Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Paramānandīyanāmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Abhinavacintāmaṇi
Dhanurveda
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 6, 1.0 atho pañcavīryaṃ vā etacchando yad virāṭ //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 16, 13.0 sa yady ekasyām evānūktāyāṃ jāyeta yadi dvayor atho ta bruvantu jantava iti jātāya jātavatīm abhirūpām anubrūyāt //
AB, 1, 26, 4.0 tad yad aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvā pyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti rājānam āpyāyayanti yad evāsya tat krūram ivānte caranti tad evāsyaitenāpyāyayanty atho enaṃ vardhayanty eva //
AB, 1, 26, 5.0 dyāvāpṛthivyor vā eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 15, 14.0 atho khalu yadaivādhvaryur upākuryād athānubrūyāt //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 4.0 ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 26, 4.0 atho khalv āhur naiva saṃśaṃset //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 2.1 dṛṣṭam adṛṣṭam atṛham atho kurūrum atṛham /
AVŚ, 2, 31, 4.1 anvāntryaṃ śīrṣaṇyam atho pārṣṭeyaṃ krimīn /
AVŚ, 2, 32, 5.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 3, 21, 9.2 atho yo viśvadāvyas taṃ kravyādam aśīśamam //
AVŚ, 3, 24, 1.2 atho payasvatīnām ā bhare 'haṃ sahasraśaḥ //
AVŚ, 4, 9, 3.2 utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam //
AVŚ, 4, 9, 3.2 utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam //
AVŚ, 4, 13, 5.1 ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ /
AVŚ, 4, 17, 7.1 tṛṣṇāmāraṃ kṣudhāmāraṃ atho akṣaparājayam /
AVŚ, 4, 19, 3.2 uta trātāsi pākasyātho hantāsi rakṣasaḥ //
AVŚ, 5, 14, 2.2 atho yo asmān dipsati tam u tvaṃ jahy oṣadhe //
AVŚ, 5, 21, 4.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 5.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 21, 6.2 eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya //
AVŚ, 5, 22, 10.1 yat tvaṃ śīto 'tho rūraḥ saha kāsāvepayaḥ /
AVŚ, 5, 23, 12.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 5, 30, 13.1 aitu prāṇa aitu mana aitu cakṣur atho balam /
AVŚ, 6, 13, 1.2 atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te //
AVŚ, 6, 14, 3.2 atho ita iva hāyano 'pa drāhy avīrahā //
AVŚ, 6, 19, 2.2 atho ariṣṭatātaye //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 4, 4, 5.7 atho khalv āhuḥ /
Jaiminīyabrāhmaṇa
JB, 1, 195, 7.0 atho āhuḥ ṣoḍaśa eva kārya iti //
Ṛgveda
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 157, 6.1 yuvaṃ ha stho bhiṣajā bheṣajebhir atho ha stho rathyā rāthyebhiḥ /
ṚV, 1, 157, 6.2 atho ha kṣatram adhi dhattha ugrā yo vāṃ haviṣmān manasā dadāśa //
ṚV, 1, 164, 40.1 sūyavasād bhagavatī hi bhūyā atho vayam bhagavantaḥ syāma /
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 1, 191, 1.1 kaṅkato na kaṅkato 'tho satīnakaṅkataḥ /
ṚV, 1, 191, 2.1 adṛṣṭān hanty āyaty atho hanti parāyatī /
ṚV, 1, 191, 2.2 atho avaghnatī hanty atho pinaṣṭi piṃṣatī //
ṚV, 1, 191, 2.2 atho avaghnatī hanty atho pinaṣṭi piṃṣatī //
ṚV, 6, 75, 15.1 ālāktā yā ruruśīrṣṇy atho yasyā ayo mukham /
ṚV, 9, 39, 5.1 āvivāsan parāvato atho arvāvataḥ sutaḥ /
ṚV, 9, 60, 2.1 taṃ tvā sahasracakṣasam atho sahasrabharṇasam /
ṚV, 10, 27, 9.2 atrā yukto 'vasātāram icchād atho ayuktaṃ yunajad vavanvān //
ṚV, 10, 60, 10.2 jīvātave na mṛtyave 'tho ariṣṭatātaye //
ṚV, 10, 85, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
ṚV, 10, 85, 35.1 āśasanaṃ viśasanam atho adhivikartanam /
ṚV, 10, 85, 41.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
ṚV, 10, 92, 4.2 indro mitro varuṇaḥ saṃ cikitrire 'tho bhagaḥ savitā pūtadakṣasaḥ //
ṚV, 10, 96, 13.1 apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te /
