, 4, 25, 3.2 teṣām ajñātacaryāyām asmin varṣe trayodaśe //
MBh, 4, 25, 4.1 asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ /
MBh, 4, 27, 21.1 svaiḥ svair guṇaiḥ susaṃyuktāstasmin varṣe trayodaśe /
MBh, 4, 30, 3.1 tatastrayodaśasyānte tasya varṣasya bhārata /
MBh, 4, 38, 39.2 etad varṣasahasraṃ tu brahmā pūrvam adhārayat //
MBh, 4, 38, 41.2 pārthaḥ pañca ca ṣaṣṭiṃ ca varṣāṇi śvetavāhanaḥ //
MBh, 4, 42, 5.2 punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ //
MBh, 4, 43, 6.1 samāhito hi bībhatsur varṣāṇyaṣṭau ca pañca ca /
MBh, 4, 44, 6.1 ekaśca pañca varṣāṇi brahmacaryam adhārayat /
MBh, 4, 44, 7.1 ekaśca pañca varṣāṇi śakrād astrāṇyaśikṣata /
MBh, 4, 44, 17.1 asmābhir eṣa nikṛto varṣāṇīha trayodaśa /
MBh, 4, 47, 3.2 pañcame pañcame varṣe dvau māsāvupajāyataḥ //
MBh, 4, 47, 4.2 trayodaśānāṃ varṣāṇām iti me vartate matiḥ //
MBh, 4, 49, 9.2 vipāṭhavarṣeṇa kurupravīro bhīmena bhīmānujam āsasāda //
MBh, 4, 52, 26.2 sarvataḥ samare pārthaṃ śaravarṣair avākiran //
MBh, 4, 53, 29.1 nāśayañśaravarṣāṇi bhāradvājasya vīryavān /
MBh, 4, 53, 59.1 tasya bāṇamayaṃ varṣaṃ śalabhānām ivāyatam /
MBh, 4, 55, 16.2 śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ //
MBh, 4, 57, 14.2 avaruddhaścaran pārtho daśavarṣāṇi trīṇi ca /
MBh, 4, 58, 5.2 vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam //
MBh, 4, 59, 39.2 pūjayāmāsa divyena puṣpavarṣeṇa bhārata //
MBh, 4, 67, 14.1 tatas trayodaśe varṣe nivṛtte pañca pāṇḍavāḥ /
MBh, 5, 1, 11.2 pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ //
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 5, 12, 19.1 na tasya bījaṃ rohati bījakāle na cāsya varṣaṃ varṣati varṣakāle /
MBh, 5, 17, 15.2 daśa varṣasahasrāṇi sarparūpadharo mahān /
MBh, 5, 20, 9.2 vāsitāśca mahāraṇye varṣāṇīha trayodaśa //
MBh, 5, 24, 6.2 senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau //
MBh, 5, 27, 7.2 paraṃ sthānaṃ manyamānena bhūya ātmā datto varṣapūgaṃ sukhebhyaḥ //
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 27, 20.2 niruṣya kasmād varṣapūgān vaneṣu yuyutsase pāṇḍava hīnakālam //
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 47, 48.2 dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ prabhajyantaṃ gokulavad raṇāgre //
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 47, 70.2 anena dagdhā varṣapūgān vināthā vārāṇasī nagarī saṃbabhūva //
MBh, 5, 60, 13.1 aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ /
MBh, 5, 70, 9.1 yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 5, 77, 2.2 ṛte varṣaṃ na kaunteya jātu nirvartayet phalam //
MBh, 5, 80, 40.1 trayodaśa hi varṣāṇi pratīkṣantyā gatāni me /
MBh, 5, 82, 12.1 vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ /
MBh, 5, 88, 46.1 caturdaśam imaṃ varṣaṃ yannāpaśyam ariṃdama /
MBh, 5, 88, 58.2 duryodhanena nikṛtā varṣam adya caturdaśam //
MBh, 5, 88, 70.1 idaṃ caturdaśaṃ varṣaṃ yannāpaśyaṃ yudhiṣṭhiram /
MBh, 5, 93, 41.1 dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ /
MBh, 5, 94, 26.2 ityuktvā śaravarṣeṇa sarvataḥ samavākirat /
MBh, 5, 104, 15.1 atha varṣaśate pūrṇe dharmaḥ punar upāgamat /
MBh, 5, 108, 9.2 api varṣasahasreṇa na cāsyānto 'dhigamyate //
MBh, 5, 112, 11.2 viśvāmitrasya śiṣyo 'bhūd varṣāṇyayutaśo nṛpa //
MBh, 5, 118, 12.2 bahuvarṣasahasrāyur ayujat kāladharmaṇā //
MBh, 5, 118, 15.1 bahuvarṣasahasrākhye kāle bahuguṇe gate /
MBh, 5, 121, 2.1 abhivṛṣṭaśca varṣeṇa nānāpuṣpasugandhinā /
MBh, 5, 121, 11.1 bahuvarṣasahasrāntaṃ prajāpālanavardhitam /
MBh, 5, 121, 13.2 bahuvarṣasahasrāntaṃ prajāpālanavardhitam /
MBh, 5, 128, 41.2 śilāvarṣeṇa mahatā chādayāmāsa keśavam //
MBh, 5, 129, 14.2 devadundubhayo neduḥ puṣpavarṣaṃ papāta ca //
MBh, 5, 141, 21.1 māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava /
MBh, 5, 153, 28.2 prādurāsann anabhre ca varṣaṃ rudhirakardamam //
MBh, 5, 157, 4.1 idaṃ tat samanuprāptaṃ varṣapūgābhicintitam /
MBh, 5, 158, 8.1 dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ /
MBh, 5, 166, 1.3 dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintitaḥ //
MBh, 5, 166, 36.3 ya enaṃ śaravarṣāṇi varṣantam udiyād rathī //
MBh, 5, 170, 18.1 tān ahaṃ śaravarṣeṇa mahatā pratyavārayam /
MBh, 5, 181, 6.1 tato māṃ śaravarṣeṇa mahatā samavākirat /
MBh, 5, 181, 6.2 ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram //
MBh, 5, 182, 15.1 tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam /
MBh, 5, 183, 2.2 vavarṣa śaravarṣāṇi mayi śakra ivācale //
MBh, 5, 183, 3.1 tena sūto mama suhṛccharavarṣeṇa tāḍitaḥ /
MBh, 5, 185, 3.1 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ /
MBh, 5, 187, 22.1 evaṃ dvādaśa varṣāṇi tāpayāmāsa rodasī /
MBh, 6, 2, 30.2 āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata //
MBh, 6, 2, 30.2 āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata //
MBh, 6, 3, 30.1 rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ /
MBh, 6, 3, 31.1 māṃsavarṣaṃ punastīvram āsīt kṛṣṇacaturdaśīm /
MBh, 6, 3, 39.2 muñcantyaṅgāravarṣāṇi bheryo 'tha paṭahāstathā //
MBh, 6, 7, 5.1 tatra puṇyā janapadāstāni varṣāṇi bhārata /
MBh, 6, 7, 6.1 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param /
MBh, 6, 7, 28.2 śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ //
MBh, 6, 7, 30.1 āyur daśa sahasrāṇi varṣāṇāṃ tatra bhārata /
MBh, 6, 7, 33.2 ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ //
MBh, 6, 7, 35.2 varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param //
MBh, 6, 7, 36.1 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare /
MBh, 6, 7, 36.2 ilāvṛtaṃ madhyamaṃ tu pañca varṣāṇi caiva ha //
MBh, 6, 7, 37.1 uttarottaram etebhyo varṣam udricyate guṇaiḥ /
MBh, 6, 7, 38.1 samanvitāni bhūtāni teṣu varṣeṣu bhārata /
MBh, 6, 7, 50.1 ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ /
MBh, 6, 7, 52.2 pārśve śaśasya dve varṣe ubhaye dakṣiṇottare /
MBh, 6, 8, 10.2 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MBh, 6, 8, 10.2 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MBh, 6, 8, 17.1 daśa varṣasahasrāṇi tatrāyur bharatarṣabha /
MBh, 6, 8, 31.1 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca /
MBh, 6, 9, 1.2 varṣāṇāṃ caiva nāmāni parvatānāṃ ca saṃjaya /
MBh, 6, 9, 2.3 varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ //
MBh, 6, 9, 4.1 daśa varṣasahasrāṇi śatāni daśa pañca ca /
MBh, 6, 9, 5.2 varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī //
MBh, 6, 9, 7.1 ekādaśa sahasrāṇi varṣāṇāṃ te janādhipa /
MBh, 6, 9, 10.2 varṣam airāvataṃ nāma tasmācchṛṅgavataḥ param //
MBh, 6, 9, 14.1 trayodaśa sahasrāṇi varṣāṇāṃ te janādhipa /
MBh, 6, 10, 1.2 yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam /
MBh, 6, 10, 4.2 ye gṛddhā bhārate varṣe na mṛṣyanti parasparam //
MBh, 6, 10, 5.1 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam /
MBh, 6, 10, 9.1 tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama /
MBh, 6, 11, 1.2 bhāratasyāsya varṣasya tathā haimavatasya ca /
MBh, 6, 11, 3.2 catvāri bhārate varṣe yugāni bharatarṣabha /
MBh, 6, 11, 5.1 catvāri ca sahasrāṇi varṣāṇāṃ kurusattama /
MBh, 6, 12, 15.3 yato varṣaṃ prabhavati varṣākāle janeśvara //
MBh, 6, 12, 22.2 varṣāṇi teṣu kauravya samproktāni manīṣibhiḥ //
MBh, 6, 13, 12.1 audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam /
MBh, 6, 13, 13.1 dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram /
MBh, 6, 13, 13.1 dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram /
MBh, 6, 13, 13.2 saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ //
MBh, 6, 13, 13.2 saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ //
MBh, 6, 13, 16.1 avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara /
MBh, 6, 13, 50.1 idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam /
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 16, 13.1 ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ /
MBh, 6, BhaGī 9, 19.1 tapāmyaham ahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca /
MBh, 6, 41, 59.3 yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam //
MBh, 6, 43, 18.2 anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire //
MBh, 6, 43, 23.2 vivyādha śaravarṣeṇa yatamānaṃ mahāhave //
MBh, 6, 43, 47.1 virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ /
MBh, 6, 43, 49.2 taṃ kṛpaḥ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 6, 43, 58.2 mahatā śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 45, 20.2 vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati //
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 46, 19.2 ārjavenaiva yuddhena vīra varṣaśatair api //
MBh, 6, 48, 9.2 vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ //
MBh, 6, 49, 16.2 vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara //
MBh, 6, 49, 17.1 śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ /
MBh, 6, 49, 33.1 yad enaṃ śaravarṣeṇa vārayāmāsa pārṣatam /
MBh, 6, 50, 20.3 vavarṣa śaravarṣāṇi tapānte jalado yathā //
MBh, 6, 50, 31.1 bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan /
MBh, 6, 54, 24.2 vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ //
MBh, 6, 55, 33.1 prakīryata mahāsenā śaravarṣābhitāpitā /
MBh, 6, 55, 49.2 dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat //
MBh, 6, 55, 50.2 śaravarṣeṇa mahatā saṃchanno na prakāśate //
MBh, 6, 55, 64.1 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi /
MBh, 6, 58, 12.1 athainaṃ śaravarṣeṇa chādayāmāsa bhārata /
MBh, 6, 58, 37.1 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān /
MBh, 6, 59, 22.2 chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān //
MBh, 6, 60, 40.1 ta enaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 66, 13.2 vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ //
MBh, 6, 66, 14.1 krośanti kuñjarāstatra śaravarṣapratāpitāḥ /
MBh, 6, 67, 6.2 diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ //
MBh, 6, 67, 24.1 pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca /
MBh, 6, 69, 10.2 tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ /
MBh, 6, 70, 17.2 mahatā śaravarṣeṇa abhyavarṣann ariṃdamam //
MBh, 6, 70, 19.1 tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran /
MBh, 6, 74, 1.3 śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam //
MBh, 6, 75, 3.1 ayaṃ sa kālaḥ samprāpto varṣapūgābhikāṅkṣitaḥ /
MBh, 6, 77, 36.2 vavarṣa śaravarṣāṇi narādhipagaṇān prati //
MBh, 6, 77, 37.1 te 'pi taṃ parameṣvāsāḥ śaravarṣair apūrayan /
MBh, 6, 78, 19.2 mahatā śaravarṣeṇa vārayāmāsatur balāt //
MBh, 6, 78, 37.3 māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat //
MBh, 6, 79, 20.2 vavarṣa śaravarṣeṇa sārathiṃ cāpyapātayat //
MBh, 6, 80, 36.2 mahatā śaravarṣeṇa chādayāmāsa saṃyuge //
MBh, 6, 82, 33.2 chādayāmāsatur ubhau śaravarṣeṇa pārṣatam //
MBh, 6, 87, 21.1 tataḥ punar ameyātmā śaravarṣaṃ durāsadam /
MBh, 6, 87, 30.1 śaravarṣeṇa mahatā duryodhanam avākirat /
MBh, 6, 88, 1.2 tatastad bāṇavarṣaṃ tu duḥsahaṃ dānavair api /
MBh, 6, 88, 1.3 dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ //
MBh, 6, 89, 4.1 athainaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 90, 2.2 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat //
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 6, 92, 31.2 bhīmastathā droṇamuktaṃ śaravarṣam adīdharat //
MBh, 6, 95, 6.1 idaṃ hi samanuprāptaṃ varṣapūgābhicintitam /
MBh, 6, 95, 47.1 diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca /
MBh, 6, 95, 47.2 rudhireṇa samunmiśram asthivarṣaṃ tathaiva ca //
MBh, 6, 96, 1.4 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ //
MBh, 6, 98, 15.1 śaravṛṣṭiṃ tatastāṃ tu śaravarṣeṇa pāṇḍavaḥ /
MBh, 6, 102, 40.2 dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat //
MBh, 6, 102, 41.2 śaravarṣeṇa mahatā na prājñāyata kiṃcana //
MBh, 6, 102, 50.2 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi //
MBh, 6, 102, 71.2 vavarṣa śaravarṣeṇa megho vṛṣṭyā yathācalau //
MBh, 6, 103, 63.1 varṣatā śaravarṣāṇi mahānti puruṣottama /
MBh, 6, 112, 17.2 mahatā śaravarṣeṇa parasparam avarṣatām //
MBh, 6, 112, 56.2 arjunaṃ śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 112, 123.1 tathaiva śaravarṣeṇa bhāskaro raśmivān iva /
MBh, 6, 112, 124.1 parāṅmukhīkṛtya tadā śaravarṣair mahārathān /
MBh, 6, 114, 78.2 parikālya kurūn sarvāñ śaravarṣair avākiran //
MBh, 7, 6, 33.2 pratyagṛhṇaṃstadā rājañ śaravarṣaiḥ pṛthak pṛthak //
MBh, 7, 6, 37.2 abhinaccharavarṣeṇa droṇānīkam anekadhā //
MBh, 7, 6, 38.1 droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ /
MBh, 7, 6, 38.1 droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ /
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 8, 17.2 jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ //
MBh, 7, 9, 14.1 vavarṣa śaravarṣāṇi varṣāṇi maghavān iva /
MBh, 7, 9, 14.1 vavarṣa śaravarṣāṇi varṣāṇi maghavān iva /
MBh, 7, 9, 48.1 ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ /
MBh, 7, 13, 5.2 aśmavarṣam ivāvarṣat pareṣām āvahad bhayam //
MBh, 7, 13, 32.1 taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat /
MBh, 7, 17, 19.2 cicheda taṃ caiva punaḥ śaravarṣair avākirat //
MBh, 7, 18, 17.2 vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca //
MBh, 7, 18, 18.2 pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ //
MBh, 7, 19, 63.1 śaravarṣābhivṛṣṭeṣu yodheṣvajitalakṣmasu /
MBh, 7, 20, 1.3 mahatā śaravarṣeṇa pratyagṛhṇād abhītavat //
MBh, 7, 20, 10.1 droṇastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 7, 20, 14.2 avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ //
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 24, 31.2 drauṇāyanir draupadeyaṃ śaravarṣair avākirat //
MBh, 7, 24, 40.2 droṇāyābhimukhaṃ yātāñ śaravarṣair avārayat //
MBh, 7, 25, 34.2 kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata //
MBh, 7, 25, 44.2 samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ //
MBh, 7, 27, 11.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 27, 14.1 saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 27, 25.1 sa cāpi śaravarṣaṃ taccharavarṣeṇa vāsaviḥ /
MBh, 7, 27, 25.1 sa cāpi śaravarṣaṃ taccharavarṣeṇa vāsaviḥ /
MBh, 7, 27, 26.1 tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat /
MBh, 7, 28, 3.1 tathā hi śaravarṣāṇi pātayatyaniśaṃ prabho /
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 28, 25.2 śete caturthī tvaparā nidrāṃ varṣasahasrikām //
MBh, 7, 28, 26.1 yāsau varṣasahasrānte mūrtir uttiṣṭhate mama /
MBh, 7, 29, 8.2 śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ //
MBh, 7, 29, 35.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 36, 6.2 saubhadraṃ śaravarṣeṇa mahatā samavākiran //
MBh, 7, 36, 25.3 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran //
MBh, 7, 36, 32.1 śalyaṃ ca bāṇavarṣeṇa samīpastham avākirat /
MBh, 7, 37, 20.2 varṣābhyatīto bhagavāñ śaradīva divākaraḥ //
MBh, 7, 38, 26.2 saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran //
MBh, 7, 43, 3.1 taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam /
MBh, 7, 43, 4.2 sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām //
MBh, 7, 44, 16.2 ārjuniṃ śaravarṣeṇa samantāt paryavārayan //
MBh, 7, 44, 27.1 cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ /
MBh, 7, 47, 32.2 śeṣāstu chinnadhanvānaṃ śaravarṣair avākiran //
MBh, 7, 47, 33.2 śaravarṣair akaruṇā bālam ekam avākiran //
MBh, 7, 50, 75.1 kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām /
MBh, 7, 64, 32.1 tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 67, 12.1 arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa /
MBh, 7, 67, 31.2 kṛtvā vidhanuṣau vīrau śaravarṣair avākirat //
MBh, 7, 68, 2.2 abhyavarṣaṃstato rājañ śaravarṣair dhanaṃjayam //
MBh, 7, 68, 8.2 tāvenaṃ śaravarṣāṇi savyadakṣiṇam asyatām //
MBh, 7, 68, 17.2 vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ //
MBh, 7, 68, 47.2 śaravarṣaplavāṃ ghorāṃ keśaśaivalaśāḍvalām /
MBh, 7, 69, 54.1 tvaṣṭrā purā tapastaptvā varṣāyutaśataṃ tadā /
MBh, 7, 70, 5.2 droṇasya sainyaṃ te sarve śaravarṣair avākiran //
MBh, 7, 70, 16.1 yathaiva śaravarṣāṇi droṇo varṣati pārṣate /
MBh, 7, 70, 16.2 tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata //
MBh, 7, 70, 18.1 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam /
MBh, 7, 72, 3.1 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān /
MBh, 7, 73, 6.1 śarapātamahāvarṣaṃ rathaghoṣabalāhakam /
MBh, 7, 78, 25.1 śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ /
MBh, 7, 78, 32.2 astravarṣeṇa mahatā janaughaiścāpi saṃvṛtau //
MBh, 7, 78, 36.2 mahatā śaravarṣeṇa talaśabdena cārjunaḥ //
MBh, 7, 81, 3.2 abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa //
MBh, 7, 81, 21.1 tāñ śarān droṇamuktāṃstu śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 83, 24.2 mahatā śaravarṣeṇa bhṛśaṃ taṃ samavākirat //
MBh, 7, 91, 19.2 parvatān iva varṣeṇa tapānte jalado mahān //
MBh, 7, 92, 5.1 duryodhanaśca mahatā śaravarṣeṇa mādhavam /
MBh, 7, 92, 18.2 sātvataṃ śaravarṣeṇa chādayāmāsur añjasā //
MBh, 7, 95, 32.2 bahavo laghuhastāśca śaravarṣair avākiran //
MBh, 7, 97, 17.1 śaravarṣāṇi muñcanto vividhāni mahārathāḥ /
MBh, 7, 98, 38.2 muñcantaḥ śaravarṣāṇi tapānte jaladā iva //
MBh, 7, 99, 7.1 teṣāṃ prayatatāṃ yuddhe śaravarṣāṇi muñcatām /
MBh, 7, 101, 6.2 mahāmegho yathā varṣaṃ vimuñcan gandhamādane //
MBh, 7, 101, 49.1 mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge /
MBh, 7, 101, 69.2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MBh, 7, 102, 74.2 agrataśca gajānīkaṃ śaravarṣair avākirat //
MBh, 7, 102, 90.2 agrataḥ syandanānīkaṃ śaravarṣair avākirat //
MBh, 7, 103, 1.3 didhārayiṣur ācāryaḥ śaravarṣair avākirat //
MBh, 7, 103, 14.1 yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā /
MBh, 7, 103, 14.2 tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt //
MBh, 7, 106, 23.2 amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa //
MBh, 7, 106, 24.1 tasya tānīṣuvarṣāṇi mattadviradagāminaḥ /
MBh, 7, 106, 39.2 sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit //
MBh, 7, 106, 42.2 rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge //
MBh, 7, 106, 44.1 punaśca śaravarṣeṇa chādayāmāsa bhārata /
MBh, 7, 113, 4.3 bāṇavarṣāṇyavarṣetāṃ vṛṣṭimantāvivāmbudau //
MBh, 7, 114, 1.3 mumoca śaravarṣāṇi citrāṇi ca bahūni ca //
MBh, 7, 114, 11.1 tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 42.1 punaścāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 117, 21.2 śaravarṣāṇi bhīmāni meghāviva parasparam //
MBh, 7, 117, 25.1 tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam /
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 120, 85.1 rājyaprepsuḥ savyasācī kurūṇāṃ smaran kleśān dvādaśavarṣavṛttān /
MBh, 7, 122, 3.1 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat /
MBh, 7, 122, 5.1 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ /
MBh, 7, 122, 23.2 ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam //
MBh, 7, 122, 48.1 rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan /
MBh, 7, 122, 55.1 anyonyaṃ tau mahārāja śaravarṣair avarṣatām /
MBh, 7, 122, 58.2 mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā //
MBh, 7, 130, 28.2 mahatā śaravarṣeṇa chādayanto vṛkodaram //
MBh, 7, 131, 50.2 vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt //
MBh, 7, 132, 3.2 mahatā śaravarṣeṇa chādayāmāsa sarvataḥ //
MBh, 7, 132, 11.2 visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ //
MBh, 7, 134, 16.1 mahatā śaravarṣeṇa chādayanto mahārathāḥ /
MBh, 7, 134, 20.1 tatastu śaravarṣeṇa pārthivāstam avārayan /
MBh, 7, 134, 21.1 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam /
MBh, 7, 134, 21.2 śaravarṣeṇa mahatā samantād vyakirat prabho //
MBh, 7, 134, 45.2 vyadhamaccharavarṣeṇa smayann iva dhanaṃjayaḥ //
MBh, 7, 134, 46.1 tau parasparam āsādya śaravarṣeṇa pārthiva /
MBh, 7, 134, 57.1 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ /
MBh, 7, 137, 6.1 vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān /
MBh, 7, 137, 34.2 mahatā śaravarṣeṇa yuyudhānam upādravan //
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 140, 6.1 śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ /
MBh, 7, 144, 3.1 yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati /
MBh, 7, 147, 24.1 etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ /
MBh, 7, 148, 44.1 kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ /
MBh, 7, 148, 45.1 niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ /
MBh, 7, 150, 48.2 pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt //
MBh, 7, 152, 20.2 sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat //
MBh, 7, 152, 29.1 sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat /
MBh, 7, 153, 19.2 aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace //
MBh, 7, 153, 20.1 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān /
MBh, 7, 153, 20.1 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān /
MBh, 7, 154, 8.2 śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan //
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 7, 154, 14.2 varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ kṣurapravarṣaiśca vinedatuḥ kham //
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 161, 13.2 kadarthīkṛtya rājendra śaravarṣair avākirat //
MBh, 7, 161, 33.1 tatastu drupadaḥ krodhāccharavarṣam avākirat /
MBh, 7, 162, 36.2 jīmūtā iva gharmānte śaravarṣair avākiran //
MBh, 7, 164, 123.1 tatastaṃ śaravarṣeṇa mahatā samavākirat /
MBh, 7, 165, 21.2 vivārayiṣur ācāryaṃ śaravarṣair avākirat //
MBh, 7, 165, 49.2 tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat //
MBh, 7, 165, 103.2 raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat //
MBh, 7, 166, 50.2 tvaṃ varṣiṣyasi divyāni śastravarṣāṇyanekaśaḥ /
