Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Skandapurāṇa
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
Atharvaprāyaścittāni
AVPr, 1, 3, 26.0 vasūnāṃ rudrāṇām ādityānāṃ marutām ṛṣīṇāṃ bhṛgūṇām aṅgirasām atharvaṇāṃ brahmaṇaḥ saṃtatir asi brahmaṇas tvā saṃtatyā saṃtanomi //
AVPr, 2, 6, 1.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokam /
AVPr, 3, 2, 25.0 atharvābhyuptaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 2, 7.1 evātharvā pitaraṃ viśvadevaṃ bṛhaspatir namasāvocad acha /
AVP, 5, 11, 4.1 atharvāṇo aṅgiraso viśve devā ṛtāvṛdhaḥ /
AVP, 12, 7, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 7.1 yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt /
AVŚ, 4, 37, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 11, 2.2 kena nu tvam atharvan kāvyena kena jātenāsi jātavedāḥ //
AVŚ, 5, 11, 11.2 ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum /
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 7, 104, 1.1 kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām /
AVŚ, 8, 3, 21.2 atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ nyoṣa //
AVŚ, 10, 2, 26.1 mūrdhānam asya saṃsīvyātharvā hṛdayaṃ ca yat /
AVŚ, 10, 2, 27.1 tad vā atharvaṇaḥ śiro devakośaḥ samubjitaḥ /
AVŚ, 10, 6, 20.1 atharvāṇo abadhnatātharvaṇā abadhnata /
AVŚ, 10, 7, 20.2 sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 10, 12.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 10, 10, 17.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 16, 8, 13.3 so 'tharvaṇām pāśān mā moci //
AVŚ, 18, 1, 58.1 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ /
AVŚ, 18, 3, 54.1 atharvā pūrṇam camasam yam indrāyābibhar vājinīvate /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.33 om atharvāṅgirasas tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 8.6 atharvāṅgirobhyaḥ svāhā /
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 10, 3.0 uttarataḥ kṛṣṇadvaipāyanāya jātūkarṇāya tarukṣāya bṛhadukthāya tṛṇabindave somaśravase somaśuṣmiṇe vājaśravase vājaratnāya varmiṇe varūthine satvavate haryajvane vāmadevāyodamayāyarṇaṃjayāyartaṃjayāya kṛtaṃjayāya dhanaṃjayāya babhrave tryaruṇāya trivarṣāya tridhātave 'śvayajñāya parāśarāya vasiṣṭhāyendrāya mṛtyave kartre tvaṣṭre dhātre vidhātre savitre suśravase satyaśravase sāvitryai chandobhya ṛgvedāya yajurvedāya sāmavedāyātharvāṅgirobhya itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaśca kalpayāmīti //
BhārGS, 3, 14, 12.1 apa upaspṛśyottarato yajñopavītī juhoty ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhātharvavedāya svāhātharvāṅgirobhyaḥ svāhetihāsapurāṇebhyaḥ svāhā sarvadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 6, 3.26 dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt /
BĀU, 2, 6, 3.27 atharvā daivo mṛtyoḥ prādhvaṃsanāt /
BĀU, 4, 6, 3.27 dadhyaṅ ātharvaṇo 'tharvaṇo daivāt /
BĀU, 4, 6, 3.28 atharvā daivo mṛtyoḥ prādhvaṃsanāt /
Chāndogyopaniṣad
ChU, 3, 4, 1.2 atharvāṅgirasa eva madhukṛtaḥ /
ChU, 3, 4, 2.1 te vā ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
Gopathabrāhmaṇa
GB, 1, 1, 4, 19.0 tad atharvaṇo 'tharvatvam //
GB, 1, 1, 4, 19.0 tad atharvaṇo 'tharvatvam //
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 4, 21.0 tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti //
GB, 1, 1, 4, 24.0 atharvā vai prajāpatiḥ //
GB, 1, 1, 5, 1.0 tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 2.0 tasmācchrāntāttaptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃścaturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti //