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 97, 16.1 muñcantu mā śapathyād atho varuṇyād uta /
ṚV, 10, 97, 16.2 atho yamasya paḍbīśāt sarvasmād devakilbiṣāt //
ṚV, 10, 136, 5.1 vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ /
ṚV, 10, 137, 4.1 ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ /
ṚV, 10, 159, 3.1 mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ /
ṚV, 10, 190, 3.2 divaṃ ca pṛthivīṃ cāntarikṣam atho svaḥ //
Buddhacarita
BCar, 1, 49.1 atho nimittaiśca tapobalācca tajjanma janmāntakarasya buddhvā /
BCar, 1, 86.1 dviradaradamayīmatho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām /
BCar, 3, 7.1 atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya /
BCar, 4, 100.1 atho kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām /
BCar, 8, 14.1 punaḥ kumāro vinivṛtta ityatho gavākṣamālāḥ pratipedire 'ṅganāḥ /
BCar, 10, 39.1 atho cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ /
BCar, 12, 49.1 atho viviktaṃ kāmebhyo vyāpādādibhya eva ca /
Carakasaṃhitā
Ca, Sū., 1, 94.2 uṣṇaṃ tīkṣṇamatho 'rūkṣaṃ kaṭukaṃ lavaṇānvitam //
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Mahābhārata
MBh, 1, 2, 135.1 saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu /
MBh, 1, 17, 23.2 praveritaṃ viyati muhuḥ kṣitau tadā papau raṇe rudhiram atho piśācavat //
MBh, 1, 45, 28.1 na covāca sa medhāvī tam atho sādhvasādhu vā /
MBh, 1, 51, 8.3 hotā ca yattaḥ sa juhāva mantrair atho indraḥ svayam evājagāma /
MBh, 1, 61, 87.2 śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam //
MBh, 1, 70, 25.2 nahuṣaḥ pālayāmāsa brahmakṣatram atho viśaḥ //
MBh, 1, 71, 25.2 tatrātīyur atho buddhvā dānavāstaṃ tataḥ kacam //
MBh, 1, 71, 37.3 ṛṣeḥ putraṃ tam atho vāpi pautraṃ kathaṃ na śoceyam ahaṃ na rudyām //
MBh, 1, 76, 17.6 kāmāt krodhād atho lobhād yat kiṃcit kurute naraḥ /
MBh, 1, 85, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā veda bhāvam /
MBh, 1, 89, 28.1 ṛkṣaṃ dhūminyatho nīlī duḥṣantaparameṣṭhinau /
MBh, 1, 96, 10.3 aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam //
MBh, 1, 98, 19.3 cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān //
MBh, 1, 101, 6.1 teṣu līneṣvatho śīghraṃ tatastad rakṣiṇāṃ balam /
MBh, 1, 117, 19.1 teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī /
MBh, 1, 123, 69.1 avagāḍham atho droṇaṃ salile salilecaraḥ /
MBh, 1, 134, 6.1 te praviśya puraṃ vīrāstūrṇaṃ jagmur atho gṛhān /
MBh, 1, 145, 37.1 yasmiṃllokāḥ prasūtiśca sthitā nityam atho sukham /
MBh, 1, 160, 21.1 sa kadācid atho rājā śrīmān uruyaśā bhuvi /
MBh, 1, 201, 10.2 tapovighātārtham atho devā vighnāni cakrire //
MBh, 2, 2, 19.3 yojanārdham atho gatvā kṛṣṇaḥ parapuraṃjayaḥ /
MBh, 2, 24, 9.2 senābindum atho rājan rājyād āśu samākṣipat //
MBh, 2, 60, 6.3 nyastāḥ pūrvaṃ bhrātarastena rājñā svayaṃ cātmā tvam atho rājaputri //
MBh, 2, 60, 41.1 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ yudhiṣṭhiraḥ satyam atho na jahyāt /
MBh, 2, 61, 54.1 dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ /
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 3, 40, 42.2 yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ //
MBh, 3, 45, 2.2 praveśayāmāsur atho puraṃdaraniveśanam //
MBh, 3, 67, 7.2 damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan //
MBh, 3, 87, 14.1 apyatra saṃstavārthāya prajāpatir atho jagau /
MBh, 3, 112, 10.1 tathā phalaṃ vṛttam atho vicitraṃ samāhanat pāṇinā dakṣiṇena /
MBh, 3, 120, 26.3 kṛṣṇas tu māṃ veda yathāvad ekaḥ kṛṣṇaṃ ca vedāham atho yathāvat //
MBh, 3, 149, 30.1 paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ /
MBh, 3, 163, 10.1 bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ /
MBh, 3, 176, 6.1 kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava /
