Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Rasaratnākara
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī

Aitareyabrāhmaṇa
AB, 2, 19, 6.0 saṃtatavarṣī ha prajābhyaḥ parjanyo bhavati yatraivaṃ vidvān etat saṃtatam anvāha //
AB, 2, 19, 7.0 yad avagrāham anubrūyāj jīmūtavarṣī ha prajābhyaḥ parjanyaḥ syāt tasmāt tat saṃtatam evānūcyam //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 29.0 evaṃ khalu carataḥ kāmavarṣī parjanyo bhavati //
Gopathabrāhmaṇa
GB, 1, 2, 6, 8.0 yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 12.0 varṣaṃ nāntardadhīta chattreṇa prati varṣaṃ niṣkrāmed evam asya carataḥ kāmavarṣī parjanyo bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 213, 23.0 bahuvarṣī ha tu parjanyo bhavati //
JB, 1, 274, 6.0 bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
Kauśikasūtra
KauśS, 13, 11, 3.1 samutpatantu pranabhasveti varṣī juhuyāt //
Mahābhārata
MBh, 1, 62, 10.1 kālavarṣī ca parjanyaḥ sasyāni phalavanti ca /
MBh, 1, 102, 2.2 yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ //
MBh, 1, 138, 2.4 triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ //
MBh, 2, 30, 2.2 nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat //
MBh, 3, 186, 44.1 yathartuvarṣī bhagavān na tathā pākaśāsanaḥ /
MBh, 3, 188, 69.1 akālavarṣī parjanyo bhaviṣyati gate yuge /
MBh, 3, 188, 76.1 akālavarṣī ca tadā bhaviṣyati sahasradṛk /
MBh, 3, 188, 88.1 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca /
MBh, 4, 27, 15.1 sadā ca tatra parjanyaḥ samyag varṣī na saṃśayaḥ /
MBh, 5, 58, 29.3 garjan samayavarṣīva gagane pākaśāsanaḥ //
MBh, 5, 60, 17.1 nikāmavarṣī parjanyo rājan viṣayavāsinām /
MBh, 6, 41, 59.3 yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam //
MBh, 7, 64, 7.1 viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
MBh, 7, 132, 11.2 visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ //
MBh, 8, 60, 25.1 samānateneṣvasanena kūjatā bhṛśātatenāmitabāṇavarṣiṇā /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 9, 9, 9.2 meghāviva yathodvṛttau dakṣiṇottaravarṣiṇau //
MBh, 9, 22, 22.1 viṣvagvātāḥ prādurāsannīcaiḥ śarkaravarṣiṇaḥ /
MBh, 9, 55, 11.1 rūkṣāśca vātāḥ pravavur nīcaiḥ śarkaravarṣiṇaḥ /
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 92, 1.2 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
MBh, 13, 8, 20.1 kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ /
MBh, 13, 8, 20.1 kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ /
MBh, 14, 8, 18.1 varāya saumyavaktrāya paśuhastāya varṣiṇe /
MBh, 14, 95, 34.2 nikāmavarṣī devendro babhūva janamejaya //
MBh, 16, 1, 2.1 vavur vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ /
MBh, 16, 1, 3.2 ulkāścāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi //
Rāmāyaṇa
Rām, Su, 44, 23.1 sa kapir vārayāmāsa taṃ vyomni śaravarṣiṇam /
Rām, Yu, 116, 88.2 kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 39.2 utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 214.1 utkṣipya śvaśureṇāpi harṣanetrāmbuvarṣiṇā /
Daśakumāracarita
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 6, 90.1 amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam //
Divyāvadāna
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Harivaṃśa
HV, 28, 13.2 kālavarṣī ca parjanyo na ca vyādhibhayaṃ bhavet //
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 42.2 cāmaraiḥ surabandīnāṃ bāṣpaśīkaravarṣibhiḥ //
KumSaṃ, 5, 67.2 vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca //
Kāvyālaṃkāra
KāvyAl, 3, 19.1 unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ /
Liṅgapurāṇa
LiPur, 1, 40, 26.2 citravarṣī tadā devo yadā prāhuryugakṣayam //
Matsyapurāṇa
MPur, 2, 4.2 saptasapterbhaviṣyanti prataptāṅgāravarṣiṇaḥ //
MPur, 158, 22.2 madhye kṣāmāṃ tathākṣīṇalāvaṇyāmṛtavarṣiṇīm //
MPur, 162, 36.2 giriryathā saṃtatavarṣibhir ghanaiḥ kṛtāndhakārāntarakaṃdaro drumaiḥ //
Viṣṇupurāṇa
ViPur, 5, 33, 40.2 vilokya bāṇaṃ dordaṇḍachedāsṛksrāvavarṣiṇam //
Viṣṇusmṛti
ViSmṛ, 3, 54.1 nāpātravarṣī syāt //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 3.2 prayānti mandaṃ bahudhāravarṣiṇo balāhakāḥ śrotramanoharasvanāḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 9.1 netrotsavo hṛdayahārimarīcimālaḥ prahlādakaḥ śiśirasīkaravārivarṣī /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 13.1 gāvo 'trasann asṛgdohās toyadāḥ pūyavarṣiṇaḥ /
