Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasārṇava
Skandapurāṇa
Ānandakanda
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 5, 6, 2.1 tasminn etasminn agnau devā varṣaṃ juhvati /
Gopathabrāhmaṇa
GB, 1, 2, 5, 23.0 tac caturdhā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdham //
Buddhacarita
BCar, 13, 45.2 tasmindrume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva //
Mahābhārata
MBh, 1, 26, 22.2 mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ //
MBh, 1, 55, 40.2 ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam //
MBh, 1, 96, 22.1 sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ /
MBh, 1, 115, 28.56 ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe /
MBh, 1, 148, 3.7 tenopasṛṣṭā nagarī varṣam adya trayodaśam //
MBh, 1, 165, 34.2 aṅgāravarṣaṃ muñcantī muhur vāladhito mahat //
MBh, 1, 218, 2.2 chādayāmāsa tad varṣam apakṛṣya tato vanāt //
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 218, 44.3 taccharair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ //
MBh, 1, 218, 45.2 bhūyaḥ saṃvardhayāmāsa tad varṣaṃ devarāḍ atha //
MBh, 3, 17, 13.1 tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ /
MBh, 3, 40, 27.1 muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk /
MBh, 3, 40, 28.1 sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ /
MBh, 3, 40, 34.2 śūlapāṇiḥ pratyagṛhṇācchilāvarṣam ivācalaḥ //
MBh, 3, 163, 32.1 sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam /
MBh, 3, 163, 32.2 śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām /
MBh, 3, 170, 18.2 śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ //
MBh, 3, 173, 8.1 ekādaśaṃ varṣam idaṃ vasāmaḥ suyodhanenāttasukhāḥ sukhārhāḥ /
MBh, 3, 298, 18.1 varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ /
MBh, 3, 299, 1.3 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.10 ajñātavāsaṃ vatsyantaśchannā varṣaṃ trayodaśam /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 6, 10, 5.1 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam /
MBh, 6, 10, 9.1 tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama /
MBh, 6, 88, 1.2 tatastad bāṇavarṣaṃ tu duḥsahaṃ dānavair api /
MBh, 6, 92, 31.1 yathā hi govṛṣo varṣaṃ saṃdhārayati khāt patat /
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 20, 27.2 aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat //
MBh, 7, 27, 26.1 tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat /
MBh, 7, 67, 12.1 arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa /
MBh, 7, 134, 21.1 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam /
MBh, 7, 134, 57.1 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ /
MBh, 7, 153, 19.2 aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace //
MBh, 7, 153, 20.1 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān /
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 9, 57, 48.1 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata /
MBh, 9, 57, 48.1 tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata /
MBh, 12, 312, 14.1 meror hareśca dve varṣe varṣaṃ haimavataṃ tathā /
MBh, 12, 312, 14.2 krameṇaiva vyatikramya bhārataṃ varṣam āsadat //
MBh, 13, 112, 44.3 śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ //
Rāmāyaṇa
Rām, Ār, 25, 1.1 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat /
Rām, Yu, 46, 33.2 yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam //
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 63, 34.1 drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān /
Rām, Yu, 78, 5.1 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ /
Rām, Yu, 81, 15.2 praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha //
Rām, Yu, 95, 14.1 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman /
Rām, Yu, 95, 18.1 māyāvihitam etat tu śastravarṣam apātayat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 49.1 varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ /
Harṣacarita
Harṣacarita, 1, 3.2 cakre puṇyaṃ sarasvatyā yo varṣamiva bhāratam //
Kirātārjunīya
Kir, 17, 32.2 hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ //
Kūrmapurāṇa
KūPur, 1, 38, 29.1 nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ /
KūPur, 1, 38, 29.2 hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu //
KūPur, 1, 38, 30.1 tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 1, 38, 32.3 gandhamādanavarṣaṃ tu ketumālāya dattavān //
KūPur, 1, 44, 32.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam //
Liṅgapurāṇa
LiPur, 1, 47, 8.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
LiPur, 1, 47, 10.1 varṣaṃ mālyavataṃ cāpi bhadrāśvasya nyavedayat /
LiPur, 1, 47, 10.2 gandhamādanavarṣaṃ tu ketumālāya dattavān //
LiPur, 1, 47, 24.1 tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ /
Matsyapurāṇa
MPur, 125, 19.2 tuṣāravarṣaṃ varṣanti vṛddhā hyannavivṛddhaye //
Suśrutasaṃhitā
Su, Utt., 7, 9.1 pariplavāṃśca vividhān varṣamabhraṃ tamāṃsi ca /
Trikāṇḍaśeṣa
TriKŚ, 2, 2.2 svasthalī bhāratākhyaṃ tu varṣaṃ haimavataṃ viduḥ //
Viṣṇupurāṇa
ViPur, 2, 1, 18.1 hemakūṭaṃ tathā varṣaṃ dadau kiṃpuruṣāya saḥ /
ViPur, 2, 1, 18.2 tṛtīyaṃ naiṣadhaṃ varṣaṃ harivarṣāya dattavān //
ViPur, 2, 1, 19.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
ViPur, 2, 1, 22.1 gandhamādanavarṣaṃ tu ketumālāya dattavān /
ViPur, 2, 2, 35.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
Viṣṇusmṛti
ViSmṛ, 21, 23.2 tasyāpyannaṃ sodakumbhaṃ dadyād varṣaṃ dvijanmane //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 20.1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam /
Garuḍapurāṇa
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
Rasahṛdayatantra
RHT, 19, 23.2 kṣīraudanam aśnīyājjīvati jantuḥ śataṃ varṣam //
Rasārṇava
RArṇ, 18, 22.0 varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet //
Skandapurāṇa
SkPur, 20, 50.3 ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
Ānandakanda
ĀK, 1, 15, 596.2 jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ //
ĀK, 1, 23, 556.1 ekaikāṃ bhakṣayennityaṃ varṣamekaṃ nirantaram /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 35.1 yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti //
SDhPS, 7, 37.1 tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantam abhyavakiranti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 7.2 tatrāhaṃ varṣamayutaṃ tapaḥ kṛtvā sudāruṇam //