MBh, 3, 177, 27.2 vāṅmaithunam atho janma maraṇaṃ ca samaṃ nṛṇām //
MBh, 3, 188, 13.1 āyur vīryam atho buddhir balaṃ tejaś ca pāṇḍava /
MBh, 3, 188, 29.2 bhaviṣyati nirānandam anutsavam atho tathā //
MBh, 3, 206, 29.3 pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ //
MBh, 4, 36, 4.1 nātidūram atho yātvā matsyaputradhanaṃjayau /
MBh, 5, 29, 4.2 atho kasmāt saṃjaya pāṇḍavasya utsāhinaḥ pūrayataḥ svakarma /
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste //
MBh, 5, 29, 21.1 adhīyīta brāhmaṇo 'tho yajeta dadyād iyāt tīrthamukhyāni caiva /
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 5, 31, 3.2 atho mantraṃ mantrayitvā anyonyenātihṛṣṭavat //
MBh, 5, 31, 12.1 atho suyodhanaṃ brūyā rājaputram amarṣaṇam /
MBh, 5, 36, 18.2 na kasyacinmitram atho durātmā kalāścaitā adhamasyeha puṃsaḥ //
MBh, 5, 37, 2.2 atho marīcinaḥ pādān anāmyānnamatastathā //
MBh, 5, 44, 18.2 ābhāti śuklam iva lohitam iva atho kṛṣṇam athāñjanaṃ kādravaṃ vā /
MBh, 5, 44, 19.2 nābhāti śuklam iva lohitam iva atho kṛṣṇam āyasam arkavarṇam /
MBh, 5, 45, 6.2 manīṣayātho manasā hṛdā ca ya evaṃ vidur amṛtāste bhavanti /
MBh, 5, 47, 10.1 hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena /
MBh, 5, 47, 84.1 namaskṛtvā śāṃtanavāya rājñe droṇāyātho sahaputrāya caiva /
MBh, 5, 47, 98.1 gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt /
MBh, 5, 49, 19.1 yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān /
MBh, 5, 88, 74.1 atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram /
MBh, 5, 93, 15.1 tava caiva hitaṃ rājan pāṇḍavānām atho hitam /
MBh, 5, 131, 35.2 amātyānām atho harṣam ādadhātyacireṇa saḥ //
MBh, 5, 144, 19.1 ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam /
MBh, 5, 144, 26.1 anāmayaṃ svasti ceti pṛthātho karṇam abravīt /
MBh, 5, 166, 7.1 īdṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ /
MBh, 5, 170, 1.3 udyateṣum atho dṛṣṭvā samareṣvātatāyinam //
MBh, 5, 178, 27.1 udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat /
MBh, 5, 192, 10.2 arcāṃ prayuñjānam atho bhāryā vacanam abravīt //
MBh, 6, 51, 42.2 avahāram atho cakre tāvakānāṃ mahārathaḥ //
MBh, 6, 54, 17.1 taṃ visaṃjñam atho jñātvā tvaramāṇo 'sya sārathiḥ /
MBh, 6, 55, 115.1 gāṇḍīvaśabdaṃ tam atho viditvā virāṭarājapramukhā nṛvīrāḥ /
MBh, 6, 57, 4.2 dṛṣṭvā pārtho raṇe yattaḥ siṃhanādam atho 'nadat //
MBh, 6, 78, 27.2 sūtaṃ dhvajam atho rājaṃsturagān āyudhaṃ tathā /
MBh, 6, 80, 46.2 suśarmāṇam atho rājann idaṃ vacanam abravīt //
MBh, 6, 107, 43.1 saumadattir atho bhīmam ājaghāna stanāntare /
MBh, 6, 115, 51.1 upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ /
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 13, 30.1 tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ /
MBh, 7, 25, 21.1 śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca /
MBh, 7, 35, 20.1 teṣām āpatatāṃ vīraḥ pūrvaṃ śīghram atho dṛḍham /
MBh, 7, 35, 34.2 tūṇān varmāṇyatho kakṣyā graiveyān atha kambalān //
MBh, 7, 83, 22.1 ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata /
MBh, 7, 84, 3.3 alambusam atho viddhvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 101, 43.2 jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām //
MBh, 7, 139, 1.3 samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ //
MBh, 8, 32, 64.2 atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt //
MBh, 8, 45, 22.2 punaḥ punar atho vīrair abhajyata jayoddhataiḥ //
MBh, 8, 49, 106.2 iyeṣa nirgantum atho vanāya taṃ vāsudevaḥ praṇato 'bhyuvāca //
MBh, 8, 63, 50.1 brahmeśānāv atho vākyam ūcatus tridaśeśvaram /
MBh, 9, 50, 30.1 tasyāsthibhir atho śakraḥ samprahṛṣṭamanāstadā /
MBh, 11, 16, 50.1 viśiraskān atho kāyān dṛṣṭvā ghorābhinandinaḥ /
