Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Janmamaraṇavicāra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
Atharvaveda (Śaunaka)
AVŚ, 3, 4, 2.2 varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni //
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 30, 7.2 tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
Jaiminīyabrāhmaṇa
JB, 2, 297, 9.0 śrīr vai varṣma pṛṣṭhāni //
JB, 2, 297, 10.0 śriyam eva tad varṣma pṛṣṭhāny abhyārohati //
Kauśikasūtra
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 10, 28.2 varṣman kṣatrasya kakubbhiḥ śiśriyāṇas tato na ugro vibhajā vasūni //
MS, 3, 7, 4, 2.16 varṣma vā eṣā chandasām /
MS, 3, 7, 4, 2.17 varṣmainaṃ samānānāṃ gamayati /
Mānavagṛhyasūtra
MānGS, 1, 9, 8.2 ahaṃ varṣma sadṛśānām udyatāmiva sūryaḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 10.0 catustriṃśā bhavanti varṣma vai catustriṃśo varṣmaṇaivainaṃ saṃmimate //
PB, 4, 5, 10.0 catustriṃśā bhavanti varṣma vai catustriṃśo varṣmaṇaivainaṃ saṃmimate //
PB, 4, 5, 16.0 trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti //
PB, 4, 5, 16.0 trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti //
PB, 4, 5, 16.0 trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti //
PB, 4, 5, 16.0 trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.6 varṣman pṛthivyā adhi /
Taittirīyasaṃhitā
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 2, 1, 5.11 varṣma vā eṣa chandasāṃ yad atichandāḥ /
TS, 5, 2, 1, 5.12 varṣmaivainaṃ samānānāṃ karoti /
TS, 5, 2, 2, 17.1 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 2, 2, 18.1 varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 3, 8, 31.0 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 3, 8, 32.0 yat aticchandasam upadadhāti varṣmaivainaṃ samānānāṃ karoti //
TS, 6, 1, 9, 34.0 varṣma vā eṣā chandasāṃ yad aticchandāḥ //
TS, 6, 1, 9, 35.0 yad aticchandasarcā mimīte varṣmaivainaṃ samānānāṃ karoti //
TS, 6, 2, 9, 25.0 atra ramethāṃ varṣman pṛthivyā ity āha //
TS, 6, 2, 9, 26.0 varṣma hy etat pṛthivyā yad devayajanam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 17.4 atra ramethāṃ varṣman pṛthivyāḥ //
Vārāhagṛhyasūtra
VārGS, 11, 7.1 ahaṃ varṣma sadṛśānām udyatānām iva sūryaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 8.1 ahaṃ varṣma sajātānāṃ vidyutām iva sūryaḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 2.1 tad varṣma sat samaṃ syāt /
Ṛgveda
ṚV, 3, 5, 9.1 ud u ṣṭutaḥ samidhā yahvo adyaud varṣman divo adhi nābhā pṛthivyāḥ /
ṚV, 3, 8, 3.1 uc chrayasva vanaspate varṣman pṛthivyā adhi /
ṚV, 4, 54, 4.2 yat pṛthivyā varimann ā svaṅgurir varṣman divaḥ suvati satyam asya tat //
ṚV, 10, 28, 2.1 sa roruvad vṛṣabhas tigmaśṛṅgo varṣman tasthau varimann ā pṛthivyāḥ /
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 125, 7.2 tato vi tiṣṭhe bhuvanānu viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
Buddhacarita
BCar, 5, 26.1 atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ /
BCar, 10, 17.1 sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā /
Mahābhārata
MBh, 1, 2, 126.48 bhīmasya grahaṇaṃ cātra parvatābhogavarṣmaṇā /
MBh, 1, 140, 2.2 meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ /
MBh, 1, 143, 36.14 varṣmavīryasamo loke viśiṣṭaścābhavaṃ nṛṣu //
MBh, 3, 148, 7.3 balavarṣmaprabhāvā hi prahīyantyudbhavanti ca //
MBh, 3, 148, 9.3 dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau //
MBh, 3, 149, 10.2 dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ //
MBh, 3, 175, 13.1 parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ /
MBh, 7, 150, 6.1 nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ /
MBh, 7, 151, 19.2 gadī bhuśuṇḍī musalī halī ca śarāsanī vāraṇatulyavarṣmā //
MBh, 7, 165, 115.3 bhīmena girivarṣmāṇaṃ mālavasyendravarmaṇaḥ //
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 12, 202, 29.2 nihatya dānavapatīnmahāvarṣmā mahābalaḥ /
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
Rāmāyaṇa
Rām, Su, 1, 65.1 sāgarasyormijālānām urasā śailavarṣmaṇām /
Saundarānanda
SaundĀ, 1, 19.1 suvarṇastambhavarṣmāṇaḥ siṃhoraskā mahābhujāḥ /
Amarakośa
AKośa, 2, 335.2 gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 18, 55.2 suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet //
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Kūrmapurāṇa
KūPur, 1, 15, 33.1 meruparvatavarṣmāṇaṃ ghorarūpaṃ bhayānakam /
Liṅgapurāṇa
LiPur, 1, 17, 41.2 meruparvatavarṣmāṇaṃ gauratīkṣṇāgradaṃṣṭriṇam //
Matsyapurāṇa
MPur, 148, 44.1 daityendrā girivarṣmāṇaḥ santi caṇḍaparākramāḥ /
MPur, 153, 41.1 jaghnuḥ śūlaiśca daityendraṃ śailavarṣmāṇamāhave /
Yājñavalkyasmṛti
YāSmṛ, 3, 33.1 tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam /
YāSmṛ, 3, 55.2 vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt //
YāSmṛ, 3, 107.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 2.1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarvayoginām /
BhāgPur, 4, 19, 8.2 taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ //
Bhāratamañjarī
BhāMañj, 6, 129.2 tvāṃ yena pūritaṃ sarvam anavacchinnavarṣmaṇā //
BhāMañj, 7, 79.2 airāvaṇaghaṭābandhaḥ pramāṇaṃ yasya varṣmaṇaḥ //
BhāMañj, 7, 105.1 girivarṣmagajārūḍho bāṇaiḥ prāgjyotiṣeśvaraḥ /
Kathāsaritsāgara
KSS, 1, 2, 5.2 kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham //
KSS, 2, 4, 8.2 varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ //
Janmamaraṇavicāra
JanMVic, 1, 94.2 ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 2.1 udaṅmukhaḥ prāṅmukho vāhaṃ varṣma sādṛśānāṃ vidyutām iva sūryaḥ /