Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Amarakośa
Daśakumāracarita
Kirātārjunīya
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 3, 9, 7.0 ya u eva praiṣān varṣīyaso varṣīyaso veda sa u eva tān sādhīyo veda naṣṭaiṣyaṃ hy etad yat praiṣāḥ //
AB, 4, 24, 8.0 tad āhur yad anyāni chandāṃsi varṣīyāṃsi bhūyo 'kṣaratarāṇy atha kasmād etām bṛhatīty ācakṣata iti //
Atharvaveda (Paippalāda)
AVP, 1, 67, 2.2 dṛṃha jātāñ janayājātān ye jātās tān u varṣīyasas kṛdhi //
Atharvaveda (Śaunaka)
AVŚ, 6, 136, 2.1 dṛṃha pratnān janayājātān jātān u varṣīyasas kṛdhi //
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 14.1 varṣīyasā tejomayenāpidhāya nānāpuruṣā arghyadravyāṇyādadate anvag anusaṃvrajatāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 4.1 hrasīyasy ānīya varṣīyasāpidadhāti //
Gopathabrāhmaṇa
GB, 1, 3, 7, 6.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
GB, 1, 3, 9, 11.0 yad ṛcānūcya yajuṣā yajati tasmād adhare dantā aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
GB, 2, 3, 19, 9.0 yaddhiraṇyaṃ dadāty āyus tena varṣīyaḥ kurute //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 14.1 hrasīyasyānīya varṣīyasāpidhāyānūcīnāni pṛthagādāpayati kūrcaṃ pādyam arghyam ācamanīyaṃ madhuparka iti //
Jaiminīyabrāhmaṇa
JB, 1, 96, 12.0 yasyāṃ varṣīyasyām ṛci hrasīyo hrasīyasyāṃ vā varṣīyas tām ānāyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 96, 12.0 yasyāṃ varṣīyasyām ṛci hrasīyo hrasīyasyāṃ vā varṣīyas tām ānāyakāmaḥ pratipadaṃ kurvīta //
JB, 1, 96, 13.0 varṣīyasā vā eṣa hrasīyaḥ prepsatīti hrasīyasā vā varṣīyaḥ //
JB, 1, 96, 13.0 varṣīyasā vā eṣa hrasīyaḥ prepsatīti hrasīyasā vā varṣīyaḥ //
JB, 1, 96, 14.0 pra hrasīyasā varṣīya āpnoti ya evaṃ veda //
JB, 1, 267, 3.0 tad retaḥ siktaṃ gāyatryodvardhayati varṣīyasā chandasā //
JB, 1, 267, 4.0 tat triṣṭubhodvardhayati varṣīyasā chandasā //
JB, 1, 267, 5.0 taj jagatyodvardhayati varṣīyasaiva chandasā //
JB, 1, 267, 6.0 tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati //
JB, 1, 267, 6.0 tad yad varṣīyasā varṣīyasā chandasodvardhayati tasmād vardhamānasya bhūyo bhūyo vīryaṃ bhavati //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //
Kauśikasūtra
KauśS, 2, 8, 13.0 varṣīyasi vaiyāghraṃ carmārohayati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 20.0 tasya dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtasthe //
KauṣB, 6, 4, 21.0 tasya ha vai dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtiṣṭhate //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 15.0 paścāt tṛṇam upāsyati varṣo varṣīyasīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 5.0 kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante //
Kāṭhakasaṃhitā
KS, 3, 6, 6.0 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
KS, 3, 6, 6.0 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 4.2 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
MS, 1, 2, 15, 4.2 varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //
MS, 2, 9, 5, 16.0 namo bṛhate ca varṣīyase ca //
Mānavagṛhyasūtra
MānGS, 1, 9, 6.1 kāṃsye camase vā dadhi madhu cānīya varṣīyasāpidhāyācamanīyaprathamaiḥ pratipadyante //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 5.0 yannvity āhur anyāni chandāṃsi varṣīyāṃsi kasmād bṛhaty ucyata eṣā hīmāṃl lokān vyāpnon nānyacchandaḥ kiṃcana yāni sapta caturuttarāṇi chandāṃsi tāni bṛhatīm abhisaṃpadyante tasmād bṛhaty ucyate //
PB, 12, 4, 3.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 12, 10, 2.0 viśvāḥ pṛtanā abhibhūtaraṃ nara ity atijagatī varṣīyaś chanda ākramate 'napabhraṃśāya //
PB, 14, 4, 1.0 vayaṃ gha tvā sutāvanta iti satobṛhatyo varṣīyaśchanda ākramate 'napabhraṃśāya //
Taittirīyasaṃhitā
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 1, 3, 8, 2.1 vātenāsya haviṣas tmanā yaja sam asya tanuvā bhava varṣīyo varṣīyasi yajñe yajñapatiṃ dhāḥ /
TS, 5, 3, 1, 45.1 tasmāt paścād varṣīyān purastātpravaṇaḥ paśuḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 11.4 varṣo varṣīyasi yajñe yajñapatiṃ dhāḥ /
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 31.1 sthaviṣṭho madhyamo varṣīyān aṇīyān dakṣiṇārdhyo hrasiṣṭho 'ṇiṣṭha uttarārdhyaḥ //
VārŚS, 1, 6, 4, 35.1 varṣīyo varṣīyasa iti yajamāno japati //
VārŚS, 1, 6, 4, 35.1 varṣīyo varṣīyasa iti yajamāno japati //
VārŚS, 1, 7, 4, 8.1 varṣīyo nityād barhir upamūlalūnaṃ varṣīyān idhmaḥ //
VārŚS, 1, 7, 4, 8.1 varṣīyo nityād barhir upamūlalūnaṃ varṣīyān idhmaḥ //
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 2.2 varṣīyāṃś ca pṛthivyā dhruvaḥ sarvam ārabhya tiṣṭhati /
ĀpDhS, 2, 27, 7.0 niyamārambhaṇo hi varṣīyān abhyudaya evamārambhaṇād apatyāt //
Āpastambagṛhyasūtra
ĀpGS, 13, 10.1 dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 1.1 varṣīyasīm uttarām āhutiṃ hutvā bhūyo bhakṣāyāvaśinaṣṭi //
ĀpŚS, 7, 2, 16.2 atha tato varṣīyān /
ĀpŚS, 7, 2, 16.3 varṣīyān eva kārya ity eke //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 5, 2, 9.1 sā yadi varṣīyasī prādeśātsyāt /
ŚBM, 6, 5, 2, 9.2 etena yajuṣā hrasīyasīṃ kuryādyadi hrasīyasyetena varṣīyasīm //
ŚBM, 13, 8, 1, 19.6 uttarato varṣīyaḥ /
ŚBM, 13, 8, 1, 19.8 prajām eva tad varṣīyasīṃ kurute /
Ṛgveda
ṚV, 6, 44, 9.2 varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmāṁ aviḍḍhi //
Amarakośa
AKośa, 2, 307.1 varṣīyāndaśamī jyāyānpūrvajastvagriyo 'grajaḥ /
Daśakumāracarita
DKCar, 2, 2, 353.1 yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam //
Kirātārjunīya
Kir, 11, 10.2 hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 34.2 nātmāvasīdaty asmiṃs te varṣīyān madanugrahaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 11.0 varṣīyasī tu yājyā //
ŚāṅkhŚS, 16, 5, 1.2 kaḥ svit pṛthivyai varṣīyān kasya mātrā na vidyate //
ŚāṅkhŚS, 16, 5, 2.2 indraḥ pṛthivyai varṣīyān gos tu mātrā na vidyate //