MBh, 12, 60, 11.1 kurvītāpatyasaṃtānam atho dadyād yajeta ca /
MBh, 12, 76, 20.2 naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi //
MBh, 12, 78, 25.1 dānena divyān abhivāñchāmi lokān satyenātho brāhmaṇānāṃ ca guptyā /
MBh, 12, 90, 18.2 mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata //
MBh, 12, 122, 29.2 mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam //
MBh, 12, 135, 4.2 niḥsrāvayāmāsur atho nimneṣu vividhair mukhaiḥ //
MBh, 12, 144, 1.3 saṃsmṛtya bhartāram atho rudatī śokamūrchitā //
MBh, 12, 158, 11.1 bhakṣyaṃ bhojyam atho lehyaṃ yaccānyat sādhu bhojanam /
MBh, 12, 170, 8.2 anamitram atho hyetad durlabhaṃ sulabhaṃ satām //
MBh, 12, 175, 3.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 175, 8.2 śaucāśaucaṃ kathaṃ teṣāṃ dharmādharmāvatho katham //
MBh, 12, 189, 10.2 eṣa pravṛttako dharmo nivṛttakam atho śṛṇu //
MBh, 12, 193, 26.1 svayaṃbhuvam atho devā abhivādya tato 'bruvan /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 196, 3.1 rajastamaḥ sattvam atho tṛtīyaṃ gacchatyasau jñānaguṇān virūpān /
MBh, 12, 202, 5.1 tataste madhuparkeṇa pūjāṃ cakrur atho mayi /
MBh, 12, 203, 8.2 satyaṃ dānam atho yajñastitikṣā dama ārjavam //
MBh, 12, 205, 21.2 prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān /
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 229, 2.2 kiṃ tajjñānam atho vidyā yayā nistarati dvayam /
MBh, 12, 237, 30.1 vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnam atho niruktaṃ paramārthatāṃ ca /
MBh, 12, 250, 35.2 tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn //
MBh, 12, 250, 36.2 atho prāṇān prāṇinām antakāle kāmakrodhau prāpya nirmohya hanti //
MBh, 12, 261, 24.2 satyavrato mitabhāṣo 'pramattas tathāsya vāgdvāram atho suguptam //
MBh, 12, 263, 4.1 sa niścayam atho kṛtvā pūjayāmāsa devatāḥ /
MBh, 12, 272, 43.1 tam āviṣṭam atho jñātvā ṛṣayo devatāstathā /
MBh, 12, 273, 6.1 amānuṣam atho nādaṃ sa mumoca mahāsuraḥ /
MBh, 12, 281, 7.2 phalapatrair atho mūlair munīn arcitavān asau //
MBh, 12, 286, 38.1 gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam /
MBh, 12, 300, 3.1 ahaḥkṣayam atho buddhvā niśi svapnamanāstathā /
MBh, 13, 5, 28.2 prītaḥ kṣipram atho vṛkṣam amṛtenāvasiktavān //
MBh, 13, 24, 31.1 avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik /
MBh, 13, 24, 36.2 kṣatriyasyāpyatho brūyāt prīyantāṃ pitarastviti //
MBh, 13, 24, 45.2 jñānapūrvam atho lobhāt tasyādharmo gavānṛtam //
MBh, 13, 27, 55.1 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā /
MBh, 13, 40, 34.1 daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca /
MBh, 13, 48, 5.2 śuśrūṣakaḥ svasya kulasya sa syāt svaṃ cāritraṃ nityam atho na jahyāt //
MBh, 13, 69, 7.2 nṛgastadātmānam atho nyavedayat purātanaṃ yajñasahasrayājinam //
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
MBh, 13, 111, 7.1 rajastamaḥ sattvam atho yeṣāṃ nirdhautam ātmanaḥ /
MBh, 13, 142, 15.2 gṛhītvāstrāṇyatho viprān kapāḥ sarve samādravan //
MBh, 14, 10, 14.1 atho vahnistrātu vā sarvataste kāmaṃ varṣaṃ varṣatu vāsavo vā /
MBh, 14, 48, 6.3 na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ //
MBh, 14, 60, 24.2 duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha //
MBh, 14, 78, 5.2 yo māṃ yuddhāya samprāptaṃ sāmnaivātho tvam agrahīḥ //
MBh, 15, 10, 5.2 alaṃkāram atho bhojyam ata ūrdhvaṃ samācareḥ //
MBh, 15, 12, 13.2 āhūtaścāpyatho yāyād anṛtāvapi pārthivaḥ //
MBh, 15, 47, 19.2 śayanaṃ bhojanaṃ yānaṃ maṇiratnam atho dhanam //
MBh, 17, 3, 12.2 śunā dṛṣṭaṃ krodhavaśā haranti yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca /
Manusmṛti
ManuS, 2, 240.1 striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam /
ManuS, 3, 161.1 bhrāmarī gaṇḍamālī ca śvitry atho piśunas tathā /
