Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Śira'upaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 3, 4, 9.0 yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
AVPr, 3, 4, 22.0 ādityajyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca //
Atharvaveda (Śaunaka)
AVŚ, 11, 6, 13.1 ādityā rudrā vasavo divi devā atharvāṇaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
BaudhDhS, 4, 5, 1.1 athātaḥ sampravakṣyāmi sāmargyajuratharvaṇām /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 12.0 vaiṣṇavībhiḥ ṛgyajuḥsāmātharvabhiḥ stotraiḥ stutibhiḥ stuvanti //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 4, 18.0 tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat //
GB, 1, 1, 5, 9.0 sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 5, 10.0 sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 27, 26.0 mantraḥ kalpo brāhmaṇam ṛgyajuḥsāmātharvāṇi //
GB, 1, 1, 29, 17.0 atharvaṇāṃ candramā devatam //
GB, 1, 2, 24, 1.2 ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam //
GB, 1, 2, 24, 17.1 atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva /
GB, 1, 3, 1, 14.0 tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam //
GB, 1, 3, 2, 2.0 sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 3, 9.0 tad vākovākyasyarcāṃ yajuṣāṃ sāmnām atharvāṅgirasām //
GB, 1, 5, 24, 12.1 atharvabhir aṅgirobhiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dhārayanti /
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
GB, 2, 2, 14, 18.0 ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti //
GB, 2, 2, 14, 20.0 yajurbhir evobhayato 'tharvāṅgirobhir guptābhir guptaiḥ //
GB, 2, 2, 14, 22.0 sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva //
Kauśikasūtra
KauśS, 13, 33, 2.2 vedābhigupto brahmaṇā parivṛto 'tharvabhiḥ śāntaḥ sukṛtām etu lokān /
Taittirīyāraṇyaka
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 4.0 ṛgyajuḥsāmātharvabhir mantrair vaiṣṇavairdevaṃ saṃstūya namo'ntair nāmabhiḥ praṇamet //
Vaitānasūtra
VaitS, 3, 1, 2.2 atharvāṅgirovidaṃ brahmāṇam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Mahābhārata
MBh, 2, 11, 15.3 atharvāṅgirasaścaiva vālakhilyā marīcipāḥ /
MBh, 3, 187, 14.1 ṛgvedaḥ sāmavedaś ca yajurvedo 'pyatharvaṇaḥ /
MBh, 3, 289, 20.2 mantragrāmaṃ tadā rājann atharvaśirasi śrutam //
MBh, 12, 227, 1.3 ṛksāmavarṇākṣarato yajuṣo 'tharvaṇastathā //
MBh, 12, 328, 8.2 ṛgvede sayajurvede tathaivātharvasāmasu /
MBh, 13, 101, 29.2 śatrūṇām abhicārārtham atharvasu nidarśitāḥ //
Manusmṛti
ManuS, 11, 33.1 śrutīr atharvāṅgirasīḥ kuryād ity avicārayan /
Śira'upaniṣad
ŚiraUpan, 1, 35.2 atha kasmād ucyate praṇavaḥ yasmād uccāryamāṇa eva ṛgyajuḥsāmātharvāṅgirasaṃ brahma brāhmaṇebhyaḥ praṇāmayati nāmayati ca tasmād ucyate praṇavaḥ /
Agnipurāṇa
AgniPur, 1, 15.2 ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 33.1 atharvavihitā śāntiḥ pratikūlagrahārcanam /
AHS, Cikitsitasthāna, 5, 83.3 daivavyapāśrayaṃ tattad atharvoktaṃ ca pūjitam //
Kūrmapurāṇa
KūPur, 1, 2, 17.2 atharvaśiraso 'dhyetṝn dharmajñān parivarjaya //
KūPur, 1, 7, 57.1 ekaviṃśam atharvāṇam āptoryāmāṇam eva ca /
KūPur, 1, 50, 16.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
KūPur, 1, 50, 19.2 atharvāṇamatho vedaṃ bibheda navakena tu //
KūPur, 2, 14, 47.1 atharvāṅgiraso nityaṃ madhvāprīṇāti devatāḥ /
Liṅgapurāṇa
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
LiPur, 1, 107, 46.2 atharvāstraṃ tatastasmai sasarja ca nanāda ca //
LiPur, 1, 107, 49.1 atharvāstraṃ tadā tasya saṃhṛtaṃ candrakeṇa tu /
Matsyapurāṇa
MPur, 144, 16.2 tathaivātharvaṇāṃ sāmnāṃ vikalpaiḥ svasya saṃkṣayaiḥ //
MPur, 145, 61.1 atharvaṛgyajuḥsāmnāṃ vedeṣviha pṛthakpṛthak /
Viṣṇupurāṇa
ViPur, 1, 5, 56.1 ekaviṃśam atharvāṇam āptoryāmāṇam eva ca /
ViPur, 3, 4, 12.2 audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ //
ViPur, 3, 6, 8.2 atharvaṇām atho vakṣye saṃhitānāṃ samuccayam /
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 5, 1, 37.1 ṛgvedastvaṃ yajurvedaḥ sāmavedastvatharva ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 44.1 medasā tarpayed devān atharvāṅgirasaḥ paṭhan /
Abhidhānacintāmaṇi
AbhCint, 2, 163.2 ṛgyajuḥsāmavedāḥ syuratharvā tu taduddhṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 37.2 ṛgyajuḥsāmātharvākhyān vedān pūrvādibhir mukhaiḥ /
Bhāratamañjarī
BhāMañj, 1, 869.2 atharvasaṃhitāyājī vidadhe vidhivaddhutam //
Garuḍapurāṇa
GarPur, 1, 15, 118.2 atharvavedaviccaiva hyatharvācārya eva ca //
GarPur, 1, 48, 63.1 atharvaśirasaṃ caiva kumbhasūktam atharvaṇaḥ /
GarPur, 1, 48, 82.2 nīlarudro mahāmantraḥ kumbhasūktam atharvaṇaḥ //
Skandapurāṇa
SkPur, 5, 10.2 yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī //
SkPur, 23, 33.2 ṛco yajūṃṣi sāmāni atharvāṅgirasāv api //
Haribhaktivilāsa
HBhVil, 4, 252.1 atharvaṇi ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 20.2 ṛgyajuḥsāmasaṃyuktāṃs tathātharvavibhūṣitān //