BhāgPur, 4, 10, 25.2 gadāparighanistriṃśamusalāḥ sāśmavarṣiṇaḥ //
BhāgPur, 8, 8, 28.2 īḍire 'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 275.1 hṛdayādabhijātena svargapīyūṣavarṣiṇā /
BhāMañj, 1, 447.1 ityukte rājaputreṇa gaganātpuṣpavarṣiṇaḥ /
BhāMañj, 1, 616.2 jāmadagnyaṃ yayau rāmamaśrāntavasuvarṣiṇam //
BhāMañj, 5, 630.2 apūjayansurāḥ sarve vikramaṃ puṣpavarṣiṇaḥ //
BhāMañj, 6, 203.2 divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat //
BhāMañj, 6, 208.2 pradīptāṃ prāhiṇodvegāduttarāyeṣuvarṣiṇe //
BhāMañj, 6, 341.1 chāditaṃ kauravairdṛṣṭvā bhīmaṃ viśikhavarṣibhiḥ /
BhāMañj, 6, 350.1 droṇastaṃ bāṇavarṣeṇa saṃchādya śaravarṣiṇam /
BhāMañj, 6, 354.1 tataḥ śikhaṇḍinaṃ droṇaḥ śarairviśikhavarṣiṇam /
BhāMañj, 6, 429.1 dṛṣṭvā gāṇḍīvadhanvānamudyataṃ śaravarṣiṇam /
BhāMañj, 7, 111.1 tau bāṇavarṣiṇau pārthaśareṇaikena saṃhatau /
BhāMañj, 7, 121.1 ācāryasūnustasyātha vajrasāreṣuvarṣiṇaḥ /
BhāMañj, 7, 159.2 tānbāṇavarṣiṇo vīrānvidhāya vimukhāñśaraiḥ //
BhāMañj, 7, 233.2 hatā subhadrā rahitā putreṇāmṛtavarṣiṇā //
BhāMañj, 7, 297.1 tasyāstravarṣiṇastūrṇaṃ chittvā kārmukamarjunaḥ /
BhāMañj, 7, 410.1 duḥśāsanamathāyāntaṃ sātyakiḥ śaravarṣiṇam /
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
BhāMañj, 7, 432.1 śarairapūrayadbhīmo bhīmasāyakavarṣiṇam /
BhāMañj, 7, 462.1 duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam /
BhāMañj, 7, 572.1 dārayantaṃ kurucamūṃ sātyakiṃ śaravarṣiṇam /
BhāMañj, 7, 636.2 ghaṭotkacena śastrāstraśilāpāvakavarṣiṇaḥ //
BhāMañj, 7, 660.1 ākīryamāṇo ghoreṇa śilāśastrāstravarṣiṇā /
BhāMañj, 8, 4.2 manorathasudhāvarṣī so 'bhavatkurubhūpateḥ //
BhāMañj, 8, 15.1 tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam /
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 9, 43.1 pṛṣatkavarṣiṇastasya citraratnojjvalaṃ śiraḥ /
BhāMañj, 9, 50.1 cakampe kuñjarakulaṃ tasya nārācavarṣiṇaḥ /
BhāMañj, 13, 404.1 yājinaḥ śuddhasaṃkalpāstyāginaḥ pātravarṣiṇaḥ /
BhāMañj, 13, 1077.2 kutastvam anavadyāṅgi nayanāmṛtavarṣiṇī //
BhāMañj, 13, 1418.1 karuṇāpūrṇamanasāṃ tyāgināṃ pātravarṣiṇām /
BhāMañj, 13, 1680.1 annapradaḥ sudhāvarṣī jāyate dhanavānsadā /
BhāMañj, 14, 48.2 nirvighnaḥ pūrṇatāṃ prāpa yajñaḥ kanakavarṣiṇaḥ //
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //
BhāMañj, 14, 177.1 tataḥ pravṛtte vidhivadyajñe kanakavarṣiṇaḥ /
BhāMañj, 19, 15.1 dhanurājagavaṃ tasya vibabhau hemavarṣiṇaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 78.2 lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām //
Hitopadeśa
Hitop, 2, 156.13 kṛpaṇānusāri ca dhanaṃ devo girijaladhivarṣī ca //
Hitop, 3, 104.18 dātā nāpātravarṣī ca pragalbhaḥ syād aniṣṭhuraḥ //
Kathāsaritsāgara
KSS, 2, 2, 187.2 caurasenātimahatī rurodha śaravarṣiṇī //
KSS, 2, 3, 49.1 sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
KSS, 4, 1, 79.2 maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ //
KSS, 5, 2, 265.2 niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau //
Kṛṣiparāśara
KṛṣiPar, 1, 46.2 śeṣe nīcairna vātyarthaṃ kṣmāmadhye bahuvarṣiṇī //
Mukundamālā
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Rasaratnākara
RRĀ, Ras.kh., 4, 113.1 oṃ ṭhaḥ ṭhaḥ ṭhaḥ saḥ saḥ saḥ amṛte amṛtavarṣiṇi amṛtasaṃjīvani sarvakāmaprade bhagavān somarāja ājñāpayati svāhā iti bhakṣaṇamantraḥ /
Skandapurāṇa
SkPur, 13, 93.2 prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupya ivābabhau //
Tantrāloka
TĀ, 3, 120.2 prakāśyavastusārāṃśavarṣi tatsoma ucyate //
TĀ, 8, 124.2 ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ //
TĀ, 8, 125.1 tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ /
TĀ, 8, 130.1 pañcāśadūrdhvaṃ vajrāṃkādvaidyuto 'śanivarṣiṇaḥ /
Ānandakanda
ĀK, 1, 12, 201.26 oṃ sudhāvarṣiṇyai namaḥ āgneye /
ĀK, 1, 15, 103.1 rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
ĀK, 1, 19, 141.2 vistāritābjapatrasya vījanaiścāmbuvarṣibhiḥ //
ĀK, 2, 9, 40.1 rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
Āryāsaptaśatī
Āsapt, 2, 119.1 ullasitalāñchano 'yaṃ jyotsnāvarṣī sudhākaraḥ sphurati /