Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 40.2 tryahād dvyahāc charadgrīṣmavarṣāsv api ca buddhimān //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 7.2 tayor dakṣiṇaṃ varṣāśaraddhemantāḥ teṣu bhagavān āpyāyate somaḥ amlalavaṇamadhurāś ca rasā balavanto bhavanti uttarottaraṃ ca sarvaprāṇināṃ balam abhivardhate /
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 12.1 tatra varṣāhemantagrīṣmeṣu saṃcitānāṃ doṣāṇāṃ śaradvasantaprāvṛṭsu ca prakupitānāṃ nirharaṇaṃ kartavyam //
Su, Sū., 6, 33.1 tatra varṣāsu nadyo 'mbhaśchannotkhātataṭadrumāḥ /
Su, Sū., 6, 38.2 varṣāsu śamayedvāyuṃ prāgvikārasamucchrayāt //
Su, Sū., 24, 7.1 kālabalapravṛttā ye śītoṣṇavātavarṣāprabhṛtinimittāḥ te 'pi dvividhāḥ vyāpannartukṛtā avyāpannartukṛtāś ca /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 10.1 yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam /
Su, Sū., 45, 81.1 hemante śiśire caiva varṣāsu dadhi śasyate /
Su, Śār., 8, 10.2 vyabhre varṣāsu vidhyeta grīṣmakāle tu śītale /
Su, Cik., 24, 103.1 varṣāsu na pibettoyaṃ pibeccharadi mātrayā /
Su, Cik., 24, 103.2 varṣāsu caturo māsān mātrāvadudakaṃ pibet //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Utt., 64, 6.1 praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā khalu /
Su, Utt., 64, 17.1 varṣāsūpacitaṃ pittaṃ hareccāpi virecanaiḥ /