ManuS, 3, 202.1 rājatair bhājanair eṣām atho vā rajatānvitaiḥ /
Rāmāyaṇa
Rām, Bā, 15, 16.1 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt /
Rām, Bā, 73, 19.3 saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ //
Rām, Ay, 49, 9.1 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
Rām, Ki, 24, 16.2 ghṛtaṃ tailam atho gandhān yac cātra samanantaram //
Rām, Su, 11, 36.2 upavāsam atho śastraṃ pracariṣyanti vānarāḥ //
Rām, Yu, 27, 18.1 paścimāyām atho dvāri putram indrajitaṃ tathā /
Rām, Yu, 33, 36.1 taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ /
Rām, Yu, 58, 42.2 neduḥ plavaṃgāḥ pracacāla bhūmī rakṣāṃsyatho dudruvire samantāt //
Rām, Yu, 59, 51.2 soḍhum utsahate vegam antarikṣam atho mahī //
Rām, Yu, 61, 60.2 paśyādya madbāhubalābhibhūto vikīrṇam ātmānam atho nagendra //
Rām, Utt, 56, 17.3 pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ //
Rām, Utt, 57, 3.2 kṛtāñjalir atho bhūtvā vākyam etad uvāca ha //
Rām, Utt, 57, 25.1 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat /
Rām, Utt, 59, 6.2 suralokam atho jetum udyogam akaronnṛpaḥ //
Rām, Utt, 72, 18.2 tapasvinaḥ sthitā yatra janasthānam atho 'bhavat //
Rām, Utt, 83, 16.2 saṃvatsaram atho sāgraṃ vartate na ca hīyate //
Rām, Utt, 96, 1.1 avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam /
Saundarānanda
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 3, 15.1 sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje /
SaundĀ, 3, 36.1 niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho /
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 5, 4.1 atho mahadbhiḥ pathi saṃpatadbhiḥ sampūjyamānāya tathāgatāya /
SaundĀ, 5, 52.1 atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu /
SaundĀ, 8, 44.2 mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate //
SaundĀ, 11, 21.1 ślakṣṇapūrvamatho tena hṛdi so 'bhihatastadā /
SaundĀ, 16, 33.1 nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ /
SaundĀ, 16, 43.1 śirasyatho vāsasi saṃpradīpte satyāvabodhāya matirvicāryā /
SaundĀ, 18, 43.1 atho hi tattvaṃ parigamya samyaṅnirdhūya doṣānadhigamya śāntim /
SaundĀ, 18, 57.1 vihāya tasmādiha kāryamātmanaḥ kuru sthirātman parakāryamapyatho /
Śira'upaniṣad
ŚiraUpan, 1, 41.2 tat prāṇo 'bhirakṣati śiro 'ntam atho manaḥ /
Abhidharmakośa
AbhidhKo, 1, 16.2 dhātavaḥ sapta ca matāḥ ṣaḍ vijñānānyatho manaḥ //
Agnipurāṇa
AgniPur, 17, 11.2 tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim //
Amarakośa
AKośa, 1, 222.2 kṛpā dayānukampā syādanukrośo 'pyatho hasaḥ //
AKośa, 1, 277.2 kṣudrāṇḍamatsyasaṃghātaḥ potādhānamatho jhaṣāḥ //
AKośa, 2, 7.1 triṣvatho jagatī loko viṣṭapaṃ bhuvanaṃ jagat /
AKośa, 2, 92.2 plakṣaś ca tintiḍī ciñcāmlikātho pītasārake //
AKośa, 2, 154.2 samantadugdhātho vellamamoghā citrataṇḍulā //
AKośa, 2, 211.1 naḍastu dhamanaḥ poṭagalo 'tho kāśamastriyām /
AKośa, 2, 487.1 sāhasaṃ tu damo daṇḍaḥ sāma sāntvamatho samau /
AKośa, 2, 599.2 dātraṃ lavitramābandho yotraṃ yoktramatho phalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 17, 42.3 dhānā vallūraṃ samaśanam atho gurvasātmyaṃ vidāhi /
Bodhicaryāvatāra
BoCA, 8, 118.1 adhyatiṣṭhadatho nāthaḥ scanāmāpy avalokitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 11.1 gajarājam atho rājā dānarājivirājitam /
BKŚS, 5, 161.1 rājā tu tān atho dṛṣṭvā mām apaśyat sutaṃ tataḥ /
Kirātārjunīya
Kir, 5, 16.1 anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ /
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Kir, 12, 17.2 nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //
Kir, 14, 17.1 atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam /
Kumārasaṃbhava
KumSaṃ, 5, 51.2 atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata //
Kūrmapurāṇa
KūPur, 1, 14, 74.2 uvāca praṇatān devān prācetasamatho haraḥ //
KūPur, 1, 21, 66.1 tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ /
KūPur, 1, 29, 9.1 brahmacaryamatho maunamanye prāhur maharṣayaḥ /
KūPur, 1, 50, 19.2 atharvāṇamatho vedaṃ bibheda navakena tu //
KūPur, 2, 35, 33.2 svagāṇapatyamavyayaṃ sarūpatāmatho dadau //
KūPur, 2, 43, 14.1 saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
Liṅgapurāṇa
LiPur, 1, 43, 44.2 meghāṃbhasā cābhyaṣiñcacchilādanam atho mune //
LiPur, 1, 59, 6.1 divyasya bhautikasyāgner atho'gneḥ pārthivasya ca /
LiPur, 1, 59, 30.2 varṣāsvatho śaradi ca caturbhiḥ saṃpravarṣati //
LiPur, 1, 67, 12.1 dakṣiṇāyāmatho rājā yaduṃ jyeṣṭhaṃ nyayojayat /
LiPur, 1, 100, 6.1 vimānairviśvato bhadraistamanvayuratho surāḥ /
LiPur, 2, 11, 34.2 kṣetrajñatvam atho dhatte bhagavānandhakāntakaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
Matsyapurāṇa
MPur, 5, 10.1 bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ /
MPur, 6, 34.1 garuḍaḥ patatāṃ nātho 'ruṇaśca patatriṇām /
MPur, 7, 26.2 ikṣudaṇḍānatho dadyāt puṣpamālāś ca śaktitaḥ //
MPur, 23, 43.1 patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti /
MPur, 23, 46.2 pāpagrahastvaṃ bhavitā janeṣu śānto'pyalaṃ nūnamatho sitānte /
MPur, 39, 16.1 ghrāṇena gandhaṃ jihvayātho rasaṃ ca tvacā sparśaṃ manasā devabhāvam /
MPur, 42, 20.1 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam /
MPur, 43, 7.1 sahasrajir atho jyeṣṭhaḥ kroṣṭurnīlo'ntiko laghuḥ /
MPur, 56, 1.2 kṛṣṇāṣṭamīmatho vakṣye sarvapāpapraṇāśinīm /
MPur, 61, 8.1 tataḥ paramatho vahnimārutāvamarādhipaḥ /
MPur, 119, 40.1 pradakṣiṇamatho cakre sa tūtthāya punaḥ punaḥ /
MPur, 144, 82.1 tataḥ prajāstu sambhūya kandamūlamatho'khanan /
MPur, 154, 40.2 cāṭuyuktamatho karma hyamarā bahu bhāṣata //
MPur, 154, 314.1 ūcurāgatya munayastāmatho madhurākṣaram /
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
MPur, 167, 18.1 niṣkramyāpyasya vadanādekārṇavamatho jagat /
MPur, 167, 23.2 salile'rdhamatho magnaṃ jīmūtamiva sāgare //
Nāradasmṛti
NāSmṛ, 1, 1, 13.1 kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 27, 3.0 sa yathā hy atho hitvā vāṇīṃ manasā saha rūparasagandhavidyāpuruṣādiparo niṣkalo dhyeyaḥ //
Saṃvitsiddhi
SaṃSi, 1, 4.1 tadviruddham atho vā syāt triṣv apy anyan na bādhate /
Suśrutasaṃhitā
Su, Sū., 14, 18.1 yathāhi puṣpamukulastho gandho na śakyamihāstīti vaktumatho naiva nāstīti atha cāsti satāṃ bhāvānāmabhivyaktiriti jñātvā kevalaṃ saukṣmyānnābhivyajyate sa eva puṣpe vivṛtapattrakesare kālāntareṇābhivyaktiṃ gacchati evaṃ bālānām api vayaḥpariṇāmācchukraprādurbhāvo bhavati romarājyādayaś ca viśeṣā nārīṇām //
Su, Sū., 25, 22.2 ṛjugranthimatho vāpi yathāyogamathāpi vā //
Su, Sū., 44, 11.2 śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayojyāḥ //
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Nid., 9, 37.2 tato medaḥprabhaṃ snigdhaṃ śuklaṃ śītamatho guru //
Su, Cik., 9, 20.2 abhyantaraṃ māsamimaṃ prayogaṃ prayojayecchvitramatho nihanti //
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 4.2 apehivātādaśamūlasiddhaṃ vaidyaścatuḥsnehamatho dvayaṃ vā //
Su, Cik., 18, 41.1 medo'rbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu /
Su, Cik., 25, 35.2 abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā //
Su, Utt., 1, 27.2 svedādatho dhūmaniṣevaṇācca chardervighātādvamanātiyogāt //
Su, Utt., 8, 6.1 arśo'nvitaṃ bhavati vartma tu yattathārśaḥ śuṣkaṃ tathārbudamatho piḍakāḥ sirājāḥ /
Su, Utt., 25, 7.1 śirogalaṃ yasya kaphopadigdhaṃ guru pratiṣṭabdhamatho himaṃ ca /
Su, Utt., 27, 16.2 jvaryeta pratatamatho vasāsagandhir niḥsaṃjño bhavati hi naigameṣajuṣṭaḥ //
Su, Utt., 40, 119.1 navanītamatho lihyāttakraṃ cānupibettataḥ /