GB, 1, 1, 5, 3.0 tān atharvaṇa ṛṣīn abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 5, 5.0 tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat //
GB, 1, 1, 13, 10.0 atharvāṅgiraso goptāraḥ //
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
GB, 1, 1, 29, 28.0 sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam //
GB, 1, 2, 16, 1.0 prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti //
GB, 1, 2, 19, 14.0 tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā //
GB, 1, 2, 22, 1.0 atharvāṇaś ca ha vā aṅgirasaś ca bhṛgucakṣuṣī tad brahmābhivyapaśyan //
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 3, 4, 7.0 ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam //
GB, 1, 3, 4, 7.0 ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam //
GB, 1, 3, 19, 7.0 ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasaḥ //
GB, 1, 3, 19, 15.0 saiṣā vratadhug atharvāṅgirasaḥ //
GB, 1, 5, 24, 5.1 prāyaścittair bheṣajaiḥ saṃstuvanto 'tharvāṇo 'ṅgirasaś ca śāntāḥ /
GB, 1, 5, 25, 11.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta //
GB, 1, 5, 25, 12.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha //
GB, 1, 5, 25, 15.2 ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ //
GB, 1, 5, 25, 16.1 atharvaṇām aṅgirasāṃ ca sā gatir iti brāhmaṇam //
GB, 2, 3, 9, 25.0 hiṃkṛtyātharvāṇo brahmatvaṃ kurvanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 9.5 bhūrbhuvaḥ suvaratharvāṅgirasas tvayi juhomi svāheti //
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Kauśikasūtra
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
KauśS, 7, 10, 25.0 doṣo gāya ity atharvāṇaṃ samāvṛtyāśnāti //
KauśS, 9, 5, 12.2 ānumatī vā bhavati sthālīpākeṣv atharvaṇām //
Kāṭhakasaṃhitā
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 4.2 atharvā tvā prathamo niramanthad agne //
MS, 2, 7, 3, 5.1 tvām agne puṣkarād adhy atharvā niramanthata /
MS, 2, 7, 3, 6.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 2.1 atharvaṇe yāṃ pravadeta brahmā atharvā tāṃ purovācāṅgire brahmavidyām /
MuṇḍU, 1, 1, 2.1 atharvaṇe yāṃ pravadeta brahmā atharvā tāṃ purovācāṅgire brahmavidyām /
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
Taittirīyasaṃhitā
TS, 5, 1, 4, 32.1 agnir devebhyo nilāyata tam atharvānvapaśyat //
TS, 5, 1, 4, 33.1 atharvā tvā prathamo niramanthad agna iti āha //
Taittirīyopaniṣad
TU, 2, 3, 1.14 atharvāṅgirasaḥ pucchaṃ pratiṣṭhā /
Vaitānasūtra
VaitS, 2, 1, 14.2 atharvā tvā prathamo nir amanthad agne /
VaitS, 2, 1, 14.3 tvām agne puṣkarād adhy atharvā nir amanthata /
VaitS, 2, 1, 14.5 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
VaitS, 2, 2, 1.4 taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi /
VaitS, 2, 2, 1.5 ṛgbhiḥ pūtaṃ prajāpatir atharvaṇe 'śvaṃ prathamaṃ nināya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 56.5 atharvopāvahriyamāṇaḥ //
VSM, 11, 32.1 purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne /
VSM, 11, 32.2 tvām agne puṣkarād adhy atharvā niramanthata /
VSM, 11, 33.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
Ṛgveda
ṚV, 1, 80, 16.1 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata /
ṚV, 1, 83, 5.1 yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani /
ṚV, 6, 15, 17.1 imam u tyam atharvavad agnim manthanti vedhasaḥ /
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 6, 16, 14.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
ṚV, 6, 47, 24.1 daśa rathān praṣṭimataḥ śataṃ gā atharvabhyaḥ /
ṚV, 8, 9, 7.2 ā somam madhumattamaṃ gharmaṃ siñcād atharvaṇi //
ṚV, 9, 11, 2.1 abhi te madhunā payo 'tharvāṇo aśiśrayuḥ /