MBh, 7, 166, 54.1 yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ /
MBh, 7, 171, 40.1 tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani /
MBh, 7, 171, 44.2 saṃbhrāntarūpam ārtaṃ ca śaravarṣaparikṣatam //
MBh, 7, 171, 61.3 punaḥ pārthaṃ śaravarṣeṇa viddhvā drauṇir ghoraṃ siṃhanādaṃ nanāda //
MBh, 7, 172, 16.1 tatastumulam ākāśe śaravarṣam ajāyata /
MBh, 7, 172, 53.1 ṣaṣṭiṃ varṣasahasrāṇi tāvantyeva śatāni ca /
MBh, 8, 5, 30.2 pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 8, 31.2 śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ //
MBh, 8, 9, 11.1 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā /
MBh, 8, 9, 14.2 chādayañ śaravarṣeṇa vārayāmāsa bhārata //
MBh, 8, 12, 14.2 devadundubhayo neduḥ puṣpavarṣāṇi cāpatan /
MBh, 8, 14, 20.1 tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ /
MBh, 8, 15, 15.1 śaravarṣair mahāvegair amitrān abhivarṣataḥ /
MBh, 8, 16, 18.1 tataḥ karṇo dviṣatsenāṃ śaravarṣair viloḍayan /
MBh, 8, 17, 20.2 śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ //
MBh, 8, 17, 22.2 sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ //
MBh, 8, 17, 27.2 bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ //
MBh, 8, 17, 27.2 bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ //
MBh, 8, 20, 14.1 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām /
MBh, 8, 24, 11.1 tato varṣasahasre tu sameṣyāmaḥ parasparam /
MBh, 8, 24, 19.2 ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ //
MBh, 8, 24, 139.1 ārādhayitavāñśarvaṃ bahūn varṣagaṇāṃs tadā /
MBh, 8, 26, 36.2 asthivarṣaṃ ca patitam antarikṣād bhayānakam //
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 34, 31.3 punaś cainam ameyātmā śaravarṣair avākirat //
MBh, 8, 37, 6.1 sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ /
MBh, 8, 38, 4.1 kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge /
MBh, 8, 38, 5.2 vavarṣa śaravarṣāṇi samantād eva brāhmaṇe //
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 8, 38, 15.2 pratijagrāha te putraḥ śaravarṣeṇa vārayan //
MBh, 8, 39, 18.1 tato drauṇir mahārāja śaravarṣeṇa bhārata /
MBh, 8, 39, 23.2 śaineyaṃ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 8, 39, 35.1 anuktvā ca tataḥ kiṃciccharavarṣeṇa pāṇḍavam /
MBh, 8, 42, 14.2 sātyakiṃ śaravarṣeṇa samantāt paryavārayat //
MBh, 8, 46, 16.1 trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya /
MBh, 8, 49, 37.2 anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat //
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 51, 26.2 bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa //
MBh, 8, 53, 3.2 anārtavaṃ krūram aniṣṭavarṣaṃ babhūva tat saṃharaṇaṃ prajānām //
MBh, 8, 53, 7.2 samārdayat karṇasutaś ca vīraḥ pāñcāleyaṃ śaravarṣair anekaiḥ //
MBh, 8, 55, 14.1 teṣām āpatatāṃ tatra śaravarṣāṇi muñcatām /
MBh, 8, 55, 31.2 bhīmaṃ pracchādayāmāsuḥ śaravarṣaiḥ samantataḥ //
MBh, 8, 57, 48.1 varṣāyutair yasya guṇā na śakyā vaktuṃ sametair api sarvalokaiḥ /
MBh, 8, 58, 10.1 catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā /
MBh, 8, 59, 3.2 bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ //
MBh, 8, 63, 60.2 puṣpavarṣāṇi vibudhā devatūryāṇy avādayan //
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 66, 9.1 tathaivam uktvā visasarja taṃ śaraṃ balāhakaṃ varṣaghanābhipūjitam /
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 9, 9, 43.1 tāvubhau śaravarṣābhyāṃ samāsādya parasparam /
MBh, 9, 10, 18.1 śalyastu śaravarṣeṇa varṣann iva sahasradṛk /
MBh, 9, 10, 20.3 tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva //
MBh, 9, 10, 26.2 śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat //
MBh, 9, 10, 33.2 bāṇavarṣeṇa mahatā kruddharūpam avārayat //
MBh, 9, 10, 34.1 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat /
MBh, 9, 11, 13.2 aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat //
MBh, 9, 11, 32.2 prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ //
MBh, 9, 11, 58.2 saṃkruddho madrarājo 'bhūccharavarṣaṃ mumoca ha //
MBh, 9, 11, 59.1 śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 13, 2.2 bhūyaścaiva mahābāhuḥ śaravarṣair avākirat //
MBh, 9, 13, 22.1 tayor āsīnmahārāja bāṇavarṣaṃ sudāruṇam /
MBh, 9, 14, 9.1 śalyastu śaravarṣāṇi vimuñcan sarvatodiśam /
MBh, 9, 15, 11.2 abhyadhāvat punar bhīmaṃ śaravarṣair avākirat //
MBh, 9, 15, 32.2 vavarṣa śaravarṣeṇa varṣeṇa maghavān iva //
MBh, 9, 15, 32.2 vavarṣa śaravarṣeṇa varṣeṇa maghavān iva //
MBh, 9, 15, 34.1 vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca /
MBh, 9, 15, 52.1 śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ /
MBh, 9, 15, 55.1 śalyastu śaravarṣeṇa yudhiṣṭhiram avākirat /
MBh, 9, 15, 55.2 madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat //
MBh, 9, 16, 2.1 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 21, 25.2 abhyadravad ameyātmā śaravarṣaiḥ samantataḥ //
MBh, 9, 21, 26.2 śaravarṣeṇa mahatā samantāt paryavārayat //
MBh, 9, 22, 26.2 śarāsanāni dhunvantaḥ śaravarṣair avākiran //
MBh, 9, 22, 40.2 gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran //
MBh, 9, 26, 35.2 arjunaṃ vāsudevaṃ ca śaravarṣair avākiran //
MBh, 9, 26, 52.2 śaravarṣeṇa mahatā samantāt paryavārayan //
MBh, 9, 32, 4.1 etena hi kṛtā yogyā varṣāṇīha trayodaśa /
MBh, 9, 47, 53.1 gate vajradhare rājaṃstatra varṣaṃ papāta ha /
MBh, 9, 51, 21.2 yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ /
MBh, 9, 52, 2.1 purā ca rājarṣivareṇa dhīmatā bahūni varṣāṇyamitena tejasā /
MBh, 9, 55, 8.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 56, 64.2 papāta coccair amarapraveritaṃ vicitrapuṣpotkaravarṣam uttamam //
MBh, 9, 57, 16.1 yastrayodaśavarṣāṇi gadayā kṛtaniśramaḥ /
MBh, 9, 57, 46.1 vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca /
MBh, 9, 57, 48.1 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata /
MBh, 9, 57, 48.1 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata /
MBh, 9, 60, 50.3 apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām //
MBh, 10, 6, 10.2 drauṇir avyathito divyair astravarṣair avākirat //
MBh, 10, 8, 47.1 bhāradvājastu tān dṛṣṭvā śaravarṣāṇi varṣataḥ /
MBh, 10, 8, 57.2 aśvatthāmānam āsādya śaravarṣair avākirat //
MBh, 10, 8, 58.1 tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ /
MBh, 10, 8, 79.2 śaravarṣaiśca vividhair avarṣacchātravāṃstataḥ //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 10, 16, 10.2 trīṇi varṣasahasrāṇi cariṣyasi mahīm imām /
MBh, 10, 16, 14.2 ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati //
MBh, 11, 25, 41.1 tvam apyupasthite varṣe ṣaṭtriṃśe madhusūdana /
MBh, 12, 4, 16.2 śaravarṣāṇi muñcanto meghāḥ parvatayor iva //
MBh, 12, 28, 10.1 ye ca viṃśativarṣā vā triṃśadvarṣāśca mānavāḥ /
MBh, 12, 28, 10.1 ye ca viṃśativarṣā vā triṃśadvarṣāśca mānavāḥ /
MBh, 12, 28, 10.2 pareṇa te varṣaśatānna bhaviṣyanti pārthiva //
MBh, 12, 28, 27.2 daridraśca parikliṣṭaḥ śatavarṣo janādhipa //
MBh, 12, 28, 34.1 śītam uṣṇaṃ tathā varṣaṃ kālena parivartate /
MBh, 12, 29, 48.1 kālavarṣāśca parjanyāḥ sasyāni rasavanti ca /
MBh, 12, 29, 50.1 āsan varṣasahasrāṇi tathā putrasahasrikāḥ /
MBh, 12, 29, 53.1 sa caturdaśa varṣāṇi vane proṣya mahātapāḥ /
MBh, 12, 29, 54.2 daśa varṣasahasrāṇi rāmo rājyam akārayat //
MBh, 12, 29, 104.2 yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat //
MBh, 12, 29, 123.2 nakṣatrarājaṃ varṣānte vyabhre jyotirgaṇā iva //
MBh, 12, 29, 141.3 punaste taṃ putram ahaṃ dadāmi hiraṇyanābhaṃ varṣasahasriṇaṃ ca //
MBh, 12, 30, 2.1 yadā varṣasahasrāyustadā bhavati mānavaḥ /
MBh, 12, 31, 43.2 varṣāṇām ekaśatavat sahasraṃ bhīmavikramaḥ //
MBh, 12, 34, 14.2 yuddhaṃ varṣasahasrāṇi dvātriṃśad abhavat kila //
MBh, 12, 36, 3.2 pūrṇair dvādaśabhir varṣair brahmahā vipramucyate //
MBh, 12, 36, 4.1 ṣaḍbhir varṣaiḥ kṛcchrabhojī brahmahā pūyate naraḥ /
MBh, 12, 36, 4.2 māse māse samaśnaṃstu tribhir varṣaiḥ pramucyate //
MBh, 12, 49, 48.1 tato varṣasahasreṣu samatīteṣu keṣucit /
MBh, 12, 52, 23.1 tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt /
MBh, 12, 59, 26.1 adho hi varṣam asmākaṃ martyāstūrdhvapravarṣiṇaḥ /
MBh, 12, 72, 28.2 rājā varṣasahasreṇa tasyāntam adhigacchati //
MBh, 12, 72, 29.2 daśa varṣasahasrāṇi tasya bhuṅkte phalaṃ divi //
MBh, 12, 86, 8.2 pañcāśadvarṣavayasaṃ pragalbham anasūyakam //
MBh, 12, 86, 31.2 varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit //
MBh, 12, 105, 20.1 ye tu viṃśativarṣā vai triṃśadvarṣāśca mānavāḥ /
MBh, 12, 105, 20.1 ye tu viṃśativarṣā vai triṃśadvarṣāśca mānavāḥ /
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 113, 15.2 vigate vātavarṣe ca niścakrāma guhāmukhāt //
MBh, 12, 120, 8.2 śailavarṣodakānīva dvijān siddhān samāśrayet //
MBh, 12, 122, 16.1 sa garbhaṃ śirasā devo varṣapūgān adhārayat /
MBh, 12, 122, 16.2 pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat //
MBh, 12, 127, 4.1 ṣaṣṭiṃ varṣasahasrāṇi so 'tapyad gautamastapaḥ /
MBh, 12, 137, 63.2 na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama //
MBh, 12, 137, 75.1 yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ /
MBh, 12, 141, 22.1 mahatā vātavarṣeṇa trāsitāste vanaukasaḥ /
MBh, 12, 142, 3.1 vātavarṣaṃ mahaccāsīnna cāgacchati me priyā /
MBh, 12, 148, 24.3 trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate //
MBh, 12, 149, 50.2 adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ /
MBh, 12, 149, 71.2 śakyo jīvayituṃ hyeṣa bālo varṣaśatair api //
MBh, 12, 149, 109.2 jīvaṃ tasmai kumārāya prādād varṣaśatāya vai //
MBh, 12, 150, 2.2 varṣapūgābhisaṃvṛddhaḥ śākhāskandhapalāśavān //
MBh, 12, 159, 27.2 sthānāsanābhyāṃ vicaran vratī saṃs tribhir varṣaiḥ śamayed ātmapāpam //
MBh, 12, 159, 41.2 varṣāṇāṃ hi śataṃ pāpaḥ pratiṣṭhāṃ nādhigacchati //
MBh, 12, 159, 42.1 sahasraṃ tveva varṣāṇāṃ nipātya narake vaset /
MBh, 12, 159, 51.2 ūrdhvaṃ tribhyo 'tha varṣebhyo yajetāgniṣṭutā param /
MBh, 12, 159, 52.1 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ /
MBh, 12, 159, 62.1 dve tasya trīṇi varṣāṇi catvāri sahasevinaḥ /
MBh, 12, 159, 62.2 kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ //
MBh, 12, 160, 33.1 tato varṣasahasrānte vitānam akarot prabhuḥ /
MBh, 12, 173, 14.1 himavarṣātapānāṃ ca paritrāṇāni kurvate /
MBh, 12, 176, 7.2 tyaktāhārāḥ pavanapā divyaṃ varṣaśataṃ dvijāḥ //
MBh, 12, 192, 6.2 tasya varṣasahasraṃ tu niyamena tathā gatam //
MBh, 12, 192, 17.2 brāhmaṇo 'pi japann āste divyaṃ varṣaśataṃ tadā //
MBh, 12, 192, 47.2 yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā /
MBh, 12, 193, 13.2 puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām /
MBh, 12, 211, 10.2 pañcasrotasi yaḥ satram āste varṣasahasrikam //
MBh, 12, 216, 5.2 sa varṣati sma varṣāṇi yathākālam atandritaḥ /
MBh, 12, 216, 18.2 bahūni varṣapūgāni vihāre dīpyataḥ śriyā //
MBh, 12, 217, 46.2 ṛtudvāraṃ varṣamukham āhur vedavido janāḥ //
MBh, 12, 220, 70.1 yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati /
MBh, 12, 224, 16.1 daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 17.2 tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmyahaḥkṣape //
MBh, 12, 224, 19.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
MBh, 12, 224, 24.1 arogāḥ sarvasiddhārthāścaturvarṣaśatāyuṣaḥ /
MBh, 12, 227, 13.1 kālodakena mahatā varṣāvartena saṃtatam /
MBh, 12, 250, 20.2 apsu varṣasahasrāṇi sapta caikaṃ ca pārthiva //
MBh, 12, 253, 3.2 malapaṅkadharo dhīmān bahūn varṣagaṇānmuniḥ //
MBh, 12, 258, 26.2 api varṣaśatasyānte sa dvihāyanavaccaret //
MBh, 12, 263, 35.1 vāyubhakṣastataḥ paścād bahūn varṣagaṇān abhūt /
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 272, 18.2 aśmavarṣeṇa devendraṃ parvatāt samavākirat //
MBh, 12, 272, 19.2 aśmavarṣam apohanta vṛtrapreritam āhave //
MBh, 12, 272, 36.2 ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau //
MBh, 12, 273, 37.1 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam /
MBh, 12, 278, 22.3 varṣāṇām abhavad rājan prayutānyarbudāni ca //
MBh, 12, 289, 47.1 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca /
MBh, 12, 290, 58.1 tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham /
MBh, 12, 309, 8.1 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi /
MBh, 12, 312, 14.1 meror hareśca dve varṣe varṣaṃ haimavataṃ tathā /
MBh, 12, 312, 14.1 meror hareśca dve varṣe varṣaṃ haimavataṃ tathā /
MBh, 12, 312, 14.2 krameṇaiva vyatikramya bhārataṃ varṣam āsadat //
MBh, 12, 314, 22.1 divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ /
MBh, 12, 315, 41.2 varṣamokṣakṛtārambhāste bhavanti ghanāghanāḥ //
MBh, 12, 319, 14.2 puṣpavarṣaiśca divyaistam avacakrur divaukasaḥ //
MBh, 12, 321, 5.3 na hyeṣa tarkayā śakyo vaktuṃ varṣaśatair api //
MBh, 12, 322, 31.2 divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha //
MBh, 12, 323, 20.1 taptvā varṣasahasrāṇi catvāri tapa uttamam /
MBh, 12, 323, 30.2 tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat //
MBh, 12, 327, 42.1 divyaṃ varṣasahasraṃ te tapastaptvā tad uttamam /
MBh, 12, 332, 25.2 divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame //
MBh, 12, 334, 2.1 proṣya varṣasahasraṃ tu naranārāyaṇāśrame /
MBh, 12, 348, 6.2 varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati //
MBh, 13, 7, 19.2 kṛtvā dvādaśavarṣāṇi vīrasthānād viśiṣyate //
MBh, 13, 14, 12.2 atīte dvādaśe varṣe jāmbavatyabravīddhi mām //
MBh, 13, 14, 16.1 tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā /
MBh, 13, 14, 53.2 mahādevavarācchakraṃ varṣārbudam ayodhayat //
MBh, 13, 14, 56.2 śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat /
MBh, 13, 14, 58.2 yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ /
MBh, 13, 14, 60.2 āviśya yogenātmānaṃ trīṇi varṣaśatānyapi //
MBh, 13, 14, 66.1 nirāhārā bhayād atrestrīṇi varṣaśatānyapi /
MBh, 13, 14, 68.1 śākalyaḥ saṃśitātmā vai nava varṣaśatānyapi /
MBh, 13, 14, 70.2 iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha //
MBh, 13, 14, 86.2 divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 13, 14, 87.1 ekaṃ varṣaśataṃ caiva phalāhārastadābhavam /
MBh, 13, 16, 12.2 daśa varṣasahasrāṇi tena devaḥ samādhinā /
MBh, 13, 17, 7.2 yuktenāpi vibhūtīnām api varṣaśatair api //
MBh, 13, 17, 171.2 abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet //
MBh, 13, 18, 6.1 ajarāṇām aduḥkhānāṃ śatavarṣasahasriṇām /
MBh, 13, 18, 16.2 śatakrator acintyasya satre varṣasahasrike /
MBh, 13, 18, 18.3 daśa varṣasahasrāṇi daśāṣṭau ca śatāni ca //
MBh, 13, 18, 59.2 tāvad varṣasahasrāṇi svarge vasati mānavaḥ //
MBh, 13, 23, 21.2 daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ //
MBh, 13, 27, 31.2 tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate //
MBh, 13, 29, 1.3 atiṣṭhad ekapādena varṣāṇāṃ śatam acyuta //
MBh, 13, 31, 37.2 pratardanaṃ samājaghnuḥ śaravarṣair udāyudhāḥ //
MBh, 13, 44, 13.1 triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām /
MBh, 13, 44, 13.1 triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām /
MBh, 13, 44, 13.2 ekaviṃśativarṣo vā saptavarṣām avāpnuyāt //
MBh, 13, 44, 13.2 ekaviṃśativarṣo vā saptavarṣām avāpnuyāt //
MBh, 13, 44, 15.1 trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī /
MBh, 13, 50, 4.2 varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ //
MBh, 13, 57, 24.2 kṛtvā dvādaśa varṣāṇi vīrasthānād viśiṣyate //
MBh, 13, 64, 18.1 nidāghakāle varṣe vā yaśchatraṃ samprayacchati /
MBh, 13, 65, 29.1 tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat /
MBh, 13, 65, 39.2 na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta //
MBh, 13, 69, 26.1 pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte /
MBh, 13, 70, 32.2 yāvanti lomāni bhavanti tasyās tāvad varṣāṇyaśnute svargalokam //
MBh, 13, 72, 17.2 sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute //
MBh, 13, 72, 30.2 daśa varṣāṇyanantāni govratī go'nukampakaḥ //
MBh, 13, 72, 42.2 yāvanti lomāni bhavanti tasyās tāvanti varṣāṇi vasatyamutra //
MBh, 13, 73, 4.2 yāvanti tasyā lomāni tāvad varṣāṇi majjati //
MBh, 13, 78, 1.2 śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduścaram /
MBh, 13, 78, 27.1 yāvanti lomāni bhavanti dhenvās tāvanti varṣāṇi mahīyate saḥ /
MBh, 13, 82, 28.2 daśa varṣasahasrāṇi daśa varṣaśatāni ca //
MBh, 13, 82, 28.2 daśa varṣasahasrāṇi daśa varṣaśatāni ca //
MBh, 13, 91, 6.1 pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ /
MBh, 13, 95, 69.1 varṣān karotu bhṛtako rājñaścāstu purohitaḥ /
MBh, 13, 97, 22.2 sapta dvīpān imān brahman varṣeṇābhipravarṣati //
MBh, 13, 97, 23.2 sarvaṃ varṣābhinirvṛttam annaṃ sambhavati prabho //
MBh, 13, 99, 10.1 varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati /
MBh, 13, 105, 36.3 ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ //
MBh, 13, 105, 39.2 śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ /
MBh, 13, 105, 57.2 śvetaṃ kareṇuṃ mama putranāgaṃ yaṃ me 'hārṣīr daśavarṣāṇi bālam /
MBh, 13, 107, 13.2 śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati //
MBh, 13, 107, 14.2 anasūyur ajihmaśca śataṃ varṣāṇi jīvati //
MBh, 13, 107, 29.2 ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam //
MBh, 13, 109, 32.1 māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa /
MBh, 13, 109, 35.1 ṣaḍbhiḥ sa varṣair nṛpate sidhyate nātra saṃśayaḥ /
MBh, 13, 109, 37.1 pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate /
MBh, 13, 109, 39.1 daśavarṣasahasrāṇi svarge ca sa mahīyate /
MBh, 13, 109, 41.2 triṃśadvarṣasahasrāṇi svarge ca sa mahīyate //
MBh, 13, 109, 43.2 catvāriṃśatsahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 109, 45.2 pañcāśataṃ sahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 109, 46.1 pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu /
MBh, 13, 109, 46.3 ṣaṣṭiṃ varṣasahasrāṇi divam āvasate ca saḥ //
MBh, 13, 109, 49.2 saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 109, 53.2 śataṃ varṣasahasrāṇāṃ modate divi sa prabho /
MBh, 13, 109, 61.2 tāvantyeva sahasrāṇi varṣāṇāṃ divi modate //
MBh, 13, 109, 65.1 divyaṃ varṣasahasraṃ hi viśvāmitreṇa dhīmatā /
MBh, 13, 110, 7.1 ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ /
MBh, 13, 110, 8.2 prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe //
MBh, 13, 110, 9.1 trīṇi varṣāṇi yaḥ prāśet satataṃ tvekabhojanam /
MBh, 13, 110, 27.1 koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca /
MBh, 13, 110, 39.1 aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca /
MBh, 13, 110, 49.1 varṣāṇyaparimeyāni yugāntam api cāvaset /
MBh, 13, 110, 128.1 yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati /
MBh, 13, 110, 130.1 māsopavāsī varṣaistu daśabhiḥ svargam uttamam /
MBh, 13, 112, 41.1 kharo jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 41.2 kharo mṛto balīvardaḥ sapta varṣāṇi jīvati //
MBh, 13, 112, 43.2 tatra jīvati varṣāṇi daśa pañca ca bhārata //
MBh, 13, 112, 44.2 gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ /
MBh, 13, 112, 44.2 gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ /
MBh, 13, 112, 44.3 śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ //
MBh, 13, 112, 48.1 śvayonau tu sa sambhūtastrīṇi varṣāṇi jīvati /
MBh, 13, 112, 49.1 kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati /
MBh, 13, 112, 54.1 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ /
MBh, 13, 112, 54.1 kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ /
MBh, 13, 112, 56.1 vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ /
MBh, 13, 112, 56.1 vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ /
MBh, 13, 112, 58.1 tatra jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 65.2 śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ //
MBh, 13, 112, 69.1 sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ /
MBh, 13, 112, 69.1 sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ /
MBh, 13, 112, 72.1 kṛmir jīvati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 74.1 tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira /
MBh, 13, 112, 76.1 vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ /
MBh, 13, 112, 83.2 kṛmir bhavati varṣāṇi daśa pañca ca bhārata /
MBh, 13, 112, 85.1 mṛto duḥkham anuprāpya bahuvarṣagaṇān iha /
MBh, 13, 112, 87.1 kharo jīvati varṣe dve tataḥ śastreṇa vadhyate /
MBh, 13, 112, 89.2 śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca //
MBh, 13, 112, 89.2 śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca //
MBh, 13, 112, 92.2 kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ //
MBh, 13, 116, 59.1 yastu varṣaśataṃ pūrṇaṃ tapastapyet sudāruṇam /
MBh, 13, 117, 41.2 na hi śakyā guṇā vaktum iha varṣaśatair api //
MBh, 13, 130, 43.2 cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ //
MBh, 13, 130, 50.2 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 130, 53.1 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 133, 22.2 varṣapūgaistato janma labhante kutsite kule //
MBh, 13, 139, 6.1 evaṃ varṣasahasrāṇi divyāni vipulavrataḥ /
MBh, 13, 145, 41.2 na hi śakyā guṇā vaktum api varṣaśatair api //
MBh, 13, 153, 27.2 śareṣu niśitāgreṣu yathā varṣaśataṃ tathā //
MBh, 14, 10, 13.1 diśo vajraṃ vrajatāṃ vāyur etu varṣaṃ bhūtvā nipatatu kānaneṣu /
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
MBh, 14, 29, 13.2 visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam //
MBh, 14, 39, 18.2 māsārdhamāsavarṣāṇi ṛtavaḥ saṃdhayastathā //
MBh, 14, 55, 16.2 śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ //
MBh, 14, 55, 22.2 yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān //
MBh, 14, 73, 12.2 mumucuḥ śaravarṣāṇi dhanaṃjayavadhaiṣiṇaḥ //
MBh, 14, 73, 25.2 dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca //
MBh, 14, 76, 6.2 kīrtayantastadā pārthaṃ śaravarṣair avākiran //