Su, Utt., 40, 151.1 sa bastiḥ śamayettasya raktaṃ dāhamatho jvaram /
Su, Utt., 41, 53.1 etaddhi medhyaṃ paramaṃ pavitraṃ cakṣuṣyamāyuṣyamatho yaśasyam /
Su, Utt., 43, 12.2 sauvarcalamatho śuṇṭhīmajamodāṃ ca cūrṇitam //
Su, Utt., 48, 30.2 bhaktoparodhāttṛṣito yavāgūmuṣṇāṃ pibenmanthamatho himaṃ ca //
Su, Utt., 56, 22.1 āmāśaye śūlamatho gurutvaṃ hṛllāsa udgāravighātanaṃ ca /
Su, Utt., 62, 13.1 citraṃ sa jalpati mano'nugataṃ visaṃjño gāyatyatho hasati roditi mūḍhasaṃjñaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.37 atho 'vyaktaṃ vyākhyāsyāmaḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 50.1 syāt picchiladalā svāduphalātho nāgaraṅgakaḥ /
TriKŚ, 2, 72.2 sthalapadmamatho devapatnīmadhvālukaṃ viduḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 5.1 drumakṣayam atho dṛṣṭvā kiṃcicchiṣṭeṣu śākhiṣu /
ViPur, 3, 6, 8.2 atharvaṇām atho vakṣye saṃhitānāṃ samuccayam /
ViPur, 4, 24, 130.1 samudrāvaraṇaṃ yāti manmaṇḍalam atho vaśam /
ViPur, 5, 30, 46.1 bhartṛbāhumahāgarvād ruṇaddhyenamatho śacī /
ViPur, 5, 38, 39.1 bhuṅkte 'pradāya viprebhyo eko miṣṭamatho bhavān /
ViPur, 6, 4, 50.2 ātyantikam atho brahman nibodha pratisaṃcaram //
Viṣṇusmṛti
ViSmṛ, 99, 4.2 kāntiḥ prabhā kīrtir atho vibhūtiḥ sarasvatī vāg atha pāvanī ca //
Śatakatraya
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 51.2 dāmodaraḥ sutejāśca svāmyatho munisuvrataḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 6, 4.1 ahaṃ vā sarvabhūteṣu sarvabhūtāny atho mayi /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 57.2 srotodbhavam atho nādyaṃ sauvīraṃ netrabhūṣaṇam //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 13.1 atho mahābhāga bhavān amoghadṛk śuciśravāḥ satyarato dhṛtavrataḥ /
BhāgPur, 1, 7, 13.1 yadā mṛdhe kauravasṛñjayānāṃ vīreṣvatho vīragatiṃ gateṣu /
BhāgPur, 1, 16, 23.1 arakṣyamāṇāḥ striya urvi bālān śocasyatho puruṣādairivārtān /
BhāgPur, 1, 19, 5.1 atho vihāyemam amuṃ ca lokaṃ vimarśitau heyatayā purastāt /
BhāgPur, 1, 19, 38.1 yacchrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho /
BhāgPur, 2, 2, 26.1 atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam /
BhāgPur, 2, 10, 47.2 yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu //
BhāgPur, 3, 5, 44.2 atho na paśyanty urugāya nūnaṃ ye te padanyāsavilāsalakṣyāḥ //
BhāgPur, 3, 15, 26.2 āpuḥ parāṃ mudam apūrvam upetya yogamāyābalena munayas tad atho vikuṇṭham //
BhāgPur, 3, 25, 38.1 atho vibhūtiṃ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam /
BhāgPur, 3, 26, 54.2 vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ //
BhāgPur, 4, 10, 15.1 nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe /
BhāgPur, 4, 24, 64.2 atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ //
BhāgPur, 4, 27, 26.1 atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru /
BhāgPur, 8, 7, 17.2 jaitrair dorbhir jagadabhayadair dandaśūkaṃ gṛhītvā mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ //
BhāgPur, 11, 2, 40.2 hasaty atho roditi rauti gāyaty unmādavan nṛtyati lokabāhyaḥ //
BhāgPur, 11, 14, 25.2 ātmā ca karmānuśayaṃ vidhūya madbhaktiyogena bhajaty atho mām //
Garuḍapurāṇa
GarPur, 1, 11, 34.1 muṣṭidvayamatho baddhā evamevānupūrvaśaḥ /
GarPur, 1, 23, 5.2 ācāmaṃ mārjanaṃ cātho gāyatrīṃ ca japettataḥ //
GarPur, 1, 47, 11.2 liṅgamānamatho vakṣye pīṭho liṅgasamo bhavet //
GarPur, 1, 56, 12.2 kuśalo mandagaścoṣṇaḥ pīvaro 'tho 'ndhakārakaḥ //
GarPur, 1, 70, 30.2 atho maṇīnbhūriguṇopapannāñchaknoti viplāvayituṃ vijātyaḥ //
GarPur, 1, 165, 11.1 pakvāśaye purīṣotthā jāyante 'tho visarpiṇaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 156.1 tasmācchuklām atho kṛṣṇāṃ bharaṇyādiyutām api /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 11.2 bāṣpe ūṣmāpyatho vahnijihvā kīlā śikhārciṣaḥ //