ṚV, 10, 14, 6.1 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ /
ṚV, 10, 21, 5.1 agnir jāto atharvaṇā vidad viśvāni kāvyā /
ṚV, 10, 48, 2.1 aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi /
ṚV, 10, 87, 12.2 atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ ny oṣa //
ṚV, 10, 92, 10.2 yajñair atharvā prathamo vi dhārayad devā dakṣair bhṛgavaḥ saṃ cikitrire //
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
Arthaśāstra
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
Mahābhārata
MBh, 3, 212, 8.1 dṛṣṭvā tvagnir atharvāṇaṃ tato vacanam abravīt /
MBh, 3, 212, 8.3 atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me //
MBh, 3, 212, 9.1 preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat /
MBh, 3, 212, 10.2 atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ //
MBh, 3, 212, 17.1 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam /
MBh, 3, 212, 17.2 arcayāmāsur evainam atharvāṇaṃ surarṣayaḥ //
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 212, 19.1 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā /
MBh, 5, 18, 6.2 varaṃ ca pradadau tasmai atharvāṅgirase tadā //
MBh, 5, 18, 8.1 evaṃ sampūjya bhagavān atharvāṅgirasaṃ tadā /
MBh, 5, 43, 30.1 chandāṃsi nāma kṣatriya tānyatharvā jagau purastād ṛṣisarga eṣaḥ /
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 8, 24, 80.1 atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ /
MBh, 8, 49, 69.1 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ /
MBh, 8, 67, 21.2 kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi //
MBh, 9, 16, 43.2 saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām //
MBh, 12, 322, 37.2 ṛgyajuḥsāmabhir juṣṭam atharvāṅgirasaistathā //
MBh, 12, 330, 34.1 pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam /
MBh, 13, 15, 21.1 manavaḥ saptasomaśca atharvā sabṛhaspatiḥ /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
ŚiraUpan, 1, 40.7 mūrdhānam asya saṃsevyāpy atharvā hṛdayaṃ ca yat /
ŚiraUpan, 1, 41.1 tad vā atharvaṇaḥ śiro devakośaḥ samujjhitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
Harivaṃśa
HV, 20, 12.2 ṛgbhir yajurbhiḥ sāmabhir atharvāṅgirasair api //
Kirātārjunīya
Kir, 10, 10.2 anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ //
Liṅgapurāṇa
LiPur, 1, 1, 21.1 yajurvedamahāgrīvam atharvahṛdayaṃ vibhum /
LiPur, 1, 70, 247.1 ekaviṃśamatharvāṇam āptoryāmāṇam eva ca /
Matsyapurāṇa
MPur, 51, 9.1 sa mṛto'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ /
MPur, 51, 9.2 yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate //
MPur, 51, 10.1 bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ /
MPur, 58, 37.1 atharvaṇaścottarataḥ śāntikaṃ pauṣṭikaṃ tathā /
Suśrutasaṃhitā
Su, Sū., 34, 6.1 ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate /
Viṣṇupurāṇa
ViPur, 3, 3, 23.2 ṛgyajuḥsāmātharvāṇaṃ yattasmai brahmaṇe namaḥ //
ViPur, 3, 6, 14.2 śreṣṭhāstvatharvaṇām ete saṃhitānāṃ vikalpakāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 101.1 vedātharvapurāṇāni setihāsāni śaktitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 22.1 atharvāṅgirasām āsīt sumanturdāruṇo muniḥ /
BhāgPur, 3, 24, 24.1 atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate /
BhāgPur, 4, 1, 42.1 cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛtavratam /
Skandapurāṇa
SkPur, 15, 27.2 namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ //
SkPur, 25, 8.3 atharvāṅgirasau devau brahmatvamapi cakratuḥ //
Sātvatatantra
SātT, 1, 44.2 bhṛgur vasiṣṭho 'tharvā ca kardamādyāḥ prajeśvarāḥ //