MBh, 14, 76, 20.1 evam āsīt tadā vīre śaravarṣābhisaṃvṛte /
MBh, 14, 76, 27.1 tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ /
MBh, 14, 76, 27.2 vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ //
MBh, 14, 77, 2.2 vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata //
MBh, 14, 83, 10.2 kirañ śarasahasrāṇi varṣāṇīva sahasradṛk //
MBh, 14, 85, 6.2 nyavartanta mahārāja śaravarṣārditā bhṛśam //
MBh, 14, 92, 4.2 patatsu puṣpavarṣeṣu dharmarājasya mūrdhani //
MBh, 14, 93, 34.2 api varṣasahasrī tvaṃ bāla eva mato mama /
MBh, 14, 93, 58.2 gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi //
MBh, 14, 94, 16.1 yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ /
MBh, 14, 95, 14.2 na varṣiṣyati devaśca varṣāṇyetāni dvādaśa //
MBh, 14, 95, 17.1 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ /
MBh, 14, 95, 18.1 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ /
MBh, 14, 95, 19.1 bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ /
MBh, 15, 1, 6.2 cakrustenābhyanujñātā varṣāṇi daśa pañca ca //
MBh, 15, 4, 12.1 tataḥ pañcadaśe varṣe samatīte narādhipaḥ /
MBh, 15, 5, 9.1 viśeṣatastu dahyāmi varṣaṃ pañcadaśaṃ hi vai /
MBh, 15, 15, 22.1 tathā varṣasahasrāya kuntīputreṇa dhīmatā /
MBh, 15, 27, 10.2 varṣāṇi trīṇi śiṣṭāni rājño 'sya paramāyuṣaḥ //
MBh, 15, 37, 4.1 ṣoḍaśemāni varṣāṇi gatāni munipuṃgava /
MBh, 15, 39, 23.1 jagāma tad ahaścāpi teṣāṃ varṣaśataṃ yathā /
MBh, 15, 45, 1.2 dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā /
MBh, 15, 47, 25.1 evaṃ varṣāṇyatītāni dhṛtarāṣṭrasya dhīmataḥ /
MBh, 16, 1, 1.2 ṣaṭtriṃśe tvatha samprāpte varṣe kauravanandanaḥ /
MBh, 16, 2, 2.2 ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān /
MBh, 16, 3, 18.2 mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ vai keśisūdanaḥ //
MBh, 18, 5, 41.1 anāgataṃ tribhir varṣaiḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
Manusmṛti
ManuS, 1, 67.1 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
ManuS, 1, 69.1 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
ManuS, 1, 83.1 arogāḥ sarvasiddhārthāś caturvarṣaśatāyuṣaḥ /
ManuS, 2, 65.1 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
ManuS, 2, 82.1 yo 'dhīte 'haṇyahaṇy etāṃ trīṇi varṣāṇy atandritaḥ /
ManuS, 2, 135.1 brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam /
ManuS, 2, 135.1 brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam /
ManuS, 2, 212.2 pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā //
ManuS, 2, 227.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api //
ManuS, 3, 281.2 hemantagrīṣmavarṣāsu pāñcayajñikam anvaham //
ManuS, 4, 103.1 vidyutstanitavarṣeṣu maholkānāṃ ca samplave /
ManuS, 4, 115.1 pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā /
ManuS, 4, 158.2 śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati //
ManuS, 4, 165.2 śataṃ varṣāṇi tāmisre narake parivartate //
ManuS, 4, 249.1 nāśnanti pitaras tasya daśavarṣāṇi pañca ca /
ManuS, 5, 53.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ManuS, 5, 53.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ManuS, 7, 137.1 yat kiṃcid api varṣasya dāpayet karasaṃjñitam /
ManuS, 8, 147.1 yat kiṃcid daśavarṣāṇi saṃnidhau prekṣate dhanī /
ManuS, 9, 89.1 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
ManuS, 9, 93.1 triṃśadvarṣo vahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
ManuS, 11, 81.2 samāpte dvādaśe varṣe brahmahatyām vyapohati //
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 12, 54.1 bahūn varṣagaṇān ghorān narakān prāpya tatkṣayāt /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 12.2 sa rājā bhārate varṣe sārvabhaumaḥ prajāyate //
Rāmāyaṇa
Rām, Bā, 1, 76.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
Rām, Bā, 1, 76.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
Rām, Bā, 3, 16.2 tārāvilāpasamayaṃ varṣarātrinivāsanam //
Rām, Bā, 9, 29.1 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ /
Rām, Bā, 17, 33.1 yathāmṛtasya samprāptir yathā varṣam anūdake /
Rām, Bā, 19, 2.1 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ /
Rām, Bā, 19, 10.1 ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ /
Rām, Bā, 22, 6.2 bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ //
Rām, Bā, 35, 7.1 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam /
Rām, Bā, 37, 6.1 atha varṣaśate pūrṇe tapasārādhito muniḥ /
Rām, Bā, 40, 26.2 triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ //
Rām, Bā, 41, 4.1 dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ /
Rām, Bā, 41, 8.2 triṃśadvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 41, 13.1 tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ /
Rām, Bā, 45, 6.1 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi /
Rām, Bā, 45, 12.1 atha varṣasahasre tu daśone raghunandana /
Rām, Bā, 45, 13.1 tapaś carantyā varṣāṇi daśa vīryavatāṃ vara /
Rām, Bā, 47, 16.2 varṣapūgāny anekāni rājaputra mahāyaśaḥ //
Rām, Bā, 47, 28.2 iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi //
Rām, Bā, 50, 20.2 bahuvarṣasahasrāṇi rājā rājyam akārayat //
Rām, Bā, 56, 4.1 pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ /
Rām, Bā, 61, 16.2 pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha //
Rām, Bā, 61, 27.2 puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca //
Rām, Bā, 62, 1.1 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim /
Rām, Bā, 62, 8.1 tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava /
Rām, Bā, 62, 15.1 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ /
Rām, Bā, 62, 24.1 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat /
Rām, Bā, 63, 11.2 daśavarṣasahasrāṇi śailī sthāsyasi durbhage //
Rām, Bā, 64, 2.1 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam /
Rām, Bā, 64, 3.1 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim /
Rām, Ay, 2, 6.1 prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ /
Rām, Ay, 2, 15.1 anekavarṣasāhasro vṛddhas tvam asi pārthiva /
Rām, Ay, 8, 9.1 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param /
Rām, Ay, 9, 15.2 pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa //
Rām, Ay, 9, 23.1 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca /
Rām, Ay, 10, 28.1 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 24.2 tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca //
Rām, Ay, 16, 25.1 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 16, 49.2 vane vatsyāmi vijane varṣāṇīha caturdaśa //
Rām, Ay, 17, 15.1 caturdaśa hi varṣāṇi vatsyāmi vijane vane /
Rām, Ay, 17, 26.1 daśa sapta ca varṣāṇi tava jātasya rāghava /
Rām, Ay, 20, 20.1 ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram /
Rām, Ay, 21, 14.2 varṣāṇi paramaprītaḥ sthāsyāmi vacane tava //
Rām, Ay, 23, 22.1 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā /
Rām, Ay, 24, 15.2 evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha //
Rām, Ay, 27, 20.2 kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā //
Rām, Ay, 30, 9.2 varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām //
Rām, Ay, 31, 25.1 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ /
Rām, Ay, 33, 5.2 caturdaśa vane vāsaṃ varṣāṇi vasato mama //
Rām, Ay, 34, 15.2 varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya //
Rām, Ay, 34, 31.1 suptāyās te gamiṣyanti navavarṣāṇi pañca ca /
Rām, Ay, 35, 11.1 caturdaśa hi varṣāṇi vastavyāni vane tvayā /
Rām, Ay, 38, 15.2 abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan //
Rām, Ay, 46, 22.1 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ /
Rām, Ay, 46, 47.1 caturdaśa hi varṣāṇi sahitasya tvayā vane /
Rām, Ay, 46, 69.1 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane /
Rām, Ay, 55, 10.1 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati /
Rām, Ay, 56, 14.2 yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama //
Rām, Ay, 58, 51.2 mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ //
Rām, Ay, 61, 4.1 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā /
Rām, Ay, 71, 24.2 varṣātapapariklinnau pṛthag indradhvajāv iva //
Rām, Ay, 73, 8.2 ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca //
Rām, Ay, 99, 7.2 caturdaśa vane vāsaṃ varṣāṇi varadānikam //
Rām, Ay, 105, 10.2 caturdaśa hi varṣāṇi yā pratijñā pitur mama //
Rām, Ay, 109, 9.2 daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram //
Rām, Ay, 109, 11.1 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ /
Rām, Ār, 10, 12.2 daśavarṣasahasrāṇi vāyubhakṣo jalāśrayaḥ //
Rām, Ār, 14, 7.1 paravān asmi kākutstha tvayi varṣaśataṃ sthite /
Rām, Ār, 24, 9.1 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ /
Rām, Ār, 25, 1.1 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat /
Rām, Ār, 30, 17.1 daśavarṣasahasrāṇi tapas taptvā mahāvane /
Rām, Ār, 36, 6.1 ūnaṣoḍaśavarṣo 'yam akṛtāstraś ca rāghavaḥ /
Rām, Ār, 45, 13.1 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca /
Rām, Ār, 48, 19.1 ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa /
Rām, Ār, 54, 15.2 apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge //
Rām, Ār, 64, 20.1 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham /
Rām, Ki, 1, 7.2 sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva //
Rām, Ki, 1, 7.2 sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva //
Rām, Ki, 13, 18.2 divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ //
Rām, Ki, 14, 14.2 prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ //
Rām, Ki, 27, 16.2 abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti //
Rām, Ki, 29, 1.2 varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ //
Rām, Ki, 29, 32.1 catvāro vārṣikā māsā gatā varṣaśatopamāḥ /
Rām, Ki, 34, 7.1 ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa /
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Ki, 50, 12.1 sa tu varṣasahasrāṇi tapas taptvā mahāvane /
Rām, Ki, 59, 9.1 aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā /
Rām, Ki, 62, 3.1 adya tvetasya kālasya sāgraṃ varṣaśataṃ gatam /
Rām, Su, 1, 71.2 vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ //
Rām, Su, 2, 2.1 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān /
Rām, Su, 27, 6.2 vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa //
Rām, Su, 31, 14.1 tatastrayodaśe varṣe rājyenekṣvākunandanam /
Rām, Su, 32, 6.2 ehi jīvantamānando naraṃ varṣaśatād api //
Rām, Yu, 33, 25.1 prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam /
Rām, Yu, 46, 32.2 vavarṣa śaravarṣāṇi plavagānāṃ camūpatau //
Rām, Yu, 46, 33.2 yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam //
Rām, Yu, 46, 34.1 evam eva prahastasya śaravarṣaṃ durāsadam /
Rām, Yu, 46, 35.1 roṣitaḥ śaravarṣeṇa sālena mahatā mahān /
Rām, Yu, 47, 74.2 abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim //
Rām, Yu, 47, 96.1 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam /
Rām, Yu, 50, 2.2 gṛhebhyaḥ puṣpavarṣeṇa kīryamāṇastadā yayau //
Rām, Yu, 55, 9.2 babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ //
Rām, Yu, 55, 64.2 vimānacaryāgṛhagopurasthaiḥ puṣpāgryavarṣair avakīryamāṇaḥ //
Rām, Yu, 55, 95.2 sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam //
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 59, 41.1 te 'rditā bāṇavarṣeṇa bhinnagātrāḥ plavaṃgamāḥ /
Rām, Yu, 60, 42.1 sa bāṇavarṣair abhivarṣyamāṇo dhārānipātān iva tān vicintya /
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 63, 34.1 drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān /
Rām, Yu, 66, 8.2 rāmastān vārayāmāsa śaravarṣeṇa rākṣasān //
Rām, Yu, 66, 21.1 tāñ śarāñ śaravarṣeṇa rāmaścicheda naikadhā /
Rām, Yu, 67, 26.1 ghanāndhakāre timire śaravarṣam ivādbhutam /
Rām, Yu, 73, 5.2 vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati //
Rām, Yu, 75, 5.1 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam /
Rām, Yu, 75, 5.2 muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge //
Rām, Yu, 75, 8.1 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi /
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Rām, Yu, 76, 18.2 ityevaṃ taṃ bruvāṇastu śaravarṣair avākirat //
Rām, Yu, 77, 37.2 śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ //
Rām, Yu, 78, 4.2 vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ //
Rām, Yu, 78, 4.2 vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ //
Rām, Yu, 78, 5.1 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ /
Rām, Yu, 80, 23.1 mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ /
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Yu, 81, 15.2 praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha //
Rām, Yu, 84, 11.1 rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha /
Rām, Yu, 84, 11.2 aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane //
Rām, Yu, 84, 12.1 kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ /
Rām, Yu, 86, 4.1 te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ /
Rām, Yu, 87, 19.2 vyasṛjaccharavarṣāni rāvaṇo rāghavopari //
Rām, Yu, 88, 25.2 rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat //
Rām, Yu, 92, 23.2 rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat //
Rām, Yu, 92, 27.1 harīṇāṃ cāśmanikaraiḥ śaravarṣaiśca rāghavāt /
Rām, Yu, 93, 16.2 dīnā gharmapariśrāntā gāvo varṣahatā iva //
Rām, Yu, 94, 24.2 pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat //
Rām, Yu, 95, 14.1 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman /
Rām, Yu, 95, 16.2 bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha //
Rām, Yu, 95, 18.1 māyāvihitam etat tu śastravarṣam apātayat /
Rām, Yu, 95, 23.1 tatastābhyāṃ prayuktena śaravarṣeṇa bhāsvatā /
Rām, Yu, 96, 28.2 vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi //
Rām, Yu, 96, 29.2 gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe //
Rām, Yu, 112, 1.1 pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ /
Rām, Yu, 114, 1.1 bahūni nāma varṣāṇi gatasya sumahad vanam /
Rām, Yu, 114, 2.2 eti jīvantam ānando naraṃ varṣaśatād api //
Rām, Yu, 115, 22.1 rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati /
Rām, Yu, 116, 82.1 rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ /
Rām, Yu, 116, 87.1 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ /
Rām, Yu, 116, 90.2 daśavarṣasahasrāṇi rāmo rājyam akārayat //
Rām, Utt, 3, 10.1 sa tu varṣasahasrāṇi tapastaptvā mahāvane /
Rām, Utt, 3, 10.2 pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata //
Rām, Utt, 3, 11.2 evaṃ varṣasahasrāṇi jagmustānyeva varṣavat //
Rām, Utt, 3, 11.2 evaṃ varṣasahasrāṇi jagmustānyeva varṣavat //
Rām, Utt, 7, 1.2 avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ //
Rām, Utt, 7, 1.2 avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ //
Rām, Utt, 7, 9.1 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam /
Rām, Utt, 7, 9.1 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam /
Rām, Utt, 7, 24.2 sumālī śaravarṣeṇa āvavāra raṇe harim //
Rām, Utt, 10, 4.1 varṣe meghodakaklinno vīrāsanam asevata /
Rām, Utt, 10, 5.1 evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ /
Rām, Utt, 10, 6.2 pañcavarṣasahasrāṇi pādenaikena tasthivān //
Rām, Utt, 10, 7.2 papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ //
Rām, Utt, 10, 8.1 pañcavarṣasahasrāṇi sūryaṃ caivānvavartata /
Rām, Utt, 10, 9.2 daśavarṣasahasrāṇi svargasthasyeva nandane //
Rām, Utt, 10, 10.1 daśavarṣasahasraṃ tu nirāhāro daśānanaḥ /
Rām, Utt, 10, 10.2 pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ //
Rām, Utt, 10, 11.1 evaṃ varṣasahasrāṇi nava tasyāticakramuḥ /
Rām, Utt, 10, 12.1 atha varṣasahasre tu daśame daśamaṃ śiraḥ /
Rām, Utt, 10, 39.2 svaptuṃ varṣāṇyanekāni devadeva mamepsitam //
Rām, Utt, 12, 7.1 tasyāṃ saktamanāstāta pañcavarṣaśatānyaham /
Rām, Utt, 12, 7.2 sā ca daivatakāryeṇa gatā varṣaṃ caturdaśam //
Rām, Utt, 13, 25.2 pūrṇaṃ varṣaśatānyaṣṭau samavāpa mahāvratam //
Rām, Utt, 21, 19.2 tam eva samadhāvanta śūlavarṣair daśānanam //
Rām, Utt, 22, 11.1 rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha /
Rām, Utt, 22, 11.2 tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ //
Rām, Utt, 23, 37.2 śaravarṣaṃ mahāvegaṃ teṣāṃ marmasvapātayat //
Rām, Utt, 26, 5.1 puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ /
Rām, Utt, 27, 33.1 te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ /
Rām, Utt, 28, 12.2 rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat //
Rām, Utt, 28, 45.2 śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat //
Rām, Utt, 28, 46.1 prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ /
Rām, Utt, 29, 19.2 devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat //
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 30, 23.2 nyastā bahūni varṣāṇi tena niryātitā ca sā //
Rām, Utt, 35, 49.2 rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ //
Rām, Utt, 36, 15.2 varṣāyutaśatenāpi matpāśād udakād api //
Rām, Utt, 40, 16.1 kāle ca vāsavo varṣaṃ pātayatyamṛtopamam /
Rām, Utt, 49, 6.2 uṣito navavarṣāṇi pañca caiva sudāruṇe //
Rām, Utt, 50, 13.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
Rām, Utt, 50, 13.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
Rām, Utt, 56, 10.1 sa grīṣme vyapayāte tu varṣarātra upasthite /
Rām, Utt, 57, 19.1 tatra yajño mahān āsīd bahuvarṣagaṇāyutān /
Rām, Utt, 57, 32.1 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati /
Rām, Utt, 61, 11.1 tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasorasi /
Rām, Utt, 62, 9.1 sā purī divyasaṃkāśā varṣe dvādaśame śubhā /
Rām, Utt, 62, 14.2 rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe //
Rām, Utt, 63, 1.1 tato dvādaśame varṣe śatrughno rāmapālitām /
Rām, Utt, 63, 7.1 dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana /
Rām, Utt, 64, 5.1 aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam /
Rām, Utt, 69, 6.1 evaṃ varṣasahasrāṇi samatītāni suvrata /
Rām, Utt, 69, 10.1 so 'haṃ varṣasahasrāṇi tapastrīṇi mahāmune /
Rām, Utt, 69, 21.1 bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā /
Rām, Utt, 71, 2.1 tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam /
Rām, Utt, 72, 8.2 dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ //
Rām, Utt, 72, 9.2 mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ //
Rām, Utt, 72, 15.2 avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā //
Rām, Utt, 80, 13.1 aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ /
Rām, Utt, 80, 13.2 tvaṃ cāśramapade supto vātavarṣabhayārditaḥ //
Rām, Utt, 87, 18.1 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā /
Rām, Utt, 89, 5.1 daśavarṣasahasrāṇi vājimedham upākarot /
Rām, Utt, 91, 10.2 varṣaiḥ pañcabhir ākīrṇo viṣayair nāgaraistathā //
Rām, Utt, 91, 14.2 niveśya pañcabhir varṣair bharato rāghavānujaḥ /
Rām, Utt, 92, 16.1 evaṃ varṣasahasrāṇi daśa teṣāṃ yayustadā /
Rām, Utt, 94, 12.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
Rām, Utt, 94, 12.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
Rām, Utt, 95, 13.1 adya varṣasahasrasya samāptir mama rāghava /
Rām, Utt, 99, 10.2 savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ //
Saundarānanda
SaundĀ, 2, 53.1 sūryaraśmibhirakliṣṭaṃ puṣpavarṣaṃ papāta khāt /
SaundĀ, 5, 52.2 vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse //
SaundĀ, 6, 36.1 bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ /
SaundĀ, 7, 4.1 sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam /
SaundĀ, 7, 27.2 bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ //
SaundĀ, 16, 13.1 kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 6, 15.1 rāmasya ca vane vāsaṃ nava varṣāṇi pañca ca /
AgniPur, 11, 11.2 daśavarṣasahasrāṇi daśavarṣaśatāni ca //
AgniPur, 11, 11.2 daśavarṣasahasrāṇi daśavarṣaśatāni ca //
AgniPur, 13, 17.2 indravṛṣṭiṃ vārayaṃś ca śaravarṣeṇa pāṇḍavaḥ //
AgniPur, 13, 21.1 vane dvādaśavarṣāṇi pratijñātāni so 'nayat /
AgniPur, 18, 3.2 dhruvo varṣasahasrāṇi trīṇi divyāni he mune //
AgniPur, 18, 23.2 daśavarṣasahasrāṇi samudrasalileśayāḥ //
Amarakośa
AKośa, 1, 99.1 vṛṣṭivarṣaṃ tadvighāte 'vagrāhāvagrahau samau /
AKośa, 1, 146.1 striyāṃ prāvṛṭ striyāṃ bhūmni varṣā atha śaratstriyām /
AKośa, 1, 147.2 māsena syādahorātraḥ paitro varṣeṇa daivataḥ //
AKośa, 2, 7.2 loko 'yaṃ bhārataṃ varṣam śarāvatyāstu yo 'vadheḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 34.2 atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ //
AHS, Sū., 20, 26.2 prayojyo 'kālavarṣe 'pi na tviṣṭo duṣṭapīnase //
AHS, Sū., 30, 8.1 vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine /
AHS, Śār., 1, 8.1 pūrṇaṣoḍaśavarṣā strī pūrṇaviṃśena saṃgatā /
AHS, Śār., 1, 66.2 varṣād vikārakārī syāt kukṣau vātena dhāritaḥ //
AHS, Śār., 2, 21.1 puṣṭo 'nyathā varṣagaṇaiḥ kṛcchrāj jāyeta naiva vā /
AHS, Śār., 3, 69.2 tasmin vikāraṃ kurute khe varṣam iva toyadaḥ //
AHS, Śār., 5, 1.3 puṣpaṃ phalasya dhūmo 'gner varṣasya jaladodayaḥ /
AHS, Śār., 5, 24.2 malavastravraṇādau vā varṣāntaṃ tasya jīvitam //
AHS, Śār., 5, 25.2 tyajanti vātivairasyāt so 'pi varṣaṃ na jīvati //
AHS, Cikitsitasthāna, 7, 49.1 grīṣmopataptasya taror yathā varṣaṃ tathā payaḥ /
AHS, Cikitsitasthāna, 11, 62.1 taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ /
AHS, Kalpasiddhisthāna, 2, 35.1 caturvarṣe sukhaṃ bāle yāvad dvādaśavārṣike /
AHS, Kalpasiddhisthāna, 2, 45.1 dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ /
AHS, Kalpasiddhisthāna, 2, 45.1 dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ /
AHS, Utt., 1, 4.1 śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi /
AHS, Utt., 1, 49.1 varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ /
AHS, Utt., 16, 49.2 pillān apillān kurute bahuvarṣotthitān api //
AHS, Utt., 26, 50.1 anuvarteta varṣaṃ ca yathoktaṃ vraṇayantraṇām /