Rasahṛdayatantra
RHT, 4, 18.1 vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati /
RHT, 6, 3.2 jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //
RHT, 11, 6.1 raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam /
Rasaprakāśasudhākara
RPSudh, 1, 1.1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /
RPSudh, 4, 85.2 caturasram atho nimnaṃ gartaṃ hastapramāṇakam //
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 8, 14.2 ākallo vai gaṃdhakaḥ sārṣapeṇa tailenātho śodhito buddhimadbhiḥ //
RPSudh, 8, 28.2 dattvā gharme trīṇi cātho puṭāni dadyāttadvat kanyakāyā rasena //
Rasaratnasamuccaya
RRS, 12, 113.1 pittairatho pañca vidhāya pañcabhiḥ karañjapattrāmṛtadhūpanaṃ tataḥ /
RRS, 14, 41.2 ārdrakaṃ madhumiśraṃ vā guḍārdrakamatho'pi vā //
Rasaratnākara
RRĀ, V.kh., 8, 100.2 cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet //
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
Rasendracūḍāmaṇi
RCūM, 9, 9.2 sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca //
Rājanighaṇṭu
RājNigh, Pipp., 6.1 bhārgī puṣkaramūlaṃ ca śṛṅgy atho dantikādvayam /
RājNigh, Prabh, 5.1 haridrudagdhāśākhoṭāḥ śāko 'tho śiṃśapātrayam /
RājNigh, Āmr, 2.2 dāḍimaṃ tindukau cātho akṣoṭaḥ pīluko dvidhā //
Skandapurāṇa
SkPur, 7, 15.1 tatsthāpitamatho dṛṣṭvā gaṇāḥ sarve mahātmanaḥ /
Tantrāloka
TĀ, 1, 185.2 nairmalyaṃ saṃvidaścedaṃ pūrvābhyāsavaśādatho //
TĀ, 8, 448.1 saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau /
TĀ, 12, 2.2 taddvārā śūnyadhīprāṇanāḍīcakratanuṣvatho //
TĀ, 16, 136.1 daśasvatho pañcadaśasvatha vedaśarenduṣu /
TĀ, 20, 6.2 sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat //
TĀ, 26, 27.1 devīmekāmatho śuddhāṃ vadedvā yāmalātmikām /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.1 asmin jale ca saṃnidhiṃ kuru śabdamatho vadet /
Ānandakanda
ĀK, 1, 4, 58.1 atho niyāmanaṃ karma kathayāmi varānane /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 21, 58.1 atho mahāgaṇapatiṃ likhedvidrumasannibham /
ĀK, 2, 8, 55.1 ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān /
Abhinavacintāmaṇi
ACint, 1, 3.2 pathyāpathyam atho vipākam akhilaṃ tāvan nṛṇāṃ karmaṇaḥ //
Dhanurveda
DhanV, 1, 99.1 śarāṇāṃ kathitaṃ hyetannārācānām atho śṛṇu //
Gorakṣaśataka
GorŚ, 1, 99.1 prāṇaṃ cod iḍayā pibet parimitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
Haribhaktivilāsa
HBhVil, 1, 23.2 naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam //
HBhVil, 2, 205.2 aṣṭapatram atho vāpi likhitvā darśayed budhaḥ //
HBhVil, 3, 210.2 atho mukhaviśuddhyarthaṃ gṛhṇīyād dantadhāvanam /
HBhVil, 5, 174.2 udyadvirocanasarocir amuṣya madhye saṃcintayet sukhaniviṣṭam atho mukundam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 10.1 prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo 'nyayā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā /
HYP, Tṛtīya upadeshaḥ, 52.2 candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam atho nānyathā kāyasiddhiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 6.2 pāṭalo'tho markaṭe tu kapiśaḥ kṛṣṇalohite //
RRSṬīkā zu RRS, 5, 8.2, 7.1 bhaved dhūmro rocanābhaḥ piṅgo'tho syātpiśaṅgakaḥ /
Rasataraṅgiṇī
RTar, 4, 16.1 mṛnnirmitaṃ pātramihāhared dṛḍhaṃ vitastigambhīramatho'tinūtanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.1 mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā /
SkPur (Rkh), Revākhaṇḍa, 195, 25.1 viśvarūpamatho samyaṅmūlaśrīpatimeva vā /
SkPur (Rkh), Revākhaṇḍa, 198, 10.2 teṣu līneṣvatho śīghraṃ tatas tadrakṣiṇāṃ balam //
Sātvatatantra
SātT, 2, 49.1 jāto nijena vapuṣā vasudevagehe gatvā tu gokulam atho viharan vinodaiḥ /
Yogaratnākara
YRā, Dh., 368.2 śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ //