Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 4, 19.0 tad atharvaṇo 'tharvatvam //
GB, 1, 1, 4, 19.0 tad atharvaṇo 'tharvatvam //
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 4, 21.0 tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti //
GB, 1, 1, 4, 24.0 atharvā vai prajāpatiḥ //
GB, 1, 1, 5, 1.0 tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 3.0 tān atharvaṇa ṛṣīn abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 5.0 tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 13, 10.0 atharvāṅgiraso goptāraḥ //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 19, 14.0 tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā //
GB, 1, 2, 22, 1.0 atharvāṇaś ca ha vā aṅgirasaś ca bhṛgucakṣuṣī tad brahmābhivyapaśyan //
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 3, 4, 7.0 ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam //
GB, 1, 3, 4, 7.0 ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam //
GB, 1, 3, 19, 7.0 ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasaḥ //
GB, 1, 3, 19, 15.0 saiṣā vratadhug atharvāṅgirasaḥ //
GB, 1, 5, 24, 5.1 prāyaścittair bheṣajaiḥ saṃstuvanto 'tharvāṇo 'ṅgirasaś ca śāntāḥ /
GB, 1, 5, 25, 11.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta //
GB, 1, 5, 25, 12.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha //
GB, 1, 5, 25, 15.2 ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ //
GB, 1, 5, 25, 16.1 atharvaṇām aṅgirasāṃ ca sā gatir iti brāhmaṇam //
GB, 2, 3, 9, 25.0 hiṃkṛtyātharvāṇo brahmatvaṃ kurvanti //