AHS, Utt., 35, 34.1 vīryālpabhāvād avibhāvyam etat kaphāvṛtaṃ varṣagaṇānubandhi /
AHS, Utt., 39, 27.1 ity upayuñjyāśeṣaṃ varṣaśatam anāmayo jarārahitaḥ /
AHS, Utt., 39, 32.2 viśiṣṭamedhābalabuddhisattvo bhavaty asau varṣasahasrajīvī //
AHS, Utt., 39, 55.2 evaṃ varṣaprayogena jīved varṣaśataṃ balī //
AHS, Utt., 39, 55.2 evaṃ varṣaprayogena jīved varṣaśataṃ balī //
AHS, Utt., 39, 103.2 prātaḥ pibet tat salilāñjalibhyāṃ varṣaṃ yatheṣṭāśanapānaceṣṭaḥ //
AHS, Utt., 39, 146.2 dve dve khādan sadā pathye jīved varṣaśataṃ sukhī //
AHS, Utt., 39, 167.2 varjyaṃ yatnāt sarvakālaṃ tvajīrṇaṃ varṣeṇaivaṃ yogam evopayuñjyāt //
AHS, Utt., 40, 28.1 sa naro 'śītivarṣo 'pi yuveva parihṛṣyati /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 9.1 pariṇāmaḥ punaḥ kāla ucyate so'pi śītoṣṇavarṣabhedāttridhā /
Bhallaṭaśataka
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
BhallŚ, 1, 62.1 varṣe samasta ekaikaḥ ślāghyaḥ ko 'py eṣa vāsaraḥ /
Bodhicaryāvatāra
BoCA, 2, 21.2 puṣparatnādivarṣāśca pravartantāṃ nirantaram //
BoCA, 6, 57.1 svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 77.1 rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi /
BKŚS, 3, 125.2 bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi //
BKŚS, 7, 10.1 upaviṣṭā puras tasyā daśavarṣeva bālikā /
BKŚS, 7, 33.1 varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare /
BKŚS, 18, 169.1 so 'haṃ katham api kṣiptvā varṣalakṣāyatāṃ kṣapām /
BKŚS, 19, 151.2 sakhīsahitayā varṣaṃ gṛhītabrahmacaryayā //
BKŚS, 19, 199.1 atha sevāvadhau pūrṇe varṣānte sukumārikā /
BKŚS, 20, 379.1 tataḥ pāṣāṇavarṣasya patataḥ kuṭṭimeṣv iva /
BKŚS, 21, 60.2 adhītaṃ daśabhir varṣais tena vedacatuṣṭayam //
BKŚS, 21, 94.1 sadvīpāṃ ca parikramya varṣair dvādaśabhir mahīm /
BKŚS, 21, 139.1 atha dvādaśavarṣāni bhrāntvā dvīpāntarāṇi saḥ /
Daśakumāracarita
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 3, 10.1 tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi //
DKCar, 2, 3, 104.1 anyedyurananyathāvṛttiranaṅgo mayyeveṣuvarṣamavarṣat //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 159.0 astyatra bhogyavastu varṣaśatenopabhogenāpyakṣayyam iti //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 26.1 gataṃ ca tadvarṣaṃ varṣasahasradīrgham //
DKCar, 2, 5, 26.1 gataṃ ca tadvarṣaṃ varṣasahasradīrgham //
DKCar, 2, 6, 7.1 sā tu saptamād varṣād ārabhyā pariṇayanāt pratimāsaṃ kṛttikāsu kandukanṛtyena guṇavadbhartṛlābhāya māṃ samārādhayatu //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 130.1 so 'ṣṭādaśavarṣadeśīyaścintāmāpede nāstyadārāṇām ananuguṇadārāṇāṃ vā sukhaṃ nāma //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 176.0 kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 326.0 evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ //
Divyāv, 1, 343.0 bhoḥ puruṣa adya mama piturdvādaśavarṣāṇi kālagatasya //
Divyāv, 1, 359.0 sa kathayati bhoḥ puruṣa adya mama piturdvādaśa varṣāṇi kālaṃ gatasya //
Divyāv, 1, 373.0 sā kathayati bhoḥ puruṣa mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ //
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 541.0 dharmataiṣā na tathā dvādaśavarṣābhyastaḥ śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 3, 96.0 kutra bhadantāsau yūpo vilayaṃ gamiṣyati bhaviṣyanti bhikṣavo 'nāgate 'dhvani aśītivarṣasahasrāyuṣo manuṣyāḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 213.0 ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 205.0 api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksambuddhaḥ //
Divyāv, 8, 2.0 tatra khalu varṣāvāsaṃ bhagavānupagato jetavane anāthapiṇḍadasyārāme //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 10, 21.1 tena koṣṭhāgārika āhūya uktaḥ bhoḥ puruṣa bhaviṣyati me saparivārāṇāṃ dvādaśa varṣāṇi bhaktamiti sa kathayati ārya bhaviṣyatīti //
Divyāv, 12, 275.1 dṛṣṭvā ca punar na tathā dvādaśavarṣe 'bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati aputrasya vā putraḥ pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathā tatprathamataḥ pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 363.1 tumulena vātavarṣeṇa tīrthyāṇāṃ maṇḍapā adarśanapathe kṣiptāḥ //
Divyāv, 12, 364.1 tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti //
Divyāv, 12, 365.1 anekāni prāṇiśatasahasrāṇyativarṣeṇa bādhyamānāni yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 377.1 aśvatīrthiko nāgo 'ṅgāravarṣamutsraṣṭumārabdhaḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 14, 6.1 tatra mayā bahūni varṣāṇyuccāraprasrāvaḥ paribhoktavya iti //
Divyāv, 14, 23.1 tatra mayā bahūni varṣāṇi uccāraprasrāvaḥ paribhoktavyaṃ bhaviṣyati //
Divyāv, 17, 239.1 aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet //
Divyāv, 17, 240.1 sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam //
Divyāv, 17, 252.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 279.1 vṛṣṭameva saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 303.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 17, 461.1 na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate /
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 469.1 rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam //
Divyāv, 17, 470.1 tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi //
Divyāv, 17, 470.1 tadbhavati mānuṣikayā gaṇanayā tisro varṣalakṣāḥ ṣaṣṭiśca varṣasahasrāṇi //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 495.2 vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ mūrdhātasya rājño mahābalasya //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 462.1 tatra ca pradeśe tumulena vātavarṣeṇa kardamo jātaḥ //
Divyāv, 19, 345.1 te kathayanti deva śrūyate rājño māndhātuḥ saptāhaṃ hiraṇyavarṣaṃ patitam //
Divyāv, 19, 346.1 devasyāpi vastravarṣaḥ patitumārabdham //
Divyāv, 19, 347.1 nacirāddhiraṇyavarṣaḥ patiṣyatīti //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Divyāv, 20, 32.1 upasaṃkramya rājānaṃ kanakavarṇamidamavocan yatkhalu devo jānīyān nakṣatraṃ viṣamībhūtam dvādaśa varṣāṇi devo na varṣiṣyati //
Divyāv, 20, 44.1 te yāpayantyekādaśavarṣāṇi dvādaśavarṣaṃ na yāpayanti //
Divyāv, 20, 44.1 te yāpayantyekādaśavarṣāṇi dvādaśavarṣaṃ na yāpayanti //
Divyāv, 20, 45.1 nirgato dvādaśasya varṣasyaiko māso yāvadbahavaḥ strīpuruṣadārakadārikā jighatsitāḥ pipāsitāḥ kālaṃ kurvanti //
Harivaṃśa
HV, 2, 3.1 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram /
HV, 2, 10.1 dhruvo varṣasahasrāṇi trīṇi divyāni bhārata /
HV, 2, 33.2 daśa varṣasahasrāṇi samudrasalileśayāḥ //
HV, 2, 35.2 daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ //
HV, 3, 105.2 ūne varṣaśate cāsyā dadarśāntaram acyutaḥ //
HV, 7, 3.2 na śakyaṃ vistaraṃ tāta vaktuṃ varṣaśatair api /
HV, 7, 50.2 na śakyam antaṃ teṣāṃ vai vaktuṃ varṣaśatair api //
HV, 10, 10.2 tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ //
HV, 10, 13.1 sa tu dvādaśa varṣāṇi dīkṣām tām udvahan balī /
HV, 12, 4.1 so 'haṃ yugasya paryante bahuvarṣasahasrike /
HV, 14, 12.1 aṣṭādaśānāṃ varṣāṇām ekāham iti me matiḥ /
HV, 14, 12.2 upāsataś ca deveśaṃ varṣāṇy aṣṭādaśaiva me //
HV, 20, 3.2 trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam //
HV, 21, 5.1 tayā sahāvasad rājā daśa varṣāṇi pañca ca /
HV, 23, 59.2 śūnyā varṣasahasraṃ vai bhavitrīti nararṣabha //
HV, 23, 66.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
HV, 23, 66.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
HV, 23, 104.2 tapo varṣaśataṃ tepe strībhiḥ paramaduścaram //
HV, 23, 139.1 sa hi varṣaśataṃ taptvā tapaḥ paramaduścaram /
HV, 24, 5.2 trīṇi varṣāṇi viṣaye nāvarṣat pākaśāsanaḥ //
HV, 24, 16.2 papāta puṣpavarṣaṃ ca śūrasya bhavane mahat //
HV, 25, 9.1 kṛṣṇāyasasamaprakhyo varṣe dvādaśame tadā /
HV, 29, 26.2 ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣu viniyojayat //
HV, 29, 37.1 ṣaṣṭivarṣagate kāle yad roṣo 'bhūt tadā mama /
Harṣacarita
Harṣacarita, 1, 3.2 cakre puṇyaṃ sarasvatyā yo varṣamiva bhāratam //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kirātārjunīya
Kir, 17, 32.2 hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 54.1 apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam /
Kāmasūtra
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam //
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 1, 10.2 apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
KāSū, 6, 2, 5.10 bhayaśītoṣṇavarṣāṇy anapekṣya tadabhigamanam /
Kātyāyanasmṛti
KātySmṛ, 1, 124.1 niveśya kālaṃ varṣaṃ ca māsaṃ pakṣaṃ tithiṃ tathā /
KātySmṛ, 1, 268.1 deśācārayutaṃ varṣamāsapakṣādivṛddhimat /
KātySmṛ, 1, 298.2 tato viṃśativarṣāṇi sthitaṃ patraṃ sthiraṃ bhavet //
KātySmṛ, 1, 299.2 varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam //
KātySmṛ, 1, 300.1 atha viṃśativarṣāṇi ādhir bhuktaḥ suniścitam /
KātySmṛ, 1, 301.2 tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ //
KātySmṛ, 1, 764.3 varṣāṇy aṣṭau sa bhoktā syāt parataḥ svāmine tu tat //
KātySmṛ, 1, 767.2 samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ //
KātySmṛ, 1, 845.2 puṃsāṃ ca ṣoḍaśe varṣe jāyate vyavahāritā //
KātySmṛ, 1, 896.1 vaseyur daśa varṣāṇi pṛthagdharmāḥ pṛthakkriyāḥ /
Kūrmapurāṇa
KūPur, 1, 5, 1.3 na śakyate samākhyātuṃ bahuvarṣairapi svayam //
KūPur, 1, 5, 3.1 nijena tasya mānena āyurvarṣaśataṃ smṛtam /
KūPur, 1, 5, 6.1 taiḥ ṣaḍbhirayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
KūPur, 1, 5, 7.1 divyair varṣasahasraistu kṛtatretādisaṃjñitam /
KūPur, 1, 5, 8.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
KūPur, 1, 5, 16.2 brahmaṇaḥ kathitaṃ varṣaṃ parākhyaṃ tacchataṃ viduḥ //
KūPur, 1, 15, 42.2 ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te /
KūPur, 1, 15, 95.1 gate tu dvādaśe varṣe kalpānta iva śaṅkarī /
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 19, 56.3 bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama //
KūPur, 1, 19, 59.1 tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ /
KūPur, 1, 19, 73.1 japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ /
KūPur, 1, 25, 8.2 mumucuḥ puṣpavarṣāṇi tasya mūrdhni mahātmanaḥ //
KūPur, 1, 25, 39.2 mumucuḥ puṣpavarṣāṇi vasudevasutopari //
KūPur, 1, 27, 37.1 śītavarṣātapaistīvrais tatastā duḥkhitā bhṛśam /
KūPur, 1, 32, 1.3 draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ //
KūPur, 1, 34, 22.1 kathituṃ neha śaknomi bahuvarṣaśatairapi /
KūPur, 1, 34, 46.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 1, 35, 26.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
KūPur, 1, 35, 26.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
KūPur, 1, 35, 28.2 koṭivarṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 35, 31.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 4.2 tāvad varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 7.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
KūPur, 1, 36, 7.2 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca //
KūPur, 1, 36, 9.2 śataṃ varṣasahasrāṇi svargaloke mahīyate //
KūPur, 1, 36, 12.1 śataṃ varṣasahasrāṇi somaloke mahīyate /
KūPur, 1, 38, 3.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
KūPur, 1, 38, 15.1 mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ /
KūPur, 1, 38, 17.1 jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
KūPur, 1, 38, 22.1 svanāmacihnitānyatra tathā varṣāṇi suvratāḥ /
KūPur, 1, 38, 29.1 nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
KūPur, 1, 38, 29.2 hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu //
KūPur, 1, 38, 30.1 tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 1, 38, 31.2 śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate //
KūPur, 1, 38, 32.1 yaduttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
KūPur, 1, 38, 32.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat /
KūPur, 1, 38, 32.3 gandhamādanavarṣaṃ tu ketumālāya dattavān //
KūPur, 1, 38, 33.1 varṣeṣveteṣu tān putrānabhiṣicya narādhipaḥ /
KūPur, 1, 41, 11.1 tasya raśmisahasraṃ tacchītavarṣoṣṇanisravam /
KūPur, 1, 43, 11.1 bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
KūPur, 1, 43, 12.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
KūPur, 1, 43, 21.2 varṣe dve tu muniśreṣṭhāstayormadhye ilāvṛtam //
KūPur, 1, 44, 30.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam //
KūPur, 1, 44, 32.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam //
KūPur, 1, 45, 1.3 striyaścotpalapatrābhā jīvanti ca varṣāyutam //
KūPur, 1, 45, 2.2 daśavarṣasahasrāṇi jīvante āmrabhojanāḥ //
KūPur, 1, 45, 3.2 daśavarṣasahasrāṇi śatāni daśa pañca ca /
KūPur, 1, 45, 5.2 jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ //
KūPur, 1, 45, 7.2 daśavarṣasahasrāṇi jīvanti plakṣabhojanāḥ //
KūPur, 1, 45, 9.2 daśavarṣasahasrāṇi jīvantīkṣurasāśinaḥ //
KūPur, 1, 45, 19.2 trayodaśasahasrāṇi varṣāṇāṃ vai sthirāyuṣaḥ //
KūPur, 1, 45, 20.3 paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ //
KūPur, 1, 45, 21.2 navayojanasāhasraṃ varṣametat prakīrtitam /
KūPur, 1, 45, 43.1 catvāri bhārate varṣe yugāni kavayo 'bruvan /
KūPur, 1, 45, 44.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
KūPur, 1, 46, 60.2 na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi //
KūPur, 1, 47, 6.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
KūPur, 1, 47, 11.2 pañcavarṣasahasrāṇi jīvanti ca nirāmayāḥ //
KūPur, 1, 47, 13.1 sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ /
KūPur, 1, 48, 4.3 mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca //
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 14, 62.2 vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
KūPur, 2, 23, 29.2 ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam //
KūPur, 2, 30, 16.2 pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati //
KūPur, 2, 31, 91.2 divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā //
KūPur, 2, 32, 17.1 adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
KūPur, 2, 32, 47.1 aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam /
KūPur, 2, 32, 48.1 nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret /
KūPur, 2, 32, 48.2 rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam /
KūPur, 2, 33, 92.2 na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi //
KūPur, 2, 38, 16.1 śatavarṣasahasrāṇi svarge modati pāṇḍava /
KūPur, 2, 38, 20.2 jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ //
KūPur, 2, 38, 23.2 daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ //
KūPur, 2, 38, 32.2 varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate //
KūPur, 2, 39, 22.3 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 78.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 41, 19.1 tasya varṣasahasrānte tapyamānasya viśvakṛt /
KūPur, 2, 43, 26.1 dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
KūPur, 2, 43, 40.1 tataste jaladā varṣaṃ muñcantīha mahaughavat /
KūPur, 2, 43, 42.1 naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ /
KūPur, 2, 44, 109.2 kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 9.2 divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca //
LiPur, 1, 4, 13.1 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
LiPur, 1, 4, 13.2 pitṝṇāṃ trīṇi varṣāṇi saṃkhyātānīha tāni vai //
LiPur, 1, 4, 15.2 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 17.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
LiPur, 1, 4, 18.2 trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu //
LiPur, 1, 4, 18.2 trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu //
LiPur, 1, 4, 19.2 trīṇi varṣasahasrāṇi mānuṣāṇi pramāṇataḥ //
LiPur, 1, 4, 20.1 triṃśadanyāni varṣāṇi mataḥ saptarṣivatsaraḥ /
LiPur, 1, 4, 20.2 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 21.2 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 22.1 varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 22.2 trīṇyeva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 23.2 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
LiPur, 1, 4, 27.2 tathā daśasahasrāṇāṃ varṣāṇāṃ śatasaṃkhyayā //
LiPur, 1, 4, 28.2 saptaiva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu //
LiPur, 1, 4, 29.2 tathā śatasahasrāṇi varṣāṇāṃ trīṇi saṃkhyayā //
LiPur, 1, 4, 33.2 manvantarasya saṃkhyā ca varṣāgreṇa prakīrtitā //
LiPur, 1, 4, 34.1 triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa dvijottamāḥ /
LiPur, 1, 4, 36.1 caturyugasya ca tathā varṣasaṃkhyā prakīrtitā /
LiPur, 1, 4, 42.2 kalpānāṃ vai sahasraṃ tu varṣamekamajasya tu //
LiPur, 1, 4, 43.1 varṣāṇāmaṣṭasāhasraṃ brāhmaṃ vai brahmaṇo yugam /
LiPur, 1, 9, 67.1 na śakyo vistaro vaktuṃ varṣāṇāmayutairapi /
LiPur, 1, 12, 11.2 tato varṣasahasrānte brahmatve'dhyavasāyinaḥ //
LiPur, 1, 13, 17.2 tato varṣasahasrānta uṣitvā vimalaujasaḥ //
LiPur, 1, 14, 2.1 ekārṇave tadā vṛtte divye varṣasahasrake /
LiPur, 1, 14, 11.1 tato varṣasahasraṃ tu yogataḥ parameśvaram /
LiPur, 1, 16, 38.1 divyavarṣasahasrānte upāsitvā maheśvaram /
LiPur, 1, 17, 43.2 evaṃ varṣasahasraṃ tu tvaranviṣṇur adhogataḥ //
LiPur, 1, 17, 67.1 tato varṣasahasrānte dvidhā kṛtamajodbhavam /
LiPur, 1, 20, 23.2 tato varṣasahasrānte nāntaṃ hi dadṛśe yadā //
LiPur, 1, 20, 45.1 tato varṣasahasrāttu upāvṛttasya me 'nagha /
LiPur, 1, 20, 80.1 śatāni daśa varṣāṇām aṇḍam apsu pratiṣṭhitam /
LiPur, 1, 20, 80.2 ante varṣasahasrasya vāyunā taddvidhā kṛtam //
LiPur, 1, 20, 84.2 bhūyo varṣasahasrānte tata evātmajāstava //
LiPur, 1, 21, 9.2 adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ //
LiPur, 1, 27, 1.3 vaktuṃ varṣaśatenāpi na śakyaṃ vistareṇa yat //
LiPur, 1, 29, 73.2 munirdvādaśavarṣaṃ vā varṣamātram athāpi vā //
LiPur, 1, 29, 73.2 munirdvādaśavarṣaṃ vā varṣamātram athāpi vā //
LiPur, 1, 30, 24.2 suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt //
LiPur, 1, 37, 18.1 divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam /
LiPur, 1, 39, 8.1 catvāri ca sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
LiPur, 1, 39, 32.2 śītavarṣātapaistīvraistatastā duḥkhitā bhṛśam //
LiPur, 1, 40, 33.2 janāḥ ṣoḍaśavarṣāś ca prajāyante yugakṣaye //
LiPur, 1, 40, 58.2 dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiḥ samāḥ //
LiPur, 1, 41, 20.1 daśavarṣasahasrāṇi samādhistho 'bhavatprabhuḥ /
LiPur, 1, 41, 34.1 aṣṭamūrtestu sāyujyaṃ varṣādekādavāpnuyāt /
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 43, 7.2 sampūrṇe saptame varṣe tato'tha munisattamau //
LiPur, 1, 43, 10.1 na dṛṣṭamevamāścaryamāyurvarṣādataḥ param /
LiPur, 1, 46, 23.2 mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ //
LiPur, 1, 46, 26.1 aladaṃ jaladasyātha varṣaṃ prathamamucyate /
LiPur, 1, 46, 28.1 kusumottarasya vai varṣaṃ pañcamaṃ kusumottaram /
LiPur, 1, 46, 28.2 modakaṃ cāpi modākervarṣaṃ ṣaṣṭhaṃ prakīrtitam //
LiPur, 1, 46, 29.2 teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai //
LiPur, 1, 46, 36.1 udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam /
LiPur, 1, 46, 42.2 jyeṣṭhaḥ śāntabhayasteṣāṃ saptavarṣāṇi tāni vai //
LiPur, 1, 46, 44.1 tāni teṣāṃ tu nāmāni saptavarṣāṇi bhāgaśaḥ /
LiPur, 1, 46, 46.1 plakṣadvīpādivarṣeṣu śākadvīpāntikeṣu vai /
LiPur, 1, 47, 6.2 nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau //
LiPur, 1, 47, 7.1 hemakūṭaṃ tu yadvarṣaṃ dadau kiṃpuruṣāya saḥ /
LiPur, 1, 47, 7.2 naiṣadhaṃ yatsmṛtaṃ varṣaṃ haraye tatpitā dadau //
LiPur, 1, 47, 8.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
LiPur, 1, 47, 9.2 yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau //
LiPur, 1, 47, 10.1 varṣaṃ mālyavataṃ cāpi bhadrāśvasya nyavedayat /
LiPur, 1, 47, 10.2 gandhamādanavarṣaṃ tu ketumālāya dattavān //
LiPur, 1, 47, 11.1 ityetāni mahāntīha nava varṣāṇi bhāgaśaḥ /
LiPur, 1, 47, 11.2 āgnīdhrasteṣu varṣeṣu putrāṃstānabhiṣicya vai //
LiPur, 1, 47, 13.2 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau śubhāni ca //
LiPur, 1, 47, 23.2 himādrerdakṣiṇaṃ varṣaṃ bharatāya nyavedayat //
LiPur, 1, 47, 24.1 tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ /
LiPur, 1, 48, 32.1 meroḥ samantādvistīrṇaṃ śubhaṃ varṣamilāvṛtam /
LiPur, 1, 48, 34.1 navavarṣānvitaścaiva nadīnadagirīśvaraiḥ /
LiPur, 1, 48, 34.2 navavarṣaṃ tu vakṣyāmi jaṃbūdvīpaṃ yathātatham //
LiPur, 1, 49, 7.1 idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam /
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 49, 12.2 vedyardhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare //
LiPur, 1, 52, 11.2 sarvadvīpādrivarṣeṣu bahavaḥ parikīrtitāḥ //
LiPur, 1, 52, 14.2 daśavarṣasahasrāṇi jīvanti śivabhāvitāḥ //
LiPur, 1, 52, 16.1 daśavarṣasahasrāṇi śatāni daśapañca ca /
LiPur, 1, 52, 18.1 varṣāṇāṃ tatra jīvanti aśvatthāśanajīvanāḥ /
LiPur, 1, 52, 19.1 kuruvarṣe tu kuravaḥ svargalokāt paricyutāḥ /
LiPur, 1, 52, 24.1 jaṃbūdvīpe tu tatrāpi kuruvarṣaṃ suśobhanam /
LiPur, 1, 52, 25.1 varṣe tu bhārate martyāḥ puṇyāḥ karmavaśāyuṣaḥ /
LiPur, 1, 52, 33.1 daśavarṣasahasrāṇi sthitiḥ kiṃpuruṣe nṛṇām /
LiPur, 1, 52, 37.1 daśavarṣasahasrāṇi tatra jīvanti mānavāḥ /
LiPur, 1, 52, 37.2 madhyamaṃ yanmayā proktaṃ nāmnā varṣamilāvṛtam //
LiPur, 1, 52, 41.1 trayodaśasahasrāṇi varṣāṇāṃ te narottamāḥ /
LiPur, 1, 52, 41.2 āyuḥpramāṇaṃ jīvanti varṣe divye tvilāvṛte //
LiPur, 1, 52, 44.1 evaṃ mayā samākhyātā navavarṣānuvartinaḥ /
LiPur, 1, 52, 49.1 nandinā ca gaṇaiścaiva varṣeṣu ca vaneṣu ca /
LiPur, 1, 53, 26.1 mahāvītaṃ tu yadvarṣaṃ bāhyato mānasasya tu /
LiPur, 1, 54, 60.2 abhyeti bhārate varṣe tvaparāntavivṛddhaye //
LiPur, 1, 55, 23.2 ete dvādaśa māsāstu varṣaṃ vai mānuṣaṃ dvijāḥ //
LiPur, 1, 59, 24.1 tasya raśmisahasraṃ tacchītavarṣoṣṇaniḥsravam /
LiPur, 1, 61, 52.2 varṣāṇāṃ caiva pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ //
LiPur, 1, 62, 5.2 kadācit saptavarṣe'pi pituraṅkam upāviśat //
LiPur, 1, 64, 51.2 puṣkarādyāś ca sasṛjuḥ puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 65, 9.2 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam //
LiPur, 1, 66, 37.1 daśavarṣasahasrāṇi rāmo rājyaṃ cakāra saḥ /
LiPur, 1, 69, 21.1 sā māturudarasthā vai bahūnvarṣagaṇānkila /
LiPur, 1, 69, 23.1 varṣatrayaṃ pratidinaṃ gāmekāṃ brāhmaṇāya tu /
LiPur, 1, 69, 67.2 tayā dvādaśavarṣāṇi kṛṣṇenākliṣṭakarmaṇā //
LiPur, 1, 69, 84.1 tadā tasyaiva tu gataṃ varṣāṇāmadhikaṃ śatam /
LiPur, 1, 70, 107.2 na śakyaḥ parisaṃkhyātumapi varṣaśatairapi //
LiPur, 1, 71, 16.1 tathā varṣasahasreṣu sameṣyāmaḥ parasparam /
LiPur, 1, 71, 133.1 sasṛjuḥ puṣpavarṣāṇi jagurgandharvakinnarāḥ /
LiPur, 1, 71, 149.2 niyogādvajriṇo mūrdhni puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 72, 74.2 vavṛṣuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 1, 73, 20.1 paśavo naiva jāyante varṣamātreṇa devatāḥ /
LiPur, 1, 76, 7.1 aindram āsādya caindratvaṃ kṛtvā varṣāyutaṃ punaḥ /
LiPur, 1, 77, 33.1 ālepanaṃ yathānyāyaṃ varṣacāndrāyaṇaṃ labhet /
LiPur, 1, 80, 50.1 atha dvādaśavarṣaṃ vā māsadvādaśakaṃ tu vā /
LiPur, 1, 80, 58.1 tato dvādaśavarṣānte muktapāśāḥ surottamāḥ /
LiPur, 1, 81, 52.2 varṣamekaṃ caredevaṃ tāṃstānprāpya śivaṃ vrajet //
LiPur, 1, 83, 4.1 varṣamekaṃ tu bhuñjāno naktaṃ yaḥ pūjayecchivam /
LiPur, 1, 83, 55.1 kuryādvarṣaṃ krameṇaiva vyutkrameṇāpi vā dvijāḥ /
LiPur, 1, 84, 3.2 rājatīṃ vātha varṣānte pratiṣṭhāpya yathāvidhi //
LiPur, 1, 84, 7.1 varṣamekaṃ na bhuñjati kanyā vā vidhavāpi vā /
LiPur, 1, 84, 7.2 varṣānte pratimāṃ kṛtvā pūrvoktavidhinā tataḥ //
LiPur, 1, 84, 9.2 varṣānte pratimāṃ kṛtvā yena kenāpi vā dvijāḥ //
LiPur, 1, 84, 11.1 śūlaṃ ca vidhinā kṛtvā varṣānte vinivedayet /
LiPur, 1, 84, 15.1 paurṇamāsyāmamāvāsyāṃ varṣamekamatandritā /
LiPur, 1, 84, 17.1 varṣānte sarvagandhāḍhyāṃ pratimāṃ saṃnivedayet /
LiPur, 1, 85, 6.2 pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi /
LiPur, 1, 85, 22.1 divyavarṣasahasraṃ tu vāyubhakṣāḥ samācaran /
LiPur, 1, 86, 36.2 śītoṣṇavātavarṣādyais tattatkāleṣu dehinām //
LiPur, 1, 86, 152.1 āsādya bhārataṃ varṣaṃ brahmavijjāyate dvijāḥ /
LiPur, 1, 89, 83.1 saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param /
LiPur, 1, 89, 84.2 arvāk trivarṣātsnānena bāndhavānāṃ pituḥ sadā //
LiPur, 1, 89, 95.2 bhārate dakṣiṇe varṣe vyavasthā netareṣvatha //
LiPur, 1, 91, 9.1 gacched vāyasapaṅktībhiḥ pāṃsuvarṣeṇa vā punaḥ /
LiPur, 1, 92, 4.2 śakyate naiva viprendrā varṣakoṭiśatairapi //
LiPur, 1, 93, 14.1 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari /
LiPur, 1, 101, 3.2 dvādaśe ca tadā varṣe pūrṇe haimavatī śubhā //
LiPur, 1, 101, 12.2 divyaṃ varṣasahasraṃ tu divārātram aviśramam //
LiPur, 1, 101, 21.1 daśavarṣasahasrāṇi dviguṇāni bṛhaspate /
LiPur, 1, 103, 51.2 sasṛjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ //
LiPur, 1, 105, 10.1 daduḥ puṣpavarṣaṃ hi siddhā munīndrās tathā khecarā devasaṃghāstadānīm /
LiPur, 1, 108, 9.1 tapasā tvekavarṣānte dṛṣṭvā devaṃ maheśvaram /
LiPur, 2, 1, 80.2 divyaṃ varṣasahasraṃ tu nirucchvāsasamanvitaḥ //
LiPur, 2, 3, 4.1 saṃtapyamāno bhagavān divyaṃvarṣasahasrakam /
LiPur, 2, 3, 20.1 divyavarṣasahasraṃ vai tato hyaśṛṇavaṃ punaḥ /
LiPur, 2, 3, 53.2 ṣaṣṭiṃ varṣasahasrāṇāṃ gānayogena me mune //
LiPur, 2, 3, 67.4 aśikṣayattathā gītaṃ divyaṃ varṣasahasrakam //
LiPur, 2, 5, 12.2 daśavarṣasahasrāṇi tatpareṇāntarātmanā //
LiPur, 2, 7, 28.1 sasarjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
LiPur, 2, 24, 37.2 sa yāti śivasāyujyaṃ varṣamātreṇa karmaṇā //
LiPur, 2, 26, 30.1 varṣakoṭiśatenāpi vistareṇa na śakyate //
LiPur, 2, 38, 9.1 tadromavarṣasaṃkhyāni svargaloke mahīyate //
LiPur, 2, 40, 7.1 tāvadvarṣasahasrāṇi rudraloke mahīyate //
Matsyapurāṇa
MPur, 1, 13.1 babhūva varadaś cāsya varṣāyutaśate gate /
MPur, 2, 1.3 bhagavankiyadbhirvarṣairbhaviṣyatyantarakṣayaḥ //
MPur, 2, 3.3 yāvadvarṣaśataṃ sāgraṃ durbhikṣam aśubhāvaham //
MPur, 4, 36.2 dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā //
MPur, 7, 5.1 yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā /
MPur, 7, 52.2 tato varṣaśatānte sā nyūne tu divasais tribhiḥ //
MPur, 11, 19.1 ārādhayanmahādevaṃ yāvadvarṣāyutāyutam /
MPur, 12, 14.1 ilasya nāmnā tadvarṣamilāvṛtam abhūttadā /
MPur, 12, 19.1 jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam /
MPur, 14, 3.2 acchodā tu tapaścakre divyaṃ varṣasahasrakam //
MPur, 24, 37.2 atha devāsuraṃ yuddham abhūd varṣaśatatrayam //
MPur, 24, 68.2 tato varṣasahasrānte yayātiraparājitaḥ //
MPur, 25, 30.1 pañca varṣaśatānyevaṃ kacasya carato bhṛśam /
MPur, 25, 66.2 guroruṣya sakāśe ca daśa varṣaśatāni saḥ /
MPur, 31, 6.1 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī /
MPur, 33, 4.1 pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham /
MPur, 33, 10.1 pūrṇe varṣasahasre nu punardāsyāmi yauvanam /
MPur, 33, 16.3 jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām //
MPur, 33, 17.1 pūrṇe varṣasahasre tu te pradāsyāmi yauvanam /
MPur, 33, 21.3 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MPur, 33, 27.2 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MPur, 34, 8.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MPur, 34, 31.2 idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam //
MPur, 35, 15.1 pūrṇaṃ sahasraṃ varṣāṇāmevaṃvṛttir abhūnnṛpaḥ /
MPur, 38, 14.3 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 15.2 adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 16.2 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 39, 7.3 imaṃ bhaumaṃ narakaṃ te patanti nāvekṣante varṣapūgānanekān //
MPur, 43, 14.2 varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ //
MPur, 43, 26.1 pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ /
MPur, 44, 12.2 daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ //
MPur, 47, 55.2 hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau //
MPur, 47, 57.1 paryāyeṇa nu rājābhūdbalirvarṣāyutaṃ punaḥ /
MPur, 47, 57.2 ṣaṣṭivarṣasahasrāṇi niyutāni ca viṃśatiḥ //
MPur, 47, 82.2 pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamavākśirāḥ /
MPur, 47, 121.1 pūrṇe dhūmavrate tasmin ghore varṣasahasrake /
MPur, 47, 175.2 mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini //
MPur, 47, 178.1 tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ /
MPur, 47, 181.2 tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā //
MPur, 47, 196.1 ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ /
MPur, 50, 17.2 putrābhāve tapastepe śataṃ varṣāṇi duścaram //
MPur, 50, 21.1 kṛṣyatastu mahārājo varṣāṇi subahūnyatha /
MPur, 50, 67.2 durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare /
MPur, 50, 67.3 varṣadvayaṃ kurukṣetre dṛṣadvatyāṃ dvijottamāḥ //
MPur, 60, 46.1 yastu dvādaśa varṣāṇi saubhāgyaśayanavratam /
MPur, 61, 7.1 evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca /
MPur, 62, 37.1 vittahīno'pi kurute varṣatrayamupoṣaṇaiḥ /
MPur, 64, 13.3 tāvadvarṣasahasrāṇi śivaloke mahīyate //
MPur, 68, 8.2 yāvadvarṣasahasrāṇi saptasaptati nārada //
MPur, 68, 32.2 dīrghāyurastu bālo'yaṃ yāvadvarṣaśataṃ sukhī //
MPur, 101, 57.1 viprāyendhanado yastu varṣādicaturastvṛtūn /
MPur, 104, 7.2 na śakyāḥ kathituṃ rājanbahuvarṣaśatairapi /
MPur, 105, 19.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 106, 35.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
MPur, 106, 35.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
MPur, 106, 44.2 koṭivarṣasahasrāṇāṃ svargaloke mahīyate //
MPur, 106, 52.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 5.3 bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati //
MPur, 107, 10.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 13.2 ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 15.2 śatavarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 18.1 śataṃ varṣasahasrāṇāṃ somaloke mahīyate /
MPur, 113, 1.3 kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ //
MPur, 113, 7.1 sapta varṣāṇi vakṣyāmi jambūdvīpaṃ yathāvidham /
MPur, 113, 21.1 varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ /
MPur, 113, 26.1 varṣāṇāṃ parvatānāṃ ca yathābhedaṃ tathottaram /
MPur, 113, 26.2 teṣāṃ madhye janapadāstāni varṣāṇi sapta vai //
MPur, 113, 28.2 imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam //
MPur, 113, 55.1 daśavarṣasahasrāṇi āyusteṣāmanāmayam /
MPur, 113, 56.2 ityuktavānṛṣīnbrahmā varṣāṇi ca nisargataḥ /
MPur, 113, 58.3 uttarāṇāṃ ca varṣāṇāṃ parvatānāṃ ca sarvaśaḥ //
MPur, 113, 60.2 śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā /
MPur, 113, 61.1 varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ /
MPur, 113, 63.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
MPur, 113, 63.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
MPur, 113, 64.2 varṣaṃ hiraṇvataṃ nāma yatra hairaṇvatī nadī //
MPur, 113, 66.1 ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ /
MPur, 113, 67.1 tasminvarṣe mahāvṛkṣo lakucaḥ pattrasaṃśrayaḥ /
MPur, 113, 77.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MPur, 113, 77.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MPur, 113, 78.2 evameva nisargo vai varṣāṇāṃ bhārate yuge /
MPur, 114, 1.2 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ /
MPur, 114, 5.2 athāhaṃ varṇayiṣyāmi varṣe'sminbhārate prajāḥ /
MPur, 114, 6.1 niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam /
MPur, 114, 7.2 bhāratasyāsya varṣasya nava bhedānnibodhata //
MPur, 114, 17.1 sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ /
MPur, 114, 57.1 catvāri bhārate varṣe yugāni munayo'bruvan /
MPur, 114, 59.2 yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca /
MPur, 114, 62.3 jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ //
MPur, 114, 63.1 daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā /
MPur, 114, 64.1 varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ /
MPur, 114, 69.1 madhyamaṃ tanmayā proktaṃ nāmnā varṣamilāvṛtam /
MPur, 114, 72.2 trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ //
MPur, 114, 73.1 āyuṣpramāṇaṃ jīvanti ye tu varṣa ilāvṛte /
MPur, 114, 80.1 sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ /
MPur, 114, 85.2 ityetāni mayoktāni navavarṣāṇi bhārate //
MPur, 121, 79.2 te bhāratasya varṣasya bhedā yena prakīrtitāḥ //
MPur, 121, 80.2 uttarottarameteṣāṃ varṣam udricyate guṇaiḥ //
MPur, 121, 81.2 samanvitāni bhūtāni teṣu varṣeṣu bhāgaśaḥ //
MPur, 122, 19.1 teṣāṃ varṣāṇi vakṣyāmi parvatānāṃ dvijottamāḥ /
MPur, 122, 20.1 dvināmānyeva varṣāṇi yathaiva girayastathā /
MPur, 122, 20.2 udayasyodayaṃ varṣaṃ jaladhāreti viśrutam //
MPur, 122, 21.1 nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam /
MPur, 122, 22.1 tadeva śaiśiraṃ nāma varṣaṃ tatparikīrtitam /
MPur, 122, 23.1 śyāmaparvatavarṣaṃ tad anīcakam iti smṛtam /
MPur, 122, 24.1 somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram /
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
MPur, 122, 25.3 tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam //
MPur, 122, 64.2 teṣāṃ varṣāṇi vakṣyāmi saptaiva tu vibhāgaśaḥ //
MPur, 122, 65.2 unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam //
MPur, 122, 68.2 kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam //
MPur, 122, 69.2 varṣāṇi parvatāścaiva nadīsteṣu nibodhata //
MPur, 122, 84.1 varṣāṇi tasya vakṣyāmi nāmatastu nibodhata /
MPur, 122, 90.2 na śakyo vistarādvaktumapi varṣaśatairapi //
MPur, 122, 102.1 triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ /
MPur, 123, 6.1 saumanaṃ prathamaṃ varṣaṃ dhātakīkhaṇḍamucyate /
MPur, 123, 7.1 gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat /
MPur, 123, 11.1 kumudaṃ tūttare tasya dvitīyaṃ varṣamuttamam /
MPur, 123, 19.2 triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ //
MPur, 123, 24.2 na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate //
MPur, 123, 29.1 ṛṣadvasantyo varṣeṣu prajā yatra caturvidhāḥ /
MPur, 124, 6.1 asya bhāratavarṣasya viṣkambhāttulyavistṛtam /
MPur, 125, 19.2 tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye //
MPur, 125, 24.1 tasminpravartate varṣaṃ tattuṣārasamudbhavam /
MPur, 125, 26.2 varṣadvayaṃ samākhyātaṃ samyagvṛṣṭivivṛddhaye //
MPur, 125, 28.1 varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā /
MPur, 126, 35.2 dharmaṃ himaṃ ca varṣaṃ ca yathākramamaharniśam //
MPur, 127, 21.1 varṣāṇi dṛṣṭvā jīveta tāvadevādhikāni tu /
MPur, 128, 18.2 tasya raśmisahasreṇa śītavarṣoṣṇaniḥsravaḥ //
MPur, 128, 80.2 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai //
MPur, 135, 2.1 ilāvṛtamiti khyātaṃ tadvarṣaṃ vistṛtāyatam /
MPur, 135, 64.1 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ /
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 138, 27.2 prahlādarūpāḥ pramathāvaruddhā jyotīṃṣi meghā iva cāśmavarṣāḥ //
MPur, 142, 8.1 mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
MPur, 142, 8.2 pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai /
MPur, 142, 10.1 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MPur, 142, 11.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
MPur, 142, 12.1 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca /
MPur, 142, 12.1 trīṇi varṣaśatānyevaṃ ṣaṣṭirvarṣāstathaiva ca /
MPur, 142, 13.1 trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ /
MPur, 142, 13.2 triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ //
MPur, 142, 14.1 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 142, 14.2 varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ //
MPur, 142, 15.1 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 142, 15.3 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
MPur, 142, 17.1 catvāri bhārate varṣe yugāni ṛṣayo'bruvan /
MPur, 142, 19.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
MPur, 142, 22.2 sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ /
MPur, 142, 26.1 aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu /
MPur, 142, 26.2 catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam //
MPur, 142, 27.1 catvāri niyutāni syurvarṣāṇi tu kaliryugam /
MPur, 142, 32.1 aśītiścaiva varṣāṇi māsāścaivādhikāstu ṣaṭ /
MPur, 142, 75.3 trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ //
MPur, 144, 27.1 pūrṇe varṣasahasre dve paramāyustadā nṛṇām /
MPur, 144, 61.1 dvātriṃśe'bhyudite varṣe prakrānto viṃśatiṃ samāḥ /
MPur, 144, 79.1 evaṃ varṣaśataṃ pūrṇaṃ divyaṃ teṣāṃ nyavartata /
MPur, 144, 85.1 evaṃ varṣaśataṃ divyaṃ saṃdhyāṃśastasya vartate /
MPur, 144, 85.2 tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ //
MPur, 146, 27.2 varṣāṇāṃ lapsyase putramityuktā sā tathākarot //
MPur, 146, 40.2 daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase //
MPur, 146, 42.2 daśa varṣasahasrāṇi sā tapo ghoramācarat //
MPur, 146, 61.1 tataḥ so'ntarjale cakre kālaṃ varṣasahasrakam /
MPur, 146, 71.1 etasminnantare jātaḥ kālo varṣasahasrikaḥ /
MPur, 147, 20.2 pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi //
MPur, 147, 21.1 tato varṣasahasrānte varāṅgī suṣuve sutam /
MPur, 150, 1.3 vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā //
MPur, 150, 5.1 cicheda śaravarṣeṇa grasano dānaveśvaraḥ /
MPur, 150, 70.1 adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām /
MPur, 150, 111.2 tato nānāstravarṣeṇa dānavānāṃ mahācamūm //
MPur, 150, 201.2 tato vajramayaṃ varṣaṃ prāvartad atidāruṇam //
MPur, 153, 93.2 vyāmapramāṇairupalaistato varṣamavartata //
MPur, 153, 96.2 tadopalamahāvarṣaṃ vyaśīryata samantataḥ //
MPur, 154, 426.1 sā tatra rajanīṃ mene varṣāyutasamāṃ satī /
MPur, 157, 24.1 bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ /
MPur, 158, 28.1 yāvadvarṣasahasrāntamubhayo rahasisthayoḥ /
MPur, 158, 31.1 gate varṣasahasre tu devāstvaritamānasāḥ /
MPur, 159, 31.1 pāṃśuvarṣamasṛkpātaṃ gaganādavanītale /
MPur, 161, 3.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MPur, 161, 3.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MPur, 163, 17.1 tato'śmavarṣaṃ daityendrā vyamṛjanta nabhogatāḥ /
MPur, 163, 18.1 tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam /
MPur, 163, 21.1 tato'śmavarṣe vihate jalavarṣamanantaram /
MPur, 163, 21.1 tato'śmavarṣe vihate jalavarṣamanantaram /
MPur, 163, 24.1 bāhyato vavṛṣurvarṣaṃ nopariṣṭācca vavṛṣuḥ /
MPur, 163, 25.1 hate'śmavarṣe tumule jalavarṣe ca śoṣite /
MPur, 163, 25.1 hate'śmavarṣe tumule jalavarṣe ca śoṣite /
MPur, 163, 26.2 mahatā toyavarṣeṇa śamayāmāsa pāvakam //
MPur, 165, 1.2 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam /
MPur, 165, 6.1 trīṇi varṣasahasrāṇi tretāyugamihocyate /
MPur, 165, 10.1 dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana /
MPur, 165, 14.1 tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api /
MPur, 165, 14.1 tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api /
MPur, 166, 16.1 tena rodhena saṃchannā payasāṃ varṣato dharā /
MPur, 167, 14.2 bahuvarṣasahasrāyustasyaiva varatejasā //
MPur, 167, 30.1 evaṃ varṣaśataṃ sāgraṃ mārkaṇḍeyasya dhīmataḥ /
MPur, 167, 38.3 divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ //
MPur, 167, 52.1 ahamindrapade śakro varṣāṇāṃ parivatsaraḥ /
MPur, 167, 58.1 ahaṃ varṣamahaṃ somaḥ parjanyo'hamahaṃ raviḥ /
Meghadūta
Megh, Pūrvameghaḥ, 1.1 kaścit kāntāvirahaguruṇā svādhikārāt pramattaḥ śāpenāstaṃgamitamahimā varṣabhogyeṇa bhartuḥ /
Megh, Pūrvameghaḥ, 39.2 veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān //
Nāradasmṛti
NāSmṛ, 2, 1, 11.1 nārvāg viṃśatimād varṣāt pitari proṣite sutaḥ /
NāSmṛ, 2, 1, 31.1 garbhasthaiḥ sadṛśo jñeya ā varṣād aṣṭamācchiśuḥ /
NāSmṛ, 2, 1, 70.1 yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī /
NāSmṛ, 2, 1, 150.1 siddhir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ /
NāSmṛ, 2, 1, 151.1 ā tṛtīyāt tathā varṣāt siddhir gūḍhasya sākṣiṇaḥ /
NāSmṛ, 2, 1, 165.1 bhūtāviṣṭanṛpadviṣṭavarṣanakṣatrasūcakāḥ /
NāSmṛ, 2, 1, 187.1 tasya varṣaśate pūrṇe pāśam ekaṃ pramucyate /
NāSmṛ, 2, 3, 16.1 asvāmikam adāyādaṃ daśavarṣasthitaṃ tataḥ /
NāSmṛ, 2, 11, 22.2 samprāpte tv aṣṭame varṣe bhuktaṃ kṣetraṃ labheta saḥ //
NāSmṛ, 2, 11, 23.2 pañcavarṣāvasannaṃ tu syāt kṣetram aṭavīsamam //
NāSmṛ, 2, 12, 98.1 aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 228.2 ṣaṣṭivarṣasahasrāṇi narakaṃ paryupāsate //
PABh zu PāśupSūtra, 1, 9, 293.2 pibed dvādaśa varṣāṇi na tad bhaikṣyasamaṃ bhavet //
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 6, 7.1 ta ete śītoṣṇavarṣalakṣaṇāścandrādityayoḥ kālavibhāgakaratvādayane dve bhavato dakṣiṇamuttaraṃ ca /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 6, 16.1 teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca //
Su, Sū., 12, 38.2 śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate //
Su, Sū., 14, 6.2 tad varṣād dvādaśād ūrdhvaṃ yāti pañcāśataḥ kṣayam //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 35, 13.2 pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe /
Su, Sū., 35, 29.2 tatronaṣoḍaśavarṣā bālāḥ /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 43.2 samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ /
Su, Sū., 38, 81.1 dhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute /
Su, Sū., 44, 75.1 tasyopayogo bālānāṃ yāvadvarṣāṇi dvādaśa /
Su, Nid., 1, 73.2 na sidhyatyarditaṃ bāḍhaṃ trivarṣaṃ vepanasya ca //
Su, Nid., 11, 12.2 medaḥkaphābhyāṃ khalu roga eṣa sudustaro varṣagaṇānubandhī //
Su, Śār., 3, 11.1 tad varṣād dvādaśāt kāle vartamānamasṛk punaḥ /
Su, Śār., 10, 47.2 noṣmamārutavarṣeṣu rajodhūmodakeṣu ca //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Su, Śār., 10, 54.1 ūnaṣoḍaśavarṣāyām aprāptau pañcaviṃśatim /
Su, Śār., 10, 66.1 nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati //
Su, Cik., 2, 66.1 vraṇaṃ saṃropayettena varṣamātraṃ yateta ca /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 13, 13.1 jīvedvarṣaśataṃ pūrṇamajaro 'marasannibhaḥ /
Su, Cik., 24, 75.2 varṣānilarajogharmahimādīnāṃ nivāraṇam //
Su, Cik., 26, 25.1 etenāśītivarṣo 'pi yuveva parihṛṣyati /
Su, Cik., 27, 7.3 ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati //
Su, Cik., 27, 7.3 ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 27, 10.2 evaṃ dvādaśarātram upayujya dvādaśa varṣāṇi vayas tiṣṭhati /
Su, Cik., 27, 10.3 evaṃ divasaśatam upayujya varṣaśataṃ vayas tiṣṭhati /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 27, 12.3 evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 28, 8.1 vacāśatapākaṃ vā sarpirdroṇam upayujya pañcavarṣaśatāyur bhavati galagaṇḍāpacīślīpadasvarabhedāṃś cāpahantīti //
Su, Cik., 29, 14.2 daśavarṣasahasrāṇi navāṃ dhārayate tanum //
Su, Cik., 29, 16.1 bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasrutānāmanekadhā /
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 8.1 varṣāntareṣu netrāṇāṃ bastimānasya caiva hi /
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Ka., 2, 26.2 vīryālpabhāvānna nipātayettat kaphāvṛtaṃ varṣagaṇānubandhi //
Su, Utt., 7, 9.1 pariplavāṃśca vividhān varṣamabhraṃ tamāṃsi ca /
Su, Utt., 37, 15.1 vartamānair yathākālaṃ śītavarṣoṣṇamārutaiḥ /
Su, Utt., 39, 240.1 asyābhyāsādghṛtasyeha jīvedvarṣaśatatrayam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.9 tadadhikṛtya yad upajāyate śītoṣṇavātavarṣāśanipātādikam /
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
SKBh zu SāṃKār, 43.2, 1.6 teṣām utpannakāryakāraṇānāṃ śarīriṇāṃ ṣoḍaśavarṣāṇām ete bhāvāścatvāraḥ samutpannāstasmād ete prakṛtāḥ /
Sūryasiddhānta
SūrSiddh, 1, 13.2 māsair dvādaśabhir varṣaṃ divyaṃ tad aha ucyate //
SūrSiddh, 1, 14.2 tatṣaṣṭiḥ ṣaḍguṇā divyaṃ varṣam āsuram eva ca //
SūrSiddh, 1, 52.2 saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau //
Tantrākhyāyikā
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 523.1 tad api dvitīyavarṣābhyantare tathaiva kṣīṇam //
TAkhy, 2, 225.1 tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam svadeśaṃ ca prāyāt //
Trikāṇḍaśeṣa
TriKŚ, 2, 2.2 svasthalī bhāratākhyaṃ tu varṣaṃ haimavataṃ viduḥ //
TriKŚ, 2, 4.1 ketumālamamūni syurbhuvo varṣāṇi vai nava /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
Viṣṇupurāṇa
ViPur, 1, 3, 5.1 nijena tasya mānena āyur varṣaśataṃ smṛtam /
ViPur, 1, 3, 10.1 taiḥ ṣaḍbhir ayanaṃ varṣaṃ dve 'yane dakṣiṇottare /
ViPur, 1, 3, 11.1 divyair varṣasahasrais tu kṛtatretādisaṃjñitam /
ViPur, 1, 3, 26.1 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat /
ViPur, 1, 3, 26.1 evaṃ tu brahmaṇo varṣam evaṃ varṣaśataṃ ca yat /
ViPur, 1, 3, 26.2 śataṃ hi tasya varṣāṇāṃ paramāyur mahātmanaḥ //
ViPur, 1, 14, 7.2 daśa varṣasahasrāṇi samudrasalileśayāḥ //
ViPur, 1, 14, 19.1 daśa varṣasahasrāṇi nyastacittā jagatpatau /
ViPur, 1, 14, 44.3 daśa varṣasahasrāṇi tapaś cerur mahārṇave //
ViPur, 1, 15, 2.2 daśavarṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ //
ViPur, 1, 15, 13.1 kṣobhitaḥ sa tayā sārdhaṃ varṣāṇām adhikaṃ śatam /
ViPur, 1, 15, 16.1 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ /
ViPur, 1, 15, 18.1 punar gate varṣaśate sādhike sā śubhānanā /
ViPur, 1, 15, 20.2 śatadvayaṃ kiṃcid ūnaṃ varṣāṇām anvatiṣṭhata //
ViPur, 1, 15, 27.1 bahūnāṃ vipra varṣāṇāṃ pariṇāmam ahas tava /
ViPur, 1, 15, 32.2 atītāni nava varṣaśatāni te /
ViPur, 1, 21, 36.2 ūne varṣaśate cāsyā dadarśāntaram ātmavān //
ViPur, 2, 1, 17.2 pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam //
ViPur, 2, 1, 18.1 hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ /
ViPur, 2, 1, 18.2 tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān //
ViPur, 2, 1, 19.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
ViPur, 2, 1, 21.1 yad uttaraṃ śṛṅgavato varṣaṃ tat kurave dadau /
ViPur, 2, 1, 21.2 meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya pradattavān //
ViPur, 2, 1, 22.1 gandhamādanavarṣaṃ tu ketumālāya dattavān /
ViPur, 2, 1, 23.1 varṣeṣveteṣu tān putrān abhiṣicya sa bhūpatiḥ /
ViPur, 2, 1, 24.1 yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 1, 26.2 himāhvayaṃ tu vai varṣaṃ nābher āsīnmahātmanaḥ /
ViPur, 2, 1, 31.1 tataś ca bhārataṃ varṣam etallokeṣu gīyate /
ViPur, 2, 1, 40.2 tair idaṃ bhārataṃ varṣaṃ navabhedam alaṃkṛtam //
ViPur, 2, 2, 2.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
ViPur, 2, 2, 4.3 nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram //
ViPur, 2, 2, 13.1 bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
ViPur, 2, 2, 14.1 ramyakaṃ cottaraṃ varṣaṃ tasyaivānu hiraṇmayam /
ViPur, 2, 2, 23.2 varṣe dve tu muniśreṣṭha tayor madhyam ilāvṛtam //
ViPur, 2, 2, 33.2 tataśca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam //
ViPur, 2, 2, 35.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
ViPur, 2, 2, 51.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 2, 52.2 daśa dvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ //
ViPur, 2, 2, 54.1 sarveṣveteṣu varṣeṣu sapta sapta kulācalāḥ /
ViPur, 2, 3, 1.3 varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ //
ViPur, 2, 3, 6.1 bhāratasyāsya varṣasya nava bhedān niśāmaya /
ViPur, 2, 3, 19.1 catvāri bhārate varṣe yugānyatra mahāmune /
ViPur, 2, 3, 27.1 navavarṣaṃ tu maitreya jambūdvīpam idaṃ mayā /
ViPur, 2, 4, 5.1 pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā /
ViPur, 2, 4, 8.1 varṣācaleṣu ramyeṣu varṣeṣveteṣu cānaghāḥ /
ViPur, 2, 4, 8.1 varṣācaleṣu ramyeṣu varṣeṣveteṣu cānaghāḥ /
ViPur, 2, 4, 10.1 teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ /
ViPur, 2, 4, 15.1 pañcavarṣasahasrāṇi janā jīvantyanāmayāḥ /
ViPur, 2, 4, 22.2 yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai //
ViPur, 2, 4, 25.2 varṣābhivyañjakāste tu tathā saptaiva nimnagāḥ //
ViPur, 2, 4, 29.3 saptaitāni tu varṣāṇi cāturvarṇyayutāni vai //
ViPur, 2, 4, 36.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
ViPur, 2, 4, 42.1 varṣācalāstu saptaite tatra dvīpe mahāmune /
ViPur, 2, 4, 47.2 tannāmāni ca varṣāṇi teṣāṃ cakre mahīpatiḥ //
ViPur, 2, 4, 49.2 varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu //
ViPur, 2, 4, 52.1 varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca /
ViPur, 2, 4, 52.1 varṣeṣveteṣu ramyeṣu varṣaśailavareṣu ca /
ViPur, 2, 4, 55.2 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ //
ViPur, 2, 4, 59.2 saptaiva tanayāsteṣāṃ dadau varṣāṇi sapta saḥ //
ViPur, 2, 4, 61.1 tatsaṃjñānyeva tatrāpi sapta varṣāṇyanukramāt /
ViPur, 2, 4, 61.2 tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ //
ViPur, 2, 4, 67.2 varṣeṣu te janapadāḥ svargādabhyetya medinīm //
ViPur, 2, 4, 73.2 dhātakiśca tayostatra dve varṣe nāmacihnite /
ViPur, 2, 4, 76.2 sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune //
ViPur, 2, 4, 77.1 valayākāram ekaikaṃ tayorvarṣaṃ tathā giriḥ //
ViPur, 2, 4, 78.1 daśa varṣasahasrāṇi tatra jīvanti mānavāḥ /
ViPur, 2, 4, 80.1 mahāvīraṃ bahirvarṣaṃ dhātakīkhaṇḍam antataḥ /
ViPur, 2, 4, 81.2 na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite //
ViPur, 2, 4, 84.1 varṣadvayaṃ tu maitreya bhaumaḥ svargo 'yam uttamaḥ /
ViPur, 2, 6, 53.1 samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ /
ViPur, 2, 8, 20.2 sarveṣāṃ dvīpavarṣāṇāṃ meruruttarato yataḥ //
ViPur, 2, 8, 70.2 ṛtutrayaṃ cāpyayanaṃ dve 'yane varṣasaṃjñite //
ViPur, 2, 8, 114.2 dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam //
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 2, 12, 30.3 tāvantyeva tu varṣāṇi jīvatyabhyadhikāni ca //
ViPur, 2, 12, 36.1 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai /
ViPur, 2, 15, 8.1 divye varṣasahasre tu samatīte 'sya tatpuram /
ViPur, 2, 16, 1.2 ṛbhurvarṣasahasre tu samatīte nareśvara /
ViPur, 3, 10, 16.1 varṣairekaguṇāṃ bhāryāmudvahettriguṇaḥ svayam /
ViPur, 3, 12, 38.1 varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca /
ViPur, 3, 14, 16.2 dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ //
ViPur, 3, 14, 19.1 gāyanti caitatpitaraḥ sadaiva varṣā maghā tṛptimavāpya bhūyaḥ /
ViPur, 3, 18, 73.1 sāpi dvitīye samprāpte varṣe divyena cakṣuṣā /
ViPur, 4, 3, 28.1 tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 4, 96.1 tataś cābhiṣekamaṅgalaṃ maitreya varṣaśatenāpi vaktuṃ na śakyate saṃkṣepeṇa śrūyatām //
ViPur, 4, 5, 3.1 tam āha vasiṣṭho 'ham indreṇa pañcavarṣaśatayāgārthaṃ prathamaṃ vṛtaḥ //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 8, 17.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
ViPur, 4, 8, 17.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
ViPur, 4, 10, 10.1 ekaṃ varṣasahasram atṛpto 'smi viṣayeṣu tvadvayasā viṣayān ahaṃ bhoktum icchāmi //
ViPur, 4, 10, 28.1 pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ /
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
ViPur, 4, 11, 20.1 yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 4, 13, 109.1 dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamārikāmaraṇādikaṃ nābhūt //
ViPur, 4, 13, 118.1 evaṃ ca tasya garbhasya dvādaśa varṣāṇy aniṣkrāmato yayuḥ //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 15, 43.1 evam anekaśatasahasrapuruṣasaṃkhyasya yadukulasya putrasaṃkhyā varṣaśatair api vaktuṃ na śakyate //
ViPur, 4, 20, 14.1 tasya ca śaṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa //
ViPur, 4, 23, 13.1 ityete bārhadrathā bhūpatayo varṣasahasram ekaṃ bhaviṣyanti //
ViPur, 4, 24, 19.1 ity ete śaiśanābhā bhūpālās trīṇi varṣaśatāni dviṣaṣṭyadhikāni bhaviṣyanti //
ViPur, 4, 24, 25.1 mahāpadmaputrāś caikaṃ varṣaśatam avanīpatayo bhaviṣyanti //
ViPur, 4, 24, 37.1 ityete śuṅgā dvādaśottaraṃ varṣaśataṃ pṛthivīṃ bhokṣyanti //
ViPur, 4, 24, 42.1 ete kāṇvāyanāścatvāraḥ pañcacatvāriṃśad varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 104.2 etad varṣasahasraṃ tu jñeyaṃ pañcadaśottaram //
ViPur, 4, 24, 113.1 trīṇi lakṣāṇi varṣāṇāṃ dvija mānuṣyasaṃkhyayā /
ViPur, 4, 24, 143.1 taptaṃ tapo yaiḥ puruṣapravīrair udbāhubhir varṣagaṇān anekān /
ViPur, 5, 3, 6.1 sasṛjuḥ puṣpavarṣāṇi devā bhuvyantarikṣagāḥ /
ViPur, 5, 6, 35.1 kālena gacchatā tau tu saptavarṣau mahāvraje /
ViPur, 5, 11, 6.3 vātavarṣaṃ mahābhīmamabhāvāya gavāṃ dvija //
ViPur, 5, 11, 10.1 gāvastu tena patatā varṣavātena veginā /
ViPur, 5, 11, 17.2 viśadhvamatra sahitāḥ kṛtaṃ varṣanivāraṇam //
ViPur, 5, 23, 3.2 dadau varaṃ ca tuṣṭo 'smai varṣe dvādaśame haraḥ //
ViPur, 5, 29, 21.1 śastrāstravarṣaṃ muñcantaṃ taṃ bhaumaṃ narakaṃ balī /
ViPur, 5, 37, 17.1 bhārāvatāraṇārthāya varṣāṇāmadhikaṃ śatam /
ViPur, 5, 37, 19.1 tadatītaṃ jagannātha varṣāṇāmadhikaṃ śatam /
ViPur, 5, 38, 71.2 bahūnvarṣagaṇānpārtha gṛṇanbrahma sanātanam //
ViPur, 6, 1, 5.2 divyair varṣasahasrais tu tad dvādaśabhir ucyate //
ViPur, 6, 1, 41.2 navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau //
ViPur, 6, 1, 42.2 nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ //
ViPur, 6, 2, 15.1 yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat /
ViPur, 6, 3, 10.1 māsair dvādaśabhir varṣam ahorātraṃ tu tad divi /
ViPur, 6, 3, 10.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //
ViPur, 6, 3, 10.2 tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām //
ViPur, 6, 3, 38.1 naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ /
ViPur, 6, 3, 40.2 varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam //
ViPur, 6, 4, 2.2 nāśayan vāti maitreya varṣāṇām aparaṃ śatam //
ViPur, 6, 5, 8.1 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ /
ViPur, 6, 8, 30.1 yad agnihotre suhute varṣeṇāpnoti vai phalam /
Viṣṇusmṛti
ViSmṛ, 19, 12.1 yāvatsaṃkhyam asthi puruṣasya gaṅgāmbhasi tiṣṭhati tāvad varṣasahasrāṇi svargalokam adhitiṣṭhati //
ViSmṛ, 20, 5.1 māsā dvādaśa varṣam //
ViSmṛ, 20, 6.1 dvādaśa varṣaśatāni divyāni kaliyugam //
ViSmṛ, 20, 10.1 dvādaśavarṣasahasrāṇi divyāni caturyugam //
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 20, 15.1 evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ //
ViSmṛ, 21, 23.2 tasyāpyannaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane //
ViSmṛ, 30, 8.1 nākālavarṣavidyutstaniteṣu //
ViSmṛ, 32, 13.2 pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā //
ViSmṛ, 32, 17.1 brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam /
ViSmṛ, 32, 17.1 brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam /
ViSmṛ, 43, 31.1 prakīrṇapātakinaś ca bahūn varṣapūgān //
ViSmṛ, 51, 1.1 surāpaḥ sarvakarmavarjitaḥ kaṇān varṣam aśnīyāt //
ViSmṛ, 51, 76.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ViSmṛ, 51, 76.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ViSmṛ, 53, 9.2 tad bhaikṣyabhug japan nityaṃ tribhir varṣair vyapohati //
ViSmṛ, 54, 33.1 aśītir yasya varṣāṇi bālo vāpy ūnaṣoḍaśaḥ /
ViSmṛ, 55, 16.1 yo 'dhīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ /
ViSmṛ, 57, 12.1 nāśnanti pitaras tasya daśa varṣāṇi pañca ca /
ViSmṛ, 71, 92.2 śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati //
ViSmṛ, 92, 8.1 suvarṇaśṛṅgīṃ raupyakhurāṃ muktālāṅgūlāṃ kāṃsyopadohāṃ vastrottarīyāṃ dattvā dhenuromasaṃkhyāni varṣāṇi svargalokam āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 2, 154.2 eṣa eva vidhir jñeyo varṣāmbupravahādiṣu //
YāSmṛ, 3, 1.1 ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ /
YāSmṛ, 3, 18.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi //
Śatakatraya
ŚTr, 3, 51.1 āyur varṣaśataṃ nṝṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdham aparaṃ bālatvavṛddhatvayoḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 4.1 nākālavarṣavitstanite ṣṭhiṣṭakathañcid api mānam /
Abhidhānacintāmaṇi
AbhCint, 1, 63.1 gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ /
AbhCint, 2, 44.2 saikā sahasrairvarṣāṇāṃ dvicatvāriṃśatonitā //
AbhCint, 2, 48.1 pañcame tu varṣaśatāyuṣaḥ saptakarocchrayāḥ /
AbhCint, 2, 71.2 varṣāstapātyayaḥ prāvṛṇmeghakālāgamau kṣarī //
AbhCint, 2, 73.1 sa saṃparyanūdbhyo varṣaṃ hāyano 'bdaṃ samāḥ śarat /
AbhCint, 2, 79.2 āsāro vegavānvarṣo vātāstaṃ vāri śīkaraḥ //
AbhCint, 2, 80.1 vṛṣṭyā varṣaṇavarṣe tadvighne grāhagrahāvavāt /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 8.1 athātra bhārate varṣe viṣaye magadhābhidhe /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 28.1 sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi /
BhāgPur, 1, 13, 15.2 yāvaddadhāra śūdratvaṃ śāpādvarṣaśataṃ yamaḥ //
BhāgPur, 1, 16, 12.2 kimpuruṣādīni varṣāṇi vijitya jagṛhe balim //
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 2, 5, 34.1 varṣapūgasahasrānte tadaṇḍam udake śayam /
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
BhāgPur, 3, 9, 8.1 kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca /
BhāgPur, 3, 10, 4.2 viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ /
BhāgPur, 3, 11, 19.3 divyair dvādaśabhir varṣaiḥ sāvadhānaṃ nirūpitam //
BhāgPur, 3, 15, 1.3 dadhāra varṣāṇi śataṃ śaṅkamānā surārdanāt //
BhāgPur, 3, 17, 2.2 pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau //
BhāgPur, 3, 17, 26.1 sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ /
BhāgPur, 3, 20, 15.2 sāgraṃ vai varṣasāhasram anvavātsīt tam īśvaraḥ //
BhāgPur, 3, 21, 21.2 namāmy abhīkṣṇaṃ namanīyapādasarojam alpīyasi kāmavarṣam //
BhāgPur, 3, 23, 44.2 rāmāṃ niramayan reme varṣapūgān muhūrtavat //
BhāgPur, 4, 1, 19.1 prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ /
BhāgPur, 4, 8, 65.3 nirvāsitaḥ pañcavarṣaḥ saha mātrā mahān kaviḥ //
BhāgPur, 4, 9, 22.2 ṣaṭtriṃśadvarṣasāhasraṃ rakṣitāvyāhatendriyaḥ //
BhāgPur, 4, 10, 13.1 auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā /
BhāgPur, 4, 12, 13.1 ṣaṭtriṃśadvarṣasāhasraṃ śaśāsa kṣitimaṇḍalam /
BhāgPur, 4, 12, 23.3 yaḥ pañcavarṣastapasā bhavāndevamatītṛpat //
BhāgPur, 4, 12, 42.1 yaḥ pañcavarṣo gurudāravākśarairbhinnena yāto hṛdayena dūyatā /
BhāgPur, 4, 12, 43.1 yaḥ kṣatrabandhurbhuvi tasyādhirūḍhamanvārurukṣedapi varṣapūgaiḥ /
BhāgPur, 4, 12, 43.2 ṣaṭpañcavarṣo yadahobhiralpaiḥ prasādya vaikuṇṭhamavāpa tatpadam //
BhāgPur, 4, 24, 14.2 daśavarṣasahasrāṇi tapasārcaṃstapaspatim //
BhāgPur, 4, 25, 2.2 japantaste tapastepurvarṣāṇāmayutaṃ jale //
BhāgPur, 10, 1, 11.1 dehaṃ mānuṣamāśritya kati varṣāṇi vṛṣṇibhiḥ /
BhāgPur, 10, 3, 34.1 varṣavātātapahimagharmakālaguṇānanu /
BhāgPur, 10, 3, 36.2 divyavarṣasahasrāṇi dvādaśeyurmadātmanoḥ //
BhāgPur, 10, 5, 11.1 gopyaḥ sumṛṣṭamaṇikuṇḍalaniṣkakaṇṭhyaś citrāmbarāḥ pathi śikhācyutamālyavarṣāḥ /
BhāgPur, 11, 2, 17.2 vikhyātaṃ varṣam etad yan nāmnā bhāratam adbhutam //
Bhāratamañjarī
BhāMañj, 1, 244.2 bheje manasijakrīḍāṃ varṣāṇāmadhikaṃ śatam //
BhāMañj, 1, 301.2 prāptaṃ varṣasahasreṇa kacaṃ pratyudyayuḥ surāḥ //
BhāMañj, 1, 367.1 ṣaṣṭiṃ varṣasahasrāṇi tairbhuktvā bahudheritaḥ /
BhāMañj, 1, 494.3 ācaturdaśavarṣāntād ityeṣā satkṛtā sthitiḥ //
BhāMañj, 1, 559.2 varṣeṇātoṣayatpāṇḍustaddarśanamavāpa ca //
BhāMañj, 1, 863.2 brāhmaṇau bahubhiḥ kāmairvarṣaṃ paryacaratkṛtī //
BhāMañj, 1, 1068.1 puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ /
BhāMañj, 1, 1339.1 hṛṣṭaścaturmukhādiṣṭo varṣavighnopaśāntaye /
BhāMañj, 1, 1372.2 saha divyāstravarṣeṇa dhanaṃjayamapūrayat //
BhāMañj, 5, 233.2 śastrāstravarṣagahanā kaṃ nāma na vimohayet //
BhāMañj, 6, 23.1 eṣāṃ ratnavicitrāṇām antare varṣabhūmayaḥ /
BhāMañj, 6, 23.2 karmabhūrbhārataṃ varṣamanyāśca phalabhūmayaḥ //
BhāMañj, 6, 350.1 droṇastaṃ bāṇavarṣeṇa saṃchādya śaravarṣiṇam /
BhāMañj, 7, 285.2 praviṣṭe śaravarṣābhre cakampe kurukānanam //
BhāMañj, 7, 327.2 adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam //
BhāMañj, 7, 428.2 ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat //
BhāMañj, 7, 667.2 drutaṃ karṇaṃ samabhyetya śilāvarṣairatāḍayat //
BhāMañj, 7, 727.2 caturvarṣaśato darpādyuveva vicacāra saḥ //
BhāMañj, 7, 785.2 avārayatsvayaṃ kruddho bāṇavarṣairdhanaṃjayaḥ //
BhāMañj, 7, 793.1 ṣaṣṭiṃ varṣasahasrāṇi tapaḥ kṛtvā pinākinam /
BhāMañj, 13, 456.1 dhṛto varṣasahasraṃ prāṅmūrdhnā garbhaḥ prajāsṛjā /
BhāMañj, 13, 797.1 tasya varṣasahasrānte divyajñānasya jāpinaḥ /
BhāMañj, 13, 1126.1 meruvarṣānatikramya mithilāṃ praviveśa saḥ /
BhāMañj, 13, 1176.2 avākiranpuṣpavarṣaiḥ sarve ca vyomacāriṇaḥ //
BhāMañj, 15, 60.1 saṃvatsaraṃ vāyubhakṣo varṣaṃ ca tyaktabhojanaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 12.2 daśavarṣasahasrāṇi samudrasalileśayāḥ //
GarPur, 1, 23, 58.1 ihāhorāvacāreṇa trīṇi varṣāṇi jīvati /
GarPur, 1, 23, 58.2 dinadvayasya cāreṇa jīvedvarṣadvayaṃ naraḥ //
GarPur, 1, 23, 59.1 dinatrayasya cāreṇa varṣamekaṃ sa jīvati /
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 55, 1.2 madhye tvilāvṛto varṣo bhadrāśvaḥ pūrvato 'dbhutaḥ /
GarPur, 1, 55, 1.3 pūrvadakṣiṇato varṣo hiraṇvānvṛṣabhadhvaja //
GarPur, 1, 55, 2.1 tataḥ kimpuruṣo varṣo merordakṣiṇataḥ smṛtaḥ /
GarPur, 1, 55, 3.2 uttare ca kurorvarṣaḥ kalpavṛkṣasamāvṛtaḥ //
GarPur, 1, 56, 5.1 vapuṣmāñchālmalasyeśastatsutā varṣanāmakāḥ /
GarPur, 1, 56, 9.2 prabhākaro 'tha kapilastannāmā varṣapaddhatiḥ //
GarPur, 1, 56, 15.1 khyātiśca puṇḍarīkā ca saptaitā varṣanimnagāḥ /
GarPur, 1, 56, 18.2 abhūdvarṣadvayaṃ caiva mānasottaraparvataḥ //
GarPur, 1, 58, 28.1 tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ /
GarPur, 1, 60, 2.2 rāhordvādaśavarṣāṇi ekaviṃśatirbhārgave //
GarPur, 1, 63, 11.2 catvāriṃśacca varṣāṇi dvirekhādarśanān naraḥ //
GarPur, 1, 63, 14.1 catvāriṃśacca varṣāṇi hīnarekhastu jīvati /
GarPur, 1, 63, 19.2 śatavarṣāṇi jīvecca bhogī rudra na saṃśayaḥ //
GarPur, 1, 63, 20.2 ṣaṣṭivarṣāyuṣaṃ kuryād āyūrekhā tu mānavam //
GarPur, 1, 82, 19.2 na tacchakyaṃ mayā vaktuṃ varṣakoṭiśatairapi //
GarPur, 1, 89, 5.1 tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ /
GarPur, 1, 96, 53.1 digdāhe pāṃsuvarṣeṣu sandhyānīhārabhītiṣu /
GarPur, 1, 106, 1.3 ūnadvivarṣaṃ nikhanenna kuryād udakaṃ tataḥ //
GarPur, 1, 106, 14.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi //
GarPur, 1, 107, 3.2 pāpakṛtyaṃ tu tatraiva śāpaṃ phalati varṣataḥ //
GarPur, 1, 112, 22.1 ṣaṇmāsamatha varṣaṃ vā sandhiṃ kuryānnarādhipaḥ /
GarPur, 1, 114, 59.1 lālayetpañca varṣāṇi daśa varṣāṇi tāḍayet /
GarPur, 1, 114, 59.1 lālayetpañca varṣāṇi daśa varṣāṇi tāḍayet /
GarPur, 1, 114, 59.2 prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret //
GarPur, 1, 115, 28.1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiṃcidardham adhikaṃ bālyasya kāle gatam /
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 129, 12.1 varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt /
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
GarPur, 1, 137, 13.1 kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
GarPur, 1, 145, 20.1 atha dvādaśa varṣāṇi vane tepurmahattapaḥ /
GarPur, 1, 145, 21.2 varṣamekaṃ mahāprājñā gograhāt tam apālayan //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Hitopadeśa
Hitop, 1, 84.11 tribhir varṣais tribhir māsais tribhiḥ pakṣais tribhir dinaiḥ /
Hitop, 2, 138.3 mukto dvādaśabhir varṣaiḥ śvapucchaḥ prakṛtiṃ gataḥ //
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Hitop, 4, 68.7 sarpo 'py āha bhadra puravāsinaḥ śrotriyasya kauṇḍinyasya putro viṃśativarṣadeśīyaḥ sarvaguṇasampanno durdaivān mayā nṛśaṃsena daṣṭaḥ /
Hitop, 4, 87.2 varṣāmbusiktā iva carmabandhāḥ sarve prayatnāḥ śithilībhavanti //
Kathāsaritsāgara
KSS, 1, 5, 61.1 varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me /
KSS, 1, 5, 72.2 tatra dvādaśa varṣāṇi deśe devo na varṣati //
KSS, 1, 6, 144.1 tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā /
KSS, 1, 6, 145.1 ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
KSS, 1, 8, 2.2 nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā //
KSS, 2, 6, 45.2 vyatītapañcavarṣo 'pi vayasā bata buddhimān //
KSS, 4, 3, 75.2 puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ //
KSS, 5, 2, 20.1 vatsa varṣaśatānyaṣṭau mamāśramapade tviha /
Kṛṣiparāśara
KṛṣiPar, 1, 74.2 śravaṇe janitaṃ varṣaṃ revatyekā vimuñcati //
KṛṣiPar, 1, 104.2 nānāvyādhivinirmuktā varṣamekaṃ na saṃśayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 60.1 yad abhyarcya hariṃ bhaktyā kṛte varṣaśatair api /
KAM, 1, 91.2 tāvad varṣasahasrāṇi viṣṇuloke mahīyate //
KAM, 1, 174.2 aṣṭavarṣādhiko yas tu aśītir na hi pūryate /
KAM, 1, 208.1 ā caturdaśamād varṣāt karmāṇi niyamena tu /
Mātṛkābhedatantra
MBhT, 12, 49.2 varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ //
MBhT, 12, 49.2 varṣamadhye trivarṣe vā mṛtyus tasya na saṃśayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
Narmamālā
KṣNarm, 2, 44.2 varṣaṃ tiṣṭhati niḥśaṃko gaṇayanmāsavetanam //
KṣNarm, 2, 82.2 varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ //
KṣNarm, 2, 84.1 tava varṣatrayīmadhye kaścidvittavyayo bhavet /
KṣNarm, 3, 62.2 yo 'sau tasyāstvayā varṣadine yāgaṃ samīhate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 1.0 dvādaśavarṣād ūrdhvaṃ tat ityādi //
NiSaṃ zu Su, Utt., 1, 8.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati parābhidrohalakṣaṇaḥ varṣaśatam iti auṣadhasamūhair ityādi katamatsūtramidaṃ uttaratantrasyādau maṅgalārthaḥ sāmastyena //
NiSaṃ zu Su, Śār., 3, 4.1, 2.0 dvādaśavarṣādau vākyopakrame //
NiSaṃ zu Su, Sū., 24, 10.3, 2.0 śītoṣṇavarṣalakṣaṇaḥ srotovaiguṇyādityarthaḥ //
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 3.0 ata nanvaṅgapratyaṅgapravyaktībhāve dvitīya glāniḥ harṣautsukyaṃ śuciḥ saṃyoge śukraṃ pāñcabhautikasyeti āgneyam prāgabhihitaṃ aṣṭame dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair yādṛgdravyeṇa ambudheriva svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha bhūmyādīnām āpyo'pi tadvarṣād āpo'tra talliṅgatvāditi dukūletyādi //
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
NiSaṃ zu Su, Sū., 14, 10.2, 3.0 ṣaḍarśāṃsi nānākāmataśca dvādaśavarṣād yonisaṃkocadinaṃ śītoṣṇavīryabhedena nānākāmataśca śītoṣṇavīryabhedena yonisaṃkocadinaṃ śītoṣṇavīryabhedena niḥsṛtaṃ catasro'śmaryaḥ bhinnā param nordhvamadho na anantaraṃ iti iti //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 bhuktamātra mātṛjā tacca āśramasthaṃ videhādhipakīrtitā yuktimāha paramasūkṣma ārtavaśoṇitaṃ tadvarṣād praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ sattvetyādi //
NiSaṃ zu Su, Sū., 14, 6.2, 7.0 śabdasaṃtānavadityanena varṣāṇi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.1 divyaṃ varṣasahasraṃ tu durātmā kṛṣikārakaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 165.2 tṛtīye varṣe cūḍākaraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 169.2 tṛtīyasya varṣasya bhūyiṣṭhe gate cūḍākaraṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 171.2 tṛtīye varṣe caulaṃ yathākuladharmaṃ vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.2 prāpte tu pañcame varṣe hyaprasupte janārdane /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 391.0 tacca ṣoḍaśe varṣe kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 392.2 keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 394.2 vased dvādaśa varṣāṇi caturviṃśatim eva vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 394.3 ṣaṭtriṃśataṃ vā varṣāṇi prativedaṃ vrataṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.2 viṃśadvarṣodvahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.3 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.3 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.2 triṃśadvarṣo daśābdāṃ tu bhāryāṃ vindeta nagnikām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.3 ekaviṃśativarṣo vā saptavarṣāmavāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 680.3 ekaviṃśativarṣo vā saptavarṣāmavāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 682.2 varṣair ekaguṇāṃ bhāryāmudvahet triguṇaḥ svayam //
Rasahṛdayatantra
RHT, 1, 30.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
RHT, 19, 23.2 kṣīraudanam aśnīyājjīvati jantuḥ śataṃ varṣam //
RHT, 19, 35.2 ghṛtamadhulīḍhaṃ varṣānnihanti mṛtyuṃ jarāṃ caiva //
Rasamañjarī
RMañj, 3, 25.2 trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //
RMañj, 4, 20.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RMañj, 4, 20.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RMañj, 9, 73.1 prathame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 74.1 dvitīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 76.1 tṛtīye divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 78.1 caturthe divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 79.2 pañcame divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 80.2 atha ṣaṣṭhadine māse varṣe gṛhṇāti bālakam //
RMañj, 9, 82.2 saptame divase māse varṣe śuṣkāśivā śiśum //
RMañj, 9, 84.1 aṣṭame divase māse varṣe gṛhṇāti jṛmbhakā /
RMañj, 9, 86.1 navame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 88.1 daśame divase māse varṣe gṛhṇāti bālakam /
RMañj, 9, 90.1 ekādaśe dine māse varṣe gṛhṇāti lipsitā /
RMañj, 9, 91.1 bhānusaṃkhye dine māse varṣe gṛhṇāti bālakam /
RMañj, 9, 93.1 kāmasaṃkhye dine māse varṣe gṛhṇati bālakam /
RMañj, 9, 95.1 purandaradine māse varṣe gṛhṇāti bālakam /
RMañj, 9, 96.2 pakṣe ca divase māse varṣe gṛhṇāti bālakam //
RMañj, 9, 98.1 vikāradivase māse varṣe gṛhṇati yoginī /
RMañj, 10, 48.1 varṣadvayena he nātha kartā hartā svayaṃ prabhuḥ /
RMañj, 10, 52.1 ardhavarṣeṇa varṣe vā jīvanvarṣadvayena na vā /
RMañj, 10, 52.1 ardhavarṣeṇa varṣe vā jīvanvarṣadvayena na vā /
RMañj, 10, 52.1 ardhavarṣeṇa varṣe vā jīvanvarṣadvayena na vā /
Rasaprakāśasudhākara
RPSudh, 2, 21.2 varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //
RPSudh, 5, 68.1 sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī /
RPSudh, 5, 68.2 trivarṣasevanānnūnaṃ valīpalitanāśanam //
RPSudh, 5, 113.2 jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //
Rasaratnasamuccaya
RRS, 1, 57.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
RRS, 2, 115.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RRS, 8, 22.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
RRS, 12, 49.1 aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
RRS, 12, 49.1 aśītir yasya varṣāṇi vasuvarṣāṇi yasya vā /
RRS, 14, 66.2 ekamekaṃ dinaṃ bhuktvā varṣe varṣe mahārasam //
RRS, 14, 66.2 ekamekaṃ dinaṃ bhuktvā varṣe varṣe mahārasam //
RRS, 14, 67.1 varṣādau ca tyajettyājyaṃ dvādaśābdaṃ jarāṃ jayet /
Rasaratnākara
RRĀ, R.kh., 5, 37.1 dvivarṣarūḍhakārpāsairmūlaṃ kāntamukhaiḥ saha /
RRĀ, R.kh., 5, 39.2 trivarṣanāgavandhyāstu kārpāsasyātha mūlikā /
RRĀ, Ras.kh., 2, 27.2 varṣamātrāñ jarāṃ hanti jīved varṣaśatatrayam //
RRĀ, Ras.kh., 2, 48.1 māṣaikaṃ madhunā lehyaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 2, 108.1 varṣaikaṃ lehayen nityaṃ jarākālapraśāntaye /
RRĀ, Ras.kh., 2, 114.2 varṣaikena na saṃdeho rasakāyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 9.1 varṣamātrān na saṃdeho jīved varṣaśatatrayam /
RRĀ, Ras.kh., 3, 9.1 varṣamātrān na saṃdeho jīved varṣaśatatrayam /
RRĀ, Ras.kh., 3, 25.1 varṣaikaṃ dhārayedvaktre jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 3, 30.1 varṣaikena jarāṃ hanti jīved ācandratārakam /
RRĀ, Ras.kh., 3, 39.2 varṣamātrāj jarāṃ hanti jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 3, 43.2 varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ //
RRĀ, Ras.kh., 3, 43.2 varṣamātrān na saṃdeho jīvedvarṣāyutaṃ naraḥ //
RRĀ, Ras.kh., 3, 47.1 varṣaikaṃ dhārayedvaktre sūryatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 51.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 55.1 vajrakāyo mahāvīro jīvedvarṣaśatatrayam /
RRĀ, Ras.kh., 3, 59.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 65.2 gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā //
RRĀ, Ras.kh., 3, 66.2 krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam //
RRĀ, Ras.kh., 3, 78.2 varṣaikaṃ dhārayedvaktre guṭikā tārakeśvarī //
RRĀ, Ras.kh., 3, 89.1 varṣamātrān na saṃdeho rudratulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 94.1 varṣaikaṃ dhārayedvaktre śivatulyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 118.2 vaktrasthā varṣamātraṃ tu nanditulyo bhaven naraḥ //
RRĀ, Ras.kh., 3, 119.1 jīvedvarṣasahasrāṇi divyatejā mahābalaḥ /
RRĀ, Ras.kh., 3, 119.2 varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā //
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 130.2 varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ //
RRĀ, Ras.kh., 3, 138.1 varṣaikaṃ dhārayedvaktre jīved brahmadinatrayam /
RRĀ, Ras.kh., 3, 169.1 varṣaikaṃ dhārayedyastu sa jīvedbrahmaṇo dinam /
RRĀ, Ras.kh., 3, 176.1 varṣaṣaṭkaprayogeṇa jīvetkalpasahasrakam /
RRĀ, Ras.kh., 4, 6.1 kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 16.1 karṣaikaṃ bhakṣayen nityaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 19.1 ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet /
RRĀ, Ras.kh., 4, 21.2 hanti varṣāj jarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam //
RRĀ, Ras.kh., 4, 25.1 varṣaikena jarāṃ mṛtyuṃ hanti satyaṃ na saṃśayaḥ /
RRĀ, Ras.kh., 4, 30.1 madhvājyābhyāṃ lihetkarṣaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 31.1 tulyaṃ bhakṣyaṃ palārdhaṃ tad varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 34.2 varṣamātrān na saṃdeho divyatejā mahābalaḥ //
RRĀ, Ras.kh., 4, 35.2 niṣkaṃ niṣkaṃ tu varṣaikaṃ jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 37.1 varṣadvayaprayogeṇa jīvedācandratārakam /
RRĀ, Ras.kh., 4, 39.3 varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 39.3 varṣānmṛtyuṃ jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 44.2 madhvājyābhyāṃ lihetkarṣaṃ varṣaikena jarāṃ jayet //
RRĀ, Ras.kh., 4, 45.1 jīvedvarṣasahasraikaṃ divyatejā mahābalaḥ /
RRĀ, Ras.kh., 4, 54.1 mahākalpāntaparyantaṃ jīvedvarṣaikasevanāt /
RRĀ, Ras.kh., 4, 61.1 brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ /
RRĀ, Ras.kh., 4, 65.2 varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 65.2 varṣaikena jarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 67.4 madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet //
RRĀ, Ras.kh., 4, 70.2 varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm //
RRĀ, Ras.kh., 4, 72.3 varṣaikena jarāṃ hanti jīvedācandratārakam //
RRĀ, Ras.kh., 4, 76.3 tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam //
RRĀ, Ras.kh., 4, 78.1 varṣamātrājjarāṃ hanti jīvedbrahmadinaṃ naraḥ /
RRĀ, Ras.kh., 4, 88.1 varṣamātraprayogeṇa śivatulyo bhavennaraḥ /
RRĀ, Ras.kh., 4, 89.2 dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam //
RRĀ, Ras.kh., 4, 91.2 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 93.3 māsatrayājjarāṃ hanti jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 99.2 niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 99.2 niṣkārdhaniṣkaṃ varṣaikaṃ jīvedvarṣaśatatrayam //
RRĀ, Ras.kh., 4, 112.2 bhakṣet karṣadvayaṃ nityaṃ varṣamātrājjarāṃ jayet /
RRĀ, Ras.kh., 4, 113.4 varṣānmṛtyuṃ jarāṃ hanti jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 5, 5.1 vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
RRĀ, Ras.kh., 8, 19.1 chidraṃ paśyati medinyāṃ jīvedvarṣāyutaṃ naraḥ /
RRĀ, Ras.kh., 8, 163.2 jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ //
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
RRĀ, V.kh., 3, 33.1 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /
RRĀ, V.kh., 19, 8.1 kṣiptvā varṣotpalāṃstena pūrvatailagatānpacet /
RRĀ, V.kh., 19, 10.1 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /
RRĀ, V.kh., 19, 11.2 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //
Rasendracintāmaṇi
RCint, 3, 45.1 tāvad varṣasahasrāṇi śivaloke mahīyate /
RCint, 4, 15.2 evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //
RCint, 6, 7.2 viśudhyati varaṃ kiṃcid varṣavṛddhiśca jāyate //
RCint, 7, 34.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RCint, 7, 34.1 aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā /
RCint, 7, 58.1 trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /
RCint, 8, 17.2 palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //
RCint, 8, 30.1 jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /
RCint, 8, 188.2 tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ //
RCint, 8, 266.3 varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ //
RCint, 8, 276.1 gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
Rasendracūḍāmaṇi
RCūM, 4, 25.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
RCūM, 10, 106.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RCūM, 13, 8.1 jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /
RCūM, 16, 41.1 dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
RCūM, 16, 49.2 jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ /
Rasendrasārasaṃgraha
RSS, 1, 129.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
Rasārṇava
RArṇ, 12, 89.1 lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /
RArṇ, 12, 253.2 aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ //
RArṇ, 12, 263.2 bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //
RArṇ, 12, 264.1 varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /
RArṇ, 12, 264.1 varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /
RArṇ, 12, 265.1 varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /
RArṇ, 12, 270.2 māsadvayaprayogeṇa jīvedvarṣaśatatrayam //
RArṇ, 12, 275.2 snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //
RArṇ, 12, 275.2 snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //
RArṇ, 12, 294.2 jīved varṣasahasraṃ tu valīpalitavarjitaḥ //
RArṇ, 12, 298.2 bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //
RArṇ, 12, 309.2 valīpalitanirmukto jīvedvarṣasahasrakam //
RArṇ, 12, 310.2 ṣaṇmāsena prāśanena jīvedvarṣasahasrakam //
RArṇ, 12, 312.2 kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam //
RArṇ, 12, 316.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
RArṇ, 12, 344.2 bahuvarṣasahasrāṇi nirvalīpalito bhavet //
RArṇ, 12, 356.2 ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram //
RArṇ, 12, 357.0 jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //
RArṇ, 12, 360.2 varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //
RArṇ, 12, 361.1 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /
RArṇ, 12, 362.2 yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //
RArṇ, 12, 363.1 aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ /
RArṇ, 14, 54.1 golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /
RArṇ, 14, 55.1 varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /
RArṇ, 14, 171.0 na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //
RArṇ, 15, 49.2 guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //
RArṇ, 15, 130.3 varṣeṇaikena sa bhavet valīpalitavarjitaḥ //
RArṇ, 16, 84.2 tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //
RArṇ, 18, 19.2 evaṃ varṣaprayogeṇa sahasrāyur bhavennaraḥ //
RArṇ, 18, 22.0 varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet //
RArṇ, 18, 22.0 varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet //
RArṇ, 18, 39.0 ā daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati //
RArṇ, 18, 61.2 daśavarṣasahasrāṇi sa jīvetparameśvari //
RArṇ, 18, 93.2 bhakṣayedvarṣamekaṃ tu brahmāyurjāyate naraḥ //
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
RArṇ, 18, 178.2 vaktrasthaṃ rasagolakaṃ ratikaraṃ sarvārthadaṃ tāpahaṃ varṣaikena nihanti doṣanicayaṃ kalpāyuṣo jāyate //
RArṇ, 18, 204.2 yavatulyapramāṇeṣu jīvedvarṣaśatatrayam //
RArṇ, 18, 205.1 atha ṣoḍaśavarṣāṇi ṣoḍaśāni sureśvari /
Rājanighaṇṭu
RājNigh, Mūl., 212.1 syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā /
RājNigh, Pānīyādivarga, 68.1 ambu varṣodbhavaṃ dhāraṃ kāraṃ varṣopalodbhavam /
RājNigh, Pānīyādivarga, 149.1 gauḍī tu śiśire peyā paiṣṭī hemantavarṣayoḥ /
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
RājNigh, Manuṣyādivargaḥ, 20.2 yuvā pañcāśatā varṣair vṛddhaḥ syādata uttaraiḥ //
RājNigh, Sattvādivarga, 78.1 varṣāḥ prāvṛḍvarṣakālo gharmānto jaladāgamaḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 29.1 bālaḥ ṣoḍaśavarṣo viṣayarasāsvādalampaṭaḥ parataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 10.0 varṣasahasrajīvī ca //
SarvSund zu AHS, Utt., 39, 53.2, 8.0 evaṃ varṣaṃ śīlayanvipulabuddhyādikaḥ syāt //
SarvSund zu AHS, Utt., 39, 53.2, 10.0 jarādirahitaḥ pūrṇalakṣmyādiko varṣaśataṃ jīvati //
SarvSund zu AHS, Utt., 39, 55.2, 3.0 evaṃ varṣaprayogeṇa balavān san varṣaśataṃ jīvet //
SarvSund zu AHS, Utt., 39, 55.2, 3.0 evaṃ varṣaprayogeṇa balavān san varṣaśataṃ jīvet //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
SarvSund zu AHS, Utt., 39, 96.2, 1.0 pañca pippalīr athavā saptāṣṭau vā daśa vā mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣya varṣam ekaṃ prayojayet //
SarvSund zu AHS, Utt., 39, 105.2, 1.0 śuṇṭhyādīn pṛthageva pippalīr iva lohopaliptān upayujya varṣaśataṃ rogajarārahito jīvati //
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
Skandapurāṇa
SkPur, 5, 1.3 divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam //
SkPur, 5, 9.2 divyaṃ varṣasahasraṃ ca teṣāṃ tad abhiyāt tathā //
SkPur, 8, 2.2 evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike /
SkPur, 11, 25.3 śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ //
SkPur, 13, 94.1 tena prāleyavarṣeṇa ghanena sa himācalaḥ /
SkPur, 15, 17.1 pūrṇe varṣasahasre tu jvalamānamivānalam /
SkPur, 20, 8.1 tasya varṣasahasreṇa tapyamānasya śūladhṛk /
SkPur, 20, 39.1 tasyātha saptame varṣe ṛṣī divyau tapodhanau /
SkPur, 20, 50.3 ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
SkPur, 20, 54.2 putra tvaṃ kila varṣeṇa jīvitaṃ samprahāsyasi /
SkPur, 20, 59.2 mayā varṣasahasreṇa tapastaptvā suduścaram /
SkPur, 20, 60.1 bhavāṃstu varṣeṇaikena tapasā nātibhāvitaḥ /
SkPur, 23, 26.2 nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇim eva ca //
SkPur, 23, 30.2 pṛthivī ca samudrāśca varṣāṇi girayastathā //
Tantrasāra
TantraS, 6, 8.0 tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate //
TantraS, 6, 8.0 tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate //
TantraS, 6, 21.0 atha varṣodayaḥ //
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 26.0 pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā //
TantraS, 6, 28.0 tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam //
TantraS, 6, 28.0 tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam //
TantraS, 6, 33.0 anena mānena varṣaśataṃ brahmāyuḥ //
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 6, 70.0 evam ekasmin samānamaruti varṣadvayaṃ śvāsapraśvāsayogābhāvāt //
TantraS, Viṃśam āhnikam, 38.0 adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
Tantrāloka
TĀ, 6, 121.2 varṣe 'smiṃstithayaḥ pañca pratyaṅgulamiti kramaḥ //
TĀ, 6, 122.2 prāṇīye varṣa etasminkārtikādiṣu dakṣataḥ //
TĀ, 6, 123.2 prāṇe varṣodayaḥ prokto dvādaśābdodayo 'dhunā //
TĀ, 6, 127.2 vibhāgaḥ prāṇagaḥ ṣaṣṭivarṣāhorātra ucyate //
TĀ, 6, 131.2 pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate //
TĀ, 6, 132.1 ṣaṣṭyadhikaṃ ca triśataṃ varṣāṇāmatra mānuṣam /
TĀ, 6, 138.1 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
TĀ, 6, 145.2 svakavarṣaśatānte 'sya kṣayastadvaiṣṇavaṃ dinam //
TĀ, 6, 147.1 abādyavyaktatattvānteṣvitthaṃ varṣaśataṃ kramāt /
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
TĀ, 6, 208.2 itthaṃ samānamaruto varṣadvayavikalpanam //
TĀ, 6, 213.2 tuṭyādiṣaṣṭivarṣāntaṃ viśvaṃ kālaṃ vicārayet //
TĀ, 8, 57.2 iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ //
TĀ, 8, 67.2 evaṃ sthito vibhāgo 'tra varṣasiddhyai nirūpyate //
TĀ, 8, 73.1 kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ /
TĀ, 8, 79.2 harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ //
TĀ, 8, 90.1 anyavarṣeṣu paśuvad bhogātkarmātivāhanam /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 13.2 mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 35.2 sutalaṃ ca varṣaśataṃ talātalaśataṃ priye //
ToḍalT, Saptamaḥ paṭalaḥ, 36.1 ṛṣibāṇenduvarṣāntaṃ saṃsthitaṃ ca mahātalam /
Vetālapañcaviṃśatikā
VetPV, Intro, 20.1 mahārāja mayā anekānīdṛśāni ratnāni phalamadhyasthitāni dvādaśavarṣaparyantaṃ tava haste samarpitāni //
Ānandakanda
ĀK, 1, 6, 68.2 daśavarṣasahasrāṇi vajrakāyaḥ sa jīvati //
ĀK, 1, 6, 126.2 dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet //
ĀK, 1, 7, 135.2 etaddvivarṣayogena mahārogapraṇāśanam //
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 7, 136.1 trivarṣātpalitaṃ hanti caturvarṣādvaliṃ haret /
ĀK, 1, 7, 137.2 vaidyādharaṃ samāpnoti varṣe caikādaśe priye //
ĀK, 1, 7, 178.2 varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ //
ĀK, 1, 7, 178.2 varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ //
ĀK, 1, 7, 179.2 caturvarṣān mahākāntibalavīryapravardhanam //
ĀK, 1, 7, 180.1 pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi /
ĀK, 1, 8, 5.1 pañcāśadvarṣadeśīyā yuvānaḥ parikīrtitāḥ /
ĀK, 1, 10, 20.2 vaktrasthā mṛtyuhā varṣādviṣavigrahanāśinī //
ĀK, 1, 12, 179.1 valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ /
ĀK, 1, 14, 46.1 grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
ĀK, 1, 15, 16.1 varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ /
ĀK, 1, 15, 34.1 asya varṣopayogena purīṣamapi mūtrakam /
ĀK, 1, 15, 40.2 daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam //
ĀK, 1, 15, 88.2 dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 98.2 palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 101.1 ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati /
ĀK, 1, 15, 106.2 jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ //
ĀK, 1, 15, 115.2 seveta varṣaparyantaṃ jīvedācandratārakam //
ĀK, 1, 15, 123.2 māsatraye jarāṃ hanti jīvedvarṣaśatatrayam //
ĀK, 1, 15, 134.1 varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam /
ĀK, 1, 15, 172.2 sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet //
ĀK, 1, 15, 174.1 bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ /
ĀK, 1, 15, 176.1 varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram /
ĀK, 1, 15, 180.2 ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam //
ĀK, 1, 15, 184.1 varṣamekaṃ tu madhvājyai rogāstasya na santi ca /
ĀK, 1, 15, 185.2 varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt //
ĀK, 1, 15, 191.1 jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ /
ĀK, 1, 15, 209.1 saṃvatsaraprayogeṇa jīvedvarṣaśatatrayam /
ĀK, 1, 15, 221.2 ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam //
ĀK, 1, 15, 236.2 evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ //
ĀK, 1, 15, 237.1 yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ /
ĀK, 1, 15, 244.1 evaṃ varṣopayogena jīveddviśatavatsaram /
ĀK, 1, 15, 250.2 evaṃ varṣopayogena jīrṇo'pi taruṇāyate //
ĀK, 1, 15, 251.1 balavānmatimāndhīro jīvedvarṣaśatadvayam /
ĀK, 1, 15, 253.1 karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet /
ĀK, 1, 15, 257.2 varṣād yauvanam āpnoti śatastrīgamane paṭuḥ //
ĀK, 1, 15, 310.1 evaṃ varṣaprayogeṇa śītavātavraṇāstathā /
ĀK, 1, 15, 372.1 evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ /
ĀK, 1, 15, 375.2 sādhako jāyate varṣājjarāmaraṇavarjitaḥ //
ĀK, 1, 15, 394.2 varṣānmanojavagatir nāgāyutabalo bhavet //
ĀK, 1, 15, 400.1 syādvarṣāddevasadṛśo jīveddevadinatrayam /
ĀK, 1, 15, 401.1 lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ /
ĀK, 1, 15, 406.2 ardhavarṣādbhairavaḥ syājjīvedācandratārakam //
ĀK, 1, 15, 441.2 bhakṣayecchuddhakoṣṭhe tu trivarṣātsiddhirīdṛśī //
ĀK, 1, 15, 444.2 balapuṣṭiyuto varṣādvalīpalitavarjitaḥ //
ĀK, 1, 15, 506.2 jīvetpañcaśataṃ varṣaṃ rūpamedhābalānvitaḥ //
ĀK, 1, 15, 510.2 jīvetpañcaśataṃ varṣānkāminīkelimanmathaḥ //
ĀK, 1, 15, 517.2 jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ //
ĀK, 1, 15, 520.2 trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam //
ĀK, 1, 15, 520.2 trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam //
ĀK, 1, 15, 522.1 nānāvidhagadānhanti jīvedvarṣaśatadvayam /
ĀK, 1, 15, 573.1 varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat /
ĀK, 1, 15, 585.2 ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam //
ĀK, 1, 15, 589.2 varṣartau ca supakvāni tatphalāni samāharet //
ĀK, 1, 15, 595.1 valīpalitahīnaśca jīvedvarṣaśatadvayam /
ĀK, 1, 15, 596.2 jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ //
ĀK, 1, 15, 603.1 vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ /
ĀK, 1, 15, 603.2 evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ //
ĀK, 1, 15, 604.1 jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ /
ĀK, 1, 15, 610.2 lihedabdaṃ sa jīvecca varṣāṇi ca śatadvayam //
ĀK, 1, 15, 614.2 māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet //
ĀK, 1, 15, 616.1 kṣaudrājyalulitaṃ khādetkarṣaṃ varṣeṇa sidhyati /
ĀK, 1, 15, 617.2 māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam //
ĀK, 1, 15, 620.2 varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ //
ĀK, 1, 15, 620.2 varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ //
ĀK, 1, 16, 11.2 sa jīvettriśataṃ varṣaṃ sarvāmayavivarjitaḥ //
ĀK, 1, 16, 16.1 evaṃ varṣe kṛte nasye sahasrāyurbhavennaraḥ /
ĀK, 1, 16, 50.1 aśītivarṣadeśīyo 'pyasau syāt ṣoḍaśābdakaḥ /
ĀK, 1, 16, 54.2 valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ //
ĀK, 1, 16, 59.1 palārdhaṃ bhakṣayennityaṃ varṣād vajravapur bhavet /
ĀK, 1, 17, 17.1 evaṃ ṣoḍaśavarṣāntaṃ pratyabdaṃ ca palaṃ palam /
ĀK, 1, 17, 18.2 evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram //
ĀK, 1, 17, 19.2 jīvedvarṣaśataṃ buddhibalendriyasukhānvitaḥ //
ĀK, 1, 19, 157.2 atyantavātavarṣe'hni prāyeṇa lavaṇāmlakam //
ĀK, 1, 19, 162.2 varṣartau śītavṛṣṭibhyāṃ sahasaiva raveḥ karaiḥ //
ĀK, 1, 23, 318.1 lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ /
ĀK, 1, 23, 467.2 bhakṣayenmāsamātraṃ tu jīvedvarṣaśatāṣṭakam //
ĀK, 1, 23, 472.2 māsadvayaprayogeṇa jīvedvarṣaśatatrayam //
ĀK, 1, 23, 478.1 snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ /
ĀK, 1, 23, 478.1 snānam uṣṇāṃbhasā kuryād varṣādvarṣācchatāyuṣaḥ /
ĀK, 1, 23, 497.1 jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ /
ĀK, 1, 23, 509.2 valīpalitanirmukto jīvedvarṣasahasrakam //
ĀK, 1, 23, 510.2 ṣaṇmāsāttu prayogeṇa jīvedvarṣasahasrakam //
ĀK, 1, 23, 513.1 kaṭutrayayutaṃ khādejjīvedvarṣasahasrakam /
ĀK, 1, 23, 517.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
ĀK, 1, 23, 543.1 lakṣavarṣasahasrāṇi nirvalīpalito bhavet /
ĀK, 1, 23, 556.1 ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram /
ĀK, 1, 23, 556.2 jīvedvarṣaśatāyuḥ sa yathā rudro mahābalaḥ //
ĀK, 1, 23, 560.1 varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ĀK, 1, 23, 560.2 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ //
ĀK, 1, 23, 562.1 yo bhakṣayet tribhir varṣaiḥ sarvavyādhīñjayatyayam /
ĀK, 1, 23, 562.2 aṣṭavarṣasahasrāyurdvādaśe lakṣavedhakaḥ //
ĀK, 1, 23, 644.2 golakaṃ dhārayedvaktre varṣamekaṃ yadā priye //
ĀK, 1, 23, 645.2 varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ //
ĀK, 1, 24, 40.1 gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam /
ĀK, 1, 24, 123.2 varṣeṇaikena sa bhavedvalīpalitavarjitaḥ //
ĀK, 1, 25, 23.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
ĀK, 2, 8, 97.2 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet //
ĀK, 2, 9, 79.1 pattrasīsā pattravatpatrā trivarṣātphaladāyinī /
ĀK, 2, 9, 81.1 ādye varṣe bhavedamlā bhavettiktā dvitīyake /
Āryāsaptaśatī
Āsapt, 2, 482.2 varṣāṇām upalo 'pi hi susnigdhaḥ kṣaṇikakalpaś ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 6.0 uktaṃ ca śītoṣṇavarṣalakṣaṇaḥ kāla ityādi //
ĀVDīp zu Ca, Sū., 6, 7, 5.0 kālaḥ pūrvaṃ vyākhyātaḥ mārga iha dakṣiṇābhimukhaḥ meghasya vāto meghavātaḥ varṣaṇaṃ varṣaḥ etairabhihatapratāpe'rka iti sambandhaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 2, 9, 1.0 yāvad āśīr iti āśīḥ phalaśrutiḥ tena tadvarṣānte ityādi granthoktavidhividhānaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 2.0 pauṣādiṣu saṃvatsarāntatvaṃ niyamadinādārabhya varṣapūraṇena jñeyam //
Śukasaptati
Śusa, 18, 2.8 prāha balervarṣadine lokaḥ sarṣapānpañcarakṣakān /
Śusa, 23, 25.5 tayā saha varṣamekaṃ sthitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 29.1 ato vasantavarṣartucandanendūdayādayaḥ /
Śyainikaśāstra, 3, 63.2 varṣarttāvatisidhyete cānyadātiśramāt punaḥ //
Abhinavacintāmaṇi
ACint, 1, 58.1 phalapatrādikaṃ varṣaṃ dārukāṇḍau dvivarṣakau /
ACint, 1, 58.2 mūlaṃ trivarṣaṃ bījaṃ tu syāt saṃvatsarapañcakam /
ACint, 1, 58.3 niryāso daśamaṃ varṣaṃ tadūrdhvaṃ na praśasyate //
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
Bhāvaprakāśa
BhPr, 7, 3, 256.1 guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham /
Dhanurveda
DhanV, 1, 164.2 māsadvayaṃ śramaṃ kuryāt prati varṣaṃ śaradṛtau //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 48.2 tāvad varṣasahasrāṇi pitaraḥ svargavāsinaḥ //
GokPurS, 6, 9.1 idānīṃ dvādaśo varṣo vartate tava vai suta /
GokPurS, 7, 24.1 bhūmiś ca kāśyapī cakre divyavarṣasahasrakam /
GokPurS, 7, 69.1 tapaś cakāra suciraṃ varṣāṇām ayutaṃ prabhuḥ /
GokPurS, 9, 47.2 divyavarṣasahasraṃ tu liṅgaṃ saṃsthāpya śāṅkaram //
GokPurS, 10, 20.2 ghaṇṭākarṇena sahito divyavarṣasahasrakam //
GokPurS, 12, 33.2 dvādaśe dvādaśe varṣe phālgune māsi dṛśyate //
GokPurS, 12, 57.2 na tasya mahimā śakyo vaktuṃ varṣaśatair api //
GokPurS, 12, 98.1 tasya puṇyaphalaṃ vaktuṃ nālaṃ varṣaśatair api /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.2 dviraṣṭavarṣākṛtireṣa nityaṃ jīveta pṛthivyāmamaropamānaḥ /
Haribhaktivilāsa
HBhVil, 1, 77.2 sadguruḥ svāśritaṃ śiṣyaṃ varṣam ekaṃ parīkṣayet //
HBhVil, 1, 123.1 puṇyaṃ varṣasahasrair yaiḥ kṛtaṃ suvipulaṃ tapaḥ /
HBhVil, 1, 152.2 dainandinaṃ tu duritaṃ pakṣamāsartuvarṣajam //
HBhVil, 2, 231.2 tad aśakyaṃ tu gaditum api varṣaśatair api //
HBhVil, 2, 235.2 kadā me bhārate varṣe janma syād bhūtadhāriṇi //
HBhVil, 3, 199.2 na caiva varṣadhārābhir hastocchiṣṭe tathā budhaḥ //
HBhVil, 4, 11.3 tāvadvarṣasahasrāṇi śākadvīpe mahīyate //
HBhVil, 4, 15.4 tāvadvarṣasahasrāṇi madbhakto jāyate tathā //
HBhVil, 4, 21.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
HBhVil, 4, 22.2 tāvadvarṣasahasrāṇi krauñcadvīpe mahīyate //
HBhVil, 4, 244.3 tasyāvalokanāt pāpaṃ yāti varṣakṛtaṃ nṛṇām //
HBhVil, 4, 256.1 śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ /
HBhVil, 4, 328.2 tāvad varṣasahasrāṇi vasate keśavālaye //
HBhVil, 5, 66.1 dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ /
Haṃsadūta
Haṃsadūta, 1, 55.2 himaṃ vande nīcairanucitavidhānavyasanināṃ yadeṣāṃ prāṇāntaṃ damanam anuvarṣaṃ praṇayati //
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 8.0 namo rudrāya diviṣade yasya varṣam iṣava iti //
KaṭhĀ, 3, 2, 9.0 varṣaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 2, 10.0 tasmai nama iti varṣam eva śivaṃ karoti //
KaṭhĀ, 3, 4, 90.0 dvādaśa vā eṣa varṣāṇi dīkṣito bhavati yo brahmacārī //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 30.2, 7.0 punaḥ ṣoḍaśavarṣebhyaḥ paraḥ viṣayarasāsvādalampaṭo bhavati viṣayāḥ śabdasparśarūparasagandhā rasāḥ śṛṅgārahāsyakaruṇaraudravīrabhayānakabībhatsādbhutaśāntāḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 45.2 pitaras tasya nāśnanti daśa varṣāṇi pañca ca //
ParDhSmṛti, 4, 2.2 ṣaṣṭhīr varṣasahasrāṇi narakaṃ pratipadyate //
ParDhSmṛti, 7, 4.2 aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī //
ParDhSmṛti, 7, 4.2 aṣṭavarṣā bhaved gaurī navavarṣā tu rohiṇī //
ParDhSmṛti, 7, 5.1 daśavarṣā bhavet kanyā ata ūrdhvaṃ rajasvalā /
ParDhSmṛti, 7, 5.2 prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //
ParDhSmṛti, 7, 9.1 sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 22.0 kiṃca rasasevino varṣaparyantaṃ parihāraviśeṣaḥ //
Rasasaṃketakalikā
RSK, 5, 40.3 bhvagnitithimite varṣe cāmuṇḍo yoginīpure /
Rasārṇavakalpa
RAK, 1, 147.1 jīvedvarṣasahasrāṇi sādhako nātra saṃśayaḥ /
RAK, 1, 157.2 varṣamātraprayogena jīvedācandratārakam //
RAK, 1, 351.1 saṃvatsaraprayogena jīvedvarṣaśatatrayam /
RAK, 1, 384.2 taptakāñcanavarṇābho dviraṣṭavarṣamākṛtiḥ //
RAK, 1, 385.1 medhāvī subhagaḥ śrīmān jīvedvarṣaśatatrayam /
RAK, 1, 461.2 bhakṣayed varṣam ekaṃ tu ghṛtenāloḍya vā pibet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 35.1 māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ /
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 3, 81.1 mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma /
SDhPS, 4, 15.1 sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 98.1 anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet //
SDhPS, 4, 99.1 atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet //
SDhPS, 4, 114.1 tasmādeṣa pañcāśadvarṣo naṣṭaḥ //
SDhPS, 7, 33.1 samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe 'tha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ //
SDhPS, 7, 35.1 yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti //
SDhPS, 7, 37.1 tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti //
SDhPS, 11, 148.1 anekavarṣaśatasahasrajīvitena ca ahaṃ kālena dharmārthaṃ rājyaṃ kāritavān na viṣayārtham //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 14, 100.3 tasyādya bhagavan kālasya sātiriṃkāṇi catvāriṃśadvarṣāṇi //
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
SDhPS, 14, 104.1 sa varṣaśatikān putrānādarśayed evaṃ ca vadet /
SDhPS, 14, 105.1 te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ /
SDhPS, 16, 14.1 atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne 'tha tāvad evoparivaihāyasād antarīkṣān māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam //
SDhPS, 17, 13.1 anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 5.2 anāvṛṣṭihate loke purā varṣaśatādhike //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 43.2 divyavarṣasahasraṃ tu bhrāmitāste tayā purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.2 divyaṃ varṣasahasraṃ tu vāyubhūte maheśvare //
SkPur (Rkh), Revākhaṇḍa, 7, 2.2 divyavarṣasahasraṃ tu khadyota iva rūpavān //
SkPur (Rkh), Revākhaṇḍa, 8, 2.1 divye varṣaśate pūrṇe śrānto 'haṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 10, 34.2 tato varṣaśataṃ pūrṇaṃ divyaṃ revātaṭe 'vasan //
SkPur (Rkh), Revākhaṇḍa, 10, 35.1 ṣaḍviṃśacca sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 10, 54.1 keciddvādaśabhirvarṣaiḥ ṣaḍbharanye tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 4.1 tribhistathā caturbhirvā varṣairmāsaistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 77.1 tacca varṣaśataṃ divyaṃ kālasaṃkhyānumānataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 78.2 śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam //
SkPur (Rkh), Revākhaṇḍa, 13, 22.1 kiṃcidgate tatastasminghore varṣaśatādhike /
SkPur (Rkh), Revākhaṇḍa, 20, 4.2 patate pāṃśuvarṣaṃ ca nirghoṣaścaiva dāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 64.1 mṛtaḥ śunatvaṃ cāpnoti varṣāṇāṃ tu śatatrayam /
SkPur (Rkh), Revākhaṇḍa, 20, 68.1 varṣāṇi ca śatānyaṣṭau prāpnoti yamayātanām /
SkPur (Rkh), Revākhaṇḍa, 20, 72.1 triṃśadvarṣasahasrāṇi bhārataivaṃ śatāni ca /
SkPur (Rkh), Revākhaṇḍa, 21, 34.2 ṣaṣṭivarṣasahasrāṇi krīḍate surapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 39.2 śataṃ varṣasahasrāṇi svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 21, 45.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 7.1 daśavarṣasahasrāṇi cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 25, 2.2 ṣaṣṭirvarṣasahasrāṇi nīlakaṇṭhapure vaset //
SkPur (Rkh), Revākhaṇḍa, 26, 28.1 tena vai sutapastaptaṃ daśavarṣaśatāni hi /
SkPur (Rkh), Revākhaṇḍa, 28, 127.1 triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 29, 14.2 sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 15.1 tato varṣaśatasyānte devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 32.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
SkPur (Rkh), Revākhaṇḍa, 29, 32.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
SkPur (Rkh), Revākhaṇḍa, 32, 24.1 mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure /
SkPur (Rkh), Revākhaṇḍa, 34, 8.1 tapāmyahaṃ tato varṣaṃ nigṛhṇāmy utsṛjāmi ca /
SkPur (Rkh), Revākhaṇḍa, 34, 21.2 ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 35, 28.2 tena dvādaśavarṣāṇi pitaraḥ saṃpratarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 26.2 tasya varṣaśataṃ pāpaṃ naśyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 11.2 divyaṃ varṣasahasraṃ ca kṛcchracāndrāyaṇaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 40, 21.2 ayutadvitayaṃ vaste varṣāṇāṃ śivamandire //
SkPur (Rkh), Revākhaṇḍa, 41, 13.1 evaṃ varṣaśate pūrṇe ekāṅguṣṭhe 'bhavan nṛpa /
SkPur (Rkh), Revākhaṇḍa, 41, 14.2 caturthe varṣaśatake tutoṣa vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 26.1 tāvadvarṣasahasrāṇi svargaloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 41, 27.1 tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham /
SkPur (Rkh), Revākhaṇḍa, 41, 27.2 tatrānnado yāti maheśalokamasaṃkhyavarṣāṇi na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 42, 5.2 sā saptame 'pi varṣe ca vaidhavyaṃ prāpa daivataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 35.2 adyaprabhṛti bālānāṃ varṣād ā ṣoḍaśādgraha /
SkPur (Rkh), Revākhaṇḍa, 42, 63.1 ekāṅguṣṭho nirāhāro varṣād ā ṣoḍaśān nṛpa /
SkPur (Rkh), Revākhaṇḍa, 45, 10.1 divyaṃ varṣasahasraṃ sa nirāhāro 'bhavat tataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 11.2 caturthaṃ varṣasāhasraṃ yogābhyāsena saṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 15.1 caturvarṣasahasrāṇi vyatīyuḥ parameśvara /
SkPur (Rkh), Revākhaṇḍa, 51, 17.3 divyaṃ varṣasahasraṃ sa tapastepe sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 12.1 yuvā tvaṃ dṛśyase 'dyāpi varṣaviṃśatir eva ca /
SkPur (Rkh), Revākhaṇḍa, 67, 13.3 aparaṃ varṣasāhasraṃ nirvighnaṃ me gataṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 72, 17.2 sahasraṃ caiva varṣāṇāṃ dāsyahaṃ tava mandire //
SkPur (Rkh), Revākhaṇḍa, 73, 21.2 tāvadvarṣapramāṇaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 81, 8.2 annadānaprado nityaṃ jīved varṣaśataṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 22.2 caturviṃśativarṣāṇi tapastepe 'tha rāghavaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 28.2 caturviṃśatime varṣe rāmo niṣpāpatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 32.2 tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 37.2 caturviṃśatime varṣe tatheyaṃ devabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 85, 16.2 yāvad varṣaśataṃ pūrṇaṃ tāvat tuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 81.1 jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 72.2 vikhyātaṃ bhārate varṣe narmadāyāṃ mahīpate //
SkPur (Rkh), Revākhaṇḍa, 97, 11.2 pūrṇe dvādaśame varṣe niṣkrānto jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 4.1 vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā /
SkPur (Rkh), Revākhaṇḍa, 98, 4.1 vāyubhakṣā sthitā varṣaṃ varṣaṃ dhyānaparāyaṇā /
SkPur (Rkh), Revākhaṇḍa, 99, 10.2 tato varṣaśate pūrṇa uparuddho jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 40.2 evaṃ varṣaśate prāpte rudraviṣṇupitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 139.1 sa rāmo rāmacandreṇa aṣṭavarṣeṇa nirjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 201.2 pañcasāhasrikaṃ mānaṃ varṣāṇāṃ jātavedasi //
SkPur (Rkh), Revākhaṇḍa, 111, 8.2 kāmayāmāsa rudrāṇīṃ divyaṃ varṣaśataṃ kila //
SkPur (Rkh), Revākhaṇḍa, 111, 28.1 tato varṣasahasrānte pūrṇe devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 42.2 atra bhāratavarṣe tu jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 111, 43.2 jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 2.2 arbudaṃ ca nikharvaṃ ca prayutaṃ varṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 118, 19.2 tatastvekādaśe prāpte varṣe tu nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 119, 10.2 tāvadvarṣasahasrāṇi sa svarge krīḍate ciram //
SkPur (Rkh), Revākhaṇḍa, 120, 8.2 pūjayaṃstu mahādevamarbudaṃ varṣasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 121, 15.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 121, 15.2 tāvadvarṣasahasrāṇi rudraloke sa pūjyate //
SkPur (Rkh), Revākhaṇḍa, 128, 2.1 tena varṣaśataṃ sāgraṃ tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 129, 11.2 tāvad varṣasahasrāṇi devaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 129, 14.2 jīvedvarṣaśataṃ sāgraṃ brahmatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 27.1 tato varṣasahasrānte tutoṣa parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 28.1 ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 16.1 gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam /
SkPur (Rkh), Revākhaṇḍa, 136, 23.1 gate varṣasahasrānte mānuṣyaṃ labhate punaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 24.3 jīvedvarṣaśataṃ sāgram ahalyātīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 141, 3.2 divyaṃ varṣasahasraṃ tu vyādhenācaritaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 13.1 tataḥ sā kālaparyāyādaṣṭavarṣā vyajāyata /
SkPur (Rkh), Revākhaṇḍa, 142, 18.2 kanyā madīyā rājendra hyaṣṭavarṣā vyajāyata //
SkPur (Rkh), Revākhaṇḍa, 142, 66.1 ṣaṣṭivarṣasahasrāṇi svarge tiṣṭhati bhūmidaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 91.1 yāvanti romāṇi bhavanti dhenvāstāvanti varṣāṇi mahīyate saḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 17.1 koṭivarṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 148, 26.2 jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 34.1 tapojapakṛśībhūto divyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 150, 50.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 26.1 dvādaśe daśame varṣe nārī garbhavatī bhavet /
SkPur (Rkh), Revākhaṇḍa, 153, 32.1 sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 155, 8.2 tapaścacāra vipulaṃ viṣṇurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 155, 86.2 tatra varṣaśatasyānta iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 88.2 tatra varṣaśatasyānte iha mānuṣyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 96.2 tatra varṣaśatātkālādunmajjanamavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 38.1 tāvad varṣasahasrāṇi rudraloke mahīyate /
SkPur (Rkh), Revākhaṇḍa, 157, 9.2 tāvadvarṣasahasrāṇi viṣṇuloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 162, 5.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 167, 3.2 uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī //
SkPur (Rkh), Revākhaṇḍa, 167, 7.2 tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 167, 11.2 ajaro vyādhirahitaḥ pañcaviṃśativarṣavat /
SkPur (Rkh), Revākhaṇḍa, 168, 21.1 tapaścacāra sumahaddivyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 172, 35.1 divyaṃ varṣasahasraṃ tu pūjayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 172, 82.1 jīvedvarṣaśataṃ sāgraṃ putrapautradhanānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 4.2 pūjyamāno narendraiśca jīvedvarṣaśataṃ naraḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 5.2 tāvadvarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 178, 2.2 purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā //
SkPur (Rkh), Revākhaṇḍa, 179, 2.2 divyaṃ varṣasahasraṃ tu tatastuṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 19.2 mayā varṣasahasraṃ tu nirāhāraṃ tapaḥ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 181, 7.1 divyaṃ varṣasahasraṃ tu saṃśuṣko munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 10.3 divyaṃ varṣasahasraṃ tu mama dhyānaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 14.1 divyaṃ varṣasahasraṃ tu dhyāyamānasya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 183, 5.1 tapaścacāra vipulaṃ bhṛgurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 186, 2.1 divyaṃ varṣaśataṃ yāvajjātamātreṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 190, 17.1 yenaiva sthāpito devaḥ pūjyate varṣasaṃkhyayā /
SkPur (Rkh), Revākhaṇḍa, 191, 2.2 purā varṣaśataṃ sāgramārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 194, 10.1 sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 204, 2.1 brahmaṇā tatra tīrthe tu purā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 204, 8.2 revāyā uttare kūle snātvā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 206, 5.2 vasanti romasaṃkhyāni varṣāṇi śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 207, 9.2 jīvedvarṣaśataṃ sāgraṃ rājasaṃ satsu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 46.2 ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca //
SkPur (Rkh), Revākhaṇḍa, 220, 46.2 ṣaṣṭivarṣasahasrāṇi koṭirvarṣaśatāni ca //
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 220, 51.1 koṭivarṣaṃ tu varṣāṇāṃ krīḍitvā śivamandire /
SkPur (Rkh), Revākhaṇḍa, 221, 27.3 ṣaṣṭivarṣasahasrāṇi śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 223, 7.2 aṣṭau varṣasahasrāṇi sa vasecchivasaṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 225, 2.2 vavre te svīkṛtā tena daśavarṣāṇi taṃ śritā //
SkPur (Rkh), Revākhaṇḍa, 225, 9.2 evaṃ varṣaśataṃ sārddhaṃ vyatītaṃ tapasā nṛpa //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.1 kathaṃ kenātra śakyante vaktuṃ varṣaśatairapi /
Sātvatatantra
SātT, 1, 7.2 kathane naiva paśyāmi pāraṃ varṣaśatair api /
SātT, 8, 10.2 paśulomasamaṃ varṣaṃ narake paripacyate //
Uḍḍāmareśvaratantra
UḍḍT, 9, 40.5 tasyāḥ prasādena varṣasahasrāṇy āyuś ca bhavati //
UḍḍT, 12, 23.2 trikālajñānavettā ca varṣaikena na saṃśayaḥ //
Yogaratnākara
YRā, Dh., 304.1 trivarṣārūḍhakārpāsīmūlamādāya peṣayet /
YRā, Dh., 304